________________
888
। सत्यचिन्तामगो
.
क्षशाखात्वस्याप्रयोजकत्वात् । यद्यपि वेदसहसशाखाविदेो व्यासादयः सन्त्येव, तथाप्यध्ययनाभाव एव शाखाच्छेदः । ननु शाखाँच्छेदे वर्ण-पदवाक्यहानिश
या प्रत्यक्षवेदादपि वाक्यार्थ-प्रयोगयोरनिश्चये वैदिकव्यवहारमा लुप्येतेति चेत्, न, श्रूयमाणमावस्यैव महाजनपरिगृहीतत्वात् तन्मात्रबाधिताङ्गेतिकर्तव्यतदौनां मत्वात् कथं नइच्छेद इत्यत आइ, 'यद्यपीति, 'अध्ययनाभाव इति निमित्तमतमो उच्चारणभावनिमित्तक उच्छेद इत्यर्थः, 'वाक्यार्थ-प्रयोगयो रिति, प्रयोगो गन्त्रादिशरोरं ! न च श्रूयमाणरूपवाक्यार्थप्रतीतो किं बाधकामिति वाच्छं। तात्पर्य्याग्रहात् । 'परिग्रहीतल' अध्ययनाध्यापनविषयत्वं, 'तन्माचेनि श्रूयमाणामात्रेत्यर्थः, 'इतिकर्त्तव्यता' कर्मपरिपाटी, 'अनुष्ठीयमानलात्' कर्मणः क्रियमाणत्वात्, वर्णादिहानिशङ्का विरहेणेति शेषः । यदि वर्णपदनानिश स्यात् तदा तदवच्छिन्नस्य शाखावाभावेन तेषां तदध्ययनादिकं तनावबोधिताङ्गेतिकर्तव्यतया कर्मानुशानच विरुध्धेतेति भावः । प्रयोगविषयोऽप्येवमेव बोध्यः श्रूथमाणमाचस्य महाजनपरिग्रहीतलात् अन्यथा यदि वर्ण-पदहानिः स्यात् तदा तदन
दावतगुणसग्विशानजनीहिवशादर्थवादान्तरे यत्र तदधगमस्तव न तत्कस्पनमत्र तु तत्कल्पनमेवेत्याधुः । विधेयत्वव्याप्तिर्यद्यस्ति तदाऽस्त्वविनाभावात् कल्पनं प्रत्यर्थन्तु न तथे येव अमः । वस्तुतो प्रयोजकत्वादविनाभाव एवं नेति भावः। 'माखात्वस्येति, त्वन्मत इति शेषः। अनिश्चयो नानुमेयपदार्थ