SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ पारोबस शब्दानित्यतावादः। .. . . SAINM : a ndir देव समानदेशत्वे सति समानेन्द्रियग्रामत्वान बंधकमवधिज्ञानमेकत्वाव्यञ्चकमेव न पृथक्त्वसाक्षात्कारस्थ निषमत एकलमाचात्काररूपत्वादिति वाचं । तदव्यचकव्याचलाभायो दिन तविषयकसाक्षात्काराजनकजन्यमाचात्कारविषयवाभावः, मिहमाधनापते:(१) ककारव्यचकविलक्षणवायुसंयोगस्यापि ककारপ্রহ্মাৰীৰিঅন্ধমুলধাৰাহ্মান্ধলল অন্ধাৰাবাस्कारजममस्वरूपयोग्यत्वात् (१) किन्तु तत्माचात्कारत्वावच्छिनाजनकजन्यसाक्षात्कारविषयत्वाभावो वक्रयः, तथाच व्यभिचार एव । भवति होकलसाक्षात्कारबावछिनाजनकावधिज्ञानजन्यसाक्षात्कारविषय एकपृथक्त्वं । न च तद्विषयकमाक्षात्कारानुपधायकजन्यमाशात्कारविषयत्वाभावस्तदर्थः, तथाच न मिसाधर्म तन्मते खकारविषयकसाक्षात्कारानुपधायकवायुसंयोगस्यापि ककारमापात्कारजनकत्वादिनि(ए) वाच्यं । तथापि तदुर्घटकपृथक्लसमानदेशसमानेन्द्रियया तद्धटेकले व्यभिचारात्, एकत्वस्य पृथकावसापाআন্তর্জামিন্সালবিঙ্গাব্দীনালীখীল এলাदिति, मैवं, एकवर्णस्य साव्यञ्चकव्याच्यापरवर्णवाचकव्यञ्चभिवाव(A) मौमांसकमतेऽपि साध्यसत्त्वे निर्विवादादिति भावः । (१) खकारसाक्षात्कारजनकत्वादिति क.। तथाच तम्भतेऽपि वाद": विवेकवमा सघमकवायुसंयोमम्माधि सहिषयकसमूशनबनाताका .., सविनयवाटिकचित्साक्षात्कारजनकत्वेव सदशिमेदासांचा . (२) बबाल वाभिमास्याप्येकत्वसाक्षात्कारोपधायकवान बभिचार ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy