________________
की
।
बाधोदयात अपेक्षणीयान्तराभावान, अनुमानस्य व्यात्यादिज्ञानापेक्षितत्वेन विलम्बितत्वात्। न च वेदस्थापि योग्यतादिज्ञानापेक्षिततया विनम्बः, तबिरपेक्षबाधकस्यैव धर्मिग्राहकमानसिद्धत्वात् योग्यतादिविशिष्टस्यैवानुमानाहा, एवं मङ्गलाचारस्याविगीतशिष्टाचारत्वेन कर्त्तव्यतामनुमाय सा कर्त्तव्यता वेदबोपिता अलौकिकाविगीतशिष्टाचारकर्तव्यतात्वादिति तदोधकत्वेनानुमितवेदात् कर्त्तव्यताधीस्ततः प्रवृत्तिः । तादिज्ञानेति. 'आदिपदात् तात्पर्यपरियः । ननु बोकत्वमुक्तामुमानात् सियति म तु निरपेक्षबोधकत्वमित्यत श्राद, 'योग्यतादौति, ‘योग्यता' प्रवाधितार्थकत्वं, स्मृतिस्थनीयं प्रकारमाचारेऽप्यतिदिति, “एवमिति, 'मङ्गलाचारस्य' प्राचारविषयमङ्गलस्य, कचित् मङ्गलस्येत्येव पाठः, 'कर्त्तव्यतामिति बन्नवदतिष्ठाननुवन्धौरभाधनत्वसमानाधिकरणकृतिमाध्यत्वमित्यर्थः, हेतौ इष्टसाधनातां भ्रमाजन्यत्वं मिटत्वं, अविगौतलं बलवदनिष्टाजनकत्वं एतद्वयनाचारविशेषणं, प्राचारत्वं प्राचारविषयत्वं, प्राचारः कतिः, विवेधितमिदमस्माभिः प्रत्यक्षर हस्ये। ‘सा कर्त्तव्यता' मङ्गचौधकर्तव्यता, 'अलौकिकेति कर्त्तव्यताविशेषणं, अलौकिकत्वं शब्द-तदुपजीविप्रमाणातिरिकप्रमाणभन्यामित्यविषयत्वं, 'अविगीतत्वं शिष्टाचारविशेषणं, 'पाचारपदं प्राचारविषयपरं, 'कर्तव्यतात्वात् तसिंहकसंध्यताला, 'कर्तव्यमाघीः' मजलकर्तव्यताधीः । अनुमान