________________
श्रन्दातुरमख शब्दप्रामाण्यवादः ।
१९५
'हायप्रत्यचेतरादभिष्टबुद्धित्वं तदा संशोत्तरमपि भयो न स्यात् संप्रयोपमितिः सति न स्यात् नाधनिययोत्तरमप्यनुमितिः
(1) परामर्शात्मक विशेषदर्शनसत्त्वादिति वाच्यं । तदंशे दोषविशेषाजन्य-तौकिकप्रत्यचान्याहार्य्यप्रत्यचेतरत द्विशिष्टप्रत्यचनिश्चय-स् प्रतिषध्यतावच्छेदकात् । न चैवमपि बाघनियो तरमपि narratरं मत्यनुमित्यापतिश्चेति (९) वाच्यं । श्रोतापामा कतदभावभिश्यलेन प्रतिबन्धकता तदंशे दोषविशेषाजन्य- शान्दान्य- तत्प्रत्यचनिययान्याना हात विशिष्टबुद्धिम. प्रतिबध्यतेति लौकिकालौकिक संशथ सानुमित्युपमितिमाधारणप्रतिय-प्रतिबन्धक भावान्तराम्युपगमात् श्रत्र च विशेषदर्शनादेनभेज दोषविशेषजन्यं संप्रयत्युदामाय दोषादशेषाजन्येति श्राहा
सुदामायानाहान, लौकिकप्रत्यक्षं प्रति च विशेषदर्शनाअभावविशिष्टानिश्चिता माध्यक तदिन्द्रियजन्य-तदभावशौकिक विFagan प्रतिबन्धकता दोषविशेषाजन्यामाहा तदिन्द्रियअन्यतद्विशिष्टलौकिकप्रत्यचमिश्रयत्वेन प्रतिबध्यतेति प्रतिवष्य-प्रतिबन्धकभापचयमित्याहुः । तदसत् । चकविलम्बस्यादोषतया भ्रमiratरप्रत्यचस्यले चलेकापलापादेव संपत प्रतिबध्य-प्रतिबन्धकभावप्रयकन्पमस्या न्याय्यत्वात् विशेषदर्शनाद आयविशिष्टत्वा प्रतिबन्धकतावच्छेदककोटिप्रवेशे गौरवाच ।
--
(1)
विश्वोत्तरनप्यनुमियापति तिख० म० ।
(१) पारख धनुमित्युपभयाभिखेति म० ।
>