________________
शब्दास्तु शन्दाप्रामाण्यवादः ।
३
भरीयोद्नु संस्कारेण मनसा वा येन केनापि प्रकाराकारेप तत्पदार्थं तत्पदार्थवत्वज्ञानस्याप्यवम्यं कल्पनीयवान्तविरहदुमायाँ शाब्दबोधानुभवस्य चासिद्धत्वात् । अन्यथा तवापि सर्वत्र प्रथमं तदियक-तप्रकारकप्रतीतेरज्ञानात्कथन्तदुद्घटिततात्पर्यनिर्णय इत्यच दुः समाधेयत्वादिति प्रा: । तदसत् । तत्सम्बन्धावच्छिन्नप्रकारिताव्यक्तीनां स्वरूपतः संसर्गविधया प्रवेशेन गौरवाभावात् यथोकतात्पर्य्ययस्यैव हेतुत्वे कर्मत्व विशेष्यक घटप्रकारकप्रतीतीच्कयोचरित न वेत्यादिसंये तादृशप्रतौतौच्छयोञ्चरितं नेत्यादिव्यतिरेकमिae ar araria मयादिशाब्दबोधप्रसङ्गाच्च तात्पर्यज्ञानहेतुater ward निराकर्त्तव्यताञ्च शकादितोदात्पय्र्यव्यतिरेक निश्चये-ऽपि शाब्दबोधोदयात् । न येश्वरं तच तात्पर्य्यं फलेकानुमेय - तया प्रथमं दुरवधारणात् । श्रत एवेश्वरविरह निशयेऽपि वेदे -. starata: वः । न च पूर्वाध्यापकतात्पर्य्यं तत्र मीमांमानधितिमोदीरिते शाब्दबोधापते । कुतस्तईि मौमांसोपयोग इति चेत्, वेदार्थान्वयबोधे साचादेव श्रन्वयव्यतिरेकाभ्यान्तयेव कल्पनात् । उतञ्च मणिकता न्यायजन्यज्ञानप्रकार णादीनामन्यतममिति
समासः (१) ।
मवेतादृशतात्पर्ययस्य शब्दधीतु किमाकाङ्गा-योग्यareतिज्ञामस्य हेतुत्वेनेत्यत श्राह 'तस्येति निस्कतात्पर्य्यनिचयस्येत्यर्थः, ‘निराकाङ्क्षादौ’ श्राकाङ्क्षाद्यभाववतया निचिते, 'संसर्ग
(2) शुकादित इत्यादिः समास इत्यन्तः पाठः ख०म० पुस्तकइये भान्ति ।