________________
शब्दाख्यतुरोपरखण्ड़े शब्दाप्रामाण्यवादः ।
६
न चासंसर्गाग्रहमाचं तन, अर्थस्य तथाभावे असंसर्गाग्रहत्वे संसर्गाच्छदायत्तः। न चाप्तोतत्वनिश्चयरूपकारणबाधात् संसर्गज्ञानबाधः, व्यभिचारेण हेतुसायामेव बाधात् लौकिकन्वेन जाते तदङ्गमिति
--..-.-. .. . ------------ -- . .--..----...--. ... ... ... ... ... ... ... भ्रमवापत्तरिति यावत्. विषयकृत लक्षण्याभावादिति भावः । 'न सासंवर्गनि, न चैवं ततः संवादिनौ प्रवृत्तिन स्यात्तस्याः विशिष्टज्ञानसाध्य नादिति वाच्य। गुरुमये असंसर्गाग्रहस्यैव गंवादिवृत्तापि हेसुलात् । 'अन्य' विषयस्य, 'तथाभावेऽपि' अबाधितवापि, यद्वा 'अयम्य वाक्याथमंसर्गप्रस्ट, तथान्येऽपि अनुभवभिन्येऽपि, ‘मंसीकेद नि, मानाभावादिति भावः । “हतताया वति, मंसर्गजानस्यानुभवसिद्धलादिति भावः। बतौयमागते, 'लौकिकत्वेनेति लौकिकत्वेन भाते लौकिक इत्यर्थः, अन्यथा लौकिकलम चातस्य वेदमा नुवादकतापनः । 'माङ्ग महकारि, मन्वादिवाक्यन्तु अपौरुषेयवाभिमानदायां न लौकिकत्वेन जातमिति मोहयभि दार इति भावः । 'मानामावादिति । न च यासंगत्यादिव्याप्तिरेव(२) मानमिति वाच्य । तस्या व्याप्तरव्यभिचारमंशयप्रतिबध्ये व्याप्तिजाने व्यभि
र तमोकलेन सान इति । (२, 'समकदापति व मंसच्छिदः' इति कस्यचिन्मलपुस्तकस्य
पाठः ईदृाटीकाकारमानानुमीयत इति । (३) यतसंशये यद्यतिर कनिराये च यद नुत्पत्तिस्तनिश्चयातन्त्र कारणमिति स्थानिय नेत्यर्थः। 12