________________
सचिन्तामयी
सनिधिमत्वाति न हेतुः, संसृष्टोषियोऽर्थस्तत्परत्वं तत्परसविधिमत्वं वा असिई संसर्गस्य प्रागमतीतेः। बादिति चेत्, ग, संसृष्टार्थपरत्वं हि एकपदाऽपरपदार्थमंसर्गप्रतीतौछयोधरितत्वं एवञ्च विसंवादिवाक्ये व्यभिचारवारणाय योग्य, सोपादान, योग्यमतात्पर्य केण वाक्येन यत्र पदार्थसारणं न जमितं तब यभिदारवारणायासत्तिमाचे सतौति स्मारकवार्थक, 'तत्परेति संसृष्टार्थपरेत्यर्थः, तथाकपदार्थेऽपरपदार्थभंसर्गप्रतीतौछयोञ्चरितवं पति प्रामत्तिमत्त्वादित्यर्थः, प्रचापि योग्यतानुषचनीया। न
च हेत्वोरभेद इति वाच्यं । विशेष्य-विशेषणभावभेदेन भेदात् । ... केचित्तु अव योग्यता न प्रवेभनीया । न चात्र योग्यताया
अप्रवेोऽयोग्यवाक्ये व्यभिचार इति वाच्च । एतदोषस्यामाप्तोक्तइत्यादिमा खयमेवाये वक्ष्यमाणात् इति प्राडः ।
यथाश्रुते दूषणमाइ, 'ममष्टो हौति एकपदार्थसंवर्गवान् थोऽपरपदार्थस्तत्परत्वमित्यर्थः, 'नत्परति तत्परत्वे मति मनिधि मत्ववेत्यर्थः, 'वाकारश्चार्थ, 'श्रमिद्ध' प्रकृतानुमानात् पूर्वमजातं, विशिष्टज्ञाने विशेषणज्ञान इतमाह, 'संसर्गस्येति एकपदार्थसंसर्गअपस्यापरपदार्थ प्रागप्रतौ तेरित्यर्थः । न चैवं भवतामपि माश्याप्रसिद्धिरिति वाच्यम्। यत्तयां भामान्यतोन्याप्तिस्थलेऽप्रमिदुःखैव माध्यस्य पक्षधर्मातावलात् सिद्धेईनुप्रसिद्धिश्शावश्यमपेचितेति भावः । इदमुपलक्षणं पूर्वोतक्रमेण योग्यताविशेषणमपि व्यर्थमित्यपि बोध्यं। (१) विशेषण-विशेष्यभावभेदेनेति ख०, ग०।