________________
प्रामाण्यवादः ।
रितत्वात वरयतासत्तिमध्ये सति संसर्गपरपदस्मारितत्वादवा, अनाप्तो योग्यताविरहात् न व्यभि-चारः तच बाधकसत्वात्, तज्जन्यज्ञानस्य भ्रमत्वात्
पण या रजतपदोत्तरामादिपदेन मारिते रजतक मंव-करपावादी व्यभिचारवारणाय रजतसंसर्गपरम्प्रवेश: (१) । यद्यप्येवमपि रजम-कर्मत्वयोः तादाम्यसंमर्ग एव तात्पर्यदशायामाधाराधेयभावेन रजताबाधिते रजतकरणत्वादौ व्यभिचारस्तथापि तात्पर्यविषयसंसर्गेणावाधितार्थकत्वविवचणान व्यभिचार एतलाभाय तदुपादानमिति ९) ध्येयं । ननु करकाभिप्रायेण प्रयुके पथमा तिन art affert इत्यत श्राह 'अनातोल इति, योग्यताविरह एव कुतलदार, 'तचेति, 'बाधकमम्भवात् '(९) बाधकत्वात् । नन्ववयप्रयोजकरूपवत्त्वमेव योग्यता मा च तथास्त्येवेत्यत श्रह, 'तब्जन्येति, तथायान्यप्रयोजकरूपवन्वस्य योग्यताचे तब्बन्वज्ञानस्य भ्रमलं न स्यात् योग्यताभ्रमस्य तत्प्रयोजकस्याभावादतो वा विर एव योग्यतेति भावः । ममेवं द्रवीभूतजनाभिप्रायेण प्रयुक्रं पयसा मिचतीति वाक्यमपि प्रमाणं न स्यादयोग्यत्वात् में होकाकारवा
pa
(१)
संसर्गपरतीति०, ग० ।
(२) तात्पपर्ण्यविषय सर्गे या बाधितत्वलाभाय तदुपादानमिर्तीति ख०, ग० । (५) टोकाला तृपाठधारयेय 'बाकस वात्' इत्यच कुमस्तिके
'बाधकसम्भवात्' इति पाठो वर्तत इत्यनुमीयते ।
०