SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ चिन्तामयी 2 अयोग्यत्वस्योपाधित्वात् । अन्यथा गुणस्त्र संयुक्तसमवायेन ग्रहणदर्शनात् न समवायेने शब्दग्रहः स्यादिति । मैवं । सत एव हि शब्दस्य व्यन्नकविरहादनुपलन्धिमाचं न तु ध्वंसः, तत्तद्याप्येत रसकलतदुप विशेषणतारहितत्वादित्यनुमेयमिति भाव: । 'श्र योग्यत्वस्येति श्रयो - teri विषयतया साचात्काराजनकत्वं योग्यानुपलब्धिरहितत्वं वा । 'अन्यथेति महचारदर्शनमात्रेण कल्पने इत्यर्थः । ' खादेतदिति समाधते, 'मैवमिति, 'अनुपलन्धिमात्रमिति कदाचिदनुपलन्धिमाचमित्यर्थः । मनु मकारादेः सदा सच्चे लोके ददानों श्रुतपूर्वो गकारी नास्तीति प्रत्यचानुपपत्तिरित्यत श्राह तत झाप्येति प्रतियोगि प्रतियोगिन्यायेतर प्रतियोग्युपलम्भकयावत्कारणविशिष्टप्रतियोगिमानुपलन्धिरूपाचा योग्यानुपलभ्धेरभावादित्यर्थः, पूर्वी गकारो नास्तीति प्रत्यचासिद्धेरिति शेषः च प्रतिafrangefasarचोपादाने श्रन्धकारदशायां निमीलितनयमदशायां सुषुप्यादिदशायाञ्चाभावप्रत्यचापत्तिरतौन्द्रियमाणप्रतियोगिकात्यन्ताभावप्रत्यचापभिखातो विशिष्टान्तं श्रतीन्द्रियमाणप्रतियोगिकात्यन्ताभावले च प्रतियोग्युपलम्भ्रामसिया नातिप्रसङ्गः, प्रतियोग्युपलम्भपदस्य तदिन्द्रियजन्यप्रतियोगिलौकिकप्रत्य चपरत्वात्, wraferred अन्धकारादावपि घटाद्यभाव चाचुषापत्तिः चतु:संयोगादिलक्षणप्रतियोनिया कयत्किञ्चित्कारणसत्त्वादतस्तदुपादानं, श्रभावप्रत्यचदशायां प्रतियोगि-तदिन्द्रिवसत्रिकर्षादेः प्रतियोगि
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy