________________
ताधिकामना
तुरगपरं काकपदं उपधातकपरमिति हि प्रतियन्ति । अन्यथाम्बयप्रतियोग्युपस्थितिः , तात्पर्यग्रई विनैवेति
---------------- तत्पदार्थाज्ञानेऽपौति थावत्, 'तरगयरं' तुगमतौतीच्छयोश्चरितं, एवमयेऽपि, ‘दतौति 'रतिशब्दः पञ्चम्यन्तः, इति प्रत्येक पदार्यदयनात्पर्यज्ञानादित्यर्थः, 'हिशब्दो यस्मादित्यर्थे, 'प्रतियन्ति' वाक्याथै प्रतियन्ति, तत्पदार्थविशेषक-तत्पदार्थप्रकारकशाब्दबोधवनो भवनौति यावत् । 'अन्यत्र' स्टहौतनानार्थवृत्तिकपद भिन्नपदे, 'अन्वयेति वृत्या पदार्थस्मतिरित्यर्थः, 'नाताय॑ग्रह विनैवेति, ‘एवकानोऽप्यर्थ । धडा नियतोयस्थित्यर्थ नियनशाब्दानुभवार्थ, वृत्त्या पदजन्योपस्थितेरविशिष्टवेऽपि कस्यचिदेवार्थस्य भाब्दानुभवार्थमिति यावद, ‘पदार्थ इति महोतनानात्तिकपदजन्यततच्याब्दानुभवं प्रति तत्तत्प्रतीतोक्योहरितलग्रहस्य हेतुलमित्यर्थः, "तेन विनेति तत्र सद्धेतत्वेन विमा. 'तदभावान्' उनस्थले नियतमाचा भवासम्भवादित्यर्थः, शृत्त्या पदन्योपस्थितेर विप्रिष्टत्यादिति भावः। 'न वेत्यादि पूर्ववत्, 'तात्पर्य्यग्रई विनैवेति, मादधीजनिति शेषः, 'एवकारोऽप्यर्थ । मन्वितमयुक्त पदार्थमनि प्रति तात्पर्ययस्थ देहत्व मानाभावात् ग्टहीतनानात्तिकस्थन्ने नियतोपस्थितेरेवामिदूत्वात् ग्टहीतत्तिकानां सर्वेषामेवार्थानां तव स्मरणस्यानुभवास
खात् सर्वेषां शाब्दबोधाभावस्तु शाब्दानुभवं प्रति नापर्ययहस्य तात्पर्यग्राहकप्रकरणदिविशेषग्रहस्य वा हेततया तदभावात् अन्यथा सौतनानार्थवृत्तिकपदजन्यत्वभिमपहाय खाघवाहत्या पदजन्यप