________________
चौ
१९६
भ्रमादि - विशिष्टज्ञानयोरन्यतरजन्यं वाक्यत्वादिति ।
·
मात्र, 'अनुमामश्चेति वक्रुस्तत्पदार्थ विशिष्टज्ञानानुमानश्चेत्यर्थः, 'इदं वाक्यमिति घटमित्यर्थः, 'भ्रमादौति घटादिभ्रमादि-विशिष्टज्ञानयोरन्यतरजन्यमित्यर्ग:, 'वाक्यत्वात्' श्रातवाक्यत्वात् घटादि'ज्ञानजन्यवाकालादिति यावत् घटमित्यादिवाको शोकघटमित्यादिवाकये च व्यभिचावारणय अन्यान्नं, यद्यज्ज्ञानजन्यं वाक्यं भवति तद्भ्रमादि-तद्विशिष्टज्ञानयोरन्यतरजन्यं भवतीति यत्रयां वामान्यतोव्याप्तिः । अतएव घटादिविशिष्टज्ञानस्यापमिद्धया माध्यप्रसिद्धिविरहात्कथमनुमितिः तस्य प्रभिट्टिमचेच कर्यमिदमनुमानं कर्म घटमानविशिष्टज्ञानविषयत्वरूपवत्यमा हे तुममे - वास्यापेक्षणीयादिनि निग्ां । यत्तद्भ्यां सामान्यतोव्याप्तित्यले पचधर्मताम्यसाध्यतावच्छेदकविशिष्टमाध्यमिद्धिर भङ्गमिति प्राचां मिद्धान्तात् विशिष्टपतीयहेतुमिद्धियापेचिता तेन तच यच सामान्यतयापगमेऽपि नेतदनुभामवैयर्थमिति भावः । ददव 'मवित्यादिना श्राशय ग्रन्थकार एव स्वयमनुपदं रूपमानयेत्यादी रूपपदोक्तराम्यदे मामान्यव्याप्तौ व्यभिचारवारणाय माध्ये भ्रमादिपदोपादानं, भ्रमय तदभाववत्साकाङ्क्ष तज्ज्ञानं आकाङ्क्षा च तव पदार्थान्तरं मातस्तत्रयं भ्रमाप्रसिद्धिः । प्रादिपदात् भ्रम- विभिएमानभिनतज्ज्ञामपरिग्रहः तेन केवलघटादिज्ञानज घटादिपदे न व्यभिचारः । विशिष्टज्ञानञ्च तत्रये ताकाचं भान तेर्विशिष्टवैशिष्यभामानभ्युपगमात् । न
•
4