________________
१००
चिन्तामयो
त्यादिविलम्बितत्वात् । एतेनावाधितार्थपरत्वं लोके
सच शाब्दबोधपूर्वममम्भवित्वादित्यर्थः तथाच यथार्थतात्पर्यनिश्चयस्य लघुत्वेऽपि व्यभिचाराच हेतुत्वमिति भावः । इदमव्यापाततः व्यभिचारास्फूर्त्तिदशायां लाघवात् यथार्थतात्पर्य निश्चयस्य हेतुत्व सिद्धौ सर्व व्यायादेरायकत्वकल्पनाद्यत्र तुमयवादिमिद्धो व्यातिस्मृत्याद्यभावस्तच शाब्दबोधामातस्यैवाभ्युपगमात् अनुभवस्य - वादयत्वादिति । वस्तुतस्तु तत्पदार्थवत्पदार्थप्रतीतीच्छयोधरितत्वरूपयथार्थतात्पर्य भिचयन्य लाघवाचान्दबुद्धिहेतुले लोकवडेद स्याप्यनुवादकत्वापत्तिः तत्रापि तात्पर्यघटकतया तत्पदार्थे तत्पदावस्य शाब्दबोधात् प्रागेव सिद्धेः । श्रथ वेदप्रामाण्यान्यथानुपपत्या वेदस्यले पदपदार्थपरमिदमित्यादिक्रमेण मामान्यतwafers: तथाच तात्पर्यघटकतया तत्वदा वित्त पदार्थज्ञानम्य वेदजन्यज्ञानसमानाकारकत्वाभावादेदस्य नानुवादवावं लोट
T
परमिदमित्यादिक्रमेण विशेषतस्तभिश्वय एव हेतुः श्रन्यथा घटपदार्थपर मिति सामान्यतां निश्चयमत्वेऽपि पटवत्कर्जतfrere वेति विशेषत: संशयादिसम्भवात्तादृशसामान्यतो निश्चयमचे तादृश विशेषसंशयादिसत्त्वेऽपि शाब्दबोधप्रसङ्ग इत्यमायत्या लौकिकः शब्दोऽनुवादकइति चेत् । न । कार्य कारणभावयापत्तेः । किन वेदस्यलेऽपि चित्यवत्कपिञ्जल पदार्थ पर मिदमित्यादिक्रमेण सामा
यचार्थतात्पर्यनियमाने विशेषतो कालादिरूपेण रक्तछापर वा रकच्छागपरखेति संशय-यतिरेकमियययोः सपि
"