SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ शब्दांख्यतुशैयखले तात्यर्थवादः। . २१ परतन्त्र न तु. कस्यापि प्रथमं तात्पर्य अनादित्वात् पूर्वपूर्ववाक्यार्थज्ञानेच्छयोञ्चारणमुपजीव्याग्रिमाग्रिमस्थ . सदिच्छयोचारणात् तदिच्छया तदुच्चारणमेव हि तत्परत्वं लोक-वेदसाधारणं, सा चेच्छा स्वतन्त्रा परतन्त्रा ----------- --------- ----- -- .........--. ... ... ...... ... ---- কাষাজ্ঞান্তিৰাঘীললল এল সালভবান মান্ধাपानुपूर्वी ज्ञामान पूर्वी गोचरेच्छादिक्रमेण वेदोक्षारणं भानुपूर्वी शामवशिक्षकम्यान पूर्वी प्रयोगाधीन, तस्यानु पूर्वी प्रयोगशावण्यं माचापरम्पर या मजातीयोचारणजन्यवाक्यार्थजानाधौन इति तत्रापि परम्परया प्रयोज्यन्वमम्मवादिति भावः। तात्पर्यभपौति वेदगोचरतात्पर्य्यमपौत्यर्थः, 'तात्पर्यपूर्वकमिति मजातीयगोचरवतात्पर्यजानमापेक्षमित्यर्थः, मापेनलञ्च पर्चवत्तजन्यवाभ्यार्थज्ञानस्य साक्षात्परम्परया प्रयाज्यत्वं, 'परतत्रमिति मजातोयगोचरवकृतात्पर्यज्ञानानपेदं यत्तदन्यदिव्यर्थः, 'कस्यापि' वेदवङ्गः, 'प्रथममिति मजातीयगोचरवतात्पर्यज्ञाननिर पेक्षामित्यर्थः, । ननु, सद्यकालीनवेदवकृतात्पर्य्यस्य मजानौयगोचरवकृतात्पर्यभानमा पेक्षत्वमनुपपनमित्यत आह, 'अनादित्वादिनि मर्गविच्छेदरहितत्वादित्यर्थः,(२) 'पूर्वपूर्वेति पूर्वपूर्वाध्यापकम्येत्यर्थः, 'उपनौव्येति वाक्यार्थशानद्वारा उपजीव्येत्यर्थः । भनु स्वतन्त्रतदिच्छयोभारणमेव तत्परत्वं कथमध्यापकतात्पर्यण निवांच्यमित्यत आह, 'तदिच्छति, 'लोक-वेद (९) सर्गविच्छेदविरहादिति घ०।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy