________________
समयचिन्तामणौ
सदभावश्च संसर्गग्रह एवेति भ्रमाभावेऽनुमीयमाने संसर्गज्ञानमेवानुमितं इत्याप्तत्वानुमानान्तर्गतमेव वक्तज्ञानानुमानं न तु वर्मानानुमाने तल्लिङ्ग) इति ।
दथात् वेदै तु तात्पर्यम्य न्यायगम्यत्वेन वेदत्वेनाधाधितार्थकत्वनिश्चयेन च तद्विमेध्यक-तप्रकारकप्रतीतित्वरूपेण निर्णयदनाथां यथार्थलमन्देहाचनकाशादिति लौकिकशब्द एवानुवादकः ययार्थवग्रहार्थं तत्पदार्थ तत्पदार्थवत्वग्रहम्यावश्यकत्वात् यथार्थत्वघटकतया नपदार्थ तत्पदार्थवत्वस्य तात्पर्यग्रहेण विषयौहतत्राचेति प्राभाकराभिमान इति प्रातः।
'संसर्गाग्रहो भ्रम इति पाठः विभिटज्ञानाभायो भंग इत्यर्थः, 'तदभावश्च भ्रमाभावश्, 'संवर्गगह एव विशिष्टज्ञानमेव । यद्यपि समवायस्यातौन्द्रियनया न विशिजानम्य मंसर्गगोचरत्वं तथापि यत्र संयोगादिः संमर्गस्तदभिप्रायेण २) । 'धमाभावे घटादिभमाभावे, 'संसर्गज्ञानसेवेति घटादिविशिष्टज्ञानसेवेत्यर्थः, 'श्राप्तस्वानुमानेति घटादिनमाभावानुमानरूपमेवेत्यर्थः, 'वज्ञानेति वर्घटादिविशिष्ठज्ञानानुमानमित्यर्थः, 'वानानुमाने का कर्मवादिविषयक-घटादिविशिष्टज्ञानानुमाने, 'मन्' वटादिधमाभावानुमान, 'लिङ्ग' प्रयोजकम, तथाप प्रयच वका स्वप्रयुक्त
(१) न तु तक्षिमिति का (२) यद्यपीत्यादिः सदभिप्रायेणेदमित्यन्तः पाठः ख, ग पुस्तकहये नास्ति ।