________________
शब्दाख्यख तात्पर्य्यबादः ।
१०३
99
स्वया पुरा। शिवाद्या ऋषिपर्यन्ताः कर्त्तारोऽस्य न कारकाः” इति महाभागवतपुराणौयवाक्यस्य श्रुति विरोधेनान्यच तात्पर्यात् । न च कार्य्यपरमेव प्रमाण, कर्तृस्मरणस्य सर्व्ववाविध्यर्थत्वात् सकर्तृकत्वार्थवादस्य स्वर्ग नरकार्थवादस्येव " ईश्वरमुपासीत" इति विधिशेषत्वाच्च । साधयिष्यते च सिद्धार्थस्य प्रामाण्यं । न चैवमानन्दोऽपीश्वरे स्यादिति वाच्यं । तव मानान्तरविरोधात् । पुरुपस्य भ्रम-प्रमादादिभूयिष्ठत्वेन वेहे
भगवानित्यपि वेदस्य विशेषणं । 'काय्यं परमेवेति विधिममभिव्याछतमेवेत्यर्थः, 'तस्मादित्यादि विध्यसमभिव्याहतत्वात् न प्रमाणामिति भाव: । 'कार एम्बेति कर्तृत्वबोधकस्मृतेरित्यर्थः, 'श्रविध्यर्थत्वादिति विष्यममभिव्याहृतव्या दिव्यर्थः तथाच भारतादेरपि व्यामादिकर्डकता न स्यादिति भावः । 'प्रकर्तकत्वार्थवादस्येति "तस्मादित्यादिविध्यसमभिव्याहृतवाक्यस्येत्यर्थः, 'स्वर्गति "यस दुःखेनेत्याद्यर्थवादस्येत्यर्थः 'रिधिशेषत्वाचेति, अर्थमादम्यामानान वादिनापि विधिशेषोभूतार्थवादस्य प्रामाण्याभ्युपगमादिति भावः । 'सिद्धार्थस्येति विध्यममभिव्या चतवाक्यस्येत्यर्थः । न चैवमिति, “नित्यं विज्ञानमानन्दं ब्रह्मेत्याद्यर्थवादसत्त्वादिति भावः । ' तत्रेति, सुखत्यावच्छेदेन पुष्पजन्यत्वकल्पनात् तत्रानन्दपदेन दुःखाभावाभिधामादिति भावः । 'भूयिष्ठत्वेनेति बहुतरदोषाश्रयत्वे मेत्यर्थः, 'वेद'