Book Title: Kalpsutram
Author(s): Vinayvijay, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
Catalog link: https://jainqq.org/explore/600288/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्रीजिनाय नमः ॥ द्रबाहुप्रणीतं श्रीकल्पसूत्रम् ( दशाश्रुतस्कन्धाष्टमाध्ययनम् ) लोकप्रकाशनयकर्णिकादिग्रन्धसोधसूत्रधारश्रीविनयविजयोपाध्यायविरचिताम् * श्रीकल्पसूत्रम् । प्रकाशयित्री-मालवदेशान्तर्गतरत्नपुरीयश्रीऋषभदेवजी केशरीमलजी इत्यभिधा श्वेबसंस्था. मुद्रकः--श्रीजैनभास्करोदयमुद्रणालये मुद्रितम् वीरसंवत् 2465 विक्रमसंवत् 1995 प्रतयः 250 पण्यम् 5 रुपमा Page #2 -------------------------------------------------------------------------- ________________ . 2 4 a-पूर्व ग्रं-थ-र-नो ओओ श्रीआचारांग सटीक 6-8-0 भवभावना सटीक 7-2-0 पर्युषणादशशतक सटीक ..10.0 125, 50, 350 नां ससाक्षि श्रीदशपयन्ना (सच्छाया) 2-0-. प्रवचनपरीक्षा सटीक 10-0-0 प्रवचनसारोद्धार (उत्तरार्ध) 4-0-0 उपाध्यायजी महाराजनां स्तवन0-8-0 श्रीविशेषावश्यकभाष्य प्रकरणसमुच्चय 1-0-0 पंचवस्तुक (सटीक) 3-0-0 जिनस्तुतिदेशना (कोव्याचार्यकृतटीकायुक्त) :-8-0 पयरणसंदोह 1-0-0 पंचासकादि आठ मूल शान 4-0-0 वखवर्णसिद्धि 0-5-0 विशेषावश्यकगाथानुक्रम .--. उपदेशमाला (pu0 सटीक) , दसकारादि 4-0-0 देवसीराइ प्रतिक्रमण विधि स.0-2-0 श्रीअंगाकारादि विषयक्रम 4-0-0 उपदेशमाला मूल इपिथिकीपट्त्रिं शिका सटीक 0-3-0 सामायिकसूत्र ( सविधिक) 0-1-0 श्रीभगवतीसूत्रसटीक भा.1 5-1-0 उत्पादादिसिद्धि 2-8-0 बारसासूत्र सचिन 12-0-0 पडावश्यकसूत्र (सविधि) 0-8-0 (भाग बीजो बीजो मुद्रणालय) कल्पकौमुदी 2-0-0 प्रत्याख्यानसारस्वतबिभ्रम दानषट्त्रिं श्राद्धविधि (हिन्दी) 1.12.0 अनुयोगद्वारचूर्णि, हारि0वृत्तिश्च 1.12.0 ज्योतिषकरंडक सटीक 3-0-0 शिका, विशेषणवती,वीशवीशी-4-0 सिद्धचक्र माहात्म्यम् 1-0-0 उत्तराध्ययनचूर्णि तत्त्वतरंगिणी -8-0बृहतसिद्धप्रभाब्याकरण श्रीनमस्कार माहात्म्यम् संस्कृत0-5-0 दशवैकालिकचूर्णि 4-0-0 तत्वार्थसूत्र सभाष्य 1-0-0 बुद्धिसागर 6-3-0 श्रीश्रेणिक चरित्र (संस्कृत पद्य)0-6-0 नंदिचूर्णि, हारि0 बृत्तिश्च 1-2.. , हारि0 वृत्ति 6-0-0 मध्यमसिद्धप्रभाब्याकरण -8-0 श्रीकृष्ण चरित्र (प्राकृत) 0-10-0 ऋषिभाषितसूत्राणि -2-0 ,, कर्तृ निर्णय 0.10.0 युक्तिप्रबोध.. . 1.12.0 पूजा प्रकाश (छपाय छे.) श्रीसंघाचारभाध्यटीका 5-.-. दम्यक्षेत्रलोकप्रकाश 4-8-0 ललितविस्तरा 0-10-6 स्वाध्याय प्रकाश (.) श्रीश्राददिनकृत्य टीका संपूर्ण -8-0 नवपद प्रकरण बृहद्वृत्ति 4-0-0 वंदावृत्ति . सुपात्रदान प्रकाश . प्रवज्याविधानकुलक सटीक 2-4-0 परिणाममाला .....16.0 पोडशकप्रकरणं सटीक 1-0-0 श्रीपंचवस्तुक भावार्थः । 0-8-0 ___ प्राप्ति स्थान:-श्रीजैनानंदपुस्तकालय गोपीपुरा-सुरत मास्तर---कुंवरजी दामजी मोती कडीयानी मेडी-पालीताणा.. Page #3 -------------------------------------------------------------------------- ________________ 2 // कल्पसूत्रविषयानुक्रमः ॥ % सूत्रामा पत्राङ्कः AE% विषयः मजलादि आचेलक्यादयः कल्पाः आचाग्मेदे कारण दृष्टाम्ताश्च चतुर्मास्याः परतः स्थाने कारणानि चतुर्मासीयोग्यक्षेत्रगुणाः तृतीयौषधदृष्टान्तः कल्पमहिमा पूर्वलेखने मषीमानम् वाचनाश्रवणाधिकारिणः चैत्यपरिपाट्यादीनि पञ्च कार्याणि अष्टमतपसि नागकेतुकथा संक्षिप्तवाचनया श्रीवीरचरित्रम् षट्कल्याणकवादखण्डनम् विषयः सूत्राङ्कः पनाङ्कः । विषयः सूत्राः मध्यमवाचनया श्रीवीरचरित्रम् 2 10 शक्रस्तवः (मेघकुमारकथा च) 15 श्रीवीरस्य गर्भावतारः । - इति प्रथम व्याण्यानम् देवानन्दायाः स्वप्नदर्शनम् श्रीवीरवन्दनं चिन्ता च ऋषभदत्तपावे गमनम् भहंदाद्युत्पत्ती योग्यायोग्यकुलानि स्वमनिवेदनम् आश्चर्यदशकं सप्तविंशतिर्भवाश्च फलस्य पृच्छा ततो विचारणं च . संक्रमचिन्ता स्वामफलकथनं स्वनाधिकारश्च श्रीवीरस्य गर्भान्तरसंक्रमः बाल्यातिक्रमे पुत्रविज्ञानादि फलं 9 संक्रमज्ञानं श्रीवीरस्य स्वप्नफलनिवेदनम् 10 गर्भापहारात् देवानन्दास्वमापहारः स्वप्नफलाङ्गीकारो हर्षश्च " त्रिशलावासगृहगर्भसंक्रमी स्वशफल वचसोऽङ्गीकारः 12 16 गजादिस्वप्नचतुर्दशकम् इन्द्रस्वरूपं( कार्तिकश्रेष्ठिकथा ) " तत्तत्स्वप्नवर्णनम् श्रीवीरगर्भावतारे दर्शनाद् हर्षः 14 द्वितीयं ब्याख्यानं 3 आ Page #4 -------------------------------------------------------------------------- ________________ कस.खो ॥ 2 ॥ विषयानु ECENERAHASHA ॥ 2 // विषयः सूत्रा: पत्राः सर्वजिनमातृदर्शनीयता स्वप्नाना . 52 त्रिशलाकृतं सिद्धार्थजागरणं स्वप्नफलपृच्छा nRpahaSoM'numodanA ca18 दारकजन्म दारकस्य चक्रिजिनस्वे स्वप्नाङ्गीकर: जागरिका सेवकावानं नगरशोभा नृपोत्थानं अभ्यङ्गनखानाभरणपरिवारास्थानसभागमनानि भद्रासनरचनास्वप्नपाठकाहानतदागमनैकत्रीभवनाशीर्वाददानादि । इति तृतीय व्याख्यानं पाठकसत्कारःस्वप्ननिवेदनं फलपृ. 68 / च्छा स्वप्नसंचालना(स्वप्नाधिकारः)8" स्वप्नफलथनं प्रशंसा विशलायाः निवेदनं हों भवनगमनं च निधानोपसंहारो वर्धमाननामकर- 88 णेच्छा च विषयः सूत्रातः पत्राविषयः सूत्राः पत्रा गर्भस्य निचलता त्रिशलाविलापः 91) इति पंचमं व्याख्यान कम्पः हर्षः हर्षचेष्टा श्रीवी. उपसर्गसहनं अचेलकताभवनं रस्याभिग्रहः पुष्पकागमः संगमोग्सर्गाः कम्ब-1100 गर्भपोषणं दउइदाः ग्रहाणामुच्चता लशम्पलवृत्तं गोशालसमागमः .12.( श्रीवीरजन्म च पाटकदाहः तेजोलेझ्योपायः अभीति चतुर्थ व्याख्यानं ग्रहः कीलकप्रक्षेपकर्षणे अनगारताश्रीवीरस्य जन्मोत्सवो रत्नादिवृष्टिः सूर्य स्वरूपं विहारः तपः केवलम् चन्द्रदर्शनं ज्ञातिभोजनं नाम- 2.4 86 इन्द्रभूत्यादिगणधरागमनं शङ्काकरणं . 10) निराकरण प्रतिबोधो दीक्षा गण-122 श्रीवीरम्य नामवयं क्रीडा चामलकी धरपदं त्रिपदीदानं अनुज्ञा च लेखशाला शक्रागमनं संदेहच्छेदो चतुर्मास्यः निर्वाण (सैद्धान्तिकमासदि. नराम्यादिनामानि) गौतमकेवल 128 ग्याकरणोत्पत्तिः 108 अष्टाशीतिम्रहा: निर्ग्रन्थादीना. 129 पितृमातृपुत्रीपितृव्यादिनामानि - 109 89 मनुदयः कून्यूत्पत्तिः अनशनं दीक्षासंकल्पो देवागमनं सांवत्सरिक- . श्रमणश्रमणीश्रावक श्राविकादानमभिषेक: शिबिका दीक्षामहोत्सवः । दिपरिवारः अन्तकृमिः । आशीर्वाद उद्यानगमनं अन्त्यचतुर्मासी निर्वाणदशा दीक्षा च निर्वाणपुस्तकान्तरं 158 GC Page #5 -------------------------------------------------------------------------- ________________ विषयः पत्रा पत्राः इति षष्टं व्याख्यानम् 159 विषयः सूत्रा श्रीआर्यसमितिसूर्यधिकारः पद्यबन्धेन फल्गुमित्रादिनतिः इत्यष्टमं व्याख्यानम् पर्युषणाकालस्तद्धेतुश्च परम्परा [चूलमालगणनाखण्डन] स्थापना च वर्षाकालावग्रहः एरावत्युत्ताररीतिः दानग्रहणादिविधि: श्रीपार्श्वनाथारिष्टनेमिचरित्रे 149 / [कमठोपसर्गः नेमि विवाहश्र] 183 / नम्यादीनामजितान्तानामन्त- 184 | राणि 203 / श्रीऋषभचरित्रं वंशस्थापना शतपुत्रजन्म राज्याभिषेक: बिनीता निवेशः शिल्पशतोत्पत्तिः 16. ACASSACREACHES ACCRICS | विषयः सूत्राङ्क: इति सप्तमं व्याख्यानम् एकादश गणधरा नव गणाश तबेतुः प्रश्नः वाचनानवकं गण. धरस्वरूपं श्रीसुधर्मस्वामिस्वरूप श्रीजस्बूस्वामिस्वरूपं श्रीशय्यम्भवस्वरूप श्रीभद्रबाहुस्वरूप श्रीस्थूलभद्रस्वरूपं श्रीआर्यमहागिर्यायसुहस्तिस्वरूपं सुस्थितसुप्रतिवुद्धादिपरम्परा कुलगणशाखास्वरूपं च त्रैराशिकमतोत्पत्ति: प्रियग्रन्थाचार्याधिकारः श्रीवनस्वाम्यधिकार 161 161 162 पुरुषकलामहिलागुण शिक्षणं राज्यदान दीक्षा 21 ॥ 5 विकृतिवर्जन ग्लानार्थ विकृतिग्रहणविधिः श्राद्धगृहेऽयाचन नित्यमक्तादीनां गोचरगमनकालमानं पानक विधि: दत्तिग्रहणविधिः संखडिवर्जनविधिः नेमिविनम्यधिकारः वर्षान्ते पारण श्रेयांसभवाः केवलं मरुदेवीसिद्धिः भरतयुद्ध . . . गगधरदिः परिहारः निर्वाण (देवे. न्द्रादिकृतो महः) अन्तकृभूमिरत्तरं जिनकल्पिकस्थविरकल्पिकानां वर्षासु गमनावस्थानविधिः 16.9 / पूर्वपश्चात्पक्कादानेतरविधिः Page #6 -------------------------------------------------------------------------- ________________ कप. खो ॥ 4 ॥ विषयानु क्रमः विषयः सूत्राका पत्राः । विषय सूत्रातः पत्रातः विषयः सूत्रायः . पत्राक्ष अर्वागस्तमयाद्वसतावागमनं आचार्यादीनापृच्छ्य उपाश्रयत्रयप्रमार्जनादि गृहस्थगृहादौ साधुसाव्यो: गोचरीविहारभूम्यादिविकृतिपरस्परमगार्यगारीभिश्च सह चिकित्सातपोऽनशनकरण 51 ) | कल्पस्य श्रीवीरजिनोक्तता धारास्थानविधिः वस्त्रादीनामातपे दाने विधिः 52 189 धने तद्भवसिद्धिकत्वादिः अभिगृहीतशय्यादित्वं तद्वत प्रशस्तिः 195-196 परिज्ञायाहारानयनं आराधकता अन्यग्रन्थीयाः उच्चारप्रश्रवणभूमिप्रमार्जन लोचविधि: क्ल्प्सूत्र्विस्स्याः। उदकाद्रेण अभोजनं अधिकरणप्रतिषेधः (द्विज दृष्टान्त:) तद्दिवसीयकलहक्षमणा 5 प्राणपनकादिसूक्ष्माष्टकं ( उदयनदृष्टान्तः) (उभयाराधकतायां मृगावतीदृष्टान्तः) . 124 56 19: 50 111 FERENERACAKAC***** Page #7 -------------------------------------------------------------------------- ________________ अपश्चिमपूर्वभृत्सकलसिद्धान्तारोहकेभ्यः श्रीदेवद्धिंगणिक्षमाश्रमणेभ्यो नमः । श्रीविनयविजयोपाध्यायरचितसुबोधिकाख्यवृत्तियुतंश्रुतकेवलिश्रीभद्रबाहुस्वामिप्रणीतं shriiklpsuutrm। OMOMOMOMOM णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहणं, एसो पंचणमुक्कारो, स्व्व्पाव्प्प्न्नास्न्नो। मंगलाणं च सव्वेसिं, पढम हवै मंगलं ॥ 1 ॥ पुरिमचरिमाण कप्पो मंगलं वद्धमाणतित्थमि । इह परिकहिया जिणगणहराइथेरावालि चरितं ॥ 1 ॥ प्रणम्य परमश्रेयस्करं श्रीजगदीश्वरम् । कल्पे सुबोधिकां कुर्वे, वृत्तिं बालोपकारिणीम् ॥ 1 ॥ यद्यपि बह्वयष्टीकाः कल्पे सन्त्येव निपुणगणगम्याः । तदपि ममायं यत्नः फलेग्रहिः स्व्ल्प्म्तिबोधात्॥2॥ यद्यपि भानु द्युतयः सर्वेषां वस्तुबोधिका बह्वयः । तदपि महीगृहगानां प्रदीपिकैवोपकुरुते द्राक् ॥ 3 ॥ नास्यामर्थविशेषो न युक्तयो नापि पद्यपाण्डित्यम् । केवलमर्थव्याख्या वितन्यते बालबोधाय ॥4॥हास्यो न स्यां सद्भिः कुर्वन्ने Page #8 -------------------------------------------------------------------------- ________________ *94% कल्पमेदाः कल्प. सुवोव्या0 1 ॥ 1 ॥ ESSAGAR तामतीक्ष्णबुद्धिरपि । यदुपदिशन्ति त एव हि शुभे यथाशक्ति यतनीयम् ॥ 5 ॥ अत्र हि पूर्व नवंकल्पविहारक्रमेणोपागते योग्यक्षेत्रे साम्प्रतं च परम्परया गुर्वादिष्टे क्षेत्रे चतुर्मासीस्थिताः साधवः श्रेयोनिमित्तं आनन्दपुरे सभासमक्षं वाचनादनु सङ्घसमक्ष पश्चभिर्दिवसैर्नवभिः क्षणः श्रीकल्पसूत्रं वाचयन्ति । तत्र कल्पशब्देन साधूनां आचारः कथ्यते, तस्य च कल्पस्य दश भेदास्तद्यथा-'आचेलक्कु 1 देसिअ 2 सिज्जायर 3 रायपिंड 4 कीकम्मे 5 / वय 6 जिट्ठ 7 पडिक्कमणे 8 मासं 9 पज्जोसणाकप्पे 10 ॥ 1 ॥ व्याख्या-'Acelaka'miti न विद्यते चेलं-वस्त्रं यस्य सोऽचेलकस्तस्य भाव आचेलक्यं, विगतवस्त्रत्वं इत्यर्थः, तच्च तीर्थेश्वराना। श्रित्य प्रथमान्तिमजिनयोः शक्रोपनीतदेवदूष्यापगमे सर्वदा अचेलकत्वं, अन्येषां तु सर्वदा सचेलकत्वं । यच्च किरणावलीकारेण चतुर्विशतेरपि जिनानां शक्रोपनीतदेवदूष्यापगमे अचेलकत्वं उक्तं तचिन्त्यम् , उसे भेणं अरहा । कोसलिए संवच्छर साहिअं चीवरधारी होत्यत्ति जम्बूद्वीपप्रज्ञप्तिवचनात् 'सको अ लक्खमुलं सुरसं 1 अष्टौ शेषमासभवा एकश्चातुर्मासिकः, अभिवधिताधिकमासस्याविवक्षा । 2 वक्खाणं पुरिसपुरओ अजा । कुब्बति जत्थ मेरा नडपेडगसंनिहा जान्ने॥1॥ति संबोधप्रकरणवचनात् न साच्या व्याख्यानमात्रस्याप्यधिकारः पुरुषाणां पुरतः, न चाल्पज्ञानाः साधवः पाश्चे तासां पठंति न च ते ता वन्दंते, पुरुषोत्तमत्वं त्वत्रापि । 3 अणागयं पंचरत्तं कडिजत्यावश्यकाद्युक्तेः । 4 असंतचेला य तित्थयरा सव्वे (पञ्चकल्पभाष्य) असत्स्वेव चेलेषु सर्वे जिना अचेला इत्यर्थः । 5ऋषभः अर्हन् कौशलिकः संवत्सरं साधिकं चीवरधारी अभवत् - इति । 6 शक्रश्च लक्षमूल्यं सुरदृष्यं स्थापयति सर्वजिनस्कन्धे । वीरस्य वर्षमधिकं सदापि शेषाणां तस्य स्थितिः ॥ 1 ॥ AAA4%A4%A4 Page #9 -------------------------------------------------------------------------- ________________ C%DA ठवै सव्वजिणखंघे । वीरस्स परिसमहिअं सयावि सेसाण तस्स त्थीइ॥1॥ इति सप्ततिशतस्थानकवचनाचेति ज्ञेयं । साधून आश्रित्य च अजितादिद्वाविंशतिजिनतीर्थसाधूनां ऋजुप्राज्ञानां बहुमूल्यविविधवर्णवस्त्रपरिभोगानुज्ञासद्भावेन सचेलकत्वमेव केषाश्चिच श्वेतमानोपेतवस्त्रधारित्वेन अचेलकत्वमपि इत्यनियतस्तेषामयं कल्पः, श्रीऋषभवीरतीर्थयतीनां च सर्वेषामपि श्वेतमानोपेतजीणंप्रायवस्त्रधारित्वेन अचेलकत्वमेव । ननु वस्त्रपरिभोगे सत्यपि कथं अचेलकत्वं इति चेद्, उच्यते, जीर्णप्रायतुच्छवस्त्रे सत्यपि अवस्त्रत्वं सर्वजनप्रसिद्धमेव, तथाहि-कृतपोतिका नदीमुत्तरन्तो वदन्ति-अस्माभिर्नग्नीभूय नदी उत्तीर्णा इति, तथा सत्यपि वस्त्रे तन्तुवायरजकादींश्च । वदन्ति-शीघं अस्माकं वखं देहि वयं नग्नाः स्म इति, एवं साधूनां वस्त्रसद्भावेऽपि अचेलकत्वं इति प्र्थ्म्ः॥1॥ तथा 'उद्देसित्ति औदेशिक-आधार्मिकं इत्यर्थः, साधुनिमित्तं कृत अशनपानखादिमस्वादिमवस्त्रपात्र। वसतिप्रमुख, तच्च प्रथमचरमजिनतीर्थे एकं साधु एकं साधुसमुदायं एक उपाश्रयं वा आश्रित्य कृतं तत्सर्वेषां । साध्वादीनां न कल्पते, द्वाविंशतिजिनतीर्थे तु यं साध्वादिकं आश्रित्य कृतं तत्तस्यैव अकल्प्यं, अन्येषां तु कल्पते इति द्वितीय्ः.॥2॥ ... तथा 'sijjAyara'tti शय्यातरो-वसतिस्वामी तस्य पिण्डः-अशन 1 पान 2 खादिम 3 स्वादिम 4 वस्त्र5पात्र 6 कम्बल 7 रजोहरण 8 सूची 9 पिपलक 10 नखरदन 11 कर्णशोधनक 12 लक्षणो द्वादशप्रकार: 1 पात्रलेपवत् संयमशुद्धथै व्र्न्न्प्राव्र्तोऽधुना। %A9 % Page #10 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 1 ॥ 2 ॥ सर्वेषां जिनानां तीर्थेषु सर्वसाधूनां न कल्पते, अनेषणीयप्रसङ्गवसतिदौर्लभ्यादिबहुदोषसंभवात् । अथ यदि साधवः समग्रां रात्रिं जाग्रति प्रातः प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न भवति, यदि च निद्रायन्ति प्रतिक्रमणं च अन्यत्र कुर्वन्ति तदा द्वावपि शय्यातरौ भवतः, तथा तृणडगलभस्ममल्लकपीठफलकशय्यासंस्तारकलेपादिवस्तूनि चारित्रेच्छुः सोपधिकः शिष्यश्च शय्यातरस्यापि ग्रहीतुं कल्पते, इति तृतीयः ॥ 3 ॥ " 'rAyapiMDa'nti सेनापति 1 पुरोहित 2 श्रेष्ठि 3 अमात्य 4 सार्थवाह 5 लक्षणैः पञ्चभिः सह राज्यं पालयन् मूर्धाभिषिक्तो यो राजा तस्य पिण्ड ! - अशनादिचतुष्कं 4 वस्त्रं 5 पात्रं 6 कम्बलं 7 रजोहरणं 8 चेति । अष्टविधः प्रथमचरमजिन साधूनां निर्गच्छदागच्छत्सामन्तादिभिः स्वाध्यायव्याघातस्य अपशकुन बुद्धया शरीरव्याघातस्य च संभवात् खाद्यलोभलघुत्वमिन्दादिदोषसंभवाच्च निषिद्धेः, द्वाविंशतिजिनसाधूनां तु ऋजुप्राज्ञत्वेन पूर्वोक्तदोषाभावेन राजपिण्डः कल्पते इति चतुर्थः ॥ 4 ॥ 'kiikamma'tti कृतिकर्म - वंदनकं, तद् द्विधा - अभ्युत्थानं द्वादशावर्त च तत्सर्वेषां अपि तीर्थेषु साधुभिः परस्परं यथादीक्षा पर्यायेण विधेयं, साध्वीभिश्च चिरदीक्षिताभिरपि नवदीक्षितोऽपि साधुरेव वन्द्यः, 1 राज्ञामतिथिसंविभागव्रताराधनं तु साधर्मिकभक्त्या, साधुसाध्वीश्रावकश्राविकाष्णामतिथितयोमास्वातिभिर्व्याख्यानात् । कल्पभेदाः ॥ 2 ॥ Page #11 -------------------------------------------------------------------------- ________________ पुरुषप्रधानत्वात् धर्मस्य इति पञ्चमः 5 ॥ 'vaya'tti व्रतानि-महाव्रतानि, तानि च द्वाविंशतिजिनसाधूनां चत्वारि, यतस्ते एवं जानन्ति यत् अपरिगृहीतायाः स्त्रियः भोगासंभवात् स्त्री अपि परिग्रह एवेति परिग्रहे प्रत्याख्याते स्त्री प्रत्याख्यातैव, प्रथमचरमजिनसाधूनांतु तथाज्ञानाभावात् पञ्च व्रतानि इति स्स्स्स्त्थ्ः6॥ 'jiTTa'tti ज्येष्ठोः-रत्नाधिकः स एव कल्पो,वृद्धलघुत्वव्यवहार इत्यर्थः,तत्र आद्यान्तिमजिनयतीनां उपस्थापनातःप्रारभ्य दीक्षापर्यायगणनामध्यमजिनयतीनांच निर्तिचार्चारित्र्त्वादीक्स्सादिनादेव्। अथ पितापुत्रमातादुहितराजामात्यश्रेष्ठिवणिकपुत्रादीनां सार्द्ध गृहीतदीक्षाणां उपस्थापने को विधिः?, उच्यते, यदि पित्रादयः पुत्रादयश्च समकमेव षड्जीवनिकायाध्ययनयोगोदहनादिभिर्योग्यतां प्राप्तास्तदा अनुक्रमेणैवोपस्थापना, अथ स्तोकं अन्तरं तदा किय। द्विलम्बेनापि पित्रादीनामेव प्रथममुपस्थापना, अन्यथा पुत्रादीनां बृहत्त्वेन पित्रादीनां अप्रीतिः स्यात्, अथ पुत्रादीनां समज्ञत्वेन अन्येषां निष्पज्ञत्वेन महदन्तरंतदास पित्रादिरेवं प्रतिबोध्या-भो महाभागसप्रज्ञोऽपि तव पुत्रः अन्येभ्यो बहुभ्यो लघुर्भविष्यति, तव पुत्रे च ज्येष्ठे तवैव गौरवं, एवं प्रज्ञापितःस यदि अनुमन्यते तदा पुत्रादिः प्रथमं उपस्थापनीयः, नान्यथा, इति सप्तमः 7॥'प्द्दिक्क्म्न्नेऽत्ति अतिचारो भवतु मा वा, परं श्रीऋषभवीरसाधूनां उभयकालं अवश्यं प्रतिक्रमणं कर्त्तव्यमेव, शेषजिनमुनीनां च दोषे सति प्रतिक्रमणं नान्यथा, तत्रापि मध्यमजिनयतीनां कारणसद्भावेऽपि दैवसिकरात्रिके एव प्रायः प्रतिक्रमणे, न तु पाक्षिकचातुर्मासिक Page #12 -------------------------------------------------------------------------- ________________ कल्पदशक कल्प.सुबोव्या0 1 ॥ 3 ॥ ॥ 3 // SACH BAMACHAR सांवत्सरिकाणि, तथा चोक्तं सप्ततिशतस्थानकग्रन्थे-'देसिय1राइय 2 पक्खिय 3 चउमासिअ4 बच्छरी 5 नामाउ । दुण्हं पण पडिकमणा मज्झिमगाणं तु दो पढमा ॥ 1 ॥ तं दुण्ह सय दुकालं इयरार्ण कारणे इउ मुणिणो' इति अष्टमः ॥ 'mAsa'tti आद्यान्त्यजिनयतीनां मासकल्पमर्यादा नियता, दुर्भिक्षाशक्तिरोगादिकारणसद्भावेऽपि शाखापुरपाटककोणकपरावर्तेनापि सत्यापनीयैव, परं शेषकाले मासादधिकं न स्थेयं, प्रतिबन्धलघुत्वप्रमुखबहुदोषसंभवात् , मध्यमजिनयतीनां तु ऋजुपाज्ञानां पूर्वोक्तदोषाभावेन अनियतो मासकल्पः, ते हि देशोनां पूर्वकोटीं यावदपि एकत्र तिष्ठन्ति, कारणे मासमध्येऽपि विहरन्ति, इति नवमः 9 ॥ 'पज्जोसणाकप्पेत्ति परि-सामस्त्येन उषणा-वसनं पर्युषणा, तत्र पर्युषणाशब्देन सामस्त्येन वसनं वार्षिकं पर्व च द्वयं अपि कथ्यते, तत्र वार्षिकं पर्व भाद्रपदसितपश्चम्यां कालकसूरेरनन्तरं चतुर्थ्यामेवेति, सामस्त्येन वसनलक्षणश्च पर्युषणाकल्पो द्विविधः-सालम्बनो निरालम्बनश्च, तत्र निरालम्बनः कारणाभाववान् इत्यर्थः, स द्विविधोजघन्य उत्कृष्टश्च,तत्र जघन्यस्तावत् सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिकचतुर्मासप्रतिक्रमणं यावत् सप्तति70 1 देवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकनामानि । द्वयोः [प्रथमान्तितीर्थकरतीर्थयोः] पञ्च प्रतिक्रमणानि, मध्यमकानां तु हे प्रथमे ॥ 1 ॥ तत् द्वयोः सदोभयकाल इतरेषां कारणे ॥ इतो मुनयः । 2 चन्द्रसंवत्सरापेक्षयेदमिति कश्चिन्मुग्धः, शाखापेक्षया पोषाषाढयोरेव वृद्धे, किंच-अधिकमासप्रमाणीकरणे पौषवृद्धौ माघे आषाढवृद्धी चायापाढे चातुर्मासिककरणापत्तिः,तस्याः तत्तन्मासप्रतिबद्धत्वेऽत्रापि समानं समाधानं । CAR.C -AAM Page #13 -------------------------------------------------------------------------- ________________ दिनमानः उत्कृष्टस्तु चातुर्मासिकः, अयं द्विविधो निरालम्बनः स्थविरकल्पिकानां, जिनकल्पिकानां तु एको निरालम्बनञ्चातुर्मासिक एव, सालम्बनस्तु कारणिक इत्यथः, यत्र क्षेत्रे मासकल्पः कृतस्तत्रैव चतुर्मासककरणे चतुर्मासकानन्तरं च मासकल्पकरणे षाण्मासिकः, अयमपि स्थविरकल्पिकानां एव, तथा पञ्चकपञ्चकवृद्धयागृहिज्ञाताज्ञातादिविस्तरस्तु नात्र लिखितः, साम्प्रतं सङ्घाज्ञया तस्य विधेयुच्छिन्नत्वाद्विस्तरभयाच्च, विशेषार्थिना च कल्पकिरणावल्यादयो विलोक्याः, एवं सर्वत्रापि ज्ञेयं, अथैवंवर्णितस्वरूपः पर्युषणाकल्पः प्रथमान्तिमजिनयोस्तीर्थे नियतः, शेषाणां तु अनियतः, यतस्ते हि दोषाभावे एकस्मिन् क्षेत्रे देशोनां पूर्वकोटिं यावत् तिष्ठन्ति, दोषसद्भावे तु न मासं अपि, एवं महाविदेद्देऽपि द्वाविंशतिजिनवत् सर्वेषां जिनानां कल्पव्यवस्था ज्ञेया इति दशमः ॥ 10 ॥ एते दशापि कल्पा ऋषभवर्धमानतीर्थे नियता एव, द्वाविंशतिजिनतीर्थे तु आचेलक्यौ 1 देशिक 2प्रतिक्रमण 3 राजपिण्ड 4 मास 5 पर्युषणा 6 लक्षणाः षट् कल्पा अनियताः, शेषास्तु शय्यातर 1 चतुर्व्रत2 पुरुषज्येष्ठ 3 कृतिकर्म 4 लक्षणाश्चत्वारो नियता एवेति दशानां कल्पानां नियतानियतविभागः ॥ ननु एकस्मिन् मोक्षमार्गे साध्ये प्रथमचरमजिन साधूनां द्वाविंशतिजिनसाधूनां च कथं आचारभेदः, उच्यते, जीवविशेषा एव तत्र कारणं, [पुरिमाणं दुव्विसोज्झो चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं 1 पूर्वेषां दुर्विशोध्यः, चरमाणां दुरनुपालः कल्पः । मध्यमकानां जिनानां सुविशोध्यः सुखानुपालश्च ॥ 1 ॥ ऋजुजडा: पूर्व खलु, नटादिज्ञाताद् भवन्ति ज्ञातम्याः । वक्रजडाः पुनः चरमाः, ऋजुप्राशा मध्यमा भणिताः ॥ 2 ॥ Page #14 -------------------------------------------------------------------------- ________________ % कल्प.सुबोव्या01 C4% ऋजुजडादि दृष्टान्ताः ॥ 4 ॥ 84- सुविसुझो सुहणुपालो a॥1॥ उज्जुजडा पुरिमा खलु नडाइनायाउ हुंति नायब्वा । बकजडा पुण चरिमा । उज्जुपणा मज्झिमा भणिया ॥ 2 ॥ ] तथाहि-श्रीऋषभतीर्थजीवा ऋजुजडास्तेषां धर्मस्य अवबोधो दुर्लभो जडत्वात, वीरतीर्थसाधनांच धर्मस्य अवबोध पालनं च दुष्करं वक्रजडत्वात् , अजितादिजिनतीर्थसाधूनांतु धर्मस्य अवबोधः पालनं च द्वयं अपि सुकर, ऋजुप्राज्ञत्वात्, तेन आचारो द्विधा कृत्ः। अत्र च दृष्टान्ताःप्रदश्यन्तेंयथा केचित् प्रथमजिनयतयो बहिर्भमेगुरुसमीपं आगताः पृष्टाश्च गुरुभिः-भो मुनयो! भवतां इयती वेला क्व जाता ?, तैरुक्तं-खामिन् ! वयं नटं नृत्यन्तं विलोकयितुं स्थिताः, ततो गुरुभिः कथितं-इदं नढविलोकनं साधूनां न कल्पते, तैरपि तथेति अङ्गीकृतं, अथ अन्यदा त एव साधवश्चिरेण उपाश्रयं आगताः, तथैव गुरुभिः पृष्टाः मोचुः-प्रभो! वयं नटी नृत्यन्तीं निरीक्षितुं स्थिताः,तदा गुरुभिरूचे भो महाभागास्तदानीं भवतां नटो । निषिद्धो, नटे निषेधे च नटी सुतरां निषिद्धैव, ततस्तविज्ञप्तं स्वामिन् ! इदं अस्माभिर्न ज्ञातं, अथैवं न करि|ष्यामः, अत्र च जडत्वान्नटे निषिद्ध नटी निषिद्धैवेति तैन ज्ञातं, ऋजुत्वाच्च सरलं उत्तरं दत्तं इति प्र्थ्म्ः। | अत्र द्वितीयोऽपि दृष्टान्तः-यथा कोऽपि कुङ्कणदेशीयो वणिग् वृद्धत्वे प्रव्रजितः, स चैकदा ऐर्यापथिकीकायोत्सर्गे चिरं स्थितो, गुरुभिः पृष्टः-एतावद्दीघे कार्योत्सर्गे किं चिन्तितं ?, स प्रत्युवाच-स्वामिन् ! जीवदया चिन्तिता, कथमिति पुनर्गुरुभिः पृष्टः आह-पूर्व गृहस्थावस्थायां क्षेत्रेषु वृक्षनिषूदनपूर्वकं उप्तानि धान्यानि बहन्यभूवन, इदानीं मम पुत्रास्तु निश्चिन्ता यदि वृक्षनिषूदनं न करिष्यन्ति तदा धान्याभवनेन वराकाः कथं 4- SAROKAARAKASAMAC4 4-%*- *-% Page #15 -------------------------------------------------------------------------- ________________ भविष्यन्ति ? इति ऋजुत्वात् स्वाभिप्राये यथास्थिते निवेदिते गुरुभिः कथितं महाभाग ! दुर्ध्यातं भवता, अहो ! अयुक्तमेतद्यतीनां इत्युक्ते च मिथ्यादुष्कृतं ददौ ॥ तथा वीरजिनयतीनां वक्रजडत्वेऽपि दृष्टान्तद्वयं - तत्र केचिद्वरतीर्थसाधवो नटं नृत्यन्तं विलोक्य गुरुसमीपं आगताः, गुरुभिः पृष्ठा निषिद्धाश्च नटावलोकनं प्रति, पुनरन्यदा नदीं नृत्यन्तीं विलोक्य आगताः, गुरुभिस्तथैव पृष्टा वक्रतया अन्यानि उत्तराणि ददुबाट पृष्टाश्च सत्यं प्रोचुः, गुरुभिरुपालम्भे च दत्ते संमुखं गुरूनेव उपालब्धवन्तः यद् अस्माकं तदा नटनिषेधसमये नटीनिषेधोऽपि कुतो न कृतो ?, भवतां एव अयं दोषः अस्माभिः किं ज्ञायते ?, इति प्रथमो दृष्टान्तः । तथा कश्चिद्वयवहारिसुतः पित्रा बहुशः शिक्ष्यमाणो जनकादीनां संमुखं जल्पनं न कर्त्तव्यं इति पितृवचनं वक्रतया मनसि दधार, अथैकदा सर्वेषु स्वजनेषु बहिर्गतेषु पुनः पुनः शिक्षयन्तं पितरं अद्य शिक्षयामीति विचिन्त्य कपाटं दत्त्वा स्थितः आगतेषु च पित्रादिषु द्वारोद्घाटनार्थं बहुशब्दकरणेऽपि न वक्ति न चोद्घाटयति, भिन्युल्लङ्घनेन मध्येप्रविष्टेन च पित्रा हसन् दृष्ट उपालब्धश्च कथयामास - भवद्भिरेवोक्तं वृद्धानां उत्तरं न देयं इति द्वितीयः ॥ अधाजितादियतीनां ऋजुप्राज्ञत्वे दृष्टान्तः - यथा केचिदजितजिनयतयो नटं निरीक्ष्य चिरेणागताः, गुरुभिः पृष्टा यथास्थितं अकथयन्, गुरुभिश्च निषिद्धाः, अथ अन्यदा ते बहिर्गताः, नटीं नृत्यन्तीं विलोक्य प्राज्ञत्वात विचारयामासुः - यद् अस्माकं रागहेतुत्वाद् गुरुभिर्नटनिरीक्षणं निषिद्धं, तर्हि नटी तु अत्यन्तरागकारणत्वात् सर्वथा निषिद्वैवेति विचार्य नदीं नालोकितवन्तः ॥ ननु तर्हि द्वाविंशतिजिनयतीनां ऋजुप्रा Page #16 -------------------------------------------------------------------------- ________________ कल्प. सुबोन्या0 1 वसतिगुणा: ॥ 5 ॥ KESAKARATRAKAR ज्ञानां भवतु धर्मः, परं प्रथमजिनयतीनां ऋजुजडानां कुतो धर्मः ?, अनवयोधात्, तथा च वक्रजडानां वीरयतीनां तु सर्वथा धर्मस्य अभाव एव, मैवं, ऋजुजडानां प्रथमजिनयतीनां जडत्वेन स्खलनासद्भावेऽपि भावस्य विशुद्धत्वाद् भवति धर्मः, तथा बक्रजडानां अपि वीरजिनयतीनां ऋजुप्राज्ञापेक्षया अविशुद्धो भवति, परं सर्वथा धर्मो न भवतीति न बक्तव्यं, तथा वचने हि महान् दोषा, तदुक्तम्-'जो भणइ नत्थि धम्मो न य सामइयं न चेव य वयाई । सो समणसंघबज्झो कायब्वो समणसंघेणं ॥ 1 ॥ " तथा यो नियतमवस्थानलक्षणः सप्ततिदिनमानः पर्युषणाकल्प उक्तः सोऽपि कारणाभावे एव, कारणे तु । तन्मध्येऽपि विहर्तु कल्पते, तद्यथा-अशिवे 1 भोजनाप्राप्तौ 2, राज 3 रोग 4 पराभवे । चतुर्मासकमध्येऽपि, विहर्तु क्ल्प्तेऽन्य्त्ः॥1॥ असति स्थण्डिले 5 जीवाकुले 6 च वसतौ 7 तथा । कुन्थु 8 ष्वग्नौ 9 तथा सर्प 10, विहर्तु कल्पतेऽन्यतः ॥ 2 ॥ तथा एभिः कारणैश्चतुर्मासकात्परतोऽपि स्थातुं कल्पते-वर्षादविरते मेघे, मार्गे कर्दमदुर्गमे । अतिक्रमेऽपि कार्तिक्यास्तिष्ठन्ति मुनिसत्तमाः ॥ 1 ॥ ' एवं अशिवादिदोषाभावेऽपि संयमनिर्वाहार्थ क्षेत्रगुणा अन्वेषणीयाः, तच क्षेत्रं त्रिविधं-जघन्यं 1 मध्यमं 2 उत्कृष्टं 3 च, तत्र चतुर्गुणयुक्तं जघन्यं, ते चामी-समिई विहारभूमी वियारभूमी य सुल्ह्स्ज्झाओ। सुलहा भिक्खा जाहे जहन्नयं वासखित्तं तु॥1॥' यत्र विहारभूमिः सुलभा-आसन्नो जिनप्रासाद इत्यर्थः 1 यत्र स्थण्डिलं शुद्धं निर्जीवं अनालोकं । यो भणति नास्ति धर्मः न च सामायिकं नैव च ब्रतानि । स श्रमणसंघबामा कर्तव्यः श्रमणसंपेन ॥ 1 ॥ 44+क Page #17 -------------------------------------------------------------------------- ________________ *4ACA4 SAECECTECIAC-AIL ca2 यत्र स्वाध्यायभूमिः सुलभा, अस्वाध्यायादिरहिता 3 यत्र भिक्षा च सुलभा 4, त्रयोदशगुणं उत्कृष्टं, ते चामी-चिक्खिल्ल 1 पाण 2 थंडिल्ल 3 वसही 4 गोरस 5 जणाउले 6 विजे7| ओसह 8 निचया 9 हिवई |10 पासंडा 11 भिक्ख 12 सज्झाए 13 ॥ 1 ॥ यत्र भूयान् कदमो न भवति 1 यत्र बहवः समूच्छिमाः । पाणिनो न भवन्ति 2 यत्र स्थण्डिल निर्दोष भवति 3 यत्र वसतिः स्त्रीसंसर्गादिरहिता 4 यत्र गोरसं प्रचुरं 5 यत्र जनसमवायो महान् भद्रकश्च 6 यत्र वैद्याश्च भद्रकाः 7 यत्र औषधानि सुलभानि 8 यत्र गृहस्थगृहा: सकुटुम्बा धनधान्यादिपूर्णाश्च 9 यत्र राजा भद्रकः10 यत्र ब्राह्मणादिभ्यो मुनीनामपमानं न स्यात् 11 यत्र भिक्षा सुलभा 12 यत्र स्वाध्यायः शुद्धपति 13 'चउग्गुणोववेयं तु, खित्त होइ जहन्नयं । तेरसगुणमुक्कोस, दुहं मज्झमि मज्झिमयं ॥ 1 ॥ पूर्वोक्तचतुर्गुणादधिकं पंचादिगुणं त्रयोदशगुणाच न्यूनं द्वादशगुणपर्यन्तं मध्यम क्षेत्रं, एवं च उत्कृष्ट क्षेत्रे तदप्राप्तौ मध्यमे तस्यापि अप्राप्तो जघन्ये क्षेत्रे साम्प्रतं च गुर्वाविष्टे क्षेत्रे साधुभिः पर्युषणाकल्पः क्र्त्व्य्ः॥ . | अयं च दशप्रकारोऽपि कल्पो दोषाभावेऽपि क्रियमाणस्तृतीयौषधवत् हितकारको भवति, तथाहिकेनचिद् भूपतिना स्वपुत्रस्य अनागतचिकित्सार्थ त्रयो वैद्या आकारिताः, तत्र प्रथमो वैद्य आहमदीयं औषधं रोगसद्भावे रोगं हन्ति, रोगाभावे च दोषं प्रकटयति, राज्ञोक्तं-सुप्तसोत्थापनतुल्येन 1 चतुर्गुणोपपेतं तु क्षेत्रं भवति जघन्यकं । त्रयोदशगुणमुत्कर्ष योर्मध्ये मध्यमकं ॥ 1 ॥ 949 Page #18 -------------------------------------------------------------------------- ________________ 4% कल्प. सुबोव्या01 CASCASSE महिमा आ अनेन औषधेन किं ?, द्वितीयः प्राह-मदीयं औषधं विद्यमानं व्याधि हन्ति, रोगाभावे च न गुणं तृतीयौषधन दोषं च करोति, राजा प्राह-भस्मनिहुततुल्येन अनेनापि पर्याप्तं, तृतीयः प्राह-मदीयं औषधं सद्भावे समकल्परोग हन्ति, तदभावे च शरीरे सौन्दर्यवीर्यतुष्टिपुष्टिं करोति, राज्ञोक्तं-इदं औषधं समीचीनं, तद्वदयमपि |कल्पो दोषसद्भावे दोषं निराकरोति, दोषाभावे च धर्म पुष्णाति । / तदेवं समुपस्थिते पर्युषणापर्वणि मङ्गलनिमित्तं पञ्चभिरेव दिनैः कल्पसूत्रं वाचनीयं, तच्च । यथा देवेषु इन्द्रः तारासु चन्द्रः न्यायप्रवीणेषु रामः सुरूपेषु कामः रूपवतीषु रम्भा वादित्रेषु भम्भा गजेषु ऐरावणः साहसिकेषु रावणः बुद्धिमत्तु अभयः तीर्थेषु शत्रुञ्जयः गुणेषु विनयः3 धानुष्केषु धनञ्जयः मन्त्रेषु नमस्कारः तरुषु सहकारः तथा सर्वशास्त्रेषु शिरोमणिभावं बिभर्ति, | यतः-नार्हतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुञ्जयात् तीर्थ, श्रीकल्पान्न परं श्रुतम् ॥ 1 ॥ तथाऽयं कल्पः साक्षात्कल्पद्रुम एव, तस्य च अनानुपूर्त्या उक्तत्वात् श्रीवीरचरित्रं बीजं श्रीपार्श्वचरित्रमङ्कुरः श्रीनेमिचरित्रं स्कन्धः श्रीऋषभचरित्रं शाखासमूहः स्थविरावली पुष्पाणि सामाचारीज्ञानं सौरभ्यं फलं मोक्षप्राप्तिः किश्च-वाचनात्साहाय्यदानात्, सर्वाक्षरश्रुतेरपि । विधिनाऽऽराधितः कल्पः, शिवदोऽन्तवाष्टकम् ॥ 1 ॥ ऐगग्गचित्ता जिणसासणम्मि, पभावणापूअपरायणा जे। तिसत्तवारं निसुणति कप्पं, , एकाग्रचित्ता जिनशासने प्रभावनापूजापरायणा ये । त्रिसप्तवाराः शृणवन्ति कल्पं भवार्णवं gautama ! te taranti // 1 // 4-535 S Page #19 -------------------------------------------------------------------------- ________________ भवण्णवं गोअम ! ते तरन्ति ॥ 1 ॥ ' एवं च कल्पमहिमानं आकर्ण्य तपः पूजाप्रभावनादिधर्मकार्येषु कष्टधनव्ययसाध्येषु आलस्यं न विधेयं, संकलसामग्रीसहितस्यैव तस्य वाञ्छितफलप्रापकत्वात्, यथा बीजं अपि वृष्टिवायुप्रभृतिसामग्रीसद्भावे एव फलनिष्पत्ती समर्थ, नान्यथा, एवं अयं श्रीकल्पोऽपि देवगुरुपूजाप्र भावनासाधर्मिक भक्तिप्रमुख सामग्री सद्भावे एव यथोक्तफलहेतुः, अन्यथा - 'इक्कोऽवि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं वा नारिं वा ॥ 1 ॥ " इति श्रुत्वा किञ्चित्प्रयाससाध्ये कल्पश्रवणेऽपि आलस्यं भवेत् । अथ 'पुरुषविश्वासे वचनविश्वास' इति कल्पसूत्रस्य प्रणेता वक्तव्यः, स च चतुद्दशपूर्वविद् युगप्रधानः श्रीभद्रबा हुस्वामी दशाश्रुतस्कन्धस्य अष्टमाध्ययनतया प्रत्याख्यानप्रवादाभिधाननवमपूर्वात् उद्धृत्य कल्पसूत्रं रचितवान, तत्र पूर्वाणि च प्रथमं एकेन हस्तिप्रमाणमषीपुञ्जेन लेख्यं 1 द्वितीयं द्वाभ्यां 2 तृतीयं चतुर्भिः 4 चतुर्थ अष्टाभिः 8 पञ्चमं षोडशभिः 16 षष्ठं द्वात्रिंशता 32 सप्तमं चतुःषष्टया 64 अष्टमं अष्टाविंशत्यधिकशतेन 128 नवमं षट्पञ्चाशदधिकशतद्वयेन 256 दशमं द्वादशाधिकैः पश्चभिः शतैः 512 एकादशं चतुर्विंशत्यधिकेन सहत्रेण 1024 द्वादशं अष्टचत्वारिंशदधिकया द्विसहरुया 2048 त्रयोदशं षण्णवत्यधिकया चतुः सस्रहया 4093 चतुर्दशं च अष्टसहरुया द्विनवत्युत्तरशताधिकया 8192, सर्वाणि पूर्वाणि षोडशभिः सहस्रैरुत्र्यशीत्यधिकैस्त्रिभिः शतैश्च 16383 हस्तिप्रमाणमषीपुत्रैलैख्यानि, तस्मान्महापुरुषप्रणीतत्वेन मान्यो, गम्भीरार्थश्च यतः 1 एकोऽपि नमस्कारो जिनवरवृषभाय वर्द्धमानाय । संसारसागरात् तारयति नरं वा नारीं वा ॥ 1 ॥ + Page #20 -------------------------------------------------------------------------- ________________ PAIGAAA*X पूर्वमान अधिकारी कृत्यपंचकं 'सब्बनेईणं जै हुन्ज वालुआ सव्वोदहीण जं उदयं । तत्तो अणतगुणिओ अत्थो इक्कस्स सुत्तस्स ॥ 1 ॥ कल्प: सुबो- मुखे जिह्वासहस्रं स्याद् , हृदये केवलं यदि । तथापि कल्पमाहात्म्य, वक्तुं शक्यं न मान्वैः॥2॥' cyA0 1॥ अथ तस्य श्रीकल्पस्य वाचने श्रवणे च अधिकारिणो मुख्यवृत्त्या साधुसाध्व्यः, तत्रापि कालतोरात्रौ विहितकाल ग्रहणादिविधीनां साधूनांवाचनं श्रवणं च, साध्वीनां च निशीथायुक्तविधिना दिवाऽपि श्रवणं, तथा श्रीवीरनिर्वाणादशीत्यधिकनवशत 980 वर्षातिक्रमे मतान्तरेण च त्रिनवत्यधिकनवशतवर्षा 993 तिक्रमे ध्रुवसेननृपस्य पुत्रभर गातस्य समाधिमाधातुमानन्दपुरे सभासमक्ष समहोत्सवं श्रीकल्पसूत्रं वाचयितुमारब्धं, ततःप्रभृति चतुर्विधोऽपि सङ्घः श्रवणेऽधिकारी, वाचने तु विहितयोगानुष्ठानः साधुरेव ॥ | अथ अस्मिन् वार्षिकपर्वणि कल्पश्रवणवत् इमान्यपि पञ्च कार्याणि अवश्यं कार्याणि, तद्यथा-चैत्यपरिपाटी 1 समस्तसाधुवन्दनं 2 सांवत्सरिकप्रतिक्रमण 3 मिथः साधर्मिकक्षामणं 4 अष्टमं तपश्च 5, एषां अपि कल्पश्रवणवद् वाञ्छितदायकत्वं अवश्यकर्तव्यत्वं जिनानुज्ञातत्वं च ज्ञेयं । तत्र अष्टमं तप उपवासत्रयात्मकं महाफलकारणं रत्नत्रयवदान्यं शल्यत्रयोन्मूलनं जन्मत्रयपावनं कायवाझानसदोषशोषकं विश्वत्रयाय्यपदप्रापकं निःश्रेयसपदाभिलाषुकरवश्यं कर्तव्य, नागकेतुवत्, तथाहि-चन्द्रकान्ता नगरी, तत्र विजयसेनो नाम राजा,श्रीका सर्वनदीनां यावत्यो भवेयुवालुकाः [कणाः] सर्वोदधीनां यद् उदकं विन्दवः] / ततोऽनंतगुणितोऽर्थ एकस्य सूत्रस्य ॥ 1 ॥ 2 आधुनिकसंघश्नावणापेक्षया । नेदं कचित् 5 काले विणए बहुमाणे उवहाणेइत्युक्तेः C4040******** Page #21 -------------------------------------------------------------------------- ________________ * ** * न्ताख्यश्च व्यवहारी, तस्य श्रीसखी भार्या, तया च बहुप्रार्थित एकः सुतःप्रसूतः, सच वालक आसन्ने पर्युषणापर्वणि कुटुम्बकृतां अष्टमवात आकर्ण्य जातजातिस्मृतिः स्तन्यपोऽपि अष्टमं कृतवान् , ततस्तं स्तन्यपानमकुर्वाणं पर्युषितमालतीकुसुममिव म्लानं आलोक्य मातापितरौ अनेकान् उपायांश्चक्रतुः, क्रमाच्च मूछा प्राप्तं तं बालं मृतं ज्ञात्वा स्वजना भूमौ निक्षिपन्ति स्म, ततश्च विजयसेनो राजा तं पुत्रं तदुःखेन तत्पितरं च मृतं विज्ञाय तद्धनग्रहणाय सुभटान् प्रेषयामास, इतश्च-अष्टमप्रभावात् प्रकम्पितासनो धरणेन्द्रः सकलं तत्स्वरूपं विज्ञाय भूमिस्थं तं बालकं अमृतच्छटया आश्वास्य विप्ररूपं कृत्वा धनं गृह्णतस्तान् निवारयामास, तत् श्रुत्वा राजाऽपि । त्वरितं तत्रागत्योवाच-भो भूदेव ! परम्परागतं इदं अस्माकं अपुत्रधनग्रहणं कथं निवारयसि', धरणोऽवादीत्-| राजन् ! जीवत्यस्य पुत्रः, कथं कुत्रास्तीति राजादिभिरुक्त भूमेस्तं जीवन्तं बालकं साक्षात्कृत्य निधानमिव दर्शयामास, तंतः सर्वैरपि सविस्मयैः स्वामिन् ! कस्त्वं ? कोऽयमिति पृष्टे सोऽवदत्-अहं धरणेन्द्रो नागराजः । कृताष्टमतपसोऽस्य महात्मनःसाहाय्यार्थ आगतोऽस्मि,राजादिभिरुक्तं-स्वामिन् ! जातमात्रेण अनेन अष्टमतपः कथं कृतं?, धरणेन्द्र उवाच-राजन् ! अयं हि पूर्वभवे कश्चिद्वणिकपुत्रो बाल्येऽपि मृतमातृक आसीत्, स च अपरमात्राऽत्यन्तं पीड्यमानो मित्राय स्वदुःख कथयामास, सोऽपि त्वंया पूर्वजन्मनि तपः न कृतं तेनैवं पराभवं लभसे इत्युपदिष्टवान् , तनोऽसौ यथाशक्ति तपोनिरतः आगामिन्यां पर्युषणायां अवश्यं अष्टमं करिष्यामीति मनसि निश्चित्य तृणकुटीरे सुष्वाप, तदा च लब्धावसरया विमात्रा आसन्नप्रदीपनकादग्निकणस्तत्र Page #22 -------------------------------------------------------------------------- ________________ कल्प.मुबोव्या0 ॥ 8 ॥ अष्टमतपसि नागकेतुकथा OMAAAAA%** निक्षिप्तः, तेन च कुष्टीरके ज्वलिते सोऽपि मृतः, अष्टमध्यानाच अयं श्रीकान्तमहेभ्यनन्दनो जाता ततोऽनेन पूर्वभवचिन्तितं अष्टमतपः साम्प्रतं कृतं, तदसौ महापुरुषो लघुकर्मा अस्मिन् भवे मुक्तिगामी, यत्नात् पालनीयो, भवतां अपि महते उपकाराय भविष्यतीति उक्त्वा नागराजः स्वं हारं तत्कण्ठे निक्षिप्य स्वस्थानं जगाम, ततः स्वजनैः श्रीकान्तस्य मृतकार्य विधाय तस्य नागकेतुरिति नाम कृतं, क्रमाच स बाल्यादपि जितेन्द्रियः परमश्रावको बभूव, एकदा च विजयसेनराजेन कश्चिद् अचौरोऽपि चौरकलड्न हतो व्यन्तरो जातः, समग्रनगरविघाताय शिलां रचितवान्, राजानं च पादप्रहारेण रुधिरं वमन्तं सिंहासनाद् भूमौ पातयामास, तदा स नागकेतुः कथं इमं सङ्घप्रासादविध्वंसं जीवन् पश्यामीतिबुद्ध्या प्रासादशिखरमारुह्य शिलां पाणिना दः, ततः स व्यन्तरोऽपि तत्तपःशक्तिं असहमानः शिला संहृत्य नागकेतुं नतवान्, तद्वचनेन भूपालं अपि निरुपद्रवं कृतवान् । अन्यदा च स नागकेतुर्जिनेन्द्रपूजां कुर्वन् पुष्पमध्यस्थितसर्पण दष्टोऽपि तथैवाव्यमो भावनारूढः केवलज्ञानं आसादितवान् । ततः शासनदेवतार्पतमुनिवेषश्चिरं विहरति स्म, एवं नागकेतुकथां श्रुत्वा अन्यैरपि अष्टमतपसि यतनीयं । इति नागकेतुकथा ॥ अथात्र श्रीकल्पसूत्रे त्रीणि वाच्यानि, यथा-'पुरिमचरिमाण कप्पो मंगलं वद्धमाणतित्थम्मि । इह परिकहिया जिणगणहराइथेरावली चरित्तं ॥ 1 ॥ ' व्याख्या-'purimacarimANa'tti ऋस्स्भ्वीर्जिन्यो। 'कप्पत्ति । अयं कल्प:-आचारः यत् वृष्टिर्भवतु मा वा, परं अवश्यं पर्युषणा कर्तव्या, उपलक्षणत्वात् कल्पसूत्रं वाचनीयं REC%C4% AAAAAA Page #23 -------------------------------------------------------------------------- ________________ %A SHREERSote |च, मङ्गलमिति एकं अयं आचारः, अपरं च मङ्गलं-मङ्गलकारणं भवति वर्धमानतीर्थे, कस्मादेवं इत्याह-यस्मा दिह परिकथितानि 'jiNa'tti जिनानां चरितानि 1 'गणहराइथेरावली ति गणधरादिस्थविरावली 2 'caritta'Inti सामाचारी 3 ॥ तत्र प्रथमाधिकारे जिनचरितेषु आसन्नोपकारितया प्रथम श्रीवीरचरित्रं वर्णयन्तः । | श्रीभद्रबाहुस्वामिनो जघन्यमध्यमवाचनात्मकं प्रथमं सूत्रं रचयन्ति (तेणं कालेणं) तस्मिन् काले, अवसर्पिणीचतुर्थारकपर्यन्तलक्षणे, णकारः सर्वत्र वाक्यालङ्कारार्थः (तेणं समएणं) निर्विभाज्यः कालविभागः समयस्तस्मिन् समये (समणे भगवं महावीरेत्ति) श्रमणः-तपोनिरतः 'भगवति भगवान् अर्कयोनिवर्जितद्वादशभगशब्दार्थवान् , यदाहुः-'भगोऽर्क 1 ज्ञान 2 माहात्म्य 3 यशो4 वैराग्य 5 मुक्तिषु 6 / रूप 7 वीर्य 8 प्रयत्ने 9च्छा 10 श्री 11 धमै 12 श्वर्य 13 योनिषु 14 ॥ 1 ॥ ' अत्र आद्यान्त्यो अर्थी वर्जनीयौ, ननु अन्त्योऽर्थस्तु वयं एव, परं अर्कः कथंः वयंः?, सत्यं, उपमानतया अर्को भवति, परं वत्प्रत्ययान्तत्वेन अर्कवान् इत्यर्थो न लगतीति वार्जतः, 'महावीरेऽत्ति कर्मवैरिपराभवसमर्थः, श्रीवर्धमानस्वामीत्यर्थः (पञ्चहत्थुत्तरे होत्थत्ति) हस्तोत्तरा-उत्तराफालगुन्यः, गणनया ताभ्यो हस्तस्य उत्तरत्वात् , ताः पञ्चसु स्थानेषु यस्य स पश्चहस्तोत्तरो भगवान् 'होत्थति अभवत् ॥ अथ षदकल्याणकवादी आहननु 'पश्चहत्थुत्तरे साइणा परिनिव्वुडे' इति वचनेन महावीरस्य षट्कल्याणकत्वं संपन्नमेव, मैवं, एवं उच्यमाने 'पश्चउत्तरासाढे अभीइछ? होत्थ' त्ति जम्बूद्वीपप्रज्ञप्तिवचनात् श्रीऋषभस्यापि षट् कल्याणकानि वक्तव्यानि A-%%%AKISASRAEARS Page #24 -------------------------------------------------------------------------- ________________ कल्प. सुबोव्या0 1 षटकल्याणकनिरासः ॥ 9 ॥ स्युः, न च तानि त्वयाऽपि तथोच्यन्ते, तस्माद्यथा पञ्चउत्तरासाढे इत्यत्र नक्षत्रसाम्यात् राज्याभिषको मध्ये गणितः, परं कल्याणकानि तु 'अभीइछट्टे' इत्यनेन सह पश्चैव, तथाऽत्रापि 'पञ्चहत्थुत्तरे' इत्यत्र नक्षत्रसाम्यात् गर्भापहारो मध्ये गणितः, परं कल्याणकानि तु 'साइणा परिनिव्वुडे' इत्यनेन सह पञ्चैव, तथा श्रीआचाराङ्गटीकाप्रभृतिषु 'पश्चहत्थुतरे' इत्यत्र पञ्च वस्तून्येव व्याख्यातानि, न तु क्ल्यान्न्कानि। किञ्च-श्रीहरिभद्रसूरिकृतयात्रापश्चाशकस्य अभयदेवसूरिकृतायां टीकायां अपि-आषाढशुद्धषष्ठयां गर्भसंक्रमः 1 चैत्रशुद्धत्रयोदश्यां जन्म 2 मार्गासितदशम्यां दीक्षा 3 वैशाखशुद्धदशम्यां केवलं 4 कार्तिकामावास्यायां मोक्षः 5 एवं श्रीवीरस्य पश्च कल्याणकानि उक्तानि, अथ यदि षष्ठं स्यात् तदा तस्यापि दिनं उक्तं स्यात्। अन्यच्च-नीचैर्गोत्रविपाकरूपस्य । अतिनिन्द्यस्य आश्चर्यरूपस्य गर्भापहारस्यापि कल्याणकत्वकथनं अनुचितं ॥ 'पञ्चहत्थुत्तरे' इत्यत्र गर्भा ॥ 9 ॥ AAAAAKA4 ताश्च पञ्चसु स्थानेषु गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिरूपेषु संवृत्ता इति प्रथमानें, 'चवणाईगं छह vasthUNa'ti कल्पचूणौ~ / मोचनार्थत्वाभावादपहारस्यानेन संक्रमानान्तरतामुक्त्वाऽप्यपहारस्य कल्याणकतया प्रथनं वक्तुः पृथुस्थूलबुद्धरनुमापकं । कल्याणकानि वस्तुस्थानरूपाणि न तु वस्तुस्थानानि कल्याणकानीति तु सुबोधमेव 2 महोत्सवार्थ वीरकल्याणकभणमप्रसंगे एतदुक्तेः षष्ठकल्याणकवर्णनमाकाशकुसुमकल्पं, जिनवल्लभात् प्राक् न केनापि च लेशतोऽपि तदुक्तं, जिनवल्लभश्च सूत्रोत्तीर्णवादीति जीवामिगमप्रज्ञापनादौ मलयगिरयः, परेषामनुगतिरनाभोगिकी 3 गर्भापहारोऽशुभः गर्भसंक्रमस्तूत्तमकुले उत्तमः, विचार्यों भेदोऽनयोर्वावदूकैः, अपहारे हि भाजने वक्षो देवानन्दा, उत्तमकुलादुत्तमकुले संक्रमेऽपि पितृद्वयादिना स्पष्टैवाशुभता, Page #25 -------------------------------------------------------------------------- ________________ +58- 3A%A925A5 पहरणं कथं उक्तं इति चेत् सत्य, अत्र हि भगवान् देवानन्दाकुक्षौ अवतीर्णः प्रसूतवती च त्रिशलेति असंगतिः स्यात् तन्निवारणाय 'पश्चहत्थुत्तरेऽत्ति वचनं, इत्यलं प्रसङ्गेन, कल्याणकानि प्न्य्च्व्[1]॥ [तंजहत्ति तद्यथा। पश्चहस्तोत्तरत्वं भगवतो मध्यमवाचनया दर्शयति-हत्थुत्तराहिं चुएत्ति] उत्तराफल्गुनीषु च्युतो देवलोकात् [चैत्ता गम्भं वकंतेत्ति] च्युत्वा गर्ने उत्पन्नः [हत्थुराहिं गम्भाओ गम्भं साहरिएत्ति] उत्तराफाल्गुनीषु गर्भात गर्भ संहृतः, देवानन्दागर्भात् त्रिशलागर्भे मुक्त इत्यर्थः,[हत्युत्तराहिं जाएत्ति] उत्तराफाल्गुनीषु जातः[हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं pabbaietti उत्तराफाल्गुनीषु मुण्डो भूत्वा, तत्र द्रव्यतो मुण्डः केशलुचनेन भावतो मुण्डः रागद्वेषाभावेन, आगारात्-गृहात् निष्क्रम्येति शेषः अनगारिता-sAdhutAM'pavvaie'tti प्रतिपन्नः, | तथा [हत्थुत्तराहिति] उत्तराफाल्गुनीषु [अणन्तेत्ति] अनन्तं-अनन्तवस्तुविषयं[अणुत्तरेत्ति] अनुपम [निव्वाघाएत्ति] निर्व्याघात-भित्तिकटादिभिरस्खलितं [निरावरणेत्ति] समस्तावरणरहितं [कसिणेत्ति] कृत्लं-सर्वपर्यायोपेतवस्तुज्ञापकं [पडिपुण्णेत्ति परिपूर्ण-सर्वावयवसंपन्नं, एवंविधं यत् [केवलवरनाणदंसणे समुप्पन्नेत्ति] वरं-प्रधानं केवलज्ञानं केवलदर्शनं च तत् उत्तराफाल्गुनीषु प्राप्तः, [साइणा परिनिव्वुए भयवन्ति] स्वातिनक्षत्रे मोक्षं गतो भगवान् (2) ॥ अथ विस्तरवाचनया श्रीवीरचरित्रम्-[ तेणं कालेणंति ] तस्मिन् काले बहुकल्याणकार्य बहुवचनमिति प्रणेतारो बालिशा एव, यतः फाल्गुन्योईइवचनान्तता स्वतः कोशादिसंगता, द्वित्वे च प्राकृते बहुत्वं स्वभावादेव, किंच 'फल्गुनीपोष्टपदस्य भे' [2-2-123] इत्यपि नेक्षितं तैराग्रहाकुलैः बहुकक्ष्याणेत्याग्रुपज्ञायमानः, कथमन्यथा बहुत्र वाक्येषु बहुवचनं Page #26 -------------------------------------------------------------------------- ________________ कल्प. सुबोव्या0 1 ॥ 10 ॥ 15%E0%-54-445 कल्याणकपंचकं सू.1 कुक्षाववतार: सु. 3 ॥ 10 ॥ (तेणं समएकति) तस्मिन् समये (समणे भगवं महावीरेत्ति ) श्रमणो भगवान् महावीरः (जे से गिम्हाणंति) योऽसौ ग्रीष्मकालस्य (cautthe मासेत्ति) चतुर्थों मासः (अट्ठमे पक्खेत्ति) अष्टमः पक्षः, कोऽर्थः-(आसाढसुद्धेत्ति) आषाढशुक्लपक्षः (तस्स णं आसाढसुद्धस्सत्ति) तस्य आषाढशुक्लपक्षस्य (छट्ठीपक्खेणंति) षष्ठीरात्री (महाविजयपुप्फुत्तरपवरपुंडरीआओ महाविमाणाओत्ति) महान् विजयों यत्र तन्महाविजयं 'पुप्फुत्तरत्ति । पुष्पोत्तरनामकं 'पवरपुंडरीआओऽत्ति प्रवरेषु-अन्यश्रेष्ठविमानेषु पुण्डरीकमिव-श्वेतकमलमिव अतिश्रेष्ठ इत्यर्थः तस्मात् 'महाविमाणाओऽत्ति महाविमामात् , किंविशिष्टात् ?-(वीसंसागरोपमठीआओत्ति) विंशतिसागरोपमस्थितिकात्, तत्र हि देवानां विंशतिः सागराणि उत्कृष्टा स्थितिर्भवति, भगवतोऽपि एतावत्येव |स्थितिरासीत्, अथ तस्माद्विमानात् ( आउखएणंति) देवायुःक्षयेण (भवखएणंति) देवगतिनामकर्मक्षयेण (ठीखएणंति) स्थितिः-वैक्रियशरीरेऽवस्थानं तस्याः क्षयेण-पूर्णीकरणेन (अणन्तरंति) अन्तररहितं (चयं चैत्तत्ति ) च्यवं-च्यवनं कृत्वा (इहेव जम्बुद्दीवे दीवेत्ति) अस्मिन्नेव जम्बूद्वीपनाग्नि द्वीपे (भारहे वासेत्ति) भरतक्षेत्र (दाहिणड्डभरहेति) दक्षिणार्धभरते (इमीसे ओसप्पिणीएत्ति) यत्र समये समये रूपरसादीनां हानिः स्यात् साऽवसर्पिणी, तप्तोऽस्यां अवमपिण्यां (सुसमसुसमाए समाए वीकंताएत्ति) सुषमसुषमानानि चतुष्कोटाकोटिसागरप्रमाणे प्रथमारके अतिक्रान्ते (सुसमाए समाएत्ति) सुषमानाम्नि त्रिकोटाकोटिसागरप्रमाणे द्वितीयारके (वीकताए) अतिक्रांते (सुसमदूसमाए समाएत्ति) सुषमदुष्षमानानि द्विकोटाकोटिसागरप्रमाणे CSCRCAS Page #27 -------------------------------------------------------------------------- ________________ बाहिं अद्धनवमेहि अ मासाहास्यायः, श्रीवीरनिर्वाणाच सहस्रप्रमाणयोः पञ्च तृतीयारके (वीकताए ) व्यतिक्रान्ते-अतीते (दूसमसुसमाए समाएत्ति) दुष्षमसुषमानाम्नि चतुर्थारके (बहु वीताएत्ति) बहुव्यतिक्रान्ते किञ्चिदने, तदेवाह-(सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहि PUNiyAetti ) द्विचत्वारिंशद्वर्षसहस्या 42000 ऊना एका सागरकोटाकोटिश्चतुर्थारकप्रमाणं, तत्रापि चतुर्था-| रकस्य ( पञ्चहत्तरीए वासेहिं अद्धनवमेहि अ मासेहिं सेसेहिति) पञ्चसप्तति 75 वर्षेषु साष्टिमामासाधिकेषु शेषेषु श्रीवीरावतारः, द्वासप्ततिर्वषाणि च श्रीवीरस्यायुः, श्रीवीरनिर्वाणाच त्रिभिः सार्धाष्टमासश्चतुर्थारकसमाप्तिः ततः, पूर्वोक्ता या द्विचत्वारिंशद्वर्षसहस्री सा एकविंशत्येकाशतिवर्षसहस्रप्रमाणयोः पञ्चमारकषष्ठारकयोः सम्बन्धिनी ज्ञेया, (इकवीसाए तित्थयरेहिंति) एकविंशतो तीर्थकरेषु (इक्खागकुलसमुप्पन्नेहिति) ईक्ष्वाकुकुलसमुत्पन्नेषु ( कासवगुत्तेहिंति ) काश्यपगोत्रेषु. (दोहि अत्ति) द्वयोः मुनिसुव्रतनेम्योः । ( हरिवंशकुलसमुप्पन्नहिति) हरिवंशकुलसमुत्पन्नयो (गोयमसगुत्तेहिति) गौतमगोत्रयोः, एवं च (तेवीसाए |तित्थयरोह वीकंतेहिंति ) त्रयोविंशतो तीर्थकरेषु अतीतेषु (समणे भगवं महावीरेत्ति) श्रमणो भगवान् । महावीरः, किंविशिष्टः?-(चरमतित्थयरेत्ति) चरमतीर्थङ्करः, पुनः किंविशिष्टः?-(पुवतित्थयरनिहिडेत्ति) पूर्वतीर्थङ्करनिर्दिष्ट:-श्रीवीरो भविष्यतीत्येवं पूर्वजिनैः कथितः (माहणकुंडग्गामे नयरेत्ति) ब्राह्मणकुंडग्राम . पूर्वतीर्थकरेत्यस्यादिजिनेनेत्यर्थ कथयित्वा भववर्णनं कृतं केनचित् तच्चिन्त्य, सर्वजिनश्चतुर्विंशतिस्तवोदितेः, निगमसंबन्धेनावश्यकादौ भवक्रमसंबन्धेन च वीरचरित्रादौ पूर्व भववर्णनं दृष्ट्राऽत्राप्यत्रैव भववर्णनं युक्तमित्याख्यानं अनाभोगश्चलं CCC-C4--04-09-04-%ESEE Page #28 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 1 ॥ 11 ॥ नामके नगरे ( उस भदत्तस्स माहणस्सत्ति ) ऋषभदत्तस्य ब्राह्मणस्य, किंविशिष्टस्य ? - (कोडालसगुप्तस्सत्ति) | कोडालैः समानं गोत्रं यस्य स तथा तस्य, कोडालगोत्रस्येत्यर्थः ( भारिआए देवाणंदाए माहणीपत्ति ) तस्य भार्याया देवानन्दाया ब्राह्मण्याः ( जालन्धरसगुत्ताएत्ति) जालन्धरसगोत्रायाः (पुब्बरत्तावरत्तकालसमयंसि ) पूर्वरात्रापररात्रकालसमये, मध्यरात्रे इत्यर्थः (हत्थुत्तराहिं नक्खत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुबाग एणंति) चन्द्रयोगं प्राप्ते सति, कया ? - ( आहारवकंतिपत्ति) आहारापक्रान्त्या - दिव्याहारत्यागेन ( भववतिएत्ति ) दिव्यभवत्यागेन ( सरीरवकं तिपत्ति) दिव्यशरीरत्यागेन (कुच्छिसि गन्भत्ताए वकते) कुक्षौ गर्भतया व्युत्क्रान्तः, अथ ( समणे भगवं महावीरे ) यदा श्रमणो भगवान् महावीरः गर्भे उत्पन्नस्तदा ( निन्नानोवगए आवि ) होत्थत्ति ) ज्ञानत्रयोपगत आसीत् (चैस्सामित्ति जाणइ ) ततः च्योष्ये इति जानाति, च्यवनभविष्यत्कालं जानीतीत्यर्थः, ( चयमाणे न याणइ ) च्यवमानो नो जानाति, एकेसामयिकत्वात् (चुएमित्ति जाणइ ) च्युतोऽस्मीति च जानाति (3) / तथा (जं रयाणं च णं समणे भगवं महावीरेत्ति) यस्यां रजन्यां श्रमणो भगवान् महावीर : ( देवाणंदाए माहणीए ) देवानन्दाया ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः ( क्रुच्छिसि गन्भत्तार वर्धते ) कुक्षौ गर्भतया उत्पन्नः ( तं रयणि च णं सा देवाणंदा माहणीति ) तस्यां रजन्यां सा देवानन्दा ब्राह्मणी ( सयणिज्जसि ) शयनीये- पल्यङ्के (सुत्तजागरत्ति) नातिनिद्रायन्ती नातिजाग्रती, अत एव 1 दशमदेवलोकाङ्क्षिणार्धभरतागतौ वक्रगतिमत्वेनाने कसमयतायामपि देवलोकवियोगरूपं व्यवनमेकसामयिकमेव 14 स्वमद र्शनं सू. 4 ॥ 11 ॥ Page #29 -------------------------------------------------------------------------- ________________ EMA5%* BI[ ओहीरमाणि 2 त्ति ] अल्पां निद्रा कुर्वती [इमेत्ति] इमान [एयारूवेत्ति ] एतद्रूपान्-वक्ष्यमाणस्वरूपान । हा[उरालेत्ति ] उदारान्-प्रशस्तान् (कल्लाणेत्ति ) कल्याणहेतून [सिवेत्ति ] शिवान-उपद्रवहरान् [ धन्नेत्ति] | धन्यान-धनहेतून [ मंगल्लेत्ति ] मङ्गलकारकान् [ सस्सिरीएत्ति ] सश्रीकान् [चम महासुमिणे ] ईशान् चतुर्दश महास्वमान् [पासित्ता णं पडिबुद्धत्ति दृष्ट्वा जागरिता, [तंजहत्ति ] तद्यथा-[गय 1 वसह 2 सीह3 अभिसेअ 4 दाम 5 मसि 6 दिणयरं 7 झयं 8 कुंभं 9 / पउमसर 10 सागर 11 विभागाभवण 12 रयणुचय 13 सिहिं च 14 ॥ 1 ॥ ] हस्ती 1 वृषभः2 सिंहः 3 अभिषेकः श्रियाः सम्बन्धी 4 पुष्पमाला 5 चन्द्रः 6 सूर्यः 7 ध्वजः 8 पूर्णकुम्भः 9 पद्मोपलक्षितं सरः10 समुद्रः 11 विमानं देवसम्बन्धि भवनं-गृहं, तत्र यः स्वर्गादवतरति तन्माता विमानं पश्यति, यस्तु नरकादायाति तन्माता भवनमिति द्वयोरेकतरदर्शनाचतुर्दशैव स्वमाः 12 रत्नानां उच्चयो-राशिः 13 शिखी-निमोऽग्निः 14 [4] [तए णं सा देवानंदा माहणी] ततः सा देवानन्दा ब्राह्मणी [ इमेति ] इमान [एयारूवेत्ति ] एतद्रूपान् [उरालेत्ति ] उदारान-प्रशस्तान् [जावत्ति ] यावत् शब्देन पूर्वपाठोऽनुसरणीयः, (चउद्दस महासुमिणेत्ति) यथोक्तान् चतुर्दश महास्वमान् [पासित्ता णं पडिबुद्धा । समाणीति दृष्ट्वा जागरिता सती [ हट्ठत्ति हृष्टा-विस्मयं प्राप्ता [ तुट्ठत्ति ] संतोष प्राप्ता [ चित्तमाणंदिअत्ति ]] चित्तेन आनन्दिता [ पीइमणत्ति ] प्रीतिर्मनसि यस्याः सा तथा प्रीतियुक्तचित्ता [ परमसोमणस्सिआ ] परमं सौमनस्यं सन्तुष्टचित्तत्वं जातं यस्याः सा तथा ( हरिसवसत्ति) हर्षवशेन (विसप्पमाणत्ति) विस्तारवत् Page #30 -------------------------------------------------------------------------- ________________ कल्प. सुवोव्या0 1 ॥ 12 ॥ [[हिअयत्ति ] हृदयं यस्याः सा तथा पुनः किंभूता ? (धाराहयकलंब पुप्फगंपिवत्ति) घारया - मेघजलधारया सिक्तं एवंविधं यत्कदम्बतरुकुसुमं तद्धि मेघधारया फुल्लति ततस्तद्वत् [समुस्ससिअरोमकृवा ] समुच्छ्वसितानि उल्ल सितानि रोमाणि कृपेषु यस्याः सा तथा, एवंविधा सती [ सुमिणुग्गहं करेइ 2 त्ता ] स्वमानां अवग्रहं स्मरणं करोति, तत्कृत्वा च [ सयणिजाओ अब्भुट्ठेइ ] शय्याया अभ्युत्तिष्ठति [ अन्मुट्ठित्ता ] अभ्युत्थाय [ अतुरिअत्ति ] अत्वरितया - मानसौत्सुक्यरहितया [ अचवलत्ति ] अचपलया-कायचापल्यवर्जितया [ असंभन्ताए ति ] अमम्भ्रान्तया अस्खलन्त्या ( अविलंबिआएत्ति ) विलम्बरहितया [ रायहंससस्सिईए गईए ] राजहंसमहशय गत्या [ जेणेव उसभदत्ते माहणे ] यत्रैव ऋषभदत्तो ब्राह्मणः [ तेणेव उवागच्छइ ] तत्रैवोपागच्छति (उवागच्छित्ता) उपागत्य (उसभदत्तं माहणं) ऋषभदत्तं ब्राह्मणं (जएणं विजएणं बद्धावेइ) जयेन विजयेन वर्धयति आशिषं ददाति, तत्र जयः स्वदेशे विजयः परदेशे ( वद्धावित्ता ) वर्धयित्वा च ( भदासणवरगया ) भद्रासनवरगता, ततश्च (आसत्यत्ति) आश्वस्ता श्रमापनयनेन (वीसत्यत्ति विश्वस्ता क्षोभाभावेन, अत एव (सुहासणवरगयति सुखेन आसनवरं प्राप्ता [ कंरयलपरिग्गहिअं दसनहं ] करतलाभ्यां परिगृहीतं कृतं दश नखाः समुदिता यत्र तं (सिरसावत्तन्ति ) शिरसि आवर्त्तः प्रदक्षिणभ्रमणं यस्य तं एवंविधं ( मत्थए अंजालें कट्टु ) अञ्जलिं मस्तके कृत्वा देवानन्दा ( एवं वयासीति ) एवं अवादीत् ( 5 ) / किं तदित्याह - ( एवं खलु अहं देवाणुप्पि ! ) एवं निश्चयेन अहं हे देवानुप्रिय ! हे स्वामिन् ! ( अज्ज सयणिज्जंसि) अद्य शय्यायां [ सुत्त ऋषभदत्तायनिवेदनं sU. 5 ॥ 12 ॥ Page #31 -------------------------------------------------------------------------- ________________ S ACAERASACAD जागरा ओहीरमाणीरति) सुप्तजागरा-अल्पनिद्रां कुर्वती ( इमेत्ति ) इमान् (एयारूवेत्ति) एतद्रूपान् (उरालेत्ति ) उदारान् (जाव सस्सिरीएत्ति ) यावत् सश्रीकान् ( चउद्दस महासुमिणेत्ति ) चतुर्दश महा-॥ स्वमान् (पासित्ता णं पडिबुद्धत्ति ) दृष्ट्वा जागरिता ( तंजहा ) तद्यथा ( गय जाव सिहिं चत्ति ) गय इत्या-15 दितः सिहि चेति यावत् पूर्वोक्ताः स्वमा ज्ञेयाः (6) ॥ (एएसि ण देवाणुप्पिअत्ति ) एतेषां देवानुप्रिय ! (उरालाणंति ) प्रशस्तानां (जाव चौदसण्हं महासुमिणाणंति) यावत् चतुर्दशानां महास्वप्नानां (के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइत्ति ) मन्ये-विचारयामि कः कल्याणकारी फलवृत्तिविशेषो भविष्यति ?, तत्र फलं-पुत्रादि वृत्तिः-जीवनोपायादिः, (तए णं से उसभदत्ते माहणे ) ततः स ऋषभदत्तो ब्राह्मणः ( देवाणंदाए माहणीएत्ति) देवानन्दायाः ब्राह्मण्याः ( अंतिएत्ति) अन्तिके-पाचे (एअमटुं सुच्चा) एतं अर्थ श्रुत्वा कर्णाभ्यां (निसम्मत्ति) निशम्य-चेतसा अवधार्य ( हट्टतुट्ठजावहियएत्ति) हृष्टः तुष्टः यावत् हर्षवशेन विमर्पद्धदयः (धाराहयकयंबपुप्फगंपिव समुस्ससिअरोमकूवेत्ति) मेघधारया सिक्तकदम्बवृक्षपुष्पवत् समुच्चमितानि रोमाणि कूपेषु यस्य सः, एवंविधः सन् ( सुमिणुग्गहं करेइति ) स्वप्नधारणं करोति (करित्तत्ति ) कृत्वा च (ईहं अणुपविसइ) ईहां-अर्थविचारणां प्रविशति (ईहं अणुपविसित्ता) तां कृत्वा च (अप्पणो साहाविएणं मैपुव्वएणं बुद्धिविनाणेणंति ) आत्मनः-स्वात्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन, तत्र अनागतकालविषया मतिः वर्तमानकालविषया बुद्धिः विज्ञानं चातीतानागतवस्तुविषयं, AHARASHTRA Page #32 -------------------------------------------------------------------------- ________________ लो खमाले प्रश्नो पुत्रसम्म मा. ब.7-8 ॥ 13 ॥ LOCARECHANCHAHas (तेसिं सुमिणाणं अत्थुग्गहं करेइत्ति) तेषां स्वप्नानां अर्थनिश्चयं करोति ( अत्थुग्गहं करित्ता) तं कृत्वा । ( देवाणंदं माहणिं ) देवानन्दां ब्राह्मणी ( एवं बयासीत्ति ) एवं अवादीत (7) ॥ किं तदित्याह-(उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा) उदारात्वया देवानुप्रिये ! स्वप्ना दृष्टाः ( कल्लाणा णं जाव सस्मिरीयत्ति) कल्याणकारकाः यावत् सश्रीकाः (आरोग्गत्ति) आरोग्य-नीरोगत्वं (तुट्टित्ति) तुष्टिः-संतोषः (दीहाउत्ति) दीर्घायु:-चिरजीवित्वं (कल्लाणत्ति) कल्याण-उपद्रवाभावः (मङ्गलकारगा गं तुमे देवाणुप्पिए! सुमिणा दिहा) मङ्गलं-वाञ्छितावाप्तिः, एतेषां वस्तूनां कारकास्त्वया हे देवाणुप्रिये ! स्वप्ना दृष्टाः (तंजहत्ति) तद्यथा ( अत्यलाभो देवाणुप्पिएत्ति) अर्थलाभो भविष्यति हे देवानुप्रिये ! ( भोगलाभो देवाणुप्पिएत्ति) भोगानां लाभः हे देवानुप्रिये ! (पुत्तलाभो देवाणुप्पिएत्ति ) पुत्रस्य लाभः हे देवानुप्रिये ! (सुक्खलाभो देवाणुप्पिएत्ति) सौख्यलाभो हे देवानुप्रिये ! भविष्यतीति सर्वत्र योज्यं, ( एवं खलु तुम देवाणुप्पिएत्ति) पवं खलु त्वं देवानुप्रिये ! (नवण्हं मामाण बहुपडिपुन्नाणंति ) नवसु मासेषु बहुप्रतिपूर्णेषु ( अट्ठमाण राइंदिआणं वीक्कंताणं) सार्द्धसप्ताहोरात्राधिकेषु अतीतेषु, एतादृशं दारकं-पुत्रं ( पयाहिसित्ति) प्रजनिष्यसीति सम्बन्धः, किंविशिष्टं दारकं ? ( सुकुमालपाणिपायंति) सुकुमालं पाणिपादं यस्यैवंविधं, किंवि. (अहीणत्ति) अहीनानि-लक्षणोपेतानि ( पडिपुन्नपश्चिन्दिअसरीरत्ति) स्वरूपेण प्रतिपूर्णानि पश्चेन्द्रियाणि । यत्र तादृशं शरीरं यस्य स तथा तं, तथा (लखणवंजणगुणोववेअंति) लक्षणानि व्यञ्जनानि च लक्षणव्य Page #33 -------------------------------------------------------------------------- ________________ अनानि तेषां गुणास्तैरूपपेतं, तत्र लक्षणानि छत्रचामरादीनि चक्रितीर्थकृतां अष्टोत्तरसहस्रं बलदेववासुदेवानां । अष्टोत्तरशतं अन्येषां तु भाग्यवतां द्वात्रिंशत्, तानि चेमानि-'छत्रं 1 तामरसं 2 धनू 2 रथवरो4 दम्भोलि 5. कूर्मा6 कुशा 7, वापी 8 स्वस्तिक 9 तोरणानि 10 च सरः 11 पश्चाननः 12 पादपः13 / चक्रं 14 शङ्ख 15गौ 16 समुद्र 17 कलशौ 18 प्रासाद 19 मत्स्या 20 यवा 1, यूप 22 स्तूप 22 कमण्डलू 24 न्यवनिभृत् 25 सचामरो 26 दर्पणः 27 ॥ 1 ॥ उक्षा 28 पताका 29 कमलाभिषेका 30, सुदाम 31 केकी 32 घनपुण्यभाजाम् । / तथा 'इह भवति सप्तरक्तः षड्डन्नतः पश्चसूक्ष्मदीर्घश्च । त्रिविपुललघुगम्भीरो द्वात्रिंशल्लक्षणः स पुमान् ॥ 1 ॥ तत्र सप्त रक्तानि-नख 1 चरण 2 हस्त 3 जिह्वा 4 ओष्ठ 5 तालु 6 नेत्रान्ताः 7, बडन्नतानि-कक्षा हृदयं 2 ग्रीवा 3 नासा 4 नवा 5 मुखं च 6, पश्च सूक्ष्माणि-दन्ताः1 स्वक् 2 केशा 3 अङ्गुलिपर्वाणि 4 नस्वाश्च 5, तथा पञ्च दीर्घाणि-नयने 1 हृदयं 2 नासिका 3 हनुः 4 भुजौ च 5, त्रीणि विस्तीर्णानि-भालं 1 उस 2 वदनं च 3, त्रीणि लघूनि-ग्रीवा 1 जङ्घा 2 मेहनं च 3, त्रीणि गम्भीराणि-सत्त्वं 1 स्वरः 2 नाभिश्च 3, मुखमर्ध शरीरस्य, सर्व वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा, नासिकायाश्च लोचने ॥ 1 ॥ यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः ॥ 2 ॥ अतिहस्वेऽतिदीर्धेऽति। स्थूले चातिकृशे तथा । अतिकृष्णेऽतिगौरे च, षट् सत्त्वं निगद्यते ॥ 3 ॥ सद्धर्मः सुभगो नीरुक्, सुस्वनः सुनयः कविः । सूचयत्यात्मनः श्रीमान, नरः स्व्र्ग्ग्माग्मौ॥4॥ निर्दम्भः सदयो दानी, दान्तो दक्षः सदा ऋजुः । Page #34 -------------------------------------------------------------------------- ________________ मर्त्ययोनेः समुद्भूतो, भविता च पुनस्तथा ॥ 5 ॥ मायालोभ्क्स्सुधाल्स्य्वाहारादिचेस्स्त्तितैः। तिर्यग्योनेः समु त्पत्ति, ख्यापयत्यात्मनः पुमान् ॥ 6 ॥ सरागः स्वजनद्वेषी, दुर्भाषो मूर्खसङ्गकृत् । शास्ति स्वस्य गतायातं, कल्पाली |नरो नरकवर्त्मनि ॥ 7 ॥ आव्तो दक्षिणे भागे, दक्षिणः शुभकृन्नृणाम् । वामो वामेतिनिन्द्यः स्याद्दिगन्यत्वे तु म्ध्य्म्ः॥ 8अरेख बहुरेख वा, येषां पाणितलं नृणाम् । ते स्युरल्पायुषो निःस्वा, दुःखिता नात्र संशयः ॥ 14 ॥ ॥ 9 ॥ अनामिकाऽन्त्यरेखायाः, कनिष्ठा स्याद्यदाधिका । धनवृद्धिस्तदा पुंसां, मातृपक्षो बहुस्तथा ॥ 10 ॥ लामणिबन्धात् पितुलेखा, क्र्भाद्विभ्वायुस्सोः। लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यङ्गुष्ठकान्तरम् ॥ 11 ॥ येषां रेखा इमास्तिस्रः, सम्पूर्णा दोषवर्जिताः । तेषां गोत्रधनायूंषि, मम्पूर्णान्यन्यथा न तु ॥ 12 ॥ उल्लङ्घयन्ते च यावत्योऽगुल्यो जीवितरेखया । पञ्चविंशतयो ज्ञेयास्तावत्यः शरदां बुधैः ॥ 13 ॥ यवैरङ्गुष्ठमध्यस्थैविद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म, दक्षिणाङ्गुष्ठगैश्च तेः ॥ 14 ॥n स्त्री त्यजति रक्ताक्ष, नार्थः कनकपिङ्गलम् । दीर्घबाहुं न चैश्वर्य, न मांसोपचितं सुखम् ॥ 15 ॥ चक्षुःस्नेहेन सौभाग्य, दन्तस्नेहेन भोजनम् । वपुःस्नेहेन सौख्यं स्यात्, पादस्नेहेन वाहनम् ॥ 16 ॥ उरोविशालो धनधान्यभोगी, शिरोविशालो नृपपुङ्गवश्च । कटीविशालो बहुपुत्रदारो, विशालपादः सततं सुग्वी स्यात् ॥ 17 ॥ इमानि लक्षणानि, व्यञ्जनानि च-मषतिलकादीनि तेषां ये गुणास्तैरुपेतं, पुनः किंवि0 (माणुम्माणपमाण. पडिपुन्नसुजायसव्वंगसुंदरंगति ) तत्र मान-जलभृतकुण्डान्तः पुरुषे निवेशिते यज्जलं निस्सरति यदि तज्जलं ACADAICHARECHAR SARKARINAGES Page #35 -------------------------------------------------------------------------- ________________ द्रोणमानं भवेत् तदा स पुरुषो मानप्राप्तः, यदि च तुलारोपितोऽर्ध भारमानः स्यात् तदा स उन्मानप्राप्तः, तत्र भारमानं - 'षट्सर्षपैर्य वस्त्वेको, गुजैका च यवैस्त्रिभिः । गुञ्जात्रयेण वल्लः स्याद्, गयाणे ते च षोडश ॥ 1 ॥ पले च दश गयाणास्तेषां शार्धशतं मणे । मणैर्दशभिरेका च, घटिका कथिता बुधैः ॥ 2 ॥ घटिभिर्दशभिस्ताभिरेको ऽभारः प्रकीर्त्तितः । ' अत्र 'तेषां सार्द्धशतं मणे' इति तेषां गद्याणानां इति वाच्यं, न तु पलानां, पलानां सार्धशतेन मणकथने हि भारे अष्टसप्ततिर्मणाः स्युः, तदर्ध च एकोनचत्वारिंशन्मणाः, एतावच्च शरीरमानं न सम्भवति, गयाणानां सार्धशतेन मणकथने तु भारे चत्वारिंशत्शेरमानेन पादोना अष्ट मणाः किश्चिदधिका जायन्ते, सम्भवति च तदर्धमानं पञ्चशेराधिकपादोनचतुर्भणप्रमाणं शरीरमिति, संभवति च गद्याणकानां सार्धशतस्यापि मणत्वं क्वचिद्देशे किश्चिदूनशेरत्रयस्यापि मणत्वव्यवहारात्, तथा 'प्रमाण' त्ति स्वांगुलेन अष्टोत्तरशतांगुलोच्च उत्तमपुरुषः, मध्यहीनपुरुषौ च षण्णवतिचतुरशीत्यगुलोचउ स्यातां, अत्र उत्तमपुरुषोऽपि अन्य एव, तीर्थङ्करस्तु द्वादशांगुलोष्णीषसद्भावेन विंशत्यधिकशतांगुलोच्चो भवति, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाङ्गानि - शिरः प्रमुखाणि यत्र एवंविधं सुन्दर अङ्गं यस्यस तथा तं पुनः किंवि0 (ससिसोमागारेत्ति) शशिवत्सौम्याकारं (कन्तन्ति ) कमनीयं ( पियदंसणंति ) वल्लभदर्शनं ( सुरूवंति ) शोभनरूपं ( दारयं पयाहिसित्ति) दारकं प्रजनिष्यसीति ज्ञेयम् (8) ॥ ॥ (सेवि अ ण दारएत्ति) सोऽपि दारक एवंविधो भविष्यति, किंवि0 ?(उम्मुकबालभावेत्ति ) त्यक्तवाल्यो - जाताष्टवर्ष:, पुनः किंवि0 : - ( विन्नायपरिणयमित्तेत्ति) विज्ञानं परिण Page #36 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 1 ॥ 15 ॥ तमात्रं यस्य स तथा, क्रमाच्च किंवि0 ( जोव्वणगमणुपत्तेत्ति ) यौवनं अनुप्राप्तः पुनः किंवि0 ? - (रिउब्वेअजउब्बेअ-- सामवेअ- अथ वणवे अत्ति ) अत्र षष्ठीबहुवचनलोपात् ऋग्वेद 1 यजुर्वेद 2 सामवेद 3अथर्वण 4 वेदानां कीदृशानां ? - ( इतिहासपञ्चमाणंति ) इतिहासपुराणं पञ्चमं येषां ते तथा तेषां पुनः कीदृशानां ? - ( निघंटुछट्टाणंति) निर्घण्टुः - नामसङ्ग्रहः षष्ठो येषां ते तथा तेषां पुनः कीदृशानां ? - (संगोबंगाणंति) अङ्गोपाङ्गसहितानां तत्र अङ्गानि - शिक्षा 1 कल्पो 2 व्याकरण 3 छन्दो 4 ज्योति 5 र्निरुक्तयः 6, उपांगानि-अंगार्थविस्तररूपाणि, पुनः कीदृशानां ? - ( सरहस्साणंति) तात्पर्ययुक्तानां (चउण्हं वेयाणंति) ईदृशानां पूर्वोक्तानां चतुर्णां वेदानां (सारएति ) स्मारकः, अन्येषां विस्मरणे ( वारएत्ति) वारकः अन्येषां अशुद्ध पाठनिषेधात् ( धारएत्ति) धारणसमर्थः, ईदृशो दारको भावी, पुनः किंवि0 1- ( सडंगवित्ति ) पूर्वोतानि षट् अंगानि वेत्ति-विचारयतीति षडंगवित्, ज्ञानार्थत्वे तु पौनरुक्त्यं स्यात्, पुनः किंवि09 - ( सहितंविसारएत्ति) षष्टितन्त्र- कापिलीयं शास्त्रं तत्र विशारदः - पण्डितः पुनः किंवि 01 - ( संखाणेत्ति) गणितशास्त्रे, यथा - 'अर्ध तोये कर्दमे द्वादशांशः, षष्ठो भागो वालुकायां निमग्नः । सार्धं हस्तो दृश्यते यस्य तस्य, स्तम्भस्याशु ब्रूहि मानं विचिन्त्य ॥ 1 ॥ स्तम्भो हस्ताः 6, क्वचित् (सिक्खाणेति पाठः) तत्र सिक्खाणशब्देन आचारग्रन्था, ( सिक्खाकप्पेति) शिक्षा-अक्षराम्नायग्रन्थः कल्पश्च यज्ञादिविधिशास्त्रं तत्र, तथा ( वागरणेत्ति ) व्याकरणे- शब्दशास्त्रे, तानि च विंशतिः - ऐन्द्र 1 जैनेन्द्र 2 सिद्धहेमचन्द्र 3 चान्द्र 4 पाणिनीय 5 सारस्वत 6 पुत्रस्वरूपे यौवनख - रूपं सू. 9 ॥ 15 ॥ Page #37 -------------------------------------------------------------------------- ________________ SACARRC-IAC-CANCERT-40 | शाकटायन 7 वामन 8 विश्रान्त 9 बुद्धिसागर 10 सरस्वतीकण्ठाभरण 11 विद्याधर 12 कलापक 13| भीमसेन 14 शैव 15 गौड 16 नन्दि 17 जयोत्पल 18 मुष्टिव्याकरण 19 जयदेवाभिधानानि 20, | (छदेत्ति) छन्द, शास्त्रे (निरुत्तत्ति) पदभञ्जने व्युत्पत्तिरूपे टीकादौ इत्यर्थः (जोइसामयणेत्ति) ज्योति: शास्त्रे ( अन्नेसु अ बहुसुत्ति ) एषु पूर्वोक्तेषु अन्येषु च बहुषु (बंभण्णएसुत्ति) ब्राह्मणहितेषु शास्त्रेषु (परिव्वायएसुत्ति) परिव्राजकसम्बन्धिषु (नएस) नयेषु-आचारशास्त्रेषु (सुपरिनिट्ठिए यावि भविस्सइत्ति) अतिनिपुणो भविष्यतीति योगः (1) ॥ (तं उराला णं तुमे देवाणुप्पिए! सुमिणा दिवा) तस्मात् कारणात् उदाराः त्वया हे देवानुप्रिये! स्वप्ना दृष्टाः (जाव आरुग्गतुट्ठिदीहाउमंगल्लकारगा गंति) यावत् आरो|ग्यतुष्टिदीर्घायुःकल्याणमङ्गलानां कारकाः (तुमे देवाणुपिए ! सुमिणा दिट्ठत्ति) त्वया हे देवानुप्रिये स्वप्ना दृष्टाः (इतिकटुत्ति) इतिकृत्वा (भुजो भुजो अणुवूहैत्ति) भूयो भूयो-वारं वारं अनबृहयति-अनुमोदयति (10) ॥ (तए णं सा देवाणंदा माहणीति) ततः सा देवानन्दा ब्राह्मणी (उसभदत्तस्त माहणस्स अतिए) ऋषभदत्तस्य ब्राह्मणस्य पार्श्वे (एयमढे सुच्चत्ति) इमं अर्थ श्रुत्वा (निसम्मत्ति) चेतसा अवधार्य (हहतुट्ठजावहिययत्ति) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (करयलपरिग्गहिय दशनहं मिरसावत्तं मत्थर अंजलिं कट्टु) करतलाभ्यां कृतं दश नखा मिलिताः यत्र तं, शिरसि आवर्ती यत्र तं, ईदृशं मस्तके करसम्पुटं कृत्वा (उमभदत्तं माहणं)ऋषभदत्तं ब्राह्मणं (एवं वयासी) ततः सा देवानन्दा एवं अवादीत् (11) ॥ Page #38 -------------------------------------------------------------------------- ________________ कल्प. सुबोव्या0 1 ॥ 16 ॥ किमित्याह - ( एवमेअ देवाणुप्पिअत्ति) एवमेतत् देवानुप्रिय ! ( तहमेअं देवाणुप्पियत्ति ) तथैतद्देवानुप्रिय ! यथा यथा भवद्भिरुक्तं ( अवितहमेअ देवाणुप्पियत्ति ) यथास्थितं एतद् देवानुप्रिय ! ( असंदिद्धमेअं देवाणुप्पियत्ति ) सन्देहरहितं एतद् देवानुमिया (इच्छिअमेअ देवाणुप्पियत्ति) ईप्सितं एतद् देवानुप्रिय ! (पडिच्छिअमेअ देवाणुप्पियत्ति) प्रतीष्टं - युष्मन्मुखात् पतदेव गृहीतं देवानुप्रिय ! (इच्छियपडिच्छिअमेअ देवाणुप्पियत्ति ) उभयधर्मोपेतं देवानुप्रिया ( सच्चे णं एस अट्ठेत्ति ) सत्यः स एषोऽर्थः (से) अथ ( जयंति ) येन प्रकारेण इमं अर्थं (तुन्भे वयहत्ति) यूयं वदथ (इति कट्टु ) इति कृत्वा - इति भणित्वा (ते सुमिणे सम्मं पडिच्छइत्ति ) तान् स्वप्नान् सम्यग् अङ्गीकरोति ( पडिच्छित्तत्ति ) अङ्गीकृत्य ) उसभदत्तेणं माहणेणं सद्धिंति ) ऋषभदतब्राह्मणेन सार्धं ( उरालाई माणुस्सगाईति) उदारान् मानुष्यकान् (भोगभोगाइंति) भोगार्हा भोगा भो गभोगास्तान् भोगाहभोगान् (भुजमाणा विहरै) भुंजाना विहरति (12) / (तेणं काले गंति) तस्मिन् काले ( तेणं समएणंति) तस्मिन् समये स शक्रो विहरतीति सम्बन्धः, किंविशिष्टः ? - (सक्केत्ति) शक्रनामसिंहासनाधिष्ठाता ( देविदेशि ) देवानां इन्द्रः ( देवरायत्ति ) देवेषु राजा - कान्त्यादिगुणैः राजमानः ( वज्रपाणित्ति ) करधृतवज्रः (पुरंदरेत्ति) दैत्यनगरविदारकः ( सयक्कौत्ति) शतं क्रतवः - श्राद्धपञ्चमप्रतिमारूपा नियमविशेषा यस्य स शतक्रतुः, इदं हि कार्तिकश्रेष्ठिभवापेक्षया, तथाहि - पृथिवी भूषणनगरे प्रजापालो नाम राजा, कार्त्तिकनामा श्रेष्टी, तेन श्राद्धप्रतिमानां शतं कृतं, ततः शतक्रतुरितिख्यातिः, एकदा च गैरिकपरिव्राजको मासोपवासी स्वनो पबृंहाविनयः प्र तीच्छा इन्द्रवर्णनं सू. 10-13 ॥ 16 ॥ Page #39 -------------------------------------------------------------------------- ________________ - तत्रागतः, एकं कार्तिकं विना सर्वोऽपि लोकस्तद्भक्तो जाता, तच्च ज्ञात्वा कार्तिकोपरि गैरिको रुष्टः, एकदा च राज्ञा निमन्त्रितोऽवदत्-यदि कार्तिकः परिवेषयति तदा तव गृहे पारणां करोमि, राज्ञा तथेति प्रतिपद्य कार्तिकायोक्तं-यत्वं मद्गृहे गैरिकं भोजय, ततः कार्तिकेणोक्तं-राजन् ! भवदाज्ञया भोजयिष्यामि, ततः । श्रेष्टिना भोज्यमानो गैरिको धृष्टोऽसीति अगुलिना नासिकां स्पृशंश्चेष्टां चकार, श्रेष्ठी दध्यौ-यदि मया पूर्व दीक्षा गृहीताऽभविष्यत्तदाऽयं न पराभविष्यदिति विचिन्त्याष्टाधिकसहस्रेण वणिकपत्रैः सह श्रीमुनिसुव्रतस्वामिसमीपे चारित्रं गृहीत्वा द्वादशाङ्गी अधीत्य द्वादशवर्षपर्यायः सौधर्मेन्द्रोऽभूत, गैरिकोऽपि निजधर्मतस्तद्वाहनं ऐरावणोऽभवत् , ततः कार्तिकोऽयमिति ज्ञात्वा पलायमानं तं धृत्वा शक्रः शीर्ष आरूढः; स च शक्र. भापनार्थ रूपद्वयं कृतवान्, शक्रोऽपि तथा, एव रूपचतुष्टयं, शक्रोऽपि तथा, ततश्चावधिना ज्ञातस्वरूपस्तं तर्जितवान् , तर्जितश्च स्वाभाविक रूपं चक्रे, इति कार्तिकश्रेष्ठिकथा ॥ (सहस्सक्खेत्ति) मन्त्रिदेवपञ्चशत्या लोचनानि इन्द्रकार्यकराणीति इन्द्रसम्बन्धीन्येवेति सहस्राक्षः (मघवंति) | मघा-महामेघा वशे सन्त्यस्येति मघवान् (पागसासणेत्ति ) पाक-दैत्यं शास्ति-शिक्षयतीति पाकशासनः HI(दाहिणवलोगाहिवैत्ति) मेरोदक्षिणतो यल्लोकार्ध तस्याधिपतिः, उत्तरलोकार्धस्य ईशानस्वामिकत्वात् (एरावणवाहणेत्ति) ऐरावणवाहनः (सुरिंदेत्ति) सुराणां इन्द्रः-आह्लादकः (बत्तीसविमाणसयसहस्साहिवैत्ति) द्वात्रिंशल्लक्षविमानाधिपतिः (अरयत्ति) अरजस्कानि-रजोरहितानि (अंबरवत्थधरेत्ति) स्वच्छतया - - Page #40 -------------------------------------------------------------------------- ________________ इन्द्रवर्णने कल्प. सुबोव्या0 1 ॥ 17 ॥ कार्तिककथा ॥ 17 ॥ LOCATKAASANAAG अम्बरतुल्यानि वस्त्राणि अम्बरवस्त्राणि तानि धरतीति अरजोऽम्बरवस्त्रधरः (आलइअमालमउडेत्ति) आलगितौ-यथास्थानं परिहितौ मालामुकुटौ येन स तथा (नवत्ति) नवाभ्यां इव (हेमत्ति) हेमसत्काभ्यां (चारुत्ति) चारुभ्यां मनोज्ञाभ्यां (चित्तत्ति) चित्राभ्यां-चित्रकारिभ्यां (चवलकुंडलत्ति) चपलाभ्यांइतस्ततः कम्पानाभ्यां, ईदृशाभ्यां कुण्डलाभ्यां (विलिहिजमाणगल्लेत्ति) विलिख्यमानौ गल्लौ यस्य स तथा (महिडूढीएत्ति) महती ऋद्धिः-छत्रादिराजचिह्नरूपा यस्य स तथा (महज्जुइएत्ति ) महती द्युतिःआभरणशरीरादिकान्तिर्यस्य स तथा ( महब्बलेत्ति ) महाबलः (महायसेत्ति) महायशाः ( महाणुभावेत्ति) महान् अनुभावो-महिमा यस्य स तथा ( महासुक्खेत्ति) महासुखः, पुनः किंवि0 ?-(भासुरत्ति) भासुरं। देदीप्यमानं (बोदित्ति) शरीरं यस्य स तथा, पुनः किंवि0 1-( पलंबणमालधरेत्ति) प्रबम्बा-आपादलम्बिनी वनमाला-पश्चवर्णपुष्पमाला तां धरति यः स तथा, अथ स कुत्र वर्तते इत्याह-(सोहम्मे कप्पेत्ति) सौधर्मे कल्पे (सोहम्मवडिंसए विमाणेत्ति) सौधर्मावतंसके विमाने (सुहम्माए सभाएत्ति) सुधर्मायां सभायां (सकसि सीहासणंसित्ति) शक्र इति नामके सिंहासने, अथ स किं कुर्वन् विहरतीत्याह-(से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणति) स-इन्द्रस्तत्र-देवलोके द्वात्रिंशद्विमानावासशतसहस्राणां। द्वात्रिंशल्लक्षविमानानां इत्यर्थः (चौरासीए सामाणिअसाहस्सीणंति) चतुरशीतिसामानिकसहस्राणां, ते हि इन्द्रसमानऋद्धयः (तायत्तीसाए तायत्तीसगाणंति) त्रयस्त्रिंशत् त्रायस्त्रिंशाः, ते हि महत्तराः इन्द्रपूज्या ACCIAS -IPES Page #41 -------------------------------------------------------------------------- ________________ +SAMARIKATA मन्त्रिकल्पा वा तेषां (चउण्हं लोगपालाणंति) चतुर्णा लोकपालानां-सोम 1 यम 2 वरुण 3 कुबेरा 4 भिधानानां (अट्ठण्हं अग्गहिसीणं) अष्टानां अग्रमहिषीणां, ता हि पद्मा 1 शिवा 2 शची 3 अञ्जु 4 अमला 5अप्सरो 6 नवमिका 7 रोहिणी 8 त्यभिवानाः, किंविशिष्टानां तासां?--(सपरिवाराणंति ) सपरिवाराणां प्रत्येक षोडशसहस्रपरिवाराणां, तथा (तिण्हं परिसाणंति) तिसृणां पर्षदां, बाह्य 1 मध्यमा 2 भ्यन्तराणां 3 (सत्तण्हं अणिआणंति) सप्तानां अनीकाना-सैन्यानां गन्धर्व 1 नाटक 2 अश्व 3 गज 4 रथ 5 सुभट 6 वृषभ 7 संज्ञकानां, भवनपत्यादीनां वृषभस्थाने महिषा भवन्तीति ज्ञेयं, तथा ( सत्तण्हं अणिआहिवईणति) सप्तानां सेनापतीनां (चउण्हं चौरासीणं आयरक्खदेवसाहस्सीणंति) चतसृषु दिनु प्रत्येकं चतुरशीतिसहस्रमितानामात्मरक्षकदेवानां सर्वसङ्ख्यया च षट्त्रिंशत्सहस्राधिकलक्षत्रयमितानां (336000) ( अन्नेसिं च बहणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीण यत्ति ) अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च (आहेवचंति ) अधिपतिकर्म-रक्षां इत्यर्थः (पोरेवच्चंति) अग्रगामित्वं (सामित्तंति) नायकत्वं (भट्टित्तंति) भर्तृत्व-पोषकत्वं ( महत्तरगत्तंति ) गुरुतरत्वं (आणाईसरसेणावञ्चति ) आज्ञया ईश्वरो यः सेनापतिः तत्त्वं, | स्वसैन्यं प्रति अद्भुतं आज्ञाप्राधान्यं इत्यर्थः (कारेमाणेत्ति) कारयन् नियुक्तैः (पालेमाणेत्ति) पालयन् । स्वयमेव, पुनः किं कुर्वन् ?-( महयत्ति) तत्र महतेति रवेण इत्यनेन योज्यते, महता शब्देनेत्यर्थः, केषां इत्याह-(अहयत्ति) अविच्छिन्नं एवंविधं यत् (नगीअत्ति ) नाटकं गीतं प्रसिद्धं (वाइअत्ति) वादितानि Page #42 -------------------------------------------------------------------------- ________________ कल्प. सुबोव्या01 ॥ 18 ॥ वीरदर्शन सू. 14 ॥ 18 ॥ CACROCRA यानि तन्त्र्यादीनि तेषा, तत्र (तंतीतलतालत्ति) तन्त्री-वीणा तलताला:-हस्ततालाः (तुडियत्ति) टितानि-अन्यवादित्राणि (घणमुइंगत्ति) घनमृदङ्गो-मेघध्वनिमर्दलो, तथा ( पडुपडहवाइयरवेणंति) पटुपटहस्य यद्वादितं वादनं एतेषां महता शब्देन (दिव्वाइं भोंगभोगाई भुञ्जमाणे विहरै ) देवयोग्यान् भोगाईभोगान् भुञ्जानो विहरति ॥ (13) ॥ पुनः स किं कुर्वन्नित्याह-(इमं च णंति ) इमं (केवलकप्पंति) सम्पूर्ण (जंबुद्दीवं दीवंति ) जम्बूद्वीपं द्वीप (विउलेणति ) विपुलेन-विस्तीर्णन (ओहिणत्ति) अवधिना (आभोएमाणे आभोएमाणे विहरैत्ति) अवलोक। यन् अवलोकयन् विहरति-आस्ते इति सम्बन्धः (तत्थ णं समणं भगवं महावीरंति) तत्र समये श्रवणं भगवन्तं महावीरं (जंबुद्दीवे दीवेत्ति ) अस्मिन्नेव जम्बूद्वीपनाम्नि द्वीपे (भारहे वासेत्ति) भरतक्षेत्रे (दाहिणभरहेत्ति) दक्षिणार्धभरते (माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डग्रामनामके नगरे ( उसमदत्तस्सत्ति) ऋषभदत्तस्य (माहणस्सत्ति) ब्राह्मणस्य, किंवि0?- (कोडालसगुत्तस्सत्ति) कोडालैः समानं गोत्रं यस्य स तथा, कोडालगोत्रस्येत्यर्थः (भारिआए देवाणंदाए माहणीएत्ति) तस्य भार्याया देवानन्दाया ब्राह्मण्याः (जालंधरसगुत्ताए ) जालन्धरसगोत्रायाः (कुच्छिसि गम्भत्ताए वकंतति) कुक्षौ गर्भतया उत्पन्नं (पासइ पासित्ता) पश्यति दृष्ट्वा ( हतुट्ठचित्तमाणंदिए ) हृष्टः तुष्टः चित्तेन आनन्दितः (गंदिएत्ति) हर्षधनेन समृद्धतां गतः (परमाणंदिएत्ति) अतीव समृद्धभावं गतः (पीइमणे) प्रीतिमनसि यस्य सः (परमसोमणस्सिए) परम OMACC344444- 95 ORE Page #43 -------------------------------------------------------------------------- ________________ सौमनस्यं - तुष्टचित्तत्वं प्राप्तः (हरिसवसविसप्पमाणहिअपत्ति) हर्षवशेन विसत् हृदयं यस्य सः, प्रमुदितचित्तप्राग्भारेणैव ( धाराहयकयंबसुरहिकुसुमत्ति ) धाराहतं यत्कदम्बस्य सुरभिकुसुमं तद्वत् ( चंचुमालै अत्ति ) रोमाश्चितः, अत एव ( ऊससिअरोमकूवेत्ति ) उच्छ्रितरोमकूपः, तथा (विअसिअवरकमलाणणनयणेत्ति) विकसितं वरं प्रधानं यत्कमलं तद्वत् आननं मुखं नयने च यस्य स तथा, प्रमोदपूरितत्वात् ( पयलिअत्ति ) प्रचलितानि - भगवद्दर्शनेन अधिकसम्भ्रमवत्त्वात् कम्पितानि ( वरकडगत्ति ) वराणि कटकानि - कङ्कणानि (तुडिअत्ति ) त्रुटिताश्व - बाहुरक्षकाः 'बहिरखा' इति लोके (केऊरत्ति) केयूराणि च - अङ्गदानि 'बाजूबन्ध' इति लोके (मौडकुंडलत्ति ) मुकुटं कुण्डले च प्रसिद्धे, एतानि प्रचलितानि यस्य स तथा, (हारविरायंत वच्छेत्ति ) हारेण विराजमानं हृदयं यस्य स तथा, ततो विशेषणसमासः, (पालंबलंबमाणत्ति) प्रलम्बमानं यत्प्रालम्बो - झुम्बनकं ( घोलंत भूसणधरेत्ति ) दोलायमानानि भूषणानि च तानि धरति यः स तथा ( ससंभमंति) सादरं ( तुरिअं चवलं सुरिंदे सीहासणाओ अभुट्ठेइत्ति ) त्वरितं - सौत्सुक्यं चपलं-कायचाप योपेतं एवं यथा स्यात् तथा सुरेन्द्रः सिंहासनादभ्युत्तिष्ठति (अभुट्ठित्तत्ति) अभ्युत्थाय यावत् (पादपीढाओ पचोरुहइत्ति) यत्र पादौ स्थाप्येते तत्पादपीठं कथ्यते तस्मात्प्रत्यवतरति ( पच्चोरुहित्तत्ति ) प्रत्यवतीर्य च पादुके अवमुञ्चति, किंविशिष्टे ते ? - ( वेरुलिअत्ति ) वैडूर्य-मरकतं नाम नीलरत्नं (वरिट्ठांजणति ) वरिष्ठे - प्रधाने रिष्ठाञ्जननाम्नी श्यामरत्ने, एतै रत्नैः कृत्वा ( निउणोवचिअत्ति ) निपुणेन शिल्पिना रचिते इव, पुनः किंवि0 ? Page #44 -------------------------------------------------------------------------- ________________ कल्प. सुबो- vyA0 1 ॥ 19 ॥ च्यवनकस्याणके इन्द्रहर्षेः स. 14 ॥ 19 ॥ (मिसिमिसिंतत्ति) देदीप्यमानानि ( मणिरयणमंडिआउत्ति) मणयः-चन्द्रकान्तादयः रत्नानि-कर्केतना दीनि तैर्मण्डिते (पाउआओ ओमुऐत्ति ) ईदृश्यो पादुके अवमुञ्चति (ओमुइत्तत्ति) अवमुच्य ( एगसाडिअं उत्तरासंगं करेइ, करित्तत्ति ) एकपटं उत्तरासङ्गं करोति, तत् कृत्वा च ( अञ्जलिमौलिअग्गहत्थेत्ति) | अञ्जलिकरणेन मुकुलीकृती-योजिती अग्रहस्तो येन स तथाभूतः (तित्थयराभिमुहे सत्तट्ठ पयाई अणुगच्छइत्ति) सप्ताष्ट पदानि तीर्थकराभिमुखोऽनुगच्छति (अणुगच्छित्तत्ति ) तथा कृत्वा (वामं जाणु अंचेइत्ति) वामं जानु उत्पाटयति-भूमौ अलग्नं स्थापयति ( अंचित्तत्ति ) तथा संस्थाप्य (दाहिणं जाणुं धरणितलंसित्ति दक्षिणं जानुं धरणीतले ( साह(त्ति) निवेश्य (तिक्खुत्तोत्ति) वारत्रयं (मुद्धाणं धरणितलंसि निवेसेइत्ति) | मस्तकं धरणीतले निवेशयति (निवेसित्ता) तथा कृत्वा (ईसिं पचुन्नमैत्ति) ईषत् प्रत्युन्नमति-उत्तराधेन ऊओं भवतीत्यर्थः (पचुन्नमित्तत्ति) ऊयाभूय (कडगतुडिअथंभिआओ भुआओ साहरैत्ति) कटकत्रुटिकाः-कङ्कणबाहु। रक्षकास्ताभिः स्तम्भिते भुजे वालयति (साहरित्तत्ति) वालयित्वा (करयलपरिग्गहिरं दसनहंति) करतलपरिगृहीतं-हस्तसम्पुटघटितं दश नखाः समुदिता यत्र स तथा तं (सिरसावत्तंति ) शिरसि-मस्तके आवतःप्रदक्षिणभ्रमणं यस्य एवंविधं (मत्थए अंजलिं कद्दत्ति) मस्तके अञ्जलिं कृत्वा (एवं वयासीति) एवं अवादीत् , (14) किं तदित्याह-(नमुत्थु णति) णङ्कारः सर्वत्र वाक्यालङ्कारार्थः, नमोऽस्तु, केभ्यः ?-(अरहंताणंति) अर्हद्भ्यःत्रिभुवनकृतपूजायोग्येभ्यः, रागद्वेषरूपकर्मवैरिहननात् 'अरिहन्ताण' इति पाठः, रागद्वेषरूपकर्मबीजाभावेन Page #45 -------------------------------------------------------------------------- ________________ भवक्षेत्रे प्ररोहणाभावात् 'अरुहन्ताणं' एति पाठश्च (भगवंताणंति) भगवद्भ्यो-ज्ञानादिमयः (आइगराणंति) आदिकरेभ्यः, आदिकरत्वं स्वस्वतीर्थापेक्षया धर्मस्येति ज्ञेयं (तित्थयराणंतितीर्थकरेभ्यः, तच्च तीर्थ-सङ्घःप्रथम। गणधरो वा तत्स्थापकेभ्यः (सयंसंबुद्धाणंति) स्वयंसम्वुद्धेभ्यो, न तु परोपदेशेन (पुरिसुत्तमाणंति) पुरुषेषु उत्तमेभ्यः, अनन्तगुणनिधानत्वात् (पुरिससीहाणंति) पुरुषसिंहेभ्यः, कर्मवैरिषु निर्दयशूरत्वात् (पुरिसवरपुंडरीआणति) पुरुषवरपुण्डरीकेभ्यः, पुरुषेषु वरं प्रधानं यत्पुण्डरीक-श्वेतपद्मं तनुल्येभ्यः, यथा पुण्डरीकं पङ्के जातं जलइवृद्धं जलपङ्को त्यक्त्वा उपरि तिष्ठति, एवं भगवंतोऽपि कर्मकईमे उत्पन्नाः भोगजलेन वृद्धाः कर्मभोगौ त्यक्त्वा पृथग् तिष्ठन्ति (पुरिसवरगंधहत्थीणं) पुरुषवरगन्धहस्तिभ्यः, यथा गन्धहस्तिगन्धेन अन्ये गजाः पलायन्ते तथा भगवत्प्रभावेण दुर्भिक्षादयोऽपि (लोगुत्तमाणं) लोकेषु-भव्यममूहेषु चतुस्त्रिंशदतिशययुक्तत्वात् उत्तमास्तेभ्यो लोकोत्तमेभ्यः (लोगनाहाणं) लोकानां-भव्यानां नाथेभ्यो-योगक्षेमकारिभ्यः, तत्र योगः-अप्राप्तज्ञानादिमापणं क्षेमं च-प्राप्तज्ञानादिरक्षणं (लोगहिआणं ) लोकानां-सर्वजीवानां हितेभ्योहितकारकेभ्यो, दयाप्ररूपकत्वात् (लोगपईवाणं) लोकप्रदीपेभ्यः, मिथ्यात्वध्वान्तनाशकत्वात् (लोगपज्जोअगराणं) लोकप्रद्योतकरेभ्यः, सूर्यवत् सर्ववस्तुप्रकाशकत्वात् ( अभयदयाण) भयानां अभावः अभयं तदायकेभ्यः, भयानि सप्त, तद्यथा-मनुष्यस्य मनुष्यायं इहलोकभयं 1 मनुष्यस्य देवादेर्भयं परलोकभयं 2 धनादिग्रहणायं, आदानभयं 3 बाह्यनिमित्तनिरपेक्षं भयं अकस्माद्भयं 4 आजीविकाभयं 6 मरणभयं Page #46 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 1 ॥ 20 ॥ %%% 7 अपयशोभयं 8 चेति ( चक्खुदयाणं ) चक्षुः समानश्रुतज्ञानदायकेभ्यः ( मग्गदयाणंति ) मार्गस्य - सम्यग्दर्शनादिमोक्षमार्गस्य दायकेभ्यः, यथा केचिज्जनाश्चरैण्टितधना लोचने पट्टबन्धं कृत्वा उन्मार्गे पातिताः स्युस्तेषां कोस्पि पढकापनयनेम धनार्पणेन मार्गदर्शनेन च उपकारी भवति एवं, bhagavanto'pi her for धर्मघनानां मिथ्यात्वाच्छादितविवेकनयनानां श्रुतज्ञानसद्धर्ममुक्तिमार्गदानेन उपकारिणो भवन्ति, (सरणदयाणंति) भवभीतानां शरणदायकेभ्यः ( जीवदयाणंति ) जीवनं जीवः - सर्वथा मरणाभावस्तदायकेभ्यः क्वचिद् 'bohidayANaM'ti पाठस्तत्र बोधि:- सम्यक्त्वं तद्दायकेभ्यः ( धम्मदयाणंति ) धर्मः - चारित्ररूपस्तदायकेभ्यः ( धम्मदेसयाणंति ) धर्मोपदेशदायकेभ्यः, धर्मदेशकत्वं च एतेषां धर्मस्वामित्वे सति, न पुनर्नवदिति दर्शयन्नाह - ( धम्मनायगाणंति ) धर्मनायकेभ्यः ( धम्मसारहीणंति ) धर्मस्य सारथय इव, यथा सारथिः उन्मार्गे गच्छन्तं रथं मार्गे आनयति एवं भगवन्तोऽपि मार्गभ्रष्टं जनं मार्गे आनयंति, अत्र च मेघकुमारदृष्टान्तो यथा - एकदा श्रीवीरस्वामी राजगृहे समवसृतः, तत्र श्रेणिकधारिण्योः सुतो मेवकुमारः प्रतिबुद्धः कथमपि पितरौ आपृच्छयाष्ठौ प्रियाः परित्यज्य दीक्षां गृहीतवान् प्रभुणा च शिक्षार्थं स्थवि - राणां अर्पितः, तत्र अनुक्रमेण संस्तारककरणे द्वारपार्श्वे मेवकुमारस्य संस्तारक आगतः, ततः पाश्रवणद्यार्थ गच्छदागच्छत्साधुपादरजोभिर्भरितः मेघकुमारः समग्रायां रजन्यां क्षणमपि निद्रां न प्राप्तः, चिन्तयामासक में सुखशय्या क चेदं भूलुठनं 1, कियत्कालं इदं दुःखं मया सोढव्यं ?, ततः प्रातः प्रभुमापृच्छय गृहं शक्रस्तव सू. 5मेघकुमारक ॥ 20 Page #47 -------------------------------------------------------------------------- ________________ यास्यामीति प्रभाते प्रभुपार्श्वमागतः, प्रभुणापि मधुरवचनेन आभाषितः-वत्स! त्वया निशि एवं दुर्व्यानं कृत, परं अविचारितं एतत् , नरकादिदुःखाग्रे कियदेतद् दुखं ?, तान्यपि दुःखानि सागरोपमाणि अनेकानि यावत् प्राणिना बहुशः सोढानि, किश्च-वरमग्गिम्मि पवेसो वरं विसद्धेण कम्नुणा मरणं । मा गहियन्वयभङ्गो मा जीअं खलिअसीलस्स ॥ 1 ॥ तथा इदं चारित्रादिकष्टानुष्टानं महते फलाय भवति, यथा त्वयैव पूर्वभवे अनुभूतं धर्मार्थ कष्टं एतावत्फल पापकं अभवत्, शृणु ततः पूर्वभवान्, यथा इतस्तृतीये भवे वैताख्यभूमौ षड्दन्तः शुभ्रो हस्तिनीसहस्रभर्ता सुमेरुपभनामा त्वं गजराजोऽभूः, अन्यदा दावानलागीतः पलायमान स्तृषितः पचहल एक सरप्रामः तत्र चाज्ञातमार्गः पङ्के निमग्नो नीरातीराच्च भ्रष्टः, पूर्ववैरिहस्तिना दन्तैहन्धमानः सप्त दिनानि वेदनां अनुभूय सर्विशं शतं आयुः समाप्य विन्ध्याचले रक्तवर्णश्चतुर्दन्तः सप्तहस्तिनीशतभर्ती हस्ती जातः, क्रमेण च दावानलं दृष्ट्वा जातजातिस्मरणः पूर्वभवं स्मृतवान् , ततो दावानलपराभवरक्षणाय योजनपरिमितं मण्डलं कृतवान् , तत्र वर्षाणां आदी मध्ये अन्ते च यत् किञ्चित् तृणवल्ल्यादि भवति तत् सर्व उन्मूलपति, अन्यदा च दावानलागीताः सर्वे वनजीवास्तन्मण्डलं व्याप्तवन्तः, स्वमपि शीघ्र आगत्य तत्र मण्डले स्थितः, कदाचिद् देहकण्डूयनेच्छया एकं पादं उत्पादितवान् , उत्पाटिते. च तस्मिन् पादे वरमग्नी प्रवेशो वरं विशुध्धेत कर्मणा मरणं । मा गृहीतवतभंगो मा जीवितं स्खलितशीलस्य ॥ 1 ॥ 2 अलब्धसम्यक् येनाप्यनुकम्पायै पादस्यामोचनेन 3 शशकरक्षणात् 4 विद्याधरैः तं नाभेदमस्य ॥ Page #48 -------------------------------------------------------------------------- ________________ कल्प.मुबोव्या01 अन्यत्र साङ्कीर्ण्यपीडितः शशकस्तत्र आगत्य स्थितः, गात्रं कण्डूयित्वा च पादं मुश्चन् शशकं दृष्ट्वा तद्दयया मार्द्ध दिनदयं तथैव पादं स्थापितवान् , उपशान्ते च दावानले सर्वेषु जीवेषु स्वस्थानं गतेषु विलगितपादो झटिति भूमौ पतितः, ततो दिनत्रयं क्षुधया तृषा च पीडितः कृपापरः शतवर्ष आयुः परिपाल्यान श्रेकिधारिण्योः पुत्रत्वेन जातस्त्वं, ततो भो मेघ ! तदानीं तिर्यग्भवेऽपि त्वया धर्मार्थ तत्कष्टं सोढं तर्हि जगद्वन्द्यसाधूनां चरणैर्घट्यमानः किं दूयसे?, इत्याद्युपदेशेन भगवता धर्मे स्थिरीकृतः, अवाप्तजातिस्मरणो नेत्रे विमुन्यान्यत् सर्व शरीरं मया व्युत्सृष्ट इत्यभिग्रहं कृतवान् , क्रमात् निरतिचारं चारित्रमाराध्यान्ते मासिकी संलेखनां कृत्वा विजयविमाने सुरोऽभवत् , ततश्च्युतो महाविदेहे सेत्स्यति, इति श्रीमेघकुमारकथा ॥ शक्रस्तवः सू.15 मेघकुमारकथा ॥ 21 ॥ ॥ 2 ॥ HAHAHAHAHAHAHAHAHAHAHA viaCICONIUNCHENBICIS इति महोपाध्यायश्रीकीर्ति विजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां . कल्पसुबोधिकायां प्रथमं व्याख्यानं समाप्तम् । / DICCISCOICICICENCICICISI Page #49 -------------------------------------------------------------------------- ________________ // अथ द्वितीयं व्याख्यानं प्रारभ्यते । / (धम्मवरचाउरंतचक्कवट्टीणं) त्रयः समुद्राश्चतुर्थो हिमवानिति चत्वारोऽन्तास्तेषु प्रभुतया भवाश्चातुरन्ताःचतुरन्तस्वामिनः एवंविधा ये चक्रवर्तिनस्ते चातुरन्तचक्रवर्तिनः धर्मस्य वराः-श्रेष्ठाः चातुरन्तचक्रवर्तिनो धर्मवरचातुरन्तचक्रवर्तिनः, धर्मनायका इत्यर्थः, तेभ्यः (दीवो) समुद्रे मन्जतां द्वीप इव संसारसमुद्रे आधारः, (ताणं) त्राणं-अनर्थप्रतिघातहेतुः, तत एव (सरणं) कर्मोपद्रवेभ्यो भीतानां शरणं (गई ) गम्यते सौस्थ्याय दुस्थैराश्रीयते गतिः (पइट्ठा) भवकूपपतत्प्राणिनां अवलम्बनं, दीवो ताणं इत्यादीनि पदानि प्रथमान्तान्यपि चतुर्थ्यर्थषष्ठयन्ततया व्याख्येयानि (अप्पडिहयवरनाणदंसणधराणं) अप्रतिहते-कटकुट्यादिभिरस्खलिते वरे-प्रधाने ज्ञानदर्शने-केवलज्ञानदर्शने घरन्ति येते तथा तेभ्यः (विअछउमाणं) व्यावृत्तं - गतं छद्म-घातिकर्माणि येभ्यस्ते व्यावृत्तच्छद्मानस्तेभ्यः (जिणाणं) रागद्वेषजेतृभ्यः (जावयाणं) उपदेशदानादिना भव्यसत्वै रागादिजापेकास्तेभ्यः (तिन्नाणं) भवसमुद्रं तीर्णेभ्यः (तारयाण ) सेवकानां तारकेभ्यः (बुद्धाणं) सर्वतत्त्वबुद्धेभ्यः (बोहयाणं) अन्येषां बोधकेभ्यः (मुत्ताणं) मुक्तेभ्यः कर्मपञ्जरात ( मोअगाणं) सेवकानां मोचकेभ्यः ( सब्वन्नूणं) सर्वज्ञेभ्यः (सव्वदरिसीणं) सर्वदर्शिभ्यः (सिव) निरुपद्रवं ( अयलं) Page #50 -------------------------------------------------------------------------- ________________ कल्प. सुबोव्या02 श्रीवीरनम स्कारः ॥ 22 ॥ ॥ 22 // |अचलं ( अरुअं) अरुज-रोगरहित (अणंतं ) अनन्तं, अनन्तवस्तुविषयज्ञानस्वरूपत्वात् ( अक्खयं) क्षयर|हितं, साद्यनन्तत्वात् ( अव्वाबाहं ) व्यावाधारहितं ( अपुणरावित्ति) पुनरावृत्तिः-पुनरागमनं तेन रहितं, विधं (सिद्धिगइनामधेयं ) सिद्धिगतिनामकं (ठाणं संपत्ताणं) यत्स्थानं तत्सम्पातेभ्यः (नमो जिणाणं ) नमो जिनेभ्यो (जिअभयाणं) जितभयेभ्यः, एवं सर्वजिनान्नमस्कृत्याथ शक्रः श्रीवीरं नमस्करोति-(नमोऽत्थु समणस्स भगवओ महावीस्स्स ) नमोऽस्तु श्रमणस्य भगवतो महावीरस्य (पुवतित्थयरनिद्दिहस्स) पूर्वतीर्थङ्करः निर्दिष्टस्य (जाव संपाविउकामस्स) यावत् सिद्धिगतिनामक स्थानं सम्प्राप्तुकामस्य, श्रीवीरो हि अथ मुक्तिं यास्यतीत्येवं विशेषणं, इमानि सर्वाण्यपि विशेषणानि चतुर्थ्यर्थषष्ठयेकवचनान्तानि ज्ञेयानि, | (बंदामि णं भगवंतं तत्थगयं इहगए) बन्दे अहं भगवंतं तत्रगतं-देवानन्दाकुक्षौ स्थितं इत्यर्थः, अत्र स्थितोऽहं ( पासौ मे भगवं तत्थगए इहगयति कट्ठ) पश्यतु मां भगवान् तत्र स्थित इह स्थितं इति उक्त्वा (समणं भगवं महावीरं) श्रमणं भगवन्तं महावीरं (वंदह नमसइ) वन्दते नमस्यति (वंदित्ता नमंसित्ता) वन्दित्वा नमस्यित्वा (सीहासणवरंसि पुरत्याभिमुहे सन्निसण्णे) पूर्वाभिमुखः सिंहासने सन्नि। षण्णः, उपविष्ट इत्यर्थः (तए णं तस्स सकस्स देविंदस्स देवरन्नो) ततः तस्य शक्रस्य देवेन्द्रस्य देवानां राज्ञः ( अयमेआरूवे) अयं एतद्रूपः (अन्भत्थिए) आत्मविषय इत्यर्थः (चिंतिए) चिन्तात्मकः ( पत्थिए) प्रार्थितः-अभिलाषरूपः (मणोगए ) मनोगतो, न तु वचनेन प्रकाशितः, ईदृशः (संकप्पे ) संकल्पो-विचार NEP Page #51 -------------------------------------------------------------------------- ________________ RECORRECRACREAK (समुप्पज्जित्था) स्मुत्प्न्न्ः॥ (15) ॥ कोऽसौ इत्याह-(न खलु एवं भूअं) न निश्चयेन एतद् भूतं, अतीतकाले (न भव्वं ) न भवति एतत् , वर्तमानकाले (न भविस्सं) एतत् न भविष्यति, आगामिनि काले, किं तदित्याह -(जन्नं अरहंता वा) यत् अर्हन्तो वा (चकवट्टी वा ) चक्रवर्तिनो वा (बलदेवा वा ) बलदेवा वा ( वासुदेवा वा ) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु, शूद्रकुलेषु इत्यर्थः (. पंतकुलेसु वा) प्रान्तकुलेषु। अधमकुलेषु (तुच्छकुलेसु वा) तुच्छा:-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिदकुलेसु वा) दरिद्रा-निर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणाः-अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा) भिक्षाका:-तालाचरास्तेषां कुलेषु वा (माहणकुलेसु वा) ब्राह्मणकुलेषु वा, तेषां भिक्षुकत्वात्, एतेषु (आयाइंसु वा) आगता अतीतकाल (आयाइंति वा ) आगच्छन्ति वर्तमानकाले ( आयाइस्संति वा) आगमिष्यन्ति अनागतकाले, एतन्न भूतमित्य दियोगः ॥ (16) ॥ तर्हि अहंदादयः 4.केषु कुलेषु उत्पद्यन्ते ? इत्याह-(एवं खलु) एवं-अनेन । प्रकारेण खलु-निश्चये ( अरहंता वा) अर्हन्तो.वा (चक्कवट्टी वा) चक्रवत्तिनो वा (बलदेवा वा) बलदेवा वा (वासुदेवा वा ) वासुदेवा वा ( उग्गकुलेसु वा ) उग्राः-श्रीआदिनाथेन आरक्षकतया स्थापिता जनाः तेषां कुलेषु (भोगकुलेसु वा) भोगा:-गुरुतया स्थापिताः तेषां कुलेषु (रायन्नकुलेसु वा) राजन्या:-श्रीऋषभदेवेन । मित्रस्थाने स्थापिताः तेषां कुलेषु वा (इक्खागकुलेसु.वा)इक्ष्वाका:-श्रीऋषभदेववंशोद्भवाः तेषां कुलेषु वा (खत्ति। यकुलेसु वा.) क्षत्रियाः-श्रीआदिदेवेन प्रजालोकतया. स्थापिताः तेषां कुलेषु हरिवंसकुलेसु वा) तत्र 'हरि Page #52 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 2 ॥ 23 ॥ **** त्ति पूर्वभववैरिसुरानीतहरिवर्षक्षेत्रयुगलं तस्य वंशो हरिवंशस्तत्कुलेषु ( अन्नयरेसु वा ) अन्यतरेषु वा (तहपगारे विसुद्धजाइकुलवंसेसु) विशुद्धे जातिकुले यत्र ते तथा एवंविधेषु वंशेषु, तत्र जातिः - मातृपक्षः कुलंपितृपक्षः, ईदृशेषु कुलेषु ( आयाइंसु वा ) आगता अतीतकाले ( आयाइति वा ) आगच्छन्ति वर्त्तमानकाले ( आयाइस्संति वा ) आगमिष्यन्ति अनागतकाले, न तु पूर्वोक्तेषु ॥ ( 17 ) ॥ तर्हि भगवान् कथं उत्पन्न ? इत्याह- ( अत्थि पुण एसेऽवि भावे ) अस्ति पुनः एषोऽपि भावो भवितव्यताख्यः ( लोगच्छेरयभूए) लोके आश्चर्यभूतः (अनंताहिं उस्सप्पिणीओसप्पिणीहिं) अनन्तासु उत्सर्पिण्यवसर्पिणीषु (वीकंताहिं समुप्पज्जइ) व्यतिक्रान्तासु ईदृशः कश्चित्पदार्थ उत्पद्यते, तत्रास्यां अवसर्पिण्यां ईदृशानि दश आश्चर्याणि जातानि यथा उवसग्ग 1 गब्भहरणं 2 इत्थीतित्थं 3 . अभाविआ परिसा 4 / कण्हस्स अवरकंका 5 अवयरणं चंदसुराणं 6 ॥ 1 ॥ हरिवंसकुलुप्पत्ती 7 चमरुप्पाओ 8 अ अट्ठसय सिद्धा 9 / अस्संजयाण पूआ 10 दसवि अणतेण कालेणं ॥ 2 ॥ व्याख्या- 'उवसग्ग' त्ति उपसर्गा-उपद्रवाः, ते हि श्रीवीरस्वामिनः छद्मस्थावस्थायां अग्रे वक्ष्यमाणा बहवोऽभवन् किञ्च-अस्य भगवतः केवल्यवस्थायां अपि स्वप्रभावप्रशमितसर्वोपद्रवस्यापि स्वशिष्याभासेन गोशालकमात्रेणापि उपद्रवः कृतः, तथाहि एकदा श्रीवीरो विहरन् श्रावस्त्यां समवसृतः, गोशालकोस्पि जिनोऽहं इति लोके ख्यापयन् तत्रागतः, ततो द्वौ जिनौ श्रावस्त्यां वर्तेते इति लोके प्रसिद्धिर्जाता, तां श्रुत्वा श्रीगौतमेन भगवान् पृष्टः-स्वामिन्! कोऽसौ द्वितीयो जिन इति स्वं ख्यापयति, श्रीभगवानुवाच दा त्पचिवि चारः सू. 16-18 ॥ 23 ॥ Page #53 -------------------------------------------------------------------------- ________________ गौतम! नायं जिनः, किंतु शरवणग्रामवासी मङ्खलेः सुभद्राभार्यायां गोबहुलब्राह्मणगोशालायां जातत्वात् । गोशालनामा अस्माकं एव शिष्यीभूतोऽस्मत्त एव किञ्चिद् बहुश्रुतीभूतो मुधा स्वं जिन इति ख्यापयति, ततः सर्वतः प्रसिद्ध इमां वाती आकर्ण्य रुष्टो गोशालो गोचरचर्यागतं आनन्दनामानं भगवच्छिष्यं जगाद-भो आनन्द ! एकं दृष्टान्तं शृणु, यथा-केचिद्वणिजो धनोपार्जनाय विविधक्रयाणकपूर्णशकटाः परदेशं गच्छन्तोऽरण्यं प्रविष्टाः, तत्र जलाभावेन तृषाकुला जलं गवेषयन्तः चत्वारि वल्मीकशिखराणि पश्यन्ति स्म, ततस्तैरेकं शिखरं स्फोटितं, तस्माद्विपुलं जलं निर्गतं, तेन जलेन गतपिपासाः पयःपात्राणि पूरितवन्तः, तत । एकेन वृद्धेनोक्त-सिद्धं अस्माकं समीहितं, अथ मा स्फोटयन्तु द्वितीयं शिखरं इति निवारिता अपि । द्वितीयं स्फोटयामासुः, तस्माच सुवर्ण प्राप्तवन्तः, तथैव वृद्धवारिता अपि तृतीयं स्फोटितवन्तः, त. स्माद्रनानि पाप्य तथैव बहुवारिता अपि लोभान्धाश्चतुर्थ अपि स्फोटयन्ति स्म, तस्माच प्रादुर्भूतेन दृष्टिविषसण सर्वेऽपि स्वदृष्टिपातेन पञ्चत्वं प्रापिताः, स हितोपदेशको वणिक तु न्यायित्वात् आसन्नदेवतया स्वस्थ ने मुक्तः, एवं तव धर्माचार्योऽपि एतावत्या स्वसम्पदा असन्तुष्टो यथातथाभाषणेन मां रोषयति, तेनाहं स्वतपस्तेजसा धक्ष्यामि, ततस्त्वं शीघ्र तत्र गत्वा एनं अर्थ तस्मै निवेदय, त्वां च वृद्धवणिजमिव हितोपदेशकत्वात् जीवन्तं रक्षिष्यामीति श्रुत्वा भीतोऽसौ मुनिर्भगवदग्रे सर्व व्यतिकरं कथितवान् , ततो भगवता उक्त-भो आनन्द ! शीघ्रं त्वं गौतमादीन् मुनीन् कथय यत् एष गोशाल आगच्छति, न केनाप्यस्य Page #54 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 2 ॥ 24 ॥ संभाषणं कर्त्तव्यं, इतस्ततः सर्वेऽपसरन्तु ततस्तैस्तथा कृते गोशाल आगत्य भगवन्तं अवादीत्-भो काश्यप ! किमेवं वदसि यदयं गोशालो मङ्कलिपुत्र इत्यादि, स तब शिष्यस्तु मृतः, अहं तु अन्य एव परीषहसहनसमर्थं तच्छरीरं ज्ञात्वा अधिष्ठाय स्थितोऽस्मि, एवं च भगवतिरस्कारं असहमानौ सुनक्षत्रसर्वानुभूती अन गारौ मध्ये उत्तरं कुर्बाणौ तेन तेजोलेश्यया दग्धौ स्वर्गं गतौ, ततो भगवता उक्तं-भो गोशाल ! स एव त्वं, नान्यो, मुधा किं आत्मानं गोपायसि ? न ह्येवं आत्मा गोपयितुं शक्यः, यथा कश्चित् चौर आरक्ष के ईष्टोऽङ्गुल्या तृणेन वा आत्मानमाच्छादयति स किं आच्छादितो भवति ?, एवं च प्रभुणा यथास्थितेऽभिहिते स दुरात्मा भगवदुपरि तेजोलेश्यां मुमोच सा च भगवन्तं त्रिः प्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तया च दग्धशरीरो विविधां वेदनां अनुभूय सप्तमरात्रौ मृतः, भगवानपि तस्यास्तापेन षण्मासीं यावल्लोहितवचैवाधां अनुभूतवान् तदेवं नामस्मरणशमितसकलदुःखस्य भगवतोऽप्येवं यदुपसर्गस्तदाश्चर्यं 1 'गम्भहरणं' ति गर्भस्य हरणं-- उदरान्तरमोचनं तत् कस्यापि जिनस्य न भूतपूर्व श्रीवीरस्य जातं इत्याश्चर्य 2 ' इत्थीतित्थ 'न्ति " 1 कर्मोदयमात्रजन्येयं, न गोशालक तेजोलेश्योद्भवेति तु सूत्रानवबोधत एव 1 2 यथा मल्लीजनस्य स्त्रीत्वेन प्रतिनादि न क्रियते, आश्चर्यरूपत्वात्तस्य तद्वदिदमपि न कल्याणकतामञ्चति, न च स्थानवस्तुप्रभृतिभिः स्पष्टे व्यापके व्याख्याने व्याप्यकल्याणकव्याख्यानस्य ग्रहणं बुद्धिमतामहं स्पष्टं न चोक्तं कल्याणकपरिगणनायां, श्री वीरस्य च्युतिजन्मदीक्षा केवल मोक्षरूपाणं पञ्चकमेव कल्याणानां पञ्चाशके चान्द्रकुलीनाभयदेवसूरिभिरुक्तं अदा त्पत्तिवि चारे आश्वदशकं ॥ 24 ॥ Page #55 -------------------------------------------------------------------------- ________________ +% CCC A.S4-061-5464G तीर्थकरा हि भगवन्तः पुरुषोत्तमा एव भवंति, अत्रीवसर्पिण्यां च मिथिलापतिकुम्भराजस्य पुत्री मल्लिनान्नी एकोनविंशतितमजिनत्वेनोत्पन्ना तीर्थ प्रवर्तितवतीति आश्चर्य (3) 'अभाविया parisa'tti अभाविता पर्षद्, भगवतो हि देशना कदापि निष्फला न भवति, अत्र च समुत्पन्नकेवलेन श्रीवर्धमानस्वामिना प्रथमममवसरण एव देशना दत्ता, न च तया कस्यापि विरतिपरिणामो जात. इत्याश्चर्य (4) 'kaNhassa'tti कृष्णस्यनवमवासुदेवस्य द्रौपदीनिमित्तं अपरकङ्कागमनं । आश्चर्य, तच्चैवं-पुरा किल पाण्डवभार्यया द्रौपद्या असंयतत्वान्नारदस्य अभ्युत्थानादि न कृतं, तेन च रुष्टेन तस्याः कष्टे पातनार्थ धातकीखण्डभरते अपरककाराजधानीप्रभोः पद्मोत्तरस्य स्त्रीलुब्धस्य पुरतो रूपवर्णनं कृतं, तेनापि स्वमित्रदेवद्वारा द्रौपदी स्वगृहं आनायिता, इतश्च पाण्डवमात्रा कुन्त्या विज्ञपितेन कृष्णेन द्रौपदीगवेषणव्यग्रेण नारदमुखादेव स समाचारो लब्धः, ततः सोऽपि आराधितसुस्थितदेवताप्रदत्तमार्गो द्विलक्षयोजनायाम लवणसमुद्रं अतिक्रम्य अपरकङ्कां गतः, तत्र च तर्जितपाण्डवं पद्मोत्तरं नरसिंहरूपकरणेन विजित्य द्रौपदीवचसा जीवन्तं मुक्त्वा च द्रौपद्या सह पश्चाद्वलितः, वलमानश्च शङ्खं आपूरितवान् , तच्छब्दं श्रुत्वा च तत्र विहरमानमुनिसुव्रतजिनवचनेन कृष्णं आगतं ज्ञात्वा मिलनोत्सुकः कपिलवासुदेवोऽपि जलधितटमुपेत्य शङ्खं आपूरितवान् , ततो मिथ: शङ्कशब्दौ मिलितो, ततोऽस्यां अवसर्पिण्यां कृष्णस्य अपरकङ्कागमनं आश्चर्य (5) 'अवयरणं चंदसूराणं ति। यत् कौशाम्ब्यां भगवतः श्रीवर्धमानस्वामिनो बन्दनार्थ मूलविमानेन सूर्याचन्द्रमसौ उत्तीर्णी तदाश्चर्य (6) AAAR Page #56 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA02 आश्चर्यद शकम् ॥ 25 ॥ ॥ 25 // डोदन्नो । 'harivaMsakuluppatti'tti, सा चैवं-कुत्रचिन्नगरे केनचिद्राज्ञा वीरकशालापतिभार्या बनमालानाम्नी सुरूपेति स्वान्तापुरे क्षिप्ता, स च शालापतिस्तस्या वियोगेन विकलो जातो, यं कश्चन पश्यति तं वनमाला वनमालेति जल्पयति, एवं च कौतुकाक्षिप्तैरमेकैलोकैः परिवृतः पुरे भ्रमन् वनमालया समं क्रीडता राज्ञा दृष्टः, ततश्चा। स्माभिरनुचितं कृतं इति चिन्तयन्तौ तौ दम्पती तत्क्षणाद्विद्युत्पातेन मृतौ हरिवर्षक्षेत्रे युगलित्वेन समुत्पन्नौ, शालापतिश्च तो मृतौ श्रुत्वा AH पापिनोः पापं लग्नं इति सावधानोऽभूत्, ततोऽसौ वैराग्यात्तपस्तप्त्व व्यन्तरोऽभूत् , विभङ्गज्ञानेन च तौ दृष्ट्वा चिन्तितवान्-अहो इमौ मद्वैरिणौ युगलसुखं अनुभूय देवौ भविप्यतस्तत इमो दुर्गतौ पातयामीति विचिन्त्य स्वशक्त्या संक्षिप्तदेहो तो इहानीतवान् , आनीय च राज्य दत्त्वा सप्त व्यसनानि शिक्षितौ, ततस्तौ तथाभूतौ नरकं गतो, अथ तस्य वंशो हरिवंशः, अत्र युगलिकस्यात्रानयनं शरीरायुःसंक्षेपणं नरकगमनं चेति सर्व आश्चर्य (7)'चमरुप्पाओऽत्ति चमरस्य-असुरकुमारराजस्य उत्पातः, स चैवं-पूरणमामा ऋषिस्तपस्तप्त्वा चमरेन्द्रतया उत्पन्नः स च नवोत्पन्नः शिरस्थं सौधर्मेन्द्र विलोक्य कोपाक्रान्तः परिघं गृहीत्वा श्रीवीरं शरणीकृत्य मौधर्मेन्द्रात्मरक्षकांस्त्रासयन् सौधर्मावतंसकविमानवेदिकायां पादं मुक्त्वा शक्रं आक्रोशयामास, ततो रुष्टेन शक्रेण जाज्वल्यमानं वजं तं प्रति । मुक्तं, ततोऽसौ भीतो भगवत्पादयो नः, तो ज्ञातव्यतिकरेण इन्द्रेण महसागत्य चतुरगुलाप्राप्तं वज्र । गृहीतं, भगवत्प्रसादान्मुक्तोऽसीत्युक्त्वा चमरो मुक्तः, इयं चमरस्योर्ध्वगमनं आश्चर्य (8)'aTThasaya'tti Page #57 -------------------------------------------------------------------------- ________________ RSONASANSAACHARSAXSAX |एकस्मिन् समये उत्कृष्टावगाहनावन्तः अष्टाधिकशतमिता न सिध्यन्ति, ते च अस्यां अवसर्पिण्यां सिद्धाः यत:-वृषभो1वृषभस्य सुता99 भरतेन विवर्जिताच न्व्न्व्तिः। अष्टौ भरतस्य सुताः 108 शिवं गता एकसमयेन ॥ 1 ॥ (9) 'असंजयाणं ति असयंता:-असंयमवन्तः आरम्भपरिग्रहप्रसक्तास्तेषां पूजा, संयता एव सर्वदा पूज्यन्ते, अस्यां अवसर्पिण्यां तु नवमदशमजिनयोरन्तरे असंयतानां अपि ब्राह्मणादीनां पूजा प्रवृत्तति आश्चर्य (16) . इमानि दशापि आश्चर्याणि अनन्तकालातिक्रमे अस्यां अवसर्पिण्यां जातानि, एवं च कालसाम्यात् शेषेष्वपि चतुर्यु भरतेषु पञ्चसु ऐरवतेषु च प्रकारान्तरेण दश आश्चर्याणि ज्ञेयानि । अथ दशानां आश्चर्याणां तीर्थव्यक्तिः-अष्टाधिकशतसिद्धिगमनं श्रीऋषभतीर्थे 1 हरिबंशोत्पत्तिः शीतलतीर्थे 2 अपरकङ्कागमनं श्रीनेमितीर्थे 3 स्त्रीतीर्थकरी मल्लितीर्थे 4 असंतपूजा सुविधिजिनतीर्थे 5, शेषाणि च उपसर्ग 1 गर्भापहार2 अभाविता पर्षत् 3 चमरोत्पात 4 चन्द्रसूर्यावतरणलक्षणानि 5 पश्च आश्चर्याणि श्रीवीरतीर्थे, एकं तावत् आश्चर्य इदं, अपरञ्च-(नामगुत्तस्स वा कम्नस्स) माना गोत्रं इति प्रसिद्धं यत्कर्म गोत्राभिधानं कर्मत्यर्थः तस्य, किंविशिष्टस्य ! (अक्खीणस्स) अक्षीणस्य, स्थितेः अक्षयेण (अवेइअस्स) अवेदितस्य रसस्य अपरिभोगेन (अणिजिण्णस्स) अनिर्जीर्णस्य, जीवप्रदेशेभ्योऽआरिशस्तिस्य, ईदृशस्य गोत्रस्य-नीचैर्गोत्रस्य (उदएण) उदयेन भगवान् ब्राह्मणीकुक्षौ utpanna iti yogH| Page #58 -------------------------------------------------------------------------- ________________ C - श्रीवीरस्य 27 भवाः ॥ 26 ॥ 16 तच नीचैगोत्रं भगवता स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे बद्धं, तथाहि-प्रथमभवे पश्चिममहाविदेहे कल्प. सुबो नयसारनामा ग्रामपतिः, स चैकदा काष्ठनिमित्तं वनं गतः, तत्र मध्याह्न भोजनसमये सार्थभ्रष्टान् साधून् दृष्ट्वाः vyA02 हृष्टश्चिन्तितवान्-अहो मे भाग्य! यदस्मिन् समये अतिथिसमागमः, ततः परमप्रमोदेन saadhvo'shnpaanaa||26|| 1| दिभिः प्रतिलम्भिताः, पश्चाद्भोजनानन्तरं साधून नत्वा उवाच-चलन्तु महाभागा! मार्ग दर्शयामि, ततो. मार्गे गच्छद्भिः साधुभिर्योग्योऽयमिति धर्मोपदेशेन सम्यक्त्वं प्रापितः, अन्ते च नमस्कारस्मरणपूर्व मृत्वा द्वितायभवे सौधर्मदेवलोके पल्योपमायुर्देवो जाता, ततश्च्युत्वा तृतीयभवे मरीचिनामा भरतचक्रवर्तिपुत्रो जातः, स च प्राप्तवैराग्यः श्रीऋषभदेवपार्श्वे प्रव्रजितः स्थविरपाचे एकादशाङ्गीं अधीतश्च, एकदाच ग्रीष्मकाले तापादिपीडितश्चिन्तितवान्-अतिदुष्करोऽयं संयमभारो मया निर्वोढुं न शक्यते गृहे गमनं च सर्वथा अनुचितं इति ध्यात्वाभिनवं वेषं रचितवान् , तथाहि-श्रमणास्त्रिदण्डविरताः अहं तु न तथा इति मम त्रिदण्डं चिह्नमस्तु, श्रमणा द्रव्यभावाभ्यां मुण्डाः अहं तु न तथेति मम शिरसि चुडा क्षुरमुण्डनं चास्तु, तथा श्रमणानां सर्वेभ्यः प्राणातिपातादिभ्यो विरतिर्मम तु स्थूलेभ्यः सास्तु, शीलसुगन्धाः साधवो नाहं तथेति मम चन्दनादिविलेपनमस्तु, तथा अपगतमोहाः श्रमणाः अहं तु मोहाच्छादित इति मे छन्त्रक अस्तु, श्रमणा अनुपानच्चरणाः मम तु चरणयोरुपानद् अस्तु, श्रमणा. निष्कषायाः अहं तु सकषाय इति इति मम काषाय्यं वस्त्रं अस्तु, श्रमणाः लानाद्विरताः मम तु परिमितजलेन लानं पानं चास्तु एवं स्ववुझ्या NA-%*** CARRRRRA * * 4-%25 Page #59 -------------------------------------------------------------------------- ________________ | परिव्राजकधर्म विकल्पितवान् , ततस्तं विरूपवेषं विलोक्य सर्वे जना धर्म पृच्छन्ति, तत्पुरश्च साधुधर्म प्ररूप। यति, देशनाशक्त्या च अनेकान् राजपुत्रादीन् प्रतियोध्य भगवतः शिष्यतया ददाति, भगवता सहैव च । विहरति, एकदा भगवान् अयोध्यायां समवसृतः, तत्र वन्दनार्थ आगतेन भरतेन पृष्टं-स्वामिन् ! अस्यां पर्षदि । कोपि भरतक्षेत्रेऽस्यां चतुर्विंशतिकायां भाषिजिनोऽस्ति?, भगवानुवाच-भरत ! तव पुत्रोऽयं मरीचिनामा अस्यां अवसर्पिण्यां वीरनामा चतुर्विंशस्तीर्थकृत् 1 विदेहे मूकाराजधान्यां प्रियमित्रनामा चक्री 2 अत्रैव भरते प्रथमो वासुदेवश्च 3 भविष्यतीति श्रुत्वा हर्षितो भरतो गत्वा त्रिः प्रदक्षिणीकृत्य मरीचिं वन्दित्वा अवदत्-भो मरीचे ! यावन्तो लाभास्ते त्वयैव लब्धाः, यतस्त्वं तीर्थकरो वासुदेवश्चक्री च भविष्यसि, अहं च तव पारिवाज्यं न वन्दे, किंतु त्वं चरमतीर्थकरो भविष्यसीति वन्दे इति पुनः पुनः स्तुत्वा भरतः स्वस्थानं गतः, मरीचिरपि तत् श्रुत्वा हर्षोद्रेकात्रिपदी आस्फोव्य नृत्यन्निदं अवोचत्-'प्रथमो वासुदेवोऽहं, मूकायां चक्रवर्त्यहम् । चरमस्तीर्थराजोऽहं, ममाहो उत्तम कुलम् ॥ 1 ॥ आद्योऽहं वासुदेवानां, पिता मे चक्रवतिनाम् । पितामहो जिनेन्द्राणां, ममाहो उत्तमं कुलम् ॥ 2 ॥ इत्थं च मदकरणेन नीचर्गोत्रं बद्धवान् , यतः--'जाति 1 लाभ 2 कुलै 3 श्वर्य 4 बल 5 रूप 6 तपः 7 श्रुतैः 8 / कुर्वन् मदं पुनस्तानि, हीनानि लभते ज्ञ्ः॥3॥ ततो भगवति निवृते प्राग्वजनान् प्रतिबोध्य साधूनां शिष्यान् कुर्वन् तैः सह विहरति, एकदा च ग्लानीभूतस्य तस्य न कोऽपि वैयावृत्यं करोति, तदा स चिन्तितवान्-अहो एते बहुपरिचिता अपि पर Page #60 -------------------------------------------------------------------------- ________________ AN कल्प. सुबोव्या02 ॥ 27 ॥ श्रीवीरस्य 27 भवाः ॥ 27 ॥ उक्त-कविला इत्यापि अनेन उत्सूत्रवचन उत्सूत्रमिश्रितमिति कीया एवं निर्ग्रन्धार, ततो यदि नीरोगो भवामि तदैक वैयावृत्यकरं शिष्यं करोमीति, क्रमेण च नीरोगो जाता, एकदा कपिलनामा राजपुत्रो देशनां निशम्य प्रतिबुद्धो मरीचिना प्रोक्तो-भो कपिल ! याहि साधुसमीपे चारित्रं गृहाण, तदा कपिलेन प्रोक्तं-स्वामिन् ! भवद्दर्शने एव ब्रतं ग्रहीष्यामि, तदा मरीचिरुवाच-भो कपिल ! श्रमणास्त्रिद विरताः अहं तु त्रिदण्डवानित्यादि सर्व स्वरूपं कथितं, तथापि स बहुलकर्मा चारिअपराङ्मुखः प्रोवाच-किं भवदर्शने सर्वथा धर्मो नास्ति, तदा मरीचिना एष मम योग्यः शिष्य इति विचिन्त्य उक्तं-'कविला इत्थंपि इहयंपि' कपिल ! जैनमार्गेऽपि धर्मोऽस्ति मम मार्गेऽपि वियते, तत् श्रुत्वा च कपिलस्तत्पार्श्वे प्रव्रजितः, मरीचिरपि अनेन उत्सूत्रवचनेन कोटाकोटिसागरप्रमाणे संसारं उपार्जयामास, यत्तु किरणावलीकारेण प्रोक्तं 'कविला इत्थंपि इहयपीति' वचनं उत्सूत्रमिश्रितमिति, तदुत्सूत्रभाषिणां नियमादनन्तः संसार इति स्वमतस्थापनरसिकतयेति ज्ञेयं, इदं हि तन्मतं-उत्सूत्रभाषिणस्तावनियमादनन्तः एव संसारः स्यात् , यदि च इदं मरीचिवाचनमुत्सूत्रमित्युच्यते तदा अस्यापि अनन्तः संसारः प्रसज्यते, न चासौ सम्पनः, तदिदं उत्सूत्रमिश्रितमिति, तच्चायुक्तं, उत्सूत्रभाषिणां अनन्त एव संसार इति नियमाभावात् , श्रीभ|गवत्यादिबहुग्रन्थानुसारेण उत्सूत्रभाषिशिरोमणेर्जमालिनिहवस्यापि परिमितभवत्वदर्शनात्, न चोत्सूमिश्रत्वकथनेपि अस्य मरीचिवचनस्य उत्सूत्रत्वं अपगच्छति, विषमिश्रितान्नस्यापि विषत्वमेवेत्यलं RSAHARASHTRA Page #61 -------------------------------------------------------------------------- ________________ प्रेसङ्गेन, ततोऽनालोचिततत्कर्मा चतुरशीतिलक्षपूर्णणि आयुः परिपाल्य मृत्वा चतुर्थे भवे ब्रह्मलोके दशसागरस्थितिः सुरः सञ्जातः, ततश्च्युतः पञ्चमे भवे कोल्लाकसन्निवेशे अशीतिलक्षपूर्वायुर्विप्री भूत्वा विषयासक्तो निःशूकः प्रान्ते त्रिदण्डीभूत्वा बहुकालं संसारे भ्रान्तः, ते हि मवाः स्थूलभवमध्ये न गण्यन्ते, ततः षष्ठे भवे स्थूणायां नगया~ द्वासप्ततिलक्षपूर्वायुः पुष्पनामा द्विजस्त्रिदण्डीभूत्वा मृतः, सप्तमे भवे सौधर्मे कल्पे मध्यस्थितिः सूरोऽभूत्। ततश्च्युतोऽष्टमे भवे चैत्यसन्निवेशे षष्टिलक्षपूर्वायुः अग्निद्योतो नाम विप्रस्त्रिदण्डीभूत्वा मृतो, नवमे भवे ईशानदेवलोके मध्यस्थितिकः सुरः, ततश्च्युतो दशमे भवे मन्दरसन्निवेशे षट्पश्चाशल्लक्षपूर्वायुरग्निभूतिनामा ब्राह्मणः, अन्ते त्रिदण्डीभूत्वा एकादशे भवे तृतीयकल्पे मध्यस्थितिकः सुरः, ततश्च्युतो द्वादशे भवे श्वेताम्म्यां नगर्या चतुश्चत्वारिंशल्लक्षपूर्वायुर्भारद्वाजनामा विप्रस्त्रिदण्डीभूत्वा मृत्वा अयोदशे भवे माहेन्द्रकल्पे मध्यस्थितिः सुरः, ततश्च्युतः कियत्काल संसारे भ्रान्त्वा चतुर्दशे भवे राजगृहे चतुस्लिं. शल्लक्षपूर्वायुः स्थावरो नाम विप्रस्त्रिदण्डीभूत्वा मृता, पञ्चदशे भवे ब्रह्मलोके मध्यस्थितिको देवः, षोडशे भवे । कोटिवर्षायुर्विश्वभूतिनामा युवराजपुत्रः, सम्भूतिमुनिपादान्ते चारित्रं गृहीत्वा वर्षसहस्रं दुस्तपं तपस्तप्यमानो मासोपवासपारणायां मथुरायां गोचरचर्यार्थ गतः, तत्र एकया घेन्या तपाकृशत्वावि पातितः, तद् दृष्ट्वा च दुर्भाषितेनैकेनेत्याद्युपदेशमालायां, कविलेल्यादेवृत्तौ निरुपचरितो जैनधर्म अन्न तु सोपचरित इति मलयगिरिपादाः, जमालेमतान्तरेणानम्ता । भवा उक्ताः स्वयं लोकप्रकाशे. Page #62 -------------------------------------------------------------------------- ________________ महाशुक्रे उत्कृष्टस्थित कल्प. सुबोव्या02 28आआ ORGROCROCH श्रीवीरस्य 27 भवाः इआरा वर्षायुखिपृष्ठनामा देवत्वं प्राप्तः, एकदा RCRASHRA परिणयनार्थ तत्रागतेन विशाखनन्दिनाम्ना पितृव्यपुत्रेण हसितः सन् कुपितस्तां धेनुं शृङ्गयोहीत्वा आकाशे भ्रमितवान् , निदानं चैवं कृतवान्-यदनेन उग्रतपसा भवान्तरे भूयिष्ठवीर्यो भूयासं, ततो मृत्वा सप्तदशे भवे महाशुक्र उत्कृष्टस्थितिः सुरः, ततश्च्युतः अष्टादशे भवे पोतनपुरे स्वपुत्रीकामुकस्य प्रजापते राज्ञो मृगावत्याः पुत्र्याः पल्याश्च कुक्षौ चतुरशीतिलक्षवर्षायुत्रिपृष्ठनामा वासुदेवः, तत्र बाल्येऽपि प्रतिवासुदेवशालिखेत्रविघ्नकारिणं सिंहं विमुक्तशस्त्रः कराभ्यां विदारितवान् , क्रमेण च वासुदेवत्वं प्राप्तः, एकदा च शय्यापालकं आदिष्टवान्-यदस्मासु निद्राणेषु एते गायना गीतगानान्निवारणीयाः,तेन च गीतरसासक्तेन वासुदेवे निद्राणेऽपि ते न निवारिताः, ततःक्षणात् प्रतिबुद्धेन वासुदेवेन-AH पाप! मदाज्ञापालनादपि तव गीतश्रवणं प्रियं, लभस्व तर्हि तत्फलं इत्युक्त्वा तत्कर्णयोस्तप्तं त्रपु क्षिप्तवान् , तेन च कर्णयोः कीलकप्रक्षेपकारणं कर्मोपार्जितवान् , एवं च कृतानेकदुष्कर्मा ततो मृत्वा एकोनविंशे भवे सप्तमनरके नारकतया उत्पन्नः, ततो निर्गत्य विंशतितमे भवे सिंहः, ततो मृत्वा एकविंशतितमे भवे चतुर्थनरके, ततो निर्गत्य बहून् भवान् भ्रान्त्वा द्वाविंशे भवे मनुष्यत्वं प्राप्योपार्जितशुभकर्मा त्रयोविंशे भवे मूकायां राजधान्यां धनञ्जयस्य राज्ञो धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा चक्रवर्ती बभूव, स च पोहिलाचार्यसमीपे दीक्षां गृहीत्वा वर्षकोटिं यावत् परि जिनभवात् प्राक् षष्ठे भवे पोट्टिलकुमारः, मृतश्च सहस्रारेऽभूदिति समवाये, उक्तभवग्रहणं विना हि नान्यद्भवग्रहणं षष्ठं भ्रूयते भगवत इत्येतदेव षष्ठभवग्रहणतया व्याख्यातमिति वाक्यस्य स्पष्टमर्थमनवबुध्य यथारूचि कथनं खाद्यानां न मतिमतां मान्यं, नहि भवदयेन कल्याणकालिसंगतिरुचिता RISTMAS Page #63 -------------------------------------------------------------------------- ________________ पाल्य चतुर्विंशतितमे भवे महाशुक्र देवः, ततश्च्युतः पञ्चविंशे भवे इहैव भरतक्षेत्रे छत्रिकायां नगर्यां जितशत्रुनृपतेर्भद्रादेव्याः कुक्षौ पञ्चविंशतिवर्षलक्षायुनन्दनो नाम पुत्रः, स च पोटिलाचार्यपार्श्वे चारित्रं गृहीत्वा यावज्जीवं सक्षपणैर्विंशतिस्थानकाराधेन च तीर्थकरनामकर्म निकाच्य वर्षलक्षं चारित्रपर्यायं परिपाल्य मासिकया संलेखनया मृत्वा षडूविंशतितमे भवे प्राणतकल्पे पुष्पोत्तरावतंसकविमाने विंशतिसागरोपमस्थि|तिको देवो जातः, ततश्च्युत्वा तेन मरीचिभवबद्धेन नीचैर्गोत्रकर्मणा भुक्तशेषेण सप्तविंशे भवे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाःब्राह्मण्याः कुक्षी उत्पन्नः, ततः शक्र एवं चिन्तयति (जन्नं अरहंता वा) यत् एवं नीचैर्गोत्रोदयेन अर्हन्तो वा (चक्कवट्टी वा) चक्रवर्तिनो वा (बलदेवा वा) बलदेवा वा (वासुदेवा वा) वासुदेवा वा ( अन्नकुले सु वा ) अन्त्याः -शुद्रास्तेषां कुलेषु वा ( पन्तकुलेसु वा) मान्ता-अधमाचाराः तेषां कुलेषु वा (तुच्छकुलेसु वा) तुच्छा-अल्पकुटुम्बास्तेषां कुलेषु वा ( दरिद्दकुलेसु वा) दरिद्रा-निर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिकखागकुलेसु वा) भिक्षाकाः-चारणादयस्तेषां कुलेषु वा (माहणकुलेसु वा) ब्राह्मणानां कुलेषु वा (आयाइंसु वा) आगता अतीतकाले (आयाइंति वा) आगच्छन्ति वर्तमानकाले (आयाइस्संति वा ) आगमिष्यन्ति अनागतकाले (कुच्छिसि) कुक्षौ (गन्भत्ताए) गर्भतया (वक्कमिंसु वा) उत्पन्ना वा (वक्कमति वा) उत्पद्यन्ते वा ( वव,मिस्संति वा) उत्पत्स्यन्ते वा, परं (नो चेव ण) नैव (जोणीजम्मणनिकखमणणं) योन्या यत् Page #64 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 2 ॥ 29 ॥ जन्मार्थं निष्क्रमणं तेन ( निक्वमिंलु वा ) निष्क्रान्ता वा (निक्खमंति वा ) निष्क्रामन्ति वा (निकखमिस्संति वा ) निष्क्रमिष्यन्ति च अयमर्थः यद्यपि कदाचित् कर्मोदयेन आश्चर्यभूतस्तुच्छादिकुलेषु अर्हदादीनां अवतारो भवति, परं जन्म तु कदाचिन्न भूतं न भवति न भविष्यतीति च । ( 18 ) ॥ ( अयं च णं ) अयं प्रत्यक्षः ( समणे भगवं महावीरे ) श्रमगो भगवान् महावीरः ( जंबुद्दीवे दीवे) जंबूद्वीपे द्वीपे ( भारहे वासे) भरतक्षेत्रे ( माहणकुंडग्गामे नयरे ) ब्राह्मणकुण्डग्रामे नगरे ( उसभदत्तस्स माहणस्स ) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तस्स ) कोडालसगोत्रस्य ( भारियाए ) भार्यायाः (देवाणदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः ( जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छिसि गन्भत्ताए वते) कुक्षौ गर्भतया उत्पन्नः ॥ (19) ॥ ( तं जीअमेयं ) तस्मात् हेतोः जीतं एतत् - आचार एष इत्यर्थः, केषां इत्याह - ( तीअपच्चुप्पन्नमणागयाणं ) अतीतवर्त्तमानानागतानां ( सकाणं देविंदाणं देवराईणं ) शक्राणां देवेन्द्राणां देवराजानां, कोऽसौ ? इत्याह- यत् ( अरिहंते भगवंते ) अर्हतो भगवतः (तहप्पगारेहिंतो ) तथाप्रकारेभ्यः (अंतकुलेहिंतो ) अन्तकुलेभ्यः ( पंतकुलेहिंतो ) प्रान्तकुलेभ्यः (तुच्छकुलेहिंतो ) तुच्छकुलेभ्यः ( दरिद्दकुलेहिंतो ) दरिद्रकुलेभ्यः (भिक्खागकुलेहिंतो) भिक्षाचरकुलेभ्यः (किविणकुलेहिंतो ) कृपणकुलेभ्यः ( माहणकुलेहिंतो ) ब्राह्मणकुलेभ्यश्चादाय (तहप्पगारेसु ) तथाप्रकारेषु ( उग्गकुलेसु वा ) उग्रकुलेषु वा ( भोगकुलेसु वा ) भोगकुलेषु वा ( रायन्नकुलेसु वा ) राजन्यकुलेषु वा ( नायकुलेसु वा ) ज्ञातकुलेषु वा नीचगोत्रेध्वजन्म वि. 1 नीचगोत्रोत्पत्तिः संहरणविचारः मू. 18-20 ॥ 29 ॥ Page #65 -------------------------------------------------------------------------- ________________ RRORICALCCAREERICESS (ग्वत्तियकुलेसु वा) क्षत्रियकुलेषु वा (हरिवंसकुलेसु धा) हरिवंशकुलेषु वा (अन्नयरेसु वा ) अन्यतरेषु वा । (तहपगारेसु) तथाप्रकारेषु (विसुद्धजाइकुलवंसेसु) विशुद्धे जातिकुले यत्र ईदृशेषु वंशेषु (जाव र्ज्झइ। गिरि) यावत् राज्यश्रियं (कारेमाणेसु) कुर्वत्सु (पालेमाणेसु) पालयत्सु च (साहरावित्तए) मोचयितुं, 1 इन्द्राणां एषः आचारः, (तं सेयं खलु ममवि) ततः श्रेयः खलु-युक्तमेतन्ममापि (समणं भगवं महावीरें) श्रमण भगवन्तं महावीरं ( चरमतित्थयरं ) चरमतीर्थकर ( पुब्वतित्थयरनिद्दि ) पूर्वतीर्थकरेनिर्दिष्ट (माहणकुंडगामाओ नयराओ) ब्राह्मणकुण्डग्रामात् नगरात् (उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य (भारियाए) भार्यायाः ( देवाणंदाए माहणीइ) देवानन्दायाः ब्राह्मण्याः (जालंधरसगोत्ताए) जालन्धरसगोत्रायाः (कुच्छिओ) कुक्षेमध्यात् (खत्तिअकुंडग्गामे नयरे) क्षत्रियकुण्डग्रामे नगरे (नायाण खत्तिआणं) ज्ञातानां श्रीऋषभस्वामिवंश्यानां क्षत्रियविशेषाणां मध्ये (सिद्धत्थस्स खत्तिअस्स) सिद्धा |र्थस्य क्षत्रियस्य (कासवगुत्तस्स) काश्यपगोत्रस्य ( भारियाए) भार्यायाः (तिसलाए) त्रिशलायाः (खत्ति अत्राह कश्चित् यत् भनेन पूर्वतीर्थकरैर्महावीरस्थ गर्भापहारः कल्याणकतया प्रतिपादित इति, तत् अभिनिवेशमहिमानमेव गमयति, यतोऽत्र मोचनार्थकेन संहरणेनाम्बयः श्रेयाशब्दस्य, पूर्वतीर्थकर इत्यादीनि तु श्रीवीरविमोविशेषणानि प्रागनेकशः प्रतिपादितानि, 2 संहरणाई. ताज्ञापनाय, सिद्धार्थस्य नृपत्वं नानेन हन्यते, 'रज्जेण रट्टेण' मित्यायुक्तः 'चिच्चा रज्जं चिच्चा र? मिस्यायुक्तेश्च 'स्फीतमपहाय राज्य'| मित्युक्तेन न कल्पिता नृपतिता. Page #66 -------------------------------------------------------------------------- ________________ कल्प. सुबो- vyA02 ॥ 30 ॥ 2.122 आणीए) क्षत्रियाण्याः ( वारिदृसगुत्ताए ) वाशिष्टसगोत्रायाः ( कुच्छिसि गम्भत्ताए ) कुक्षौ गर्भतया 3 (साहरा वित्तए) मोचयितुं, तथा-(जेविअ णं से तिसलाए खत्तिआणीए गम्भे) योऽपि च तस्याः त्रिशसंहरणादे। लायाः क्षत्रियाण्याः गर्भः पुत्रिकारूपः (तंपिअ णं देवाणंदाए माहणीए) तं अपि देवानन्दायाः ब्राह्मण्याः शः मू.21 (जालंधरसत्ताए) जालन्धरसगोत्रायाः (कुच्छिसि गम्भत्ताए ) कुक्षौ गर्भतया (साहरावित्तए) मोच ॥ 30 ॥ यितुं, (तिक1) इति कृत्वा (एवं संपेहेइ) एवं-पूर्वोक्तं विचारयति (संहिता) विचार्य च (हरिणेगमेसिं) हरिनैगमेषिनामकं (पाइत्ताणीआहिवई) पदातिकटकाथिपतिं (देवं सद्दावेइ) देवं आकारयति, (सदायित्ता) आकार्य ( एवं बयासी) एवं इन्द्रः अवादीत (20) ॥ किं तदित्याह-(एवं खलु देवाणुप्पिआ!) एवं निश्च। येन हे हरिनैगमेषिन् ! (न एअं भूअं) न एतद् भूतं (न एअं भव्वं ) न एतत् भवति (न एअं भविस्स) म एतत् भविष्यति (जन्नं अरिहंता वा) यत् अर्हन्तो वा (चक्कवट्टी वा) चक्रधरा वा (बलदेवा वा) बलदेवा वा (वासुदेवा वा) वासुदेवा वा (अंतकुलेसु वा) अन्त्यकुलेषु वा (पंतकुलेसु वा) प्रान्ताः -अधमा। चाराः तेषां कुलेषु वा (तुच्छकुलसु वा) तुच्छा:-अल्पकुटुम्बास्तेषां कुलेषु वा (दरिद्दकुलेसु वा) दरिद्राःनिर्धनास्तेषां कुलेषु वा (किविणकुलेसु वा) कृपणा:-अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा) भिक्षाकाः-चारणादयः तेषां कुलेषु वा (माहणकुलेसु वा) ब्राह्मणानां कुलेषु वा (आयाइंसु वा) आगताः अतीतकाले (आयाइंति वा ) आगच्छन्ति वर्तमानकाले (आयाइस्संति वा) आगमिष्यन्ति अनागतकाले, 2 .22.4 FR-%A5 % Page #67 -------------------------------------------------------------------------- ________________ ( एवं खलु अरहंता वा) अनेन प्रकारेण निश्चयेन अर्हन्तो वा (चकवट्टी वा) चक्रवर्तिनो वा (बलदेवा बा) बलदेवा वा (वासुदेवा वा) वासुदेवा वा (उग्गकुलेसु वा) श्रीऋषभेण आरक्षकतया स्थापिताः उग्राः तेषां कुलेषु वा (भोगकुले वा) गुरुतया स्थापिताः भोगाः तेषां कुलेषु वा (राइष्णकुलेसु वा) मित्रस्थाने स्थापिताः राजन्यास्तेषां कुलेषु वा (खत्तियकुलेसु वा प्रजालोकतया स्थापिताः क्षत्रियास्तेषां कुलेषु वा (हरिवंसकुलेसु वा) पूर्ववैरिसुरानीतहरिवर्षक्षेत्रयुगलस्य वंशो हरिवंशस्तस्य क्रुलेषु वा ( अण्णयरेसु वा ) अन्यतरेषु वा (तहप्पगारेसु ) तथाप्रकारेषु ( विसुद्धजाइकुलवंसेसु ) विशुद्धे जातिकुले यत्र ईदृशेषु वंशेषु मातृपक्षो जातिः पितृपक्षः कुलं ( आयाइंस वा ) आगता वा ( आयाइंति वा ) आगच्छन्ति वा ( आयाइस्संति वा ) आगमिष्यन्ति वा, ॥ (21) ॥ तर्हि भगवान् कथमुत्पन्न : इत्याह - ( अस्थि पुण एसेऽवि भावे ) अस्ति पुनः एषोऽपि भवितव्यतानामपदार्थ: ( लोगच्छेरय भूए) लोके आश्चर्यभूतः ( अनंताहिं उस्सप्पिणीओसप्पिणीहिं) अनन्तासु उत्स पिण्यवसर्पिणीषु (विक्कताहि ) व्यतिक्रान्तासु सतीषु (समुप्पज्जइ ) ईदृशः कश्विद्भावः समुत्पद्यते (नामगुत्तस्स वा ) नान्ना कृत्वा गोत्रस्य, अर्थात् नीचैर्गोत्रनामकस्य, वेति पक्षान्तरे (कम्मस्स ) कर्मणः, किं विशिटस्य (अक्खीणस्स ) स्थिते: अक्षयेण अक्षीणस्य, पुनः किंवि0 1 ( अवेइअस्स ) रसस्यापरिभोगेन अवेदितस्य, पुनः किंवि0 ? ( अणिज्जिण्णस्स ) अत एव अनिर्जीर्णस्य - आत्मप्रदेशेभ्यः अपृथग्भूतस्य ( उदरणं ) उदयेन कृत्वा (जन्नं अरहंता वा ) यत् नीचैगोत्रोदयेन कृत्वा अर्हन्तो वा (चक्कवही वा ) चक्रवर्तिनो वा जिनाद्यागमनआश्चर्य जन्मनो' भावः मृ. 21-22 Page #68 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 2 ॥ 31 ॥ ( बलदेवा वा ) बलदेवा वा ( वासुदेवा वा ) वासुदेवा वा ( अंतकुलेसु वा ) अन्त्यकुलेषु वा ( पंतकुलेसु वा ) प्रान्तकुलेषु वा (तुच्छकुलेस वा) तुच्छकुलेषु वा (दरिद्दकुलेसु वा) दरिद्रकुलेषु वा (भिक्खागकुलेसु वा ) भिक्षाचरकुलेषु वा (किविणकुलेसु वा ) कृपणकुलेषु वा ( माहणकुलेसु वा ) ब्राह्मणकुलेषु वा ( आयाइंसु वा ) आगता वा ( आयाइंति वा ) आगच्छन्ति वा ( आयाइस्संति वा ) आगमिष्यन्ति वा ( कुच्छिसि ) कुक्षौ (गन्भत्ताए ) गर्भतया (वक्कमिंसु वा ) उत्पन्ना वा (वकमंति वा) उत्पद्यन्ते वा (वक्कमिस्संति वा) उत्पत्स्यन्ते वा (नो चेव णं) परं नैव (जोणीजम्मणनिक्खमणेणं) योनिमार्गेण जन्मनिमित्तं निष्क्रमणेन कृत्वा (निक्खमिंसु वा) निष्क्रान्ता वा (निक्खमंति वा) निष्क्रामन्ति वा (निक्खमिस्संति वा) निष्क्रमिष्यन्ति वा ॥ (22) / (अयं च णं) अयं प्रत्यक्षः (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (जंबुद्दीवे दीवे) जंबूद्वीपे द्वीपे (भारहे वासे) भरतक्षेत्रे (माहणकुंडरगा मे नयरे ) ब्राह्मणकुण्डग्रामे नगरे ( उस भदत्तस्स माहणस्स ) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तस्स ) कोडालसगोत्रस्य ( भारियाए ) भार्यायाः ( देवाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताएं) जालन्धरसगोत्रायाः ( कुच्छिसि गन्भत्ताए वकते ) कुक्षौ गर्भतया उत्पन्नः ॥ (23) ॥ ( तं जीअमेयं) तस्मात् आचार एषः ( ती अपचुप्पन्नमणागयाणं ) अतीत वर्तमानानागतानां (सका देविंदाणं देवरायाणं ) शक्राणां देवेन्द्राणां देवराजानां ( अरिहंते भगवंते ) अर्हतो भगवतः (तहप्पगारे श्रीवीरागमनं संहर णाचारः मृ. 23-24 ॥ 31 ॥ Page #69 -------------------------------------------------------------------------- ________________ गर्भसंहरणादेशः मू. 25 FORORSCALAXXX हिंतो) तथाप्रकारेभ्यः (अंतकुलेहिंतो) अन्तकुलेभ्यः (पंतकुलहितो) प्रान्तकलेभ्यः (तुच्छकुलेहिंतो) तुच्छकुलेम्यः (दरिदकुलोहिंतो) दरिद्रकुलेभ्यः (किविणकुलहितो) कृपणालेभ्यः (वणीमगकुलेहिंतो) भिक्षाचरकुलेभ्यः (माहणकुलेहिंतो) ब्राह्मणकुलेभ्यश्च (तहप्पगारेसु) तथाप्रकारेषु (उग्गकुलेसु वा) उग्रकुलेषु वा ( भोगकुलेसु वा) भोगकुलेषु वा (रायन्नकुलेसु वा) राजन्यकुलेषु वा (नायकुलेसु वा) | ज्ञातकुलेषु वा ( खत्तिअकुलेसु वा ) क्षत्रियकुलेषु वा (इक्खागकुलेसु वा) इक्ष्वाकुकुलेषु वा (हरिवंसालेसु वा) हरिवंशकुलेषु या ( अण्णयरेसु वा ) अन्यतरेषु वा (तहप्पगारेसु) तथाप्रकारेषु (विसुद्धजाइकुलवंसेलु ) विशुद्धजातिकुलवंशेषु (साहरावित्तए) मोचयितुं । (4) ॥ (तं गच्छ णं देवाणुप्पिया) यस्मात् कारणात् इन्द्राणां एष आचारः तस्मात्कारणात् त्वं गच्छ देवानुप्रिय! हे हरिणगमेषिन् ! ( समग भगवं महावीरं ) श्रमणं भगवन्तं महावीरं (माहणकुंडग्गामाओ नयराओ) ब्राह्मणकुण्डग्रामात् नगरात् (उसभदत्तस्स माहणस्म) ऋषभदत्तस्य ब्राह्मणस्य (कोडालसगुत्तस्स) कोडालगोत्रस्य (भारियाए) भार्यायाः (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुच्छी भो) कुक्षेः लात्वा (खत्तियकुंडग्गामे नयरे) क्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तिआण) ज्ञातजातीयानां क्षत्रियाणां मध्ये (सिद्धत्थस्स खत्तिअस्स) सिद्धार्थस्य क्षत्रियस्य ( कासवगुत्तस्स ) काश्यपगोत्रस्य (भारियाए) भार्यायाः (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (वासिट्ठसगुत्ताए) वाशिष्ठगोत्रायाः Page #70 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 2 ॥ 32 ॥ ( कुच्छिसि भत्ताए ) कुक्षौ गर्भतया ( साहराहि ) मुश्च, ( जेऽविय णं ) योऽपि च ( से तिसलाए ) तस्याः त्रिशलायाः ( खत्तिआणीए ) क्षत्रियाण्याः (गन्भे ) गर्भः ( तंपिय णं ) तं अपि ( देवाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धर गोत्रायाः (कुच्छिसि कुक्षौ (गन्भत्ताए) गर्भतया (माहराहि) मुञ्च (साहरित्ता) मुक्त (मम एअमाणत्तिअं ) मम एतां आज्ञप्तिं - आज्ञां (खिप्पामेव ) शीघ्रमेव (पञ्च पिणाहि ) प्रत्यर्पय, कार्यं कृत्वाऽऽगत्य मयैतत् कार्यं कृतं इति शीघ्रं निवेदयं इत्यर्थः ॥ (25) / / (तए णं से हरिणेगभेसी ) ततः स हरिणैगमेषी ( पायत्ताणियाहिवई देवे ) पदात्यनीकाधिपतिर्देवः (सक्केणं देविंदेणं) शक्रेण देवेन्द्रेण (देवरन्ना) देवराजेन ( एवं वृत्ते समाणे) एवं उक्तः सन् (हट्ट) हृष्टः (जाव ) यावत्करणात् तुचित्तमानंदिए pIr3अमणे परमसोमणस्सिए हरिसवसविसप्पमाण इत्यादि सर्वं वक्तव्यं (हियए) हर्षपूर्णहृदयः, अथैवंविधः सन् हरिणैगमेषी ( करयल ) करतलाभ्यां (जाव ) यावत्करणात् परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं इति प्राग्वत् वाच्यं ( कट्टु ) तथा मस्तके अञ्जलिं कृत्वा ( जं देवो आणवेइत्ति ) यत् शक्रः आज्ञापयति इत्युक्त्वा ( आणाए विणणं वयणं पडिसुणेइ) आज्ञाया- उक्तरूपाया यद्वचनं तद्विनयेन प्रतिशृणोति - अङ्गीकरोति ( पडिणित्ता ) प्रतिश्रुत्य च - अङ्गीकृत्य च ( उत्तरपुरच्छिमं दिसि 1 यदा संहरणस्य कल्याणकता तदा इन्द्रः स्वयमेव तदकरिष्यत् न पदात्यनीकाधिपेनाकारविध्यत् श्रेयःप्रकर्षाभिलाषयुक्तःप्रात्तस्य, जम्नादिकल्याणकवत्, ऋषभराज्याभिषेक: स्वयं कृत इन्द्रेणेति तस्य विशेषेण खाद्येन कल्याणकता स्वीकार्या । संहरणं सू. 26 ॥ 32 ॥ Page #71 -------------------------------------------------------------------------- ________________ वैक्रियकरणं GARSA ALASKAABLISSE भागं) ईशाणकोणनामके दिग्विभाग इत्यर्थः तत्र ( अवक्कमह) अपक्रामति गच्छतीत्यर्थः (अवकमित्ता) अपक्रम्य-गत्वा च (बिउब्विअसमुग्घाएणं समोहणइ ) वैक्रियममुदघातेन समुद्धन्ति, वैक्रियशरीरकरणार्थ |प्रयत्नविशेषं करोतीत्यर्थः (समोहणित्ता) प्रयत्नविशेषं कृत्वा (संखिजाई जोअणाई) संख्येययोजनप्रमाणं । (दंडं ) दण्डाकारं शरीरबाहल्यं ऊर्ध्वाधआयतं जीवप्रदेशकर्मपुद्गलसमूह (निस्सिरह) शरीरादहिः निष्कास यतीत्यर्थः, तत्कुर्वाणस्तु एवंविधान् पुद्गलान् आदत्ते, (तंजहा) तद्यथा-(रयणाणं ) रत्नानां-कर्केतनादीनां |1, यद्यपि रत्नपुद्गला औदारिका वैक्रियशरीरकरणे असमर्थाः, तत्र वैक्रियवर्गणापुद्गला एव उपयुज्यन्ते, तदपि । रत्नानां इव सारपुद्गला इति ज्ञेयं (वयराणं ) वज्राणां-हीरकाणां 2 (वेरुलिआणं ) वैडूर्याणां-नीलरत्नानां 3 (लोहिअक्खाणं) लोहिताक्षाणां 4 (मसारगल्लाणं) मसारगल्लानां 5 (हंसगम्भाणं) हंसगर्भाणां 6 (पुलयाणं) | पुलकानां 7 (सोगंधिआणं) सौगन्धिकानां 8 (जोइरसाणं) ज्योतीरसानां 9 ( अंजणाणं) अञ्जनानां |10 (अंजणपुलयाणं) अञ्जनपुलकानां 11 (जायरूवाणं) जातरूपाणां 12 (सुभगाणं) सुभगानां 13 (अंकाणं) अङ्कानां 14 (फलिहाणं ) स्फटिकानां 15 (रिहाणं) रिष्ठानां 16, एताः षोडश रत्नजातयस्तेषां च (अहाबायरे) यथाबादरान-अत्यन्तं असारान् , स्थूलान् इत्यर्थः (पुग्गले)तान् पुद्गलान ( परिसाडेइ ) परित्यजति, SANSAR , लब्ध्याऽन्यवर्गणापुद्गलानामन्यवर्गणास्वेन परिणतेरौदारिकाण्यपि वा सन्तु 2 उदितवैक्रियनामकर्मपुद्गलानिति श्रीहरिभद्राचा आचार्या: Page #72 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या02 देवस्याग मनादिम्. | ॥ 33 ॥ ASAALAACASSES (परिसाडित्ता) परित्यज्य (अहासहुमे) यथासूक्ष्मान्-अत्यन्तं सारान् इत्यर्थः, तान् (पुग्गले) पुद्गलान् (परिआएइ ) पर्यादत्ते-गृह्णातीत्यर्थः ॥ ( 26 ॥ (परियाइत्ता) पर्यादाय-गृहीत्वा (दुचंपि) द्वितीयवारं अपि (वेउब्वियसमुग्घाएणं) वैक्रियसमुद्घातेन (ममोहणइ) समुद्धन्ति-पूर्ववत् प्रयत्नविशेषं करोति, (समोहणित्ता) प्रयत्नविशेष कृत्वा (उत्तरवेउन्विअं रूवं ) उत्तरवैक्रियं-भवधारणीयापेक्षया अन्यत् इत्यर्थः, ईदृशं रूपं (बिउब्वै) विकुर्वति-करोति (विउवित्ता) तथा कृत्वा (ताए) तया (उनिहाए) उत्कृष्टया-अन्येषां गतिभ्यो मनोहरया (तुरिआए) त्वरितया-चित्तौत्सुक्यवत्या (चवलाए) कायचापल्ययुक्तया (चंडाए) चण्डया-अत्यन्ततीव्रया (जयणाए) शेषगतिजयनशीलया (उधूआए) उधूतया-प्रचण्डपवनोद्धृतधूमादेरिव (सिग्घाए) अत एव शीघया, छेआएत्ति कुत्रचित् पाठः, तत्र छेकया-विघ्नपरिहारदक्षया, (दिव्वाए) देवयोग्यया, ईदृश्या (देवगईए) देवगत्या (वीइवयमाणे वीइवयमाणे) अतिगच्छन् 2-अधस्तादुत्तरन् . 2 (तिरिअमसंखिजाणं दीवसमुदाणं) तिर्यग् असंख्येयानां द्वीपसमुद्राणां ( मज्झमज्झेणं) मध्यमध्येन-मध्यभागेन (जेणेव जंबुद्दीवे दीवे ) यत्रैव जम्बूद्वीपो द्वीपः (भारहे वासे) भरतक्षेत्रं (जेणेव माहणकुंडग्गामे नयरे) यत्रैव ब्राह्मणकुण्डग्रामनगरं (जेणेव उसभदत्तस्स माहणस्स गिहे ) यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं (जेणेव देवाणंदा माहणी) यत्रैव देवानन्दा ब्राह्मणी (तेणेव वक्रियनिर्माणयोग्यान् । 2 चैक्रियरूपनिर्माणाय । Page #73 -------------------------------------------------------------------------- ________________ उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (आलोए) आलोके-दर्शनमात्रे (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( पणामं करेइ ) प्रणामं करोति ( पणामं करिता ). प्रणामं कृत्वा च ( देवाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः ( सपरिजणाए ) सपरिवारायाः (osoafi ) अवस्वापिनीनिद्रां (दलै ) ददाति ( दलित्ता ) तां दत्त्वा च ( असुभे पुग्गले ) अशुचीन् पुद्गलान्, अपवित्रानित्यर्थः (अवहरै ) अपहरति - दूरीकरोति ( अवहरिता ) तथा कृत्वा च ( सुभे पुग्गले ) शुभान् पुद्गलान्, पवित्रपुद्गलानित्यर्थः (पक्खिवै) प्रक्षिपति, (पक्खिवित्ता) प्रक्षिप्य च ( अणुजाणौ मे भयवंतिकडु ) अनुजानातु - आज्ञां ददातु मह्यं भगवान् इतिकृत्वा इत्युक्त्वा ( समणं भगवं महावीरं ) श्रमण भगवन्तं महावीरं ( अव्वाबाहं) व्याबाधारहितं ( अव्वाबाहेणं ) अव्याबाधेन सुखेन (दिव्वेणं पहावेणं) दिव्येन प्रभावेण ( करयलसंपुडेणं गिण्हइ ) करतलसम्पुटे गृह्णाति, न च तेन गृह्यमाणस्यापि गर्भस्य काचित् पीडा स्यात्, यदुक्तं भगवत्यां - 'पभू णं भंते! हरिणेगमेसी सकदूए इत्थीगन्भं नहसिरंसि वा रोमकूवंसि वा साह 1 प्रणामक्रियादर्शनेन शक्रस्तवपाठाभ्युपगमकारिणां च्यवनद्वयाभ्युपगमवतां जडिममन्नानामत्रापि शक्रस्तवाभ्युपगमप्रलंगः 3 प्रभुः भदन्त ! हरिणैगमेषी शक्रदूतः स्त्रीगर्भ आयाधां या विद्याध वा उत्पादयेत् छविच्छेदं पुनः कुर्यात् 2 'रुहिर कलमलाणि य न हवन्तीति वाक्यं तु विशिष्टाशुचिपुत्रलनिषेधख्यापकं प्रक्षेप्यदिव्यपुलापेक्षया वाऽत्राशुचिपुद्गलाः । नखशिरसि वा रोमकूपे वा मोक्तुं वा निष्कासयितुं वा ?, हन्त प्रभुः, नैव तस्य गर्भस्य 2 ( भग0 sU0 186 ) गर्भसंक्रामणं Page #74 -------------------------------------------------------------------------- ________________ S गर्भपराः कल्प.सुबोव्या02 वृत्तिः ॥ 34 ॥ ॥ 34 // ARAH रित्तए वा निहरित्तए वा?, हंता पभू , नो चेव णं तस्स गम्भस्स आबाहं वा विवाहं वा उप्पाएज्जा, छविच्छेअं । पुण करिजा' छविच्छेद-त्वक्छेदनं अकृत्वा गर्भस्य प्रवेशयितुं अशक्यत्वादिति (करयलसंपुडेणं गिण्हित्ता) हस्ततलसम्पुटे गृहीत्वा च (जेणेव खत्तियकुण्डग्गामे नयरे) यत्रैव क्षत्रियकुण्डग्रामनगरं (जेणेव सिद्धस्थस्स खत्तियस्स गिहे ) यत्रैव सिद्धार्थस्य क्षत्रियस्य गृहं (जेणेव तिसला खत्तियाणी) यत्रैव त्रिशला क्षत्रियाणी (तेणेव उवागच्छइ ) तत्रैव उपागच्छति (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्या: (सपरिअणाए) परिवारसहितायाः (ओसोवणिं) अवस्वापिनी निद्रा (दलै) ददाति (दलित्ता) तां दत्त्वा च ( असुभे पुग्गले अवहरै) अशुभानु पुद्गलान् दूरीकरोति (अवहरित्ता) तथा कृत्वा ( सुभे पुग्गले पक्खिवै ) शुभान् पुद्गलान् प्रक्षिपति, (पक्खिवित्ता) प्रक्षिप्य च (समणं भगवं महावीरं) श्रमणं भगवन्तं महावीरं (अव्वाबाहं ) व्याबाधारहितं (अब्वाबाहेणं) अव्यायाधेन-सुग्वेन (दिव्वेणं पहावेणं) दिव्येन प्रभावेण (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (कुच्छिसि गन्भत्ताए) कुक्षौ गर्भतया (साहरै) मुञ्चति, अत्र गर्भाशयात् गर्भाशये गर्भाशयात् योनौ योनेर्गर्भाशये योनेर्योनौ इति गर्भसंहरणे चतुर्भङ्गी संभवति, तत्र योनिमार्गेण आदाय गर्भाशये मुश्चतीत्ययं तृतीयो भङ्गोऽनुज्ञातः शेषाश्च निषिद्धाः । श्रीभगवतीसूत्रे ( जेविअ णं से तिसलाए खत्तिआणीए गम्भे) योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः , गर्भसंक्रमस्यापि कल्याणकता चेत् जन्ममहादिवत् स्वयं स्यात् कर्त्तव्यमिदं, न नियुक्तः कारणीयं 2- भग* 219 पत्रे sU0186) * *** Page #75 -------------------------------------------------------------------------- ________________ गर्भः पुत्रीरूपः (तंपिअ) तमपि गर्भ ( देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (कुच्छिसि गम्भत्ताए) (कुक्षिविषये गर्भतया ( साहरै ) मुञ्चति (साहरित्ता) मुक्त्वा च ( जामेव दिसिं पाउन्भूए ) यस्याः एव दिशः। IMI आज्ञाप्रसकाशात् प्रादुर्भूतः-आगतः (तामेव दिसिं पडिगए) तस्यां एव दिशि पश्चाद्गतः स देव इति ॥ (27) ॥ त्यपेणंसू, (ताए उक्किट्ठाए) तया अन्येषां गतिभ्यो मनोहरया (तुरिआए) चित्तौत्सुक्यवत्या (चवलाए) कायचापल्ययुक्तया (चंडाए) अत्यन्ततीव्रया (जयणाए) सकलगतिजेच्या ( उधुयाए) उधुतया (सिग्याए ) अत एव शीघ्रया (दिव्वाए ) देवयोग्यया ( देवगईए) ईदृश्या देवगत्या (तिरिअमसंखिजाणं) तिर्यग् असङ्ख्ये. यानां ( दीवसमुदाणं मझमज्झेणं) द्वीपसमुद्राणां मध्यंमध्येन-मध्यभागेन भूत्वा (जोयणसयसाहस्सि। एहिं) योजनलक्षप्रमाणाभिः (विग्गहेहिं) वींखाभिः-विग्रहैः-पदन्यासान्तरैः, वींखाभिर्गतिभिरित्यर्थः (उप्पय|माणे) ऊर्ध्व उत्पतन् 2 (जेणामेव सोहम्मे कप्पे) यत्र स्थाने सौधर्मे कल्पे (सोहम्मवडिंसए विमाणे) सौधर्माव तंसकविमाने (सकंसि सीहासणंसि) शक्रनामनि सिंहासने (सक्के देविंदे देवराया) शक्रो देवेन्द्रः देवराजो|'स्ति ( तेणामेव उवागच्छइ) तत्रैव स्थाने उपागच्छति (उवागच्छित्ता) उपागत्य च (सक्कस्स देविंदस्स देवरन्नो) शक्रस्य देवेन्द्रस्य देवराजस्य (तमाणत्तिअं खिप्पामेव ) तां पूर्वोक्तां आज्ञा शीघ्रमेव (पञ्चप्पिणइ) प्रत्यर्पयति-कृत्वा निवेदयति स देव इति । / (28) ॥ Page #76 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या02 ॥ 35 ॥ संहरणकालादि सू. 29 ॥ 35 ॥ (तेणं कालेणं) तस्मिन् काले (तेणं समएणं ) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (जे से वासाणं तचे मासे ) योऽसौ वर्षाणां-कर्षाकालसम्बन्धी तृतीयो मासः (पंचमे पक्खे) पञ्चमः पक्षः, कोऽसौ ? इत्याह-(आसोअबहुले) आश्विनमासस्य कृष्णपक्षः (तस्स णं आसोअबहुलस्स) आश्विनकृष्णपक्षस्य (तेरसीपक्खेणं) त्रयोदश्याः पक्षः, पश्चाधरात्रिरित्यर्थः, तस्यां (बासीइराइंदिएहिं वीक्कतेहिं) द्वयशीतो अहोरात्रेषु अतिक्रान्तेषु ( तेसीइमस्स राइंदिअस्स)व्यशीतितमस्याहोरात्रस्य (अंतरा वहमाणस्स) अन्तरकाले-रात्रिलक्षणे काले वर्तमाने (हिआणुकंपएणं) हितेन-स्वस्य इन्द्रस्य च हितकारिणा तथा अनुकम्पकेन-भगवतो भक्तेन, अनुकम्पायाश्च भक्तिवाचित्वं 'आयरिआणुकंपाए गच्छो अणुकंपिओ महाभागों इति वचनात् , (हरिणेगमेसिणा देवेणं ) ईदृशेन हरिणगमेषिनामकेन देवेन (सक्वयणसंदितुणं) शक्रवचनसंदिष्टेन-प्रेषितेन (माहणकुंडग्गामाओ) ब्राह्मणकुण्डग्रामात् (नयराओ) नगरात् ( उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य (कोडालसगुत्तस्स) कोडालसगोत्रस्य (भारिआए. देवाणंदाए माहणीए) भार्याया देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरगोत्रायाः (कुच्छीओ) कुक्षितः ( खत्ति , मासपक्षादिदर्शनेन कल्याणकताभिसन्धिः सत्यसन्धाशून्यानामेव, कुत्रापि तादृशस्तल्लक्षणस्थाश्रुतेः, किंच-मेधकुमारादीनां दीक्षादावपि तच्छुतेः, | इन्द्रादिमहोत्सवस्तु नात्र गन्धतोऽपि 2 हितानुकम्पकदेवकृतत्वेन न कल्याणकताया लेशोऽपि, कल्याणकस्स भक्तिमात्रविहितत्वात् 3 आचार्यभक्त्या महाभागो गच्छो भक्तः (ओघ0 127 भाष्यं) Page #77 -------------------------------------------------------------------------- ________________ संहरणद। शायां ज्ञानत्रयं सू. 30 %ARCARRANA अकुंडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे (नायाणं खत्तिआणं) ज्ञातजातीयानां क्षत्रियाणां (सिद्धत्यस्स. खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य ( कासवगुत्तस्स) काश्यपगोत्रस्य (भारिआए तिसलाए खत्तिआणीए) भार्यायास्त्रिशलायाः क्षत्रियाण्याः (वासिट्टसगुत्ताए) बाशिष्टगोत्रायाः (पुवावरत्तकालसमयंसि) मध्यरात्रकालसमये (हत्थुत्तराहिं नक्खत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुबागएणं) चन्द्रेण सम्बन्धं उपागते (अब्बावाह)पीडारहितं यथा स्यात्तथा(अव्वाबाहेणं दिव्वेणं पहावेणं)अव्यायाधेन दिव्यप्रभावेण(कुच्छसि गम्भताए साहरिए)कुक्षिविषये गर्भतया संहृतः, मुक्त इत्य्र्थ्ः॥अत्र् कवेरुत्प्रेक्षा-'सिद्धार्थपार्थिवकुलाप्तगृहप्रवेशे, मौहतमागमयमान इव क्षण यारात्रिंदिवान्युषितवान् भगवान् ब्यशीति, विप्रालये स चरमो जिनराद पुनातु॥(29) (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये च.( समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (तिन्नाणोवगए आवि हुत्था) त्रिभिआनः उपगतः-सहितः अभवत् , (माहरिज्जिस्सामित्ति जाणइ ) संहरिष्यमाणः-मां इतः संहरिष्यति इति जानाति. (साहरिजमाणे नो जाणइ ) संहियमाणः संहरणसमये न जानाति, (साहरिएमित्ति जाणइ) संहृतोऽस्मीति च जानाति, ननु संहियमाणो न जानातीति कथं युक्तं?, संहरणस्य असङ्घचसामयिकत्वात् भगवतश्च संहरणकर्तृदेवापेक्षया विशिष्टज्ञानवत्वात् , उच्यते, इदं वाक्यं संहरणस्य कौशलज्ञापकं, तथा तेन संहरणं कृतं भगवतः यथा भगवता ज्ञातमपि अज्ञातमिवाभूत् । पीडाऽभावात् , यथा कश्चिद्वदति-त्वया मम पादात्तथा कण्टक उद्धृतो यथा मया ज्ञात एव नेति, सौख्यातिशय Page #78 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या02 खनापहार: ॥ 36 ॥ ॥ 36 // च सत्येवंविधो व्यपदेशः सिद्धान्तेऽपि दृश्यते, तथाहि-तहिं देवा वंतरिआ वरतरुणीगीभवाइअरवेणं । निचं सुहिअपमुइआ, गयंपि कालं न याति ॥ 1 ॥ 'इत्यादि, तथा च 'साहरिजमाणेऽवि जाणई' (399 sU0) इत्याचाराङ्गोक्तेन विरोधोऽपि न स्यात् इति मन्तव्यम् ॥ (30) / (जं रयणिं च णं) यस्यां च रात्रौ ( समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरमगुत्ताए) जालंधरसगोत्रायाः (कुच्छीओ) कुक्षितः (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (वासिट्ठसगुत्ताए) वाशिष्टगोत्रायाः (कुच्छिसि गब्भत्ताए साहरिए) कुक्षौ गर्भतया मुक्तः (तं रयणिं च णं) तस्यां एव रात्रौ ( सा देवाणंदा माहणी) सा देवानन्दा ब्राह्मणी (सयणिजंसि) शय्यायां (सुत्तजागरा) सुप्तजागरा (ओहीरमाणी ओहीरमाणी) | अल्पनिद्रां कुर्वती (इमे एयारूवे उराले ) इमान् एतद्रूपान् प्रशस्तान् (जाव चउद्दस महासुमिणे) यावत् चतुर्दश महास्वमान् (तिसलाए खत्तिआणीए हडे पासित्ता णं पडिबुद्धा) त्रिशलाक्षत्रियाण्या हृता इति दृष्ट्वा जागरिता, (तंजहा ) तद्यथा (गयवसह गाहा) 'गयवसह' इति गाथाऽत्र वाच्या ॥ (31) ॥ | ( रयणि च णं) यस्यां च रात्रौ (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (देवाणंदाए |माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रोयाः (कुच्छीओ) कुक्षितः (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः ( वासिहसगुत्ताए) वाशिष्ठसगोत्रायाः (कुच्छिसि गम्भ Page #79 -------------------------------------------------------------------------- ________________ वासगृहश: यनीयवर्णन दत्ताए साहरिए ) कुक्षौ गर्भतया मुक्तः (तं रयणि च र्ण) तस्यां रजन्यां ( सा तिसला खत्तिआणी) सा त्रिशला क्षत्रियाणी (तसि ) तस्मिन् (तारिसगसि) ताशे-वक्तुं अशक्यस्वरूपे महाभाग्यवतां योग्ये । (वासघरंसि ) वासगृहे, शयनमन्दिरे इत्यर्थः, किंविशिष्टे वासगृहे ?-( अम्भितरओ सचित्तकम्मे ) मध्ये चित्रकर्मरमणीये, पुनः किंवि01-( बाहिरओ) बाह्यभागे (दुमिअ) सुधादिना धवलिते (घट्टे) कोमलपाषाणादिना घृष्टे, अत एव ( महे) सुकोमले, पुनः किंवि01-(vicittaulloacilliatale) vicitro-vividhaciakalita ulloka-उपरिभागो यत्र तत्तथा (चिल्लिअ) देदीप्यमानः (तलः) अधोभागो यत्र तत्तथा, ततः कर्मधारये विचित्रोल्लोकचिल्लिअतले, पुनः किंवि01-(मणिरयणपणासिअंधयारे) मणिरत्नप्रणाशितान्धकारे, | पुनः किंवि0? (बहुसमत्ति) अत्यन्तं सम:-अविषमः पञ्चवर्णमणिनिबद्धत्वात् (सुविभत्तत्ति) सुविभक्त:-विवि. | धस्वस्तिकादिरचनामनोहरः एवंविधो ( भूमिभागे) भूमिभागो यत्र तस्मिन् , पुनः किंवि0? (पंचवन्नसरससुरहिमुक्कपुप्फपुंजोवयारकलिए) पञ्चवर्णेन सरसेन सुरभिणा 'मुक्कत्ति इतस्ततो विक्षिप्तेन ईदृशेन पुष्पपुञ्जलक्षणेन उपचारेण-पूजया कलिते, पुनः फिवि0?-(कालागुरुत्ति) कृष्णागरु प्रसिद्धं (पवरकुंदुरुक्कत्ति ) विशिष्ट|श्वीडाभिधानो गन्धद्रव्यविशेषः ( तुरुकत्ति ) तुरुष्कं-सिल्हकाभिधानं सुगन्धद्रव्यं (मघमघंतत्ति ) दह्यमानो धूपो-दशाङ्गादिरनेकसुगन्धद्रव्यसंयोगसमुद्भूतः एतेषां वस्तूनां सम्बन्धी यो (मघमघंतत्ति) मघमघायमानोडतिशयेन गन्धवान् (गंधुदधुआभिरामे) उद्धृतः-प्रकटीभूतः एवंविधो यो गन्धस्तेनाभिरामे, पुनः किंवि0? Page #80 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 2 ॥ 37 ॥ (सुगंध वरगंधिए ) सुगन्धाः - सुरभयो ये वरगन्धाः - प्रधानचूर्णानि तेषां गन्धो यत्र तत् तथा तस्मिन् पुनः किंवि0 ? ( गंधवट्टिए ) गन्धवर्तिः - गन्धद्रव्यगुटिका तत्सदृशेऽतिसुगन्धे इत्यर्थः, एतादृशे वासभवने, अथ ( तंसि ) तस्मिन् (तारिसगंसि) तादृशे - वक्तुं अशक्यस्वरूपे महाभाग्यवतां योग्ये ( सयणिजंलि ) शयनये, पल्यङ्क इत्यर्थः, इदं विशेष्यं, किंविशिष्टे ? - ( सालिंगणवद्दिए ) सालिङ्गनवर्त्तिके-आलिङ्गनवर्त्तिका नाम शरीरप्रमाणं दीर्घं गण्डोपधानं तया सहिते, पुनः किंवि01 ( उभओ ) उभयतः- शिरोऽन्तपादान्तयोः (बिन्योअणे) उच्छीर्षके यत्र तत्तथा तस्मिन् पुनः किंवि0 ( उभओ उन्नर ) यत उभयत उच्छीर्षकयुक्ते, अत एव उभयत उन्नते, पुनः किंवि0 ? - ( मज्झे णयगंभीरे ) तत एव मध्ये नते गम्भीरे च, पुनः किंवि0:(गंगापुलिनवालुआउद्दालसालिसए) तत्र 'uddAla'tti उद्दालेन - पादविन्यासे अधोगमनेन गङ्गातटवालुकासदृशे, अयमर्थः यथा गङ्गापुलिनवालुका पादे मुक्ते अधो व्रजति तथा अतिकोमलत्वात् स पल्यङ्कोऽपीति ज्ञेयं, पुनः किंवि0 1. ( उवचिअत्ति) परिकर्मितं (खोमिअत्ति) क्षौमं - अतसीमयं (दुगुल्ल पट्टत्ति) दुकूलं वस्त्रं तस्य यः पट्टो युगलापेक्षया एकपट्ट: तेन ( पडिच्छन्ने ) आच्छादिते, पुनः किंवि0 ? - ( सुविरइअरत्ताणे ) सुष्टु विरचितं रजस्त्राणं- अपरिभोगावस्थायां आच्छादनं यत्र तस्मिन् पुनः किंवि0 ? - ( रक्तंसुअसंबुडे ) रक्तांशुकेन- मशकगृहाभिधानेन रक्तवस्त्रेणाच्छादिते तथा ( सुरम्मे ) अतिरमणीये, पुनः किंवि0 ? ( आइणगरूअबूरनवणीअतूलतुल फासे ) आजिनकं - परिकर्मितं चर्म रूतं - कर्पासंपक्ष्म बूरो- वनस्पतिविशेषः नवनीतं - प्रक्षणं वासगृहश यनीयवर्णनं सू. 33 ॥ 37 ॥ Page #81 -------------------------------------------------------------------------- ________________ BOSSSSSSSSSS | तूलं-अर्कतूलं एभिः तुल्यः-समानः स्पर्शो यस्य म तथा तस्मिन् , एतद्वस्तुवत्कोमले इत्यर्थः, पुनः किंवि0?(सुगंधवरकुसुमचुन्नसयणोवयारकलिए) सुगन्धवरैः-अतिसुगन्धैः कुमुमैः चूर्णैः-वासादिभिश्च यः शयनो- लगजस्वमवपचार:-शय्यासंस्क्रिया तेन कलिते, कुसुमैः चूर्णैश्च मनोहरे इत्यर्थः, (पुव्वरत्तावरत्तकालसमयंसि ) मध्य- र्णनं सू.33 रात्रकालप्रस्तावे (सुनजागरा ओहीरमाणी ओहीरमाणो) सुप्तजागरा अल्पनिद्रां कुर्वती 2 (इमे एयारूवे) इमान् एतद्रूपान् ( उराले ) प्रशस्तान् ( जाव चउद्दन महासुमिणे) यावत् चतुर्दश महास्वप्नान् (पासित्तार्ण पडिबुद्धा) दृष्ट्वा जागरिता, (तंजहा) तद्यथा-गय 1 वसह 2 सीह 3 अभिसेअ 4 दाम 5 ससि 6 दिणयर 7 झयं 8 कुंभं 9 / पउमसर 10 सागर 11 विमाण-भवण.12 रयणुच्चय 13 सिहं च 14 ॥ 1 ॥ इयं गाथा सुगमा । (तर णं सा तिसला खत्तिआणी) ततः सा त्रिशला क्षत्रियाणी (तप्पढमयाए) ततप्रथमतया प्रथमं इत्यर्थः इभ स्वप्ने पश्यतीति सम्बन्धः, अत्र प्रथमं इभं पश्यतीति यदुक्तं तत् बहीभिर्जिनजननीमिस्तथादृष्टत्वात् पाठानुक्रममपेक्ष्योक्तं, अन्यथा ऋषभमाता प्रथमं वृषभं वीरमाता च सिंहं ददर्शति, अथ कीदृशं इभं पश्यति?-(चउइंतत्ति) चत्वारो दन्ता यस्य स चतुर्दन्तस्तं, कचित् 'तओअचउइंत' इति पाठस्तत्र ततौजसो-महाबलबन्तश्चत्वारो दन्ता यस्येति व्याख्येयं, पुनः कीदृशं ?-(ऊसित्ति) उच्छ्रित-उत्तुङ्गः तथा (गलिअ .. एवं पञ्चकल्याणकपाठोऽपि बाहुल्यापेक्षयेति वचस्तु कल्पनोजवत्वेन न मानं, यथाऽऽवश्यकादी स्वमदर्शनविषये सष्ट उल्लेखः न तथा षटकक्याणवत्तागन्धोऽपि जिनवहभात प्राक् , प्रत्युत पञ्चाशके श्रीवीरस्यैव परिगणितानि पञ्च कल्याणकानि नवरं उसइंति कपोक्तव Page #82 -------------------------------------------------------------------------- ________________ कल्प.सुबो vyA02 ॥ 38 ॥ विपुलजलहर ) गलितो-वर्षणादनन्तरकालभावी, स हि दुग्धवों भवति, एवंविधो यो विपुलजलधरो-महामेघस्तंथा ( हारनिकरत्ति) पुञ्जीकृतो मुक्ताहारः (खीरसागरत्ति) दुग्धसमुद्रः (ससंककिरणत्ति) चन्द्रकिरणाः गजस्वमव(दगरयत्ति) जलकणाः (रयणमहासेलपंडुरं) रजतस्य-रूप्यस्य महाशैलो-महान् पर्वतो वैतात्यः तद्वत्पाण्डुरः, र्णनं सू.33 ॥ 38 ॥ ततश्च उच्छूइतश्चासौ पूर्वोक्तसर्ववस्तुवत्पाण्डुरश्चेति कर्मधारयः ततस्तं, पुनः कीदृशं?-(समागयत्ति) समागतागन्धलोभेन मिलिताः (महुअरत्ति) मधुकरा-भ्रमरा यत्र तादृशं यत् (सुगंधत्ति) विशिष्टगन्धाधिवासितं (दाणत्ति ) मदवारि तेन (वासिअत्ति) सुरभीकृतं (कवोलमूलं ) कपोलयोर्मूलं यस्य स तथा तं, तस्य कपोलमूलं दानवासितं अस्ति, तद्गन्धेन भ्रमस अपि तत्र मिलिताः सन्तीति भावः, पुनः कीदृशं? ( देवरायकुंजरवरप्पमाणं ) देवराजो-देवेन्द्रस्तस्य कुञ्जरो-हस्ती तद्वत् वरं-शास्त्रोक्तं प्रमाणं-देहमानं यस्य स तथा तं (पिच्छइ) प्रेक्षते पश्यतीति, इदं क्रियापदं 'इभं' इत्यनेन पूर्व योजितं, पुनः कीदृशं ? (सजलघणविपुलजलहरगजिअगंभीरचारुघोसं) सजलो-जलपूर्णस्तस्य हि ध्वनिर्गम्भीरो भवति एवंविधो यो घनो-निविडो विपुलजलधरो-महामेघस्तस्य यद्गर्जितं तद्वत् गम्भीरश्चारुः मनोहरश्च घोषः-शब्दो यस्य स तथा तं, महामे-12 घवत् स गजो गर्जतीति भावः, (इभ) गजं, इदं विशेष्यं, पुनः कीदृशं ? (सुभ) शुभ-प्रशस्य, पुनः कीदृशं? (सव्वलक्खणकयंबिअं) सर्वलक्षणानां कदम्बः-समूहस्तज्जातं यस्य स तथा तं, पुनः कीदृशं ? ( वरोरु) वरः-प्रधानः उका-विशालच, एवंविधं हस्तिवरं प्रथमे स्वप्ने त्रिशला पश्यतीति ॥ 1 ॥ Page #83 -------------------------------------------------------------------------- ________________ वृषभस्वमवर्णनं मू. (तओ पुणो ) ततः पुनः-गजदर्शनानन्तरं वृषभं पश्यतीति सम्बन्धः, अथ किंविशिष्टं वृषभं ? (धवलकमलपत्तत्ति) धवलानां-उज्ज्वलानां कमलानांयानि पत्राणि तेषां (पयरत्ति) प्रकरः-समूहस्तस्मात् (ऐरेगत्ति) अतिरेका-अधिकतरा (रूवप्पभ) रूपप्रभा-रूपकान्तिर्यस्य स तथा तं, पुनः किंवि0? (पहासमुदओवहारेहिं) प्रभा-कान्तिस्तस्याः समुदयः-समूहस्तस्य उपहारा-विस्तारणानि तैः (सव्वओ) सर्वतो-दशापि दिशः (चेव ) निश्चयेन (दीवयंतं ) दीपयन्तं-शोभयन्तं, पुनः किंवि0 ? ( ऐसिरिभरत्ति ) अतिशयितः श्रीभरःशोभासमूहस्तेन कृता या (पिल्लणा) प्रेरणा, उत्प्रेक्ष्यते तयेव (बिसप्पंतत्ति) विसर्पत-उल्लमत् अत एव(कांतत्ति) कान्तं-दीप्तिमत् तत एव (सोहंतत्ति) शोभमानं (चारु) मनोहरं (ककुहं ) ककुदं-स्कन्धो यस्य स तथा तं, अयमर्थः-यद्यपि स्कन्ध उन्नतत्वात् स्वयमेव उल्लसति तथापि अतिश्रीभरप्रेरणयैव उल्लसतीत्युत्प्रेक्ष्यते, पुनः किंवि? (तणुसुद्धसुकुमालत्ति ) तनूनि-सूक्ष्माणि शुद्धानि-निर्मलानि सुकुमालानि ईदृशानि यानि (लोमत्ति) रोमाणि तेषां (णि छविं) स्निग्धा-सलेहा, न तु रूक्षा, छवि:-कान्तिर्यस्य स तथा तं, पुनः किंवि0? (थिरसुबद्धत्ति (स्थिरं-दृढं अत एव सुबद्धं (मंमलोवचिअ) मांसयुक्तं अत एव 'uvaciya'tti पुष्टं (लट्ठत्ति) लष्ट-प्रधानं (सुविभत्तत्ति) सुविभक्त-यथास्थानस्थितसर्वावयवं, ईदृशं (सुंदरंग) सुन्दरं अङ्गं यस्य स तथा तं, (पिच्छइ) दिसा त्रिशला प्रेक्षते इदं क्रियापदं, पुनः किंवि0 ? (घणवदृत्ति) घने-निचिते वृत्ते-वर्तुले (लट्ठ उकिट्ठत्ति) लष्टात् प्रधानादपि उत्कृष्टे, अतिप्रधाने इत्यर्थः (तुप्पग्गत्ति) म्रक्षिताग्रे (तिक्खसिंग) तीक्ष्णे ईदृशे शृङ्गे यस्य स तथा Page #84 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या02 ॥ 39 ॥ सिंहस्वमवणनं मू.35 | ॥ 39 ॥ SANSAR तं, पुनः किंवि0 ? (दंतं ) दान्तं-अक्रूर (सिवं ) उपद्रवहरं, पुनः किंवि01 (समाणसोहंतसुद्धदंतं) समाना:तुल्यप्रमाणाः अत एव शोभमानाः श्वेता निर्दोषा वा दन्ता यस्य स तथा तं, पुनः किंवि* ? (अमिअगुणमंगलमुहं ) अमिता गुणा येभ्य एवंविधानि यानि मङ्गलानि तेषां मुखं-द्वारं, आगमनकारणमित्यर्थः 2 ॥ (34) ॥ (तओ पुखो) ततः पुनर्वृषभदर्शनानन्तरं सा त्रिशला सिंहं पश्यति, अथ किंविशिष्टं सिंहं ?-(हारनिकरवीरसागरससंककिरणदगरयरययमहासेलपंडुरतरं) हारनिकरक्षीरसागरशशाङ्ककिरणदकरजोरजतमहाशैलाः पूर्व व्याख्यातास्तद्वत्पाण्डुरं-उज्ज्वलं, पुनः किंवि.? (रमणिज्जपिच्छणिज्जं ) रमणीयं-मनोहर । अत एव प्रेक्षणीयं-द्रष्टुं योण्यं, पुनः किवि? (थिरलट्ठत्ति) स्थिरी-दृढौ अत एव लष्टौ-प्रधानौ (उपट्टत्ति) प्रकोष्टौ-कलाचिके 'पौंचा' इति लोकप्रसिद्धौ हस्ताययवौ यस्य स तथा तं, पुनः किंवि0 ? (वदृत्ति) वृत्ताःवर्तुलाः (पीवरत्ति) पीवराः-पुष्टाः (सुसिलिट्ठत्ति) मुश्लिष्टा-अन्योऽन्यं अन्तररहिताः,अत एव (विसिट्टत्ति) विशिष्टाः-प्रधानाः (तिक्खत्ति) तीक्ष्णा एवंविधा याः (दाढा) दंष्ट्रास्ताभिः (विडंबिअमुहं) विडम्बितं, कोऽर्थः-अलङ्कृतं मुख यस्य स तथा तं, ततो विशेषणकर्मधारयः, पुनः किंवि0 ? (परिकम्मिअत्ति) परिकर्मिताविव परिकर्मिती (जच्चकमलकोमलत्ति) जात्य-उत्तमजातिसम्भवं यत्कमलं तद्वत् कोमलौ, तथा (पमाणसोभंतत्ति) यथोक्तमानेन शोभमानौ, तथा (लौडे) लष्टौ-प्रधानौ एवंविधो ओष्ठौ यस्य स तथा तं, पुनः किंवि01 (रत्तुप्पलपत्तत्ति) रक्तोत्पलं-रक्तकमलं तस्य यत् पत्रं तद्वत् (मौअसुकुमालतालत्ति) मृदुसुकुमालं Page #85 -------------------------------------------------------------------------- ________________ 1- 36 496 4 36 36 तालु, तथा (निल्लालि अग्गजीहं ) निललिता - लपलपायमाना अय्या - प्रधाना जिह्वा यस्य, कोऽर्थः ?-उक्तस्वरूपं तालु उक्तरूपा जिह्वा च विद्यते यस्य स तथा तं पुनः किंवि0 ? ( मूसागयपवरकणगताविअ आवत्तायंतवदृत्ति) भूषा - मृन्मयभाजनं यत्र सुवर्णकारेण सुवर्ण प्रक्षिप्य गाल्यते तस्यां स्थितं तापितं आवर्त्तायमानं- प्रदक्षिणं भ्रमत् एवंविधं यत् प्रवरकनकं तद्वत् वृत्ते (तडिविमलसरिमनयणं ) विमला या तडित् -विद्युत् तत्सदृशे नयने - लोचने यस्य स तथा तं पुनः किंविशिष्टं ? ( विसालपीवरवरोरुं) विशालौ - विस्तीर्णौ पीवरौ-पुष्टौ वरौ प्रधानौ उरू यस्य स तथा तं पुनः किंवि0 ? ( पडिपुन्नविमलखधं ) प्रतिपूर्णः - अन्यूनः विमलश्च स्कन्धो यस्य स तथा तं पुनः किंवि0 ? (भिउविसयत्ति) मृदूनि - सुकुमाराणि विशदानि - धवलानि (सहमत्ति) सूक्ष्माणि (लल्खणपसत्यत्ति) प्रशस्तलक्षणानि (विच्छिण्णत्ति ) विस्तीर्णानि दीर्घाणि ( केसराडोवसोहिअं ) केसराणि - स्कन्धसम्बधिरोमाणि तेषां आटोप उद्धतत्वं तेन शोभितं पुनः किंचि0 ? (उसिअसुनिम्मिअसुजायत्ति ) उच्छ्रितं - उन्नतं सुनिर्मितं कुण्डलीकृतं सुजातं सशोभं यथा स्यात्तथा (अप्फोडिअलंगूलं) आस्फोटितं लागूल-पुच्छं येन स तथा तं तेन पूर्व लाङ्गुलं आस्फोट्य पश्चात् कुण्डलीकृतमिति भावः पुनः किंवि0 1 ( सोमं ) सौम्यं - मनसा अक्रूरं ( सोमागारं ) सौम्याकारं - सुन्दराकृतिमित्यर्थः पुनः किंवि0 ? ( लीलायंतं ) सविलासगतिं पुनः किंवि0 ? (नहयलाओ उवयमाणं ) आकाशतलात् अवपतन्तं - अधस्तादुत्तरन्तं, ततश्च (नियनर्रतयंत) निजकबदनमनुप्रविशन्तं (पिच्छइ सा) प्रेक्षते सा त्रिशला, पुनः किंवि0 ? (गाढतिक्खग्ग सिंहस्वमवर्णनं. सू. 35 Page #86 -------------------------------------------------------------------------- ________________ कल्प सुबो लक्ष्म्यभिषेकवर्णन vyA02 ॥ 40 ॥ // 40 // महं) गाद-अत्यन्तं तीक्ष्णानि अग्राणि येषां एवंविधा नखा यस्य स तथा तं (सीहं ) केसरिणं इति विशेष्यं, पुनः किंवि0? (वयणसिरित्ति) वदनस्य श्री:-शोभा तदर्थ (पल्लवपत्तत्ति) पल्लववत् प्रसारिता (चारुजीहं) मनो. हरा जिह्वा येन स तथा तं 3 ॥ (35) ॥ (तओ पुणो) ततः पुनः-सिंहदर्शनानन्तरं (पुन्नचंदवयणा) पूर्णचन्द्रवदना त्रिशला भगवतीं श्रियं-श्रीदेबतां पश्यतीति योजना, अथ किंविशिष्टां तां? (उच्चागयठाणलट्ठसंठिअं) उच्चो योगः-पर्वतो हिमवान् तत्र जातं उच्चागज एवंविधं लष्टं-प्रधानं यत् स्थान--कमललक्षणं तत्र संस्थितां, तच्चैवं-एकशतयोजनो 100च्चो द्वादशकलाधिकद्विपश्चाशद्योजनोत्तरयोजनसंहस्र 105223 पृथुल: स्वर्णमयो हिमवन्नामा पर्वतः, तदुपरि च दशयोजनावगाढः 10 पश्चशतयोजनपृथुलः 500 सहस्र 1000 योजनदी? वज्रमयतलभागः पमहदनामा हृदः, तस्य मध्यभागे जलात् क्रोशद्वयोचं एकयोजनपृथुलं एकयोजनदीर्घ नीलरत्नमयदशयोजननालं वज्रमयमूलं रिष्ठरत्नमयकन्दं रक्तकनकमयबाह्यपत्रं कनकमयमध्यपत्रं एवंविधं एकं कमलं, तस्मिन् कमले च क्रोशद्वयपृथुला क्रोशद्वयदीर्घा एकक्रोशोचा रक्तसुवर्णमयकेसराविराजिता एवंविधा कनकमयी कर्णिका, तस्था मध्ये च अर्धक्रोशपृथुलं एकक्रोशदीर्घ किंचिदुनैकक्रोशोचं श्रीदेवीभवनं, तस्य च त्रीणि द्वाराणि पश्चशतधनुरुचानि तदर्धमानपृथुलानि पूर्वदक्षिणोत्तरदिकस्थितानि, अथ तस्य भवनस्य मध्यभागे सार्धशतद्वयधनुर्मिता रत्नमयी वेदिका, तदुपरि च श्रीदेवीयोग्या शय्या, अथ तस्मान्मुख्यकमलात्परितश्च श्रीदेव्या आभरणभृतानि वलया Page #87 -------------------------------------------------------------------------- ________________ बलयपरित वारवर्णनं KARACTEOSAIRCROSROS | काराणि पूर्वोक्तमानादर्धमानोचत्वदीर्घत्वपृथुत्वानि अष्टोत्तरशतकमलानि, एवं सर्वेष्वपि वलयेषु क्रमेणार्धार्धमानत्वं ज्ञेयं, इति प्रथम वलयम् , द्वितीयवलये वायव्येशानोत्तरदिक्षु चतुःसहस्रसामानिकदेवानां चतुःसहस्री कमलानां, पूर्वदिशि चत्वारि महत्तराकमलानि, आग्नेय्यां गुरुस्थानीयाभ्यन्तरपर्षदेवानां अष्टसहस्रकमलानि, दक्षिणदिशि मित्रस्थानीयमध्यमपर्षदेवानां दशसहस्रकमलानि, नैरृत्यां किङ्करस्थानीयवाह्यपर्षद्देवानां द्वादशसहस्रकमलानि, पश्चिमायां च हस्ति 1 तुरङ्गम 2 रथ 3 पदाति 4 महिष 5 गन्धर्व 6 नाट्य 7 रूपसप्तकटकनायकानां सप्त कमलानि, इति द्वितीयं वलयम्, ततस्तृतीये वलये तावतां अङ्गरक्षकदेवानां षोडशसहस्र। कमलानि, इति तृतीयं वलयं, अथ चतुर्थे वलये अभ्यन्तराभियोगिकदेवानां द्वात्रिंशल्लक्षकमलानि, पञ्चमे वलये मध्यमाभियोगिकदेवानां चत्वारिंशल्लक्षकमलानि, षष्ठे वलये बाह्याभियोगिकदेवानां अष्टचत्वारिंशल्लक्षकमलानि, सर्वसंख्यया च मूलकमलेन सह एका कोटिर्विंशतिर्लक्षाः पञ्चाशत् सहस्राः शतमेकं विंशतिश्च 12050120 कमलानामिति । अथ एवंविधं यत्कमललक्षणं स्थानं तत्र स्थितां, पुनः किंवि0? (पसत्थरूवं) प्रशस्तरूपां, मनोहररूपां इत्यर्थः, पुनः किंवि0? (सुपैट्टिअत्ति) सुप्रतिष्ठितौ-सम्यकतया स्थापितौ यौ (कणगमयकुम्मत्ति) कनकमयकच्छपी तयोः ( सरिसोवमाणचलणं) सदृशं-युक्तं उपमानं ययोः एवंविधौ चरणौ यस्याः सा तथा तां, पुनः किंवि0? ( अच्चुन्नयत्ति) अत्युन्नतं तथा (पीणत्ति) पीनं-पुष्टं यत् अङ्गुष्ठादि अङ्गं तत्र स्थिताः (रइअ) रञ्जिता इव, अयमर्थः-श्रीदेव्याः स्वयमेव नखास्तथा रक्ताः सन्ति यथा उत्प्रक्ष्यन्ते Page #88 -------------------------------------------------------------------------- ________________ कल्प. सुबोव्या0 2 ॥ 41 ॥ लाक्षादिना रञ्जिता इव (मंसलौवचिअत्ति) मांसयुक्ताः, तत एव उपचिताः - पुष्टाः (तणुतंबणिनहं) तनव:सूक्ष्माः, न तु स्थूलाः, ताम्रा - अरुणाः लिग्धाः - अरूक्षा नखा यस्याः सा तथा तां, पुनः किंवि0 ? ( कमलपलाससुकुमालकरचरणं ) कमलस्य पलाशानि पत्राणि तद्वत् सुकुमालं करचरणं यस्याः सा तथा तां (कोमलवरंगुलिं ) कोमला अत एव वराः-श्रेष्ठाः अङ्गुलयो यस्याः सा तथा तां, ततो विशेषणसमासः पुनः किंवि0 ? (कुरुविंदावत्तत्ति) कुरुविन्दावर्त - आवर्त्तविशेष आभरणविशेषो वा तेन शोभिते (वहाणुपुब्वत्ति) वृत्तानुपूर्वे, कोऽर्थ:- पूर्वं बहुस्थूले ततः स्तोकं स्तोकं स्थूले करिकरवत् (जंघं) ईदृशे जङ्घे यस्याः सा तथा तां पुनः किंवि0 ? ( निगूढजाणुं ) निगूढे-गुप्ते जानुनी यस्याः सा तथा तां, पुनः किंवि0 ? ( गयवरकरसरिसपीवरोरुं ) गजबरो - गजेन्द्रस्तस्य कर :- शुण्डा तत्सदृशे पीवरे-पुष्टे उरू यस्याः सा तथा तां, उरुशब्देन लोके ऽसाथल ' इत्युच्यते, पुनः किंवि0 ( चामीकररै अमे हलाजुत्तं ) सुवर्णरचिता - सुवर्णमयी इत्यर्थः एवंविधा या मेखला तया युक्तं, अत एव ( चारुविच्छिन्न सोणिचकं ) मनोहरं विस्तीर्ण श्रोणिचक्रं -कटितटं यस्याः सा तथा तां पुनः किंवि 0? (जचंजणत्ति ) जात्याञ्जनं-मर्दितं तैलादिना अञ्जनं ( भमरजलयपयरत्ति ) भ्रमराणां प्रसिद्धानां जलदानां चमेघानां यः प्रकरः- समूहः तत्समानवर्णतया जात्याञ्जनभ्रमरजलदप्रकर इव (उज्जुअसमसंहिअत्ति ) ऋजुकाप्रध्वरा अत एव समा-अविषमा संहिता - निरन्तरा ( तणुअआइज्जलडहत्ति ) तनुका - सूक्ष्मा आदेया- सुभगा लटभा - विलास मनोहरा ( सुकुमालमौअत्ति ) सुकुमालेभ्यः शिरीषपुष्पादिवस्तुभ्योऽपि मृदुका तत एव ( रम श्रीदेवीव र्णनं सू. 36 ॥ 41 ॥ Page #89 -------------------------------------------------------------------------- ________________ श्रीदेवीवर्णनं मू.36 C+++CCRACKAGAR-SCANCE | णिज्जरोमराई) रमणीया रोमराजिर्यस्याः सा तथा तां, पुनः किंवि? (naabhimNddlsuNdrvimaalpstthjghnnN)| नाभिमण्डलेन सुन्दरं विशालं-विस्तीर्ण प्रशस्तं-लक्षणोपेतं एवंविधं जघनं-अग्रेतनकट्यधोभागो यस्याः सा तथा तां, पुनः किंचि0 1 (करयलमाइअत्ति) करतलमेयो, मुष्टिग्राह्य इत्यर्थः (पसत्यतिवलिअत्ति) प्रशस्ता त्रिवलि:| तिस्रो बल्यो-रेखा यत्रैवविधो (मज्झं) मध्यभाग-उदरलक्षणो यस्याः सा तथा ता, पुनः किवि0? (नाणामणिकणगरयणत्ति) नानाजातीया मणय:-चन्द्रकान्तप्रभृतयः कनक-पीतवर्ण सुवर्ण .रत्नानि-वैडूर्यप्रभृतीनि (विम-TR लमहातवणिज्जत्ति) विमलं-निर्मलं महत्-महाजातीयं एवंविधं तपनीयं-रक्तवर्ण सुवर्ण एतत्सम्बन्धीनि यानि । (आभरणभूसणत्ति) आभरणानि-अङ्गपरिधेयानि अवेयककङ्कणादीनि भूषणानि-उपाङ्गपरिधेयानि मुद्रिकादीनि तैः (विराइअमंगुवंगि) विराजितानि अङ्गानि-शिरःप्रभृतीनि उपाङ्गानि-अगुल्यादीनि यस्याः सा तथा तां, कोऽर्थः-आभरण: श्रीदेव्या अङ्गानि भूषितानि सन्ति भूषणैश्च उपाङ्गानीति, पुनः किंवि0?(हारविरायंतत्ति)हारेण-मौक्तिकादिमालया विराजत्-शोभमानं (कुंदमालपरिणद्धत्ति) कुन्दादिपुष्पमालया परिणळू-व्याप्तं (जलजलिंतत्ति) जाज्वल्यमानं-देदीप्यमानं एवंविधं यत् (थणजुअलविमलकलस) स्तनयुगलं, तदेव महशाकारतया । विमलौ कलशौ यस्याः सा तथा तां, अनेन च अभेदरूपकालंकारेण कनककलशवत् पीनी कठिनौ वृत्तौ श्रीदेव्याः स्तनौ वर्तेते इत्यर्थः सूचितः, पुनः किंवि0? (आइणपत्तिअत्ति) आयुक्ताभिः-यथास्थानस्थापिताभिः पत्रिकाभिः-मरकतपत्रैः 'पानां' इतिलोकप्रसिद्धैः (विभूसिएणं) विभूषितेन-अलङ्कृतेन (सुभगजालुज Page #90 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 2 ॥ 42 ॥ लेणं ) सुभगानि - दृष्टिसुखकराणि यानि जालानि - मुक्तागुच्छानि तैः उज्ज्वलेन एवंविधेन (मुत्ताकलाबएणं) मुक्ताकलापकेन - मौक्तिकहारेण शोभितां, अत्र शोभितां इतिपदं सूत्रे अनुक्तं अपि अध्याहार्य, एवं अग्रे विशेषणद्वयेऽपि, पुनः किंवि0 ? (उरत्थदीणार मालविरइएणं) उरःस्थया - हृदयस्थितया दीनारमालया - सौव - णिकमालमालया विराजितेन (कंठमणिसुत्तएणं) कण्ठमणिमूत्रकेण च - कण्ठस्थरत्नमयदवरकेण, शोभितां इति पूर्ववत्, पुनः किंवि0 ? ( कुंडलजुअलुल्लसंत अंसोव सत्तसो भंतसप्प मेणं ) तत्र ईदृशेन शोभागुणसमुदयेनकान्तिगुणप्राग्भारेण शोभितां इति योजना, अथ कीदृशेन शोभागुणसमुदयेन ?, अत्र ' अंसोवसत्त ' इति पदं प्राकू योज्यं ततः ' asovasatta'tti अंसयोः - स्कन्धयोः उपसक्तं - लग्नं यत् कुण्डलयोर्युगलं तस्य ' उल्लसं ta'tti उल्लसन्ती 'sobhaMta'tti शोभमाना अत एव 'sa'tti सती-समीचीना 'pabha'tti प्रभा - कान्तिर्यस्मिन् एवंविधेन ( सोभागुणसमुदयेणं) शोभागुणसमुदयेन, पुनः कीदृशेन zo0 ? ( आणणकुटुंबिएणं ) आननस्य - मुखस्य कौटुम्बिकेनेव, यथा राजा कौटुम्बिकैः- सेवकैः शोभते एवं श्रीदेव्या आननं तेन शोभागुणसमुदयेनेति भावः, अत्र 'ullasaMta'tti 'सोभन्ते ऽत्यादीनि शोभागुणसमुदयस्य विशेषणानि 'असोवसत्ते' ति च कुण्डलयुगलविशेषणं, ननु तर्हि प्रभागुणसमुदयविशेषणयोर्मध्ये कुण्डलयुगलविशेषणं कथं न्यस्तं ? तथा 'अंसोवसत्ते' त्यस्य कुण्डलयुगलात् परनिपातश्च कथं ? अंसोवसत्त कुंडलजुयलुल्लसंतेति पाठः कथं न कृत इति चेदू, उच्यते, प्राकृतत्वात् अन्यविशेषणमध्येऽप्यन्यविशेषणावतारो विशेषणस्य परनिपातश्च भवति, एवं श्रीदेवीर्णनं सू. 36 ॥ 42 ॥ Page #91 -------------------------------------------------------------------------- ________________ श्रीदेव्य। भिषेक सर्वत्र विशेषणपरनिपाते हेतज्ञेयः, पुन: किंविशिष्टां shriidevtaaN?-(क्म्लाम्ल्विसाल्र्म्न्निज्ज्लोअन्निण्)| कमलवत् अमले-निर्मले विशाले-विस्तीर्णे रमणीये-मनोहरे च लोचने यस्याः सा तथा तां, पुनः किंवि0?(कमलपज्जलंतकरगहिअत्ति) तत्र पूर्ववत् प्राकृतत्वात् विशेषणस्य परनिपातः, ततः प्रज्वलन्तौ-देदीप्यमानौ । यो करौ-हस्तौ ताभ्यां गृहीते ये कमले ताभ्यां (मुक्कतोब) मुक्तं-क्षरत् तोयं-मकरन्दरूपं जलं यस्याः सा तथा । तां, अयमर्थः-श्रीदेव्या तावद् द्वयोः करयोः प्रत्येकं कमलं गृहीतमस्ति, तस्माच मकरन्दबिन्दवः अवन्तीति, पुनः किंवि0?-(लीलावायत्ति ) लीलया, न तु प्रस्वेदापनोदाय, प्रस्वेदस्य दिव्यशरीरेष्वभावात् , लीलया वायत्ति-वातोदीरणार्थं ( कयपक्खएणं) कृतः-अवधूतो यः पक्षकः-तालवृन्तं तेन शोभितां, अत्रापि शोभितां इति पदं अध्याहार्य, पुनः किंवि0 ?-(सुविसदत्ति) सुविशदः-सुविविक्तो, न पुनर्जटाजूटवत् परस्परसंलग्नः ( कसिणत्ति) कृष्णः-श्यामवर्णः (घणत्ति) घन:-अविरलो, न तु मध्ये मध्ये रिक्तः, (सण्हत्ति) सूक्ष्मो, न तु शंकररोमवत्स्थूलः (लंबंतत्ति) लम्बमानः (केसहत्थं ) केशहस्तो-वेणिर्यस्याः सा तथा तां, पुनः किंवि01-(पउमद्दहकमलवासिणिं) पद्मद्रहस्य यत्कमलं पूर्वोक्तस्वरूपं तत्र निवसन्ती (सिरिं) श्रियं-श्रीदेवतां, इदं विशेष्यं, पुनः किंवि01-(भगवई) भगवती-ऐश्वर्यादियुतां (पिच्छह ) प्रेक्षते, इदं क्रियापदं, पुनः किंवि0 ?-(हिमवंतसेलसिहरे) हिमवन्नामा पर्वतस्तस्य शिखरे HA RSHA.4. Page #92 -------------------------------------------------------------------------- ________________ (दिसागइंदोरुपीवरत्ति) दिग्गजेन्द्राः-ऐरावतादयः तैः उरुपीवरैः-दीर्धेः पुष्टैश्च एवंविषैः (कराभिसिधमाणिं) करैः-शुण्डाभिः कृत्वा अभिषिच्यमानां लप्यमानाम् 4 ॥ (36) / ॥ 43 // कल्प.सुबो-4 vyA02 ॥ 43 ॥ CAKACCUSA पोर्रामै पेएमान्न्न् वाक्कै काप्पु काप्पार्र् मार्र् पान्न्न्म् इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पमुबोधिकायां द्वितीयः क्षणः स्माप्त्ः। ग्रन्थानम् ॥ 741 / द्वयोर्व्याख्यानयोः ग्रन्थानम् ॥ 1406 ॥ vaannaiyp pyppppaa pppaannnaippaarr maarr porrr pnnnaimaannnaippaannn yaappttm) (muppaarr paapu 5343455345433 Page #93 -------------------------------------------------------------------------- ________________ // atha तृतीयं व्याख्यानं प्रारभ्यते ॥ 5 पुष्पदाम KKRISARAKAROKAR .. (तओ पुणो) ततः पुनर्नभस्तलादवपतद् दाम-पुष्पमाल्यं त्रिशला पञ्चमे स्वप्ने पश्यति इति योजना, अथ किंविशिष्टं पुष्पदाम ?-(सरसत्ति) सरसानि-सद्यस्कानि (कुसुमत्ति) कुसुमानि-पुष्पाणि येषु एवंविधानि यानि (मंदारदामत्ति) मन्दारदामानि कल्पवृक्षमाल्यानि तैः(रमणिजभूअं) रमणीयभूतं, अतिमनोहरमित्यर्थः, पुनः किंवि0?-(चंपगासोगत्ति) चम्पकः प्रतीतः, अशोकोऽपि प्रतीतः तथा (पुन्नगनागपियंगुसिरिसत्ति) पुन्नागनागप्रियङ्गुशिरीषाः वृक्षविशेषाः, तथा(मुग्गरत्ति) मुद्गरःप्रतीतः (मल्लिआजाइजूहिअत्ति)मल्लकाजातियूथिकावल्लीविशेषाः प्रतीताः (अंकोल्लत्ति) अङ्कोल्लः मतीतः (कोजकोरिंटत्ति) कोजकोरण्टौ अपि वृक्षविशेषौ (पत्तद। मणयत्ति) दमनकपत्राणि, तथा (नवमालिअत्ति) नवमालिका लताविशेषः (बौलत्ति) बौलसिरी इति नामा बकुलवृक्षविशेषः (तिलयत्ति) तिलकनामा वृक्षविशेषः (वासंतिअत्ति) वासन्तिकाऽपि लताविशेषः (पउम्मुप्प। लत्ति) पद्मानि-सूर्यविकाशिकमलानि उत्पलानि-चन्द्रविकाशिकमलानि (पाडलकुंदाइमुत्तत्ति) पाटलकुन्दातिमुक्ताः वृक्षविशेषाः (सहकारत्ति) सहकारःप्रतीतः, एतेषां चम्पकाशोकादीनां सहकारान्तानां कुसुमानां-पुष्पाणां (सुरभिगंधि )सुरभिः-घ्राणतर्पणो गन्धो यत्र तत्तथा, पुनः किंवि01-(अणुवममणोहरेणं गंधेणं) अनुपमो KAHAKAKARANASISARAISAE3% Page #94 -------------------------------------------------------------------------- ________________ * पुष्पदाम * कल्प.सुबोव्या03 ॥ 44 ॥ ॥ 44 // * * * य उपमानरहितः अद्वितीय इतियावत् मनोहरश्च-चित्तालादकः एवंविधन गन्धेन ( दश दिसाओवि वासका यंत) दशापि दिशः वासयत्-सुरभीकुर्वत्, पुनः किंवि0?-(सब्बउअसुरभिकुसुममल्लधवलत्ति ) सर्वर्तुकं यत् सुरभि-सुगन्धं पुष्पमाल्यं तेन धवलं, अयमर्थः-षण्णां अपि ऋतूनां सम्बन्धिन्यः पुष्पमालास्तत्र दामनि वर्त्तन्ते इति, तथा (विलसंतत्ति) दीप्यमाना अत एव (कंतत्ति) कान्ता-मनोहरा ये (बहुवन्नभत्तिचित्त) बहवो वर्णा-रक्तपीतादयस्तेषां 'भत्तित्ति रचना तया चित्रं-आश्चर्यकारि अथवा चित्रयुक्तं इव, ततश्च विशेषणदूयस्य कर्मधारयः कर्तव्यः, अनेन च विशेषणेन तत्र पुष्पदामनि भूयान् धवल एव वर्णों वर्तते स्तोकस्तोकाश्च अन्येऽपि वर्णा वर्तन्ते इत्यर्थः सूचितः, पुनः किंवि* ?-(छप्पयमहुअरिभमरगणगुमगुमायंतनिलिंतगुंजंतदेसभागं) अत्रापि विशेषणस्य परनिपातो. गुमगुमायमानो-मधुरं शब्दं कुर्वन् अन्यस्थानात् आगत्य तत्र दामनि लयं प्राप्नुवन् अव्यक्तं शब्दविशेष कुर्वन् एवंविधो यः षट्पद 1 मधुकरी 2 भ्रमरा3 NAM-भ्रमरजातिविशेषाणां यो गणः-समूहः स देशभागेषु-शिवाप्रभागपार्श्वद्वयाऽधोभागादिकेषु देशभागेषु यत्र तत्तथा, कोऽर्थः?तद्दाम सौरभ्यातिशयात् सर्वभागेषु भ्रमरैः सेवितमस्तीति भावः, अत्र षट्पदमधुकरीभ्रमराणां च वर्णादिभिर्भेदो ज्ञेयः (दाम) पुष्पदाम, इदं विशेष्यं (पिच्छइ) प्रेक्षते इति क्रियापदं, पुनः किंवि0?-(नभंगण। तलाओ) नभोङ्गणतलात् ( उवयंतं) अवपतत्-उत्तरत् 5 ॥ (37) / / (ससिंच) ततः पुनः सा त्रिशलादेवी षष्ठे स्वप्ने शशिनं पश्यति, अथ कीशं?-(गोखीरफेणदबरयर * Page #95 -------------------------------------------------------------------------- ________________ ययकलसपंडुरं ) गोक्षीरं- धेनुदुग्धं फेनं प्रसिद्धं दकरजांसि - जलकणाः रजतकलशो-रूप्यघटः तद्वत् पाण्डुरंउज्ज्वलं, पुनः किंवि0 - ( सुभं ) शुभं - सौम्यं, पुनः किंवि0 ? - ( हिअयनयणकंतं ) अत्र लोकानां इति शेषः, ततश्च लोकानां हृदयनयनयोः कान्तं-वल्लभं पुनः किंवि0 ? - ( पडिपुण्णं ) प्रतिपूर्ण-पूर्णमासीसत्कं पुनः किंवि0 ? ( तिमिरनिकरत्ति ) तिमिराणां - अन्धकाराणां निकरेण-समूहेन ( घणगुहिरत्ति ) घना - निविडा गम्भीरा ये वनगह्वरादयस्तेषां (वितिमिरकरं ) अन्धकाराभावकरं, वनगहरस्थितान्धकारनाशकं इत्यर्थः, यदुक्तं - 'विरम तिमिर ! साहसादमुष्माद्यदि रविरस्तमितः स्वतस्ततः किम् ? / कलयसि नः पुरो महो महोर्मिस्फुटतर कैरवितान्तरिक्षमिन्दुम् ? ॥ 1 ॥' पुनः किंवि0 ? - ( पमाणपतत्ति) प्रमाणपक्षौ - वर्षमासादिमानकारिणौ यौ पक्षौ-शुकृष्णपक्षौ तयोः अन्तः - मध्ये पूर्णिमायां इत्यर्थः तत्र ( रायलेहं ) राजन्त्यः - शोभमानाः लेखाः - कला यस्य स तथा तं पुनः किंवि0 ? - ( कुमुअवणविबोहगं ) कुमुदवनानां - चन्द्रविकाशिकमलवनानां विबोधकं -- विका शकं, यतः - 'दिनकरतापव्यापप्रपन्नमूर्च्छानि कुमुदगहनानि । उत्तस्थुरमृतदीधितिकान्तिसुधासेकतस्त्वरितम् ॥ 1 ॥ पुनः किंवि0 1 - ( निसासोहगं ) निशाशोभकं - रात्रिशोभाकारकं, पुनः किंवि0 ? - ( सुपरिमट्ठदप्पणतलोमं ) सुपरिमृष्टं - सम्यक्प्रकारेण रक्षादिना उज्ज्वलितं यत् दर्पणतलं तेन उपमा यस्य स तथा तं पुनः किंवि0 ? - ( हंस पडुवन्नं ) हंसवत् पटुवर्ण- उज्ज्वलवर्ण इत्यर्थः पुनः किंवि0 ? - ( जोइस मुहमंडगं ) ज्योतिषां मुखमण्डकं, पुनः किंवि0 1 ( तमरिपुं ) अन्धकारवैरिणं, पुनः किंवि0 ? - ( मयणसरापूर गं ) मदनस्य -- कामस्य 6. शशी सू. 38 Page #96 -------------------------------------------------------------------------- ________________ कल्प.मुबोव्या03 ॥ 45 ॥ 6 शशी मू. 38 शरापूरमिव-तूणीरमिव, अयमर्थः-यथा धनुर्धरस्तूणीरं प्राप्य मुदितो निःशङ्ख मृगादिकं शरैविध्यति एवं मदनोऽपि चन्द्रोदयं प्राप्य निःशङ्कं जनान् बाणैर्व्याकुलीकरोति, पुनः किंवि0 ?-(समुद्ददगपूरगं) समुद्रोदकपूरकं, जलधिवेलावर्धकं इत्यर्थः, पुनः किंवि0 ?-(दुम्मणं जणं दैअवजिअं) दुर्मनस्कं-व्यग्रं ईदृशं दयितेन-प्राणवल्लभेन रहितं जनं, विरहिणीलोकं इत्यर्थः. (पाएहिं सोसयंत ) पादैः-किरणैः शोषयन्तं, वियोगि। दुःखदं इत्यर्थः, यतः-'रजनिनाथ ! निशाचर ! दुर्मते !, विरहिणां रुधिरं पिबसि ध्रुवम् । उदयतोऽरुणता कथमन्यथा, तव कथं च तके तनुताभृतः ? ॥ 1 ॥ (पुणो) पुनःशब्दो धुरि योजितः, पुनः किंवि01-(सोमचारुरूवं ) यः सौम्यः सन् चारुरूपो-मनोहररूपः तं, (पिच्छह ) प्रेक्षते इति क्रियापदं (सा) सा, पुनः किंवि0?(गगणमंडलत्ति) गगनमण्डस्य-आकाशतलस्य (विसालत्ति) विशालं-विस्तीर्ण (सोनत्ति) सौम्यं-सुन्दराकारं (चकम्ममाणत्ति) चक्रम्यमाणं-चलनस्वभावं, एवंविधं (तिलयं ) तिलकं, तिलकमिव शोभाकरत्वात् , पुनः किंवि0?-(रोहिणीमणत्ति) रोहिण्याः-चन्द्रवल्लभाया मन:-चित्तं तस्य (हिअयत्ति) हितदो-हितकारी, एकपाक्षिकप्रेमनिरासार्थ हितद इति विशेषणं. ईदृशो (वल्लहं) वल्लभो यस्तं, इदं कविसमयापेक्षया, अन्यथा रोहिणी किल नक्षत्र, चन्द्रनक्षत्रयोश्च स्वामिसेवकभाव एव सिद्धान्ते प्रसिद्धो, न तु स्त्रीभर्तृभावः, (देवी) देवी-त्रिशला (पुण्णचंदं ) पूर्णचन्द्रं, इदं विशेष्यं ( समुल्लसंतं ) ज्योत्लया शोभमानम् ॥ 6 ॥ (38) ॥ (तओ पुणो) ततः पुनः-चन्द्रदर्शनानन्तरं सप्तमे स्वप्ने सूर्य पश्यति, अथ किंविशिष्टं सूर्य ?-(तमपडलप RSSES Page #97 -------------------------------------------------------------------------- ________________ सूर्यस्खमः SAHARANASALARIA रिप्फुडं ) तमःपटलं-अन्धकारसमूहस्तस्य परिस्फोटक-नाशकं इत्यर्थः (चेव) निश्चयेन, पुनः किंवि.?-(ते. असा पजलतरूवं ) तेजसैव प्रज्वलत्-जाज्वल्यमानं रूपं यस्य स तथा तं, स्वभावतस्तु सूर्यबिम्बवत्तिनो बादरपृव्वीकायिकाः शीतला एव, किन्त्वातपनामकर्मोदयात्तेजमैव एते जनं व्याकुलीकुर्वन्तीति ज्ञेयं, पुनः किंवि0 ?-(रत्तासोगति ) रक्ताशोकः-अशोकवृक्षविशेषः (पगासकिंसुअत्ति) प्रकाशकिंशुकः-पुष्पितपलाशः (सुअमुहगुंजद्धत्ति) शुकमुखं गुञ्जार्घ च प्रसिद्धं (रागसरिसं) एतेषां बस्तूनां यो रागो-रक्तत्वं तेन सदृशं, पूर्वोक्तवस्तुवत् रक्तवर्ण इत्यर्थः, पुनः किंवि0?-(कमलवणालंकरणं) कमलवनानां अलङ्करणं-शोभाकारक विकाशकं इतियावत् . विकसितानि हि तानि अलङ्कृतानीव विभान्ति, पुनः किंवि0?-(अंकणं जोइसस्स) ज्योतिषस्य-ज्योतिश्चक्रस्य अङ्कनं-मेषादिराशिसंक्रमणादिना लक्षणज्ञापकं, पुनः किंवि0 ?-(अंबरतलपईवं) अम्बरतले प्रदीपं-आकाशतलप्रकाशकं, पुनः किंवि0 ?-( हिमपडलगलग्गहं) हिमपटलस्य-हिमसगृहस्य गलग्रहं-गलहस्तदायकं, हिमस्फोटकमित्यर्थः, पुनः किंवि0 (गहगणोरुनायगं) ग्रहगणस्य-ग्रहसमूहस्य उरुः-महान् नायको यः स तथा तं, पुनः किंवि0 ?-(रत्तिविणासं) रात्रिविनाशं, रात्रिविनाशकारणं इत्यर्थः. पुनः किंवि0?-(उदयत्थमणेसु मुहां सुहदसणं) उदयास्तसमययोः-उदयवेलायां अस्तवेलायां च मुहर्ग यावत् सुखदर्शनं, सुखेन अवलोकनीयं इत्यर्थः, ( दुन्निरिक्वरूवं ) अन्यस्मिन् काले दुर्निरीक्ष्यरूपं, सम्मुखं । विलोकयितुं न शक्यते इत्यर्थः पुनः किंचि ?-(रत्तिमुद्धंतत्ति) रात्रौ उता:-स्वेच्छाचारिणः, मकारोऽत्र प्राकृ Page #98 -------------------------------------------------------------------------- ________________ तत्वात् , एवं विधा ये दुप्पयारप्पमहर्ण दुष्प्रचाराः चौरादयोऽन्यायकारिणस्तान प्रमईयति यस्तं, अन्यायकारि-| कल्प.सुबोध प्रचारनिवारकं इत्यथः, पुनः किंवि0 ?-(सीअवेगमहणं) शीतवेगमथनं, आतपेन शीतवेगनिवारणात् , (पि है सूर्यस्वमः vyA0 3 स्छ) प्रेक्षते इति क्रियापदं प्रायोजितं, पुनः किंवि0?-(मेरुगिरिसययपरियडयं) मेरुगिरेः सततं परिवर्तकं मू. 39 मेऊ आश्रित्य प्रदक्षिणया भ्रमन्तं इतियावत्, पुनः किंवि01-(विसालं) विशालं-विस्तीर्णमण्डलं (सूरं) सूर्य इत्यपि विशेष्यं योजितं, पुनः किंवि0?-(रस्सीसहस्सपयलिअत्ति) रश्मिसहस्रेण-किरणदशशत्या कृत्वा प्रदलिता-प्रस्फोटिता (दित्तसोह) दीतानां-चन्द्रतारादीनां शोभा येन स तथा तं, येन स्वकिरणः सर्वेषां अपि प्रभा विलुप्ताऽस्तीति भावः, अत्र सहस्रकिरणाभिधानं तु लोकप्रसिद्धत्वात् , अन्यथा कालविशेषे अधिका अपि तस्य किरणा भवन्ति, तथा चोक्तं लौकिकशास्त्रेषु-'ऋतुभेदात्पुनस्तस्यातिरिच्यन्तेऽपि rshmyH। शतानि द्वादश 1200 मधौ, त्रयोदश 1300 तु माधवे ॥ 1 ॥ चतुर्दश 1400 पुनज्येष्ठे, नभोनभस्ययोस्तथा |1400-1400 | पंचदशैव 1500 त्वाषाढे, षोडशैव 1600 तथाऽऽश्विने ॥ 2 ॥ कार्तिके त्वेकादश च 1100, शतान्येवं 1100 तपस्यपि । मार्गे च दश सार्धानि 1050, शतान्येवं 1050 च फाल्गुने ॥ 3 ॥ पौष एव परं |मासि, सहस्रं 1000 किरणा रवेः 7 / / (39) ॥ चैत्रे वैशाखे ज्येष्ठ आषाढे श्रावणे भाद्रपदे आश्विने कार्तिके मार्ग पौषे माघे फाल्गुने 1200 1300 1400 / 1500 1400 1400 / 1600 1100 1050 1000 1100 1050 Recoracocat 5*Liu Shi Liu Liu Ling Liu Zhong A*A *A++K Page #99 -------------------------------------------------------------------------- ________________ 8 ध्वजखमामू.40 (तओ पुणो) ततः पुनः सा त्रिशला अष्टमे स्वप्ने ध्वजं पश्यति. किंविशिष्टं ध्वजं ?-(जच्चकणगलट्ठिपइट्ठिअं) जात्यं-उत्तमजातीयं यत् कनक-सुवर्ण तस्य या यष्टिस्तत्र प्रतिष्ठितं, सुवर्णमयदण्डशिखरे स्थितं इत्यर्थः, पुनः किंवि01-(ममूहनीलरत्तपीअसुकिल्लत्ति) समूहीभूतानि बहूनीत्यर्थः नीलरक्तपीतशुक्लानि, कृष्णनीलयोरक्यात् पञ्चवर्णमनोहराणीत्यर्थः (सुकुमालुल्लसिअत्ति) सुकुमालानि उल्लसन्ति-वातेन लहलहायमानानि इत्यर्थः एवंविधानि यानि (मोरपिच्छकयमुद्धयं) मयूरपिच्छानि तैः कृता मूर्धजा इव-केशा इव यस्य स तथा तं, अयमर्थः-यथा मनुष्यशिरसि वेणिर्भवति तथा तस्य ध्वजस्य वेणिस्थाने मयूरपिच्छसमूहः स्थापितो'|स्तीति (धयं ) ध्वज, इदं विशेष्यं, पुनः किंवि0? (अहिअसस्सिरी) अधिकसश्रीकं-अतिशोभितं इत्यर्थः, पुनः किंवि0 ?-एवंविधेन सिंहेन राजमानं इति विशेषणयोजना, अथ कीदृशेन सिंहेन ?-(फलिअसंखंकत्ति) स्फटिक-रत्नविशेषः शङ्कः-प्रसिद्धः अङ्कोऽपि-रत्नविशेषः (कुंददगरयत्ति) कुन्दस्य-धवलपुष्पविशेषस्य माल्यं दकरजांसि-जलकणाः ( रययकलसत्ति) रजतकलशो-रूप्यघटः (पंडुरेण ) उक्तसर्ववस्तुवत् उज्ज्वलवर्णेन, (मत्थयत्थेण ) मस्तकस्थितेन, चित्रतया ध्वजशिरसि आलेखितेनेत्यर्थः ( सीहेण ) सिंहेन इति विशेष्यं, | पुनः कीदृशेन सिंहेन ?-(रायमाणेण ) राजमानेन, सुन्दरत्वात् शोभमानेनेत्यर्थः ( रायमाणं) राजमानं इति तु योजितं, पुनः कीदृशेन सिंहेन ?-(भित्तुं ) भेत्तुं-द्विधाकर्तु, किं?-(गगणतलमंडलं) आकाशतलमण्डलं (चेव) उत्प्रेक्षायां (ववसिएण) सोद्यमेनेव, अयमर्थः-ध्वजस्तावद्वायुतरङ्गेण कम्पते, कम्पमाने च ध्वजे सिंहोऽपि Page #100 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 3 ॥ 47 ॥ गगनं प्रति उच्छति, तथा च उत्प्रेक्ष्यते-अयं सिंहः किं गगनतलं भेत्तुं उद्यमं करोतीति?, (पिच्छइ) प्रेक्षते इति क्रियापदं अथ पुनः किंविशिष्टं ध्वजं ? - (सिवत्ति) शिवः - सौम्यः सुखकारी अत एव (मौअत्ति) मृदुको मन्दमन्द इतियावत् एवंविधो यो (मारुअत्ति) मारुतो - वायुस्तस्य (लयत्ति) लयः - आश्लेषो मिलनमितियावत् तेन (आयत्ति ) अहत-आन्दोलितो यः, तत एव (कंपमाणं ) चलनस्वभावो यः स तथा तं पुनः किंवि0 ? - ( ऐप्पमाणं ) अतिप्रमाणं महान्तं इत्यर्थः पुनः किंवि0 ? - ( जणपिच्छणिजरूवं ) जनानां प्रेक्षणीयं द्रष्टुं योग्यं रूपं यस्य स तथा तं 8 / ( 40 ) ॥ (तओ पुणो ) ततः पुनः सा त्रिशला क्षत्रियाणी नवमे स्वप्ने रजतपूर्णकलशं रूप्यमयं पूर्णकुम्भं पश्यति, अथ किंविशिष्टं रजतपूर्णकलशं 1- ( जच्चकंचणुज्जलंतरूवं) जात्यकाञ्चनवत् - उत्तमसुवर्णवत् उत्-प्राबल्येन दीप्यमानं रूपं यस्य स तथा तं यथा किल जात्यकाञ्चनस्य रूपं अतिनिर्मलं भवति तथा तस्य कलशस्यापि रूपं इति तात्पर्य, पुनः किंवि0 ? - ( निम्मलजलपुन्नमुत्तमं ) निर्मलेन जलेन पूर्ण अत एव उत्तमं शुभसूचकं पुनः किंवि0 ? - (दिप्पमाणसोहं ) दीप्यमाना शोभा यस्य स तथा तं पुनः किंवि01 - (कमलकलावपरिरायमाणं) कमलकलापेन-कमलसमूहेन परिराजमानं सर्वतः शोभमानं, पुनः किंवि0 ? - (पडिपुन्नत्ति) प्रतिपूर्णा, न तु न्यूना, एवंविधा ये (सव्वमं गलभे अत्ति ) सर्वमङ्गलभेदा - मङ्गलप्रकारास्तेषां (समागमं ) समागमः - सङ्केतस्थानमिव यथा सङ्केतकारिणो जनाः सङ्केतस्थाने अवश्यं प्राप्यन्ते तथा तस्मिन् कलशे दृष्टे अवश्यं सर्वे मङ्गलभेदाः प्राप्यन्ते इति भावः, पुनः 9 ध्वजस्व मः सृ. 41 1180 11 Page #101 -------------------------------------------------------------------------- ________________ ARKAR- 10 पद्मसर खमः सू, SARKAR किंवि0?-(पवररयणपविरायतकमलट्ठि) प्रबररत्नैः परिराजमानं यत् कमलं तत्र स्थितं, रत्नमयविकसितकमलोपरि स कलशो मुक्तोऽस्तीति भावः, पुनः किंवि0?-(नयणभूसणकरं ) नयनानां भूषणकरं-आनन्दकरमित्यर्थः, नयनयोहि आनन्द एव भूषणं यथा पद्मस्य विकाशः, पुनः किंवि01-(पभासमाणं) प्रभासमानंदीप्यमानं प्रभया वाऽसमानं-निरुपम, पुन: किंवि0?-(सवओ चेव दीवयंत) सर्वतः-मर्वदिशं निश्चयेन दीपयन्तं, पुनः किंवि0 ? (सोमलच्छित्ति) सौम्या-प्रशस्ता या लक्ष्मीस्तस्याः (निभेलणं) गृहं, अयं देश्यः शब्दः, पुनः किंवि0 ?-(सव्वपाबपरिवजिअं) सर्वैः पापैः-अमङ्गलैः परिवर्जितं-रहितं, अत एव (सुभं भासुरं) शुभं भासुरं-दीप्यमानं (मिरिवरं ) श्रिया-शोभया प्रधानं, पुनः किंवि01-(सव्वउअसुरभिकुसुमत्ति) सर्व कानां-सर्व ऋतुजातानां सुरभिकुसुमानां-सुगन्धिपुष्पाणां सम्बन्धीनि (आसत्तमल्लदामं) आमक्तानि-कण्टे स्थापितानि माल्यदामानि यस्मिन् कलशे स तथा तं, (पिच्छ ).प्रेक्षते इति क्रियापदं (सा) सा त्रिशला (रययपुग्नकल) रजतस्य पूर्ण कलशं इदं विशेष्यम् ॥ 9 ॥ 41 ॥ (तओ पुणो) ततः पुनः सा त्रिशला दशमे स्वप्ने पद्मसरः पश्यति, अथ किंविशिष्टं पद्मसरः ?-(रविकि। रणतरुणबोहिअत्ति) प्राकृतत्वाद्विशेषणस्य परिनिपातात् तरुणो-नूतनो यो रविस्तस्य ये किरणास्तैओंधितानि यानि (सहस्सपत्तत्ति) सहस्रपत्राणि-महापद्मानि तैः (सुरभितरत्ति) अत्यन्तं सुगन्धि (पिंजरजलं) पीतं रक्त च जलं यस्य तत्तथा, पुनः किंवि0 ?-(जलचरपहकरत्ति) जलचरा-जलजीवास्तेषां 'pahakara'tti समूहस्तेन SAR Page #102 -------------------------------------------------------------------------- ________________ करूप: मुंबोव्या0 3 ॥ 48 ॥ 42 (परिहत्थगत्ति) परिपूर्ण, सर्वतो व्याप्तं इत्यर्थः, तथा ( मच्छपरिभुज्जमाणजलसंचयं ) मत्स्यैः परिभुज्यमानो-व्यामियमाणो जलसञ्चयो यस्य तत्तथा, ततः कर्मधारयः, पुनः किंवि01-(जलंतमिव) ज्वल 410 पद्मसरः दिव-देदीप्यमानं इव, केन ?-(कमलत्ति) कमलानि-सूर्यविकाशीनि अम्बुजानि (कुवलयत्ति) कुव खमः सू. लयानि च-चन्द्रविकाशीनि कमलानि ( उप्पलत्ति) उत्पलानि-रक्तकमलानि (तामरसत्ति) तामरसानिमहापद्मानि (पुंडरीयत्ति ) पुंडरीकानि-उज्ज्वलकमलानि, एतेषां नानाजातीयकमलानां यः (उरु) उरु-विस्ती ॥ 48 ॥ र्णः (सप्पमाणत्ति) सर्पन्-प्रसरन् , एवंविधो यः (सिरिसमुदएणं) श्रीसमुदयः-शोभासमूहस्तेन, कमलानां शोभापकरेण हि शोभमानत्वं एव स्यात् न तु सूर्यबिम्बादिवद्देदीप्यमानत्वं अत उत्प्रेक्ष्यते-एतेषां विविधकमलानां शोभाप्रारभारेण ज्वलदिव-देदीप्यमानमिवेति, पुनः किं. 1-(रमणिजख्वसोहं ) रमणीया-मनोरमा रूपशोभा यस्य तत्तथा, पुनः किंवि01-(पमुइअंत) प्रमुदित अन्त:-चित्तं येषां ते प्रमुदितान्तरः, एवंविधा ये (भमरगणत्ति) भ्रमरगणाः (मत्तमहारिंगणुक्करोलिजमाणकमलं) मत्तमधुकरीगणाश्च-भ्रमरजातिविशेषगणास्तेषां उत्कराः-समूहाः, भ्रमरमधुकरीणां बहूनि वृन्दानि इत्यर्थः, तैः अवलिह्यमानानि-आस्वाद्यमानानि कमलानि यत्र तत्तथा, पुनः किंवि01-(कार्यबगबलाहयचक्कत्ति) कादम्बा:-कलहंसाः बलाहका-बलाकाः चक्राः-14 चक्रवाकाः (कलहंससारसत्ति) कला-मधुरशब्दा ये हमाः कलहंसा राजहंसा इत्यर्थः मारसा-दीर्घजानुका जीवविशेषाः इत्यादयो ये (गविअत्ति) गर्विता:-ताहकस्थानप्राप्त्याभिमानिनो ये (सउणगणमिहुणसेविज Page #103 -------------------------------------------------------------------------- ________________ OMA% SAMSUTRA नयणकत भातीति भनीपत्राणि माणसलिलं ) शकुनिगणा-पक्षिसमूहास्तेषां मिथुन:-दून्दैः सेव्यमानं सलिलं यस्य तत् तथा, पुनः किंवि0 ?| (पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं ) पद्मिन्यः-कमलिन्यस्तासां पत्राणि तत्र उपलग्ना ये जलबिन्दुनि पद्मसरःखचयास्तश्चित्रं-मण्डितमिव, इन्द्रनीलरत्नमयानीव पद्मिनीपत्राणि मुक्ताफलानुकारिभिर्जलबिन्दुभिरतीव नमः मृ. 42 शोभन्ते, तैश्च पत्रैस्तत् सरः कृतचित्रं इब भातीति भावः, (पिच्छह ) प्रेक्षते इति क्रियापदं (सा) सा क्षीरोदसा। त्रिशला, पुनः किंवि?-(हिअयनयणकंत) हृदयनयनयोः कान्तं-वल्लभं ( पउमसरं नाम सरं) पद्मसर गरःसू.43 इति नाम्ना सर:-सरोवरं, इदं विशेष्यं, किंवि0-( सररुहाभिरामं ) सरस्स्तु अई-पूज्यं अत एव अभिराम। रमणीयम् 10 ॥ (42) ॥ (तओ पुणो ) ततः पुनरेकादशे स्वप्ने शरद्रजनिकरसौम्यवदना मा त्रिशला क्षीरोदसागरं पश्यति, अथ । किंविशिष्टं क्षीरोदसागरं ?-(चंदकिरणरासित्ति) चन्द्रस्य किरणराशि:-किरणममूहस्तेन (सरिससिरिवच्छसोहं ) सदशा श्रीः-शोभा यस्याः एवंविधा वक्षःशोभा यस्य स तथा तं, वक्षःशब्देन हि हदयं उच्यते, तत्तु प्राणिनो भवति न तु समुद्रस्य, ततो हृदयशब्देनात्र मध्यभागः प्रोच्यते इति, ततोऽत्युज्ज्वलो मध्यभागो यस्येति ज्ञेयं, पुनः किं vi01-(चउग्गमणपवद्धमाणजलसंचयं ) चतुर्पु गमनेषु-दिग्मार्गेषु प्रकर्षण वर्धमानो जलसञ्चयो-जलसमूहो यस्य स तथा तं, चतसृष्वपि दिक्षु तत्र अगाध एव जलप्रवाहोऽस्तीति भावः, पुनः किंवि0-(चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं ) चपलचश्चला-चपलेभ्योऽपि चपला Page #104 -------------------------------------------------------------------------- ________________ कल्प:सुबोव्या03 ॥ 49 ॥ क्षीरसागरः सू.43 ॥ 49 / / RECACANARAR अतिचपला इतियावत् तथा उच्च आत्मप्रमाणं येषामेवंविधा ये कल्लोलास्तैर्लोलत्-पुनः पुनरेकीभूय पृथग्भवत् एवंविधं तोयं-पानीयं यस्य स तथा तं, पुनः किंवि01-(पडुपवणाहयत्ति) पटुना-अमन्देन पवनेन आहता|आस्फोटिताः सन्तः अत एव (चलिअत्ति) चलिता-धावितुं प्रवृत्ताः तत एव (चवलत्ति ) चपलाः (पागडत्ति) प्रकटाः (तरंगत्ति ) एवं विधास्तरङ्गाः-कल्लोलाः तथा (रंगतभंगत्ति) रङ्गंत-इतस्ततो नृत्यन्तः एवंविधा 'bhaMga'tti कल्लोलविशेषाः तथा (खोखुब्भमाणत्ति) अतिक्षुभ्यन्त:-भयभ्रान्ता इव भ्रमन्तः (सोभंतत्ति) शोभमाना: | (निम्मलत्ति) निर्मलाः-स्वच्छाः (उकडत्ति) उत्कटाः-उद्धताः (उम्मीत्ति) ऊर्मयो-विच्छित्तिमन्तः कल्लोलाः, ततः एतैः सर्वैः पूर्वोक्तः कल्लोलप्रकारैः (सहसंबंधत्ति) सह यः सम्बन्धो-मिलनं तेन (धावमाणावनियत्तभासुरतराभिराम) धावमान:-त्वरितं तीराभिमुखं प्रसर्पन अपनिवर्तमानः-तटात् पश्चाद्वलमानः सन् भासुरतरः-अत्यन्तं दीप्रोऽत एव अभिरामो-मनोहरो यः स तथा तं, पुनः किंवि0?-(महामगरमच्छत्ति) महान्तो मकरा मत्स्याश्च प्रसिद्धाः तथा (तिमितिमिगिलनिरुद्धतिलितिलियाभिघायत्ति) तिमयः 1 तिमिङ्गिलाः 2 निरुद्धाः 3 तिलितिलिका 4 श्च जलचरजीवविशेषाः, अथैतेषां अभिघातेन-पुच्छाच्छोटनेन उत्पन्नः (कप्पूरफेणपसरं) कपरवदुज्ज्वल: फेनप्रसरो यस्त स तथा तं, पुनः किंवि01-(महानईतुरियवेगसमागयभमत्ति) महत्यो नद्यो महानद्यो-गङ्गाद्यास्तासां ये त्वरितवेगा:-शीघ्रं आगमनानि तैः आगतभ्रम-उत्पन्नभ्रमणो । यो (गंगावत्तत्ति) गङ्गावर्तनामा आवर्शविशेषस्तत्र (गुप्पमाणुच्चलंतत्ति) व्याकुलीभवत् अत एव उच्छलत् ) Page #105 -------------------------------------------------------------------------- ________________ विमानस्खमासू.44 CASS 45 आवर्त्तपतितत्वेन अन्यत्र निर्गमावकाशाभावात् ऊर्ध्व उच्छलत् (पचोनियत्तत्ति) प्रत्यवनिवृत्तं-ऊध्र्व उच्छल्य तत्रैव पनः पतितं, अत एव (भममाणलोलसलिलं) तत्र आवत्तें एव भ्रमत् तत एव च लोलं-स्वभावतश्चञ्चलं, एवंविधं सलिलं-पानीयं यत्र स तथा तं, (पिच्छह) प्रेक्षते इति क्रियापदं (खीरोअसायरं) क्षीरोदसागरं इदं विशेध्यं (सरयरयणिकरसोमवयणा) शरत्कालीनः रजनीकर:-चन्द्रस्तद्वत् सौम्यं वदनं यस्याः, एवंविधा त्रिशला 11 / / (43) ॥ (तओ पुणो) ततः सा त्रिशला द्वादशे स्वप्ने विमानवरपुण्डरीकं प्रेक्षते, अथ किंविशिष्टं विमानवरपुंडरीकं ?-(तरुणसूरमंडलसमप्पहं ) तरुणो-नूतनो यः सूर्यस्तस्य मण्डल-बिम्बं तेन समा प्रभा-कांतिर्यस्य तत्तथा, पुनः किंवि0 1 (दिप्पमाणसोहं ) दीप्यमाना शोभा यस्य तत्तथा, पुनः किंवि0 ? (उत्तमकंचणमहामणिसमूहपवरतेआट्ठसहस्सत्ति) उत्तमैः काञ्चनमहामणिसमूहैः-सुवर्णरत्नप्रकरैः प्रवरा ये अष्टाधिकसहस्रसंख्याः तेकाः-स्तम्भा तैः (दिप्पंतनहपईवं ) दीप्यमानं सत् नभ-आकाशं प्रदीपयति यत् तत् तथा, पुनः किंवि01-(कणगपयरलंबमाणमुत्तासमुज्जलंति) कनकप्रतरेषु-सुवर्णपत्रेषु लम्बमानाभिर्मुक्ताभिः समुज्ज्वलं-प्राबल्येन दीप्तिमत् , पुनः किंवि0? (जलंतदिव्वदामंति) ज्वलन्ति-दीप्यमानानि देवसम्बन्धीनि अर्थाल्लम्बितानि दामानि-पुष्पमाल्यानि यत्र तत्तथा, पुनः किंवि0?-(इहामिगौसभतुरगत्ति) इहामृगा-वृका 'वरगडा जीव इति लोके ऋषभा-वृषभाः तुरगा-अश्वाः (नरमगरविहगत्ति) नरा-मनुष्याः मकराः विहगाः 54RASARAKAR Page #106 -------------------------------------------------------------------------- ________________ --- पक्षिणः (बालगकिन्नररुरुसरभचमरसंसत्तत्ति) व्यालका:-सर्पाः किन्नरा-देवजातिविशेषाः रुरवो-मृगभेदाः कल्प.सुबोशरभा-अष्टापदाः चमर्यो-धेनवः संसक्ताः-श्वापदविशेषाः (कुंजरवणलयपउमलयत्ति) कुञ्जरा-हस्तिनः विमानस्वव्या03 | बनलता-अशोकलतायाः पद्मलताः-पद्मिन्यः एतेषां मर्वेषां या (भत्तिचित्तं) भक्ती-रचना चित्राणि इति-II मासू.44 ॥ 50 ॥ WIyAvat तैः चित्रं-आश्चर्यकारि, पुन: किंवि0?-(गंधवोपवजमाणसंपन्नघोस) गान्धर्वशब्देन इह गीतं ॥ 50 ॥ 8 उच्यते उपवाद्यमानशब्देन वादिवाण्युच्यन्ते, ततो गान्धर्वोपवाद्यमानानां-गीतवादित्राणां सम्पूर्णों घोषःदाशब्दो यत्र तत्तथा, पुनः किंवि0? (निचं सजलघणविउलजलहरत्ति ) नित्यं-निरन्तरं सजलो-जलसम्पूर्णः Vghano-निविडो विपुल:-पृथुलः एवंविधो यो जलधरो-मेघस्तस्य यत् (गजिअमदाणुणाइणा ) गजितशब्दो गर्जारव इत्यर्थः तस्य अनुनादिना-सदृशेन एवं विधेन (देवदुंदुहिमहारवेणंति ) देवसम्बन्धिदुन्दुभिमहाशब्देन (सयलमवि जीवलोअं पूरयंत) सकलमपि जीवलोकं पूरयत् शब्दव्याप्तं कुर्वत् इत्यर्थः, पुनः किंवि0?-(कालागुरुपवरकुंदुरुतुरुक्कत्ति ) कृष्णागुरु 1 प्रवरकुन्दुरुष्क 2 तुरुष्काः 3 प्रारव्याख्याताः तथा ( डझंतमाणधूव। वासंगत्ति ) दह्यमानधूपो-दशाङ्गादिधूपो वासाङ्गानि--सुगन्धद्रव्याणि एतेषां मर्वेषां यो (मघमघंतत्ति ) मघमघायमानो (गन्धु आभिरानं ) उद्भुत-इतस्ततः प्रमृतश्च यो गन्धस्तेन अभिरामं, पुनः किंवि0 ? निच्चालोअं) नित्यं आलोकः--उद्योतो यत्र तत्तथा, पुनः किंवि0 ?-( सेअं) श्वेतं--उज्ज्वलं अत एव (सेअप्पभं) श्वेता-उज्ज्ला प्रभा- कान्तिर्यस्य तत्तथा, पुनः किंवि0 ?--( सुरवराभिरामं ) सुरवरैः प्रधान-शोभितं, na tu BARCESCRACK - Re -%A A Page #107 -------------------------------------------------------------------------- ________________ 171 रिक्तं, (पिच्छ ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला इति प्रायोजितं पुनः किंवि0 ? - ( माओवभोगं ) | सातस्य - सातवेदनीयस्य कर्मण उपभोगो यत्र तत् सातोपभोग, ईदृशं ( विमाणवरपुंडरीयं ) विमानवरपुण्डकं- विमान वरेषु पुण्डरीकमिव अत्युत्तमत्वात् इदं विशेष्यं 12 ॥ (44 ) ॥ (तओ पुणो ) ततः पुनः सा त्रिशला त्रयोदशे स्वप्ने रत्ननिकरराशिं पश्यति, अथ किंविशिष्टं रत्ननिकरराशि ? - ( पुलगवेरिंदनीलत्ति ) पुलकं 1 वज्रं 2 इन्द्रनील - नीलरत्नं 3 ( मामग्2अत्ति ) सस्यकं - रत्नविशेषः 4 (कक्के अणत्ति) कर्केतनं 5 ( लोहियक्खत्ति) लोहिताक्षं 6 ( मरगयत्ति) मरकतं 7 (मसारगल्लत्ति ) मसारगलं 8 (पवालत्ति) प्रवाल (फलिहत्ति) स्फटिकं 10 (सोगंधियत्ति) सौगन्धिकं 11 ( हंसगभत्ति) हंसगर्भ 12 (अंजणत्ति) अञ्जनं -अञ्जनप्रभं श्यामरत्नं 13 ( चंदप्पत्ति) चन्द्रप्रभः - चन्द्रकान्तरत्नं 14 (वररयणेहिं) एभी रत्नप्रकारैः (महिअलपट्टि ) महीतलप्रतिष्ठितं ( गगणमंडलंतं पभासयंतं ) महीतले स्थितमपि गगनमण्डलस्यान्तं यावत् प्रभासयन्तं, लोकप्रसिद्धस्य आकाशस्यापि शिखरं स्वकान्त्या शोभयन्तं इत्यर्थः पुनः किंचि0 ?( तुंगं) उच्च, किंप्रमाणं ? इत्याह - ( मेरुगिरिमन्निगासं) मेरुगिरिसदृशं ( पिच्छ ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला ( रयणनिकररासिं) रत्ननिकराणां राशि:- उच्छ्रितः समूहस्तं इदं विशेष्यम् 13 ॥ (45)॥ (मिहिं च ) सिंहिं चेति पदं प्रागुक्तगाथागतं 'तओ पुणो' इत्यर्थसूचकं, (सा) ततः सा त्रिशला चतु। देशे स्वप्ने ईदृशं शिखिनं अग्निं पश्यति, अथ किंविशिष्टं शिखिनं:- (बिउलुज्जलपिंगल महुघय परिसिच्चमाणत्ति) रत्नोच्चयस्वप्रः मृ. 45 Page #108 -------------------------------------------------------------------------- ________________ अग्निस्खमः जिनजननीदृश्यता सू. 47 ॥ 51 ॥ विपुला-विस्तीर्णा तथा उज्ज्वलपिंगलेन मधुघृतेन परिषिच्यमाना-उज्ज्वलेन घृतेन पिङ्गलेन च मधुना । कल्प.सुबो 4 सिच्यमाना अत एव (निधूमत्ति ) निर्धमा (धगधगाइअत्ति) धगधगितिकुर्वत्यो (जलंतजालाभिरामं ) vyA0 3 + ज्वलन्त्यो-दीप्यमाना या ज्वालास्ताभिः उज्ज्वलं अत एव अभिरामं, किंवि. ?-(तरतमजोगजुत्तेहिं) ॥ 51 ॥ तरतमयोगयुक्तः (जालपयरेहिं) ज्वालाप्रकरैः ( अन्नुन्नमिव अणुपइन्नं ) अन्योऽन्यं अनुप्रकीर्ण इव, तस्य सर्वा अपि ज्वाला अन्योऽन्यं प्रविष्टा इव सन्तीति भावः, (पिच्छह ) प्रेक्षते इति क्रियापदं, पुनः किंवि0 ?(जालुज्जलणगत्ति) ज्वालानां ऊर्ध्व ज्वलनं ज्वालोज्ज्वलनं, स्वार्थिककप्रत्यये च ज्वालोज्ज्वलनकं, अत्र तृतीयैकवचनलोपः, तेन ज्वालोज्ज्वलनकेन ( अंबरं व कत्थइ पयंत ) कचित्प्रदेशे अम्बरं-आकाशं पचन्तं इव, अभ्रंलिहत्वेन आकाशपचनममर्थ इवेत्यर्थः; पुनः किंवि0 ?-(ऐवेगचंचल ) अतिवेगेन चञ्चलं (सिहिं) शिखिनं-अग्निं, इदं विशेष्यम् 14 ॥ (46) ॥ (इमे एयारिसे) इमान् एतादृशान् (सुभे) शुभान्-कल्याणहेतून् ( सोमे) उमया-कीर्त्या सहितान् (पियदंसणे) प्रियदर्शनान-दर्शनमात्रेण प्रीतिकरान् (सुरूवे) सुरूपान् (सुविणेत्तिस्वप्नान् (दठ्ठण सयणमज्झे पडिबुद्धा) शयनमध्ये-निद्रामध्ये दृष्ट्वा प्रतिवुद्धा-जागरिता सती (अरविंदलोयणा) अरविन्दलोचना त्रिशला ( हरिसपुलइअंगी) हर्षपुलकिताङ्गी-प्रमोदभररोमाञ्चितगात्री । अत्र प्रसङ्गेन एतेषां स्वप्नानां गर्भकाले सकलजिनराजजननीविलोकनीयत्वं दर्शयन्नाह-(एए चौदस सुविणे ) एतान् चतुर्दश स्वप्नान् HAHRUKHARAKES Page #109 -------------------------------------------------------------------------- ________________ श्रीसिद्धार्थ। जागरण । मृ.48 (सब्बा पासेड तित्थ्य्र्माया|) सर्वाः पश्यन्ति तीर्थकरमातरः (जं रयणि वकमह) यस्यां रजन्यां उत्पद्यन्ते । (कुग्छिसि महायसो अरिहा ॥ 1 ॥ ) कुक्षौ महायशसः अर्ह्न्त्ः॥47॥ (तए णं सा तिसला खत्तिआणी)ततः सा त्रिशला क्षत्रियाणी ( इमे एयारूवे) इमान् एतद्रूपान् । (चउद्दस महसुमिणे ) चतुर्दश महास्वप्नान (पासित्ता णं पडिबुद्धा समाणी ) दृष्ट्वा जागरिता सती ( हट्ट। तुट्टजावहियया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (धाराहयकयंबपुप्फगंपिवः) मेघधाराभिः सिक्तं यत् कदंबपुष्पं-कदवतरुकुसुमं तद्वत् (समुस्ससिअरोमकूवा) उल्लसितानि रोमाणि कूपेषु यस्याः सा (सुमिगुग्गहं करेइ ) स्वप्नानां अवग्रहं-स्मरणं करोति ( करित्ता) कृत्वा च ( सयणिज्जाओ अब्भुट्टेड ) शय्यायाः अभ्युत्तिष्ठति ( अब्भुट्टित्ता) अभ्युत्थाय ( पायपीढाओ पचोरुहै ) पादपीठात् प्रत्यवरति ( पचोरुहित्ता) प्रत्यवतीर्य च (अतुरियं) अत्वरितया-चित्तौत्सुक्यरहितया (अचवलं) अचपलया-कायचापल्यरहितया ( असंभंताए) असम्भ्रान्तया-कुत्रापि स्खलनारहितया (अविलम्बियाए) विलम्बरहितया (रायमसरिसीए) राजहंसगतिसदृशया (गइए) एवंविधया गत्या (जेणेव सयणिज्जे) यन्त्रैव शयनीय (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थनामा क्षत्रियः (तेणेव उवागच्छइ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य च (सिद्धत्थं खत्तियं) सिद्धार्थ क्षत्रियं ताभिर्गीभिः-वाणीभिः संलपन्ती 2 प्रतिबोधयतीति सम्बन्धः । अथ कीदृशीभिर्वाणीभिरित्याह-(ताहिं ) ताभिर्विशिष्टगुणसंयुक्ताभिः, पुनः किंवि01-( इटाहिं ) इष्टाभिः Page #110 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 3 ॥ 52 ॥ तस्य वल्लभाभिः पुनः किंचि 0 1 - ( कंताहि ) कान्ताभिः - सर्वदा वाञ्छिताभिः, अत एव (पियाहिं) प्रियाभिःअद्वेष्याभिः पुनः किंवि0 ? - ( मणुष्णाहिं ) मनोज्ञाभिः - मनोविनोदकारिणीभिः, अत एव (मणामाहिं ) | मनोऽमाभिः - मनसा अम्यन्ते - पुनः पुनर्गम्यन्ते न तु कदापि विस्मार्यन्ते एवंविधाभिः पुनः किंवि0 : - ( उरालाहिं ) उदाराभिः - सुन्दरध्वनिवर्णसंयुताभिः पुनः किंवि0 ? ( कल्लाणाहिं ) कल्याणानि - समृद्ध्यस्तत्कारिणीभिः पुनः किंवि0 ? - ( सिवाहिं ) शिवाभिः - उपद्रवहरीभिः तथाविधवर्णसंयुक्तत्वात्, अत एव ( धन्नाहिं ) धन्याभिः- धनप्रापिकाभिः पुनः किंवि0 ? - ( मंगलाहिं ) मङ्गलकरणे प्रवीणाभिः पुनः किंवि0 ? (सस्सिरीआहिं ) मश्रीकाभिः - अलङ्कारविराजिताभिः पुनः किंवि0 ? ( हिअयगमणिजाहिं ) कोमलतया सुबोधतया च हृदयङ्गमाभिः पुनः किंवि0 ? - ( हिअयपल्हायणिजाहिं ) हृदयप्रह्लादनीयाभिः - हृद्गतशोकावुच्छेदिकाभिः, पुनः किंवि0 ? - ( मिअमहुरमंजुलाहिं ) मिताः - अल्पशब्दाः बह्वर्थाश्च मधुराः - श्रोत्रसुग्वकारिण्यः, मञ्जुला:सुललितवर्णमनोहराः, ततः पदत्रयस्य कर्मधारये मितमधुरमञ्जुलाभिरिति ( गिराहिं) एवंविधाभिः वाणीभिः (संलवमाणी 2) संलपन्ती - वदन्ती ( पडिबोहेइ ) जागरयति ॥ ( 48 ) ॥ ( तए णं ) ततोऽन्तरं जागरणानन्तरं ( सा तिमला खत्तिआणी ) सा त्रिशला क्षत्रियाणी (सिद्धत्थेणं) रण्णा) सिद्धार्थेन राज्ञा ( अन्भणुण्णाया समाणी ) अभ्यनुज्ञाता सती (नाणामणिकणगरयणभत्तिचित्तंसि ) | नानामणिकनकरत्नानां भक्तिभिः रचनाभिः चित्रे-आश्चर्यकारिणि ( महासांसि निसीयै ) भद्रासने श्री सिद्धार्थजागरणं सू. 48 ॥ 52 ॥ Page #111 -------------------------------------------------------------------------- ________________ खपनिवेदमंसू.49 फलपृच्छा निषीदति (निसीइत्ता) निषद्य च (आमस्था) मार्गजनितश्रमापगमेम आश्वस्ततां उपगता, अत एव (वीसत्था) विश्वस्ता क्षोभाभावेन (सुहासणषरगया) सुखासनवरं गता, सुखेन उपविष्टा सती (सिद्धत्थं खत्तियं ) सिद्धार्थ क्षत्रियं (ताहिं इटाहिं) ताभिः इष्टाभिआ (जाव संलवमाणी 2) यावत् पूर्वोक्तखरूपाभिर्वाणीभिः संलपन्तीर ( एवं वयासी) एवं अवादीत् ॥ (49) ॥ तत् किमित्याह। (एवं खलु अहं सामी) एवं निश्चयेन अहं हे स्वामिन् ! (अज तंसि तारिसगंसि) अद्य तस्मिन् तादृशे (सयणिजंसि) पल्यङ्क (वण्णओ) वर्णकः पूर्वोक्तः (जाव पडिबुद्धा) यावत् जागरिता तावद्वाच्यः, (तंजहा) तद्यथा ( गयवसहगाहा) 'गयवसह' इति गाथाऽप्यन्त्र वाच्या (तं एएसिं सामी) तस्मात् एतेषां हे स्वामिन् ! (उरालाणं) प्रशस्तानां ( चौदसण्हं महासुमिणाणं) चतुर्दशानां महास्वप्नानां (के मन्ने ) मन्ये इति वितर्कार्थों निपातः, ततः कः ? अहं विचारयामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलवृत्तिविशेषो भविष्यतीति ॥ (50) ॥ (तए णं से सिद्धत्थे राया) ततः स सिद्धार्थो राजा (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः ( अंतिए ) अन्तिके-पाश्र्थात् ( एअम8) एनमर्थं (सुचा) श्रुत्वा श्रोत्रेण (निसम्मत्ति) निशम्य-हृदयेनावधार्य ( हहतुट्ठजावहियए ) हृष्टस्तुष्टः यावत् हर्षपूर्णहृदयः (धाराहयनीवसुरहिकुसुमत्ति ) धारासिक्तो यो नीपवृक्षः तस्य यत् सुगन्धि पुष्पं तद्वत् (चंचुमालैयरोमकूवे) उल्लसितानि रोमाणि कूपेषु यस्य स तथा, एवं Page #112 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 3 ॥ 53 ॥ विधः सन् ( ते सुमिणे ओगिण्हइ ) तान् स्वमान् अवगृह्णाति - चेतसि धरति ( ओगिन्हित्ता ) अवगृह्य च (ईहं अणुपविसइ) ईहां - सदर्थविचारणालक्षणां अनुप्रविशति (अणुपविसित्ता ) अनुप्रविश्य च ( अप्पणो साहाविएणं ) आत्मनः स्वतः उत्पन्नेन तथा ( मैपुव्वएणं ) मतिपूर्वकेण एवंविधेन ( बुद्धिविण्णाणेणं ) बुद्धिविज्ञानेन कृत्वा ( तेसिं सुमिणाणां ) तेषां स्वप्नानां ( अत्थुग्गहं करेइ ) अर्थावग्रहं - अर्थनिश्चयं करोति ( करिता ) अर्थनिश्चयं कृत्वा च (तिसलं खत्तियाणि ) त्रिशलां क्षत्रियाणीं प्रति ( ताहिं इट्ठाहिं ) ताभिः इष्टाभिः ( जाव सस्सिरीयाहिं ) यावत् सश्रीकाभिः ( वग्गूहिं संलवमाणे 2) एवंविधाभिः वाग्भिः संलपन् सन् ( एवं वयासी) एवं अवादीत् (51) ॥ किमित्याह - (उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा) उदाराः - प्रशस्ताः त्वया हे देवानुप्रिये !-सरल। स्वभावे स्वप्नाः दृष्टाः (कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा ) तथा कल्याणकारिणः स्वया हे देवानुप्रिये ! स्वप्ना दृष्टाः ( एवं ) अनेनाभिलापेन (सिवा धन्ना मंगल्ला ) उपद्रवहराः धनप्रापकाः मङ्गलकारकाः ( सस्सिरिया) शोभया सहिताः ( आरुग्गतुट्टिदीहाउत्ति ) नीरोगत्वं चित्तानन्दः चिरजीवित्वं (कल्लाणमंगलकारगाणं ) कल्याणं - समृद्धिः मङ्गलं-वाञ्छितप्राप्तिः एतेषां वस्तुनां कारकाः (तुमे देवाणुप्पिए ! सुमिणा दिट्ठा) त्वया हे देवानुप्रिये ! स्वप्नाः दृष्टाः । अथ तेषां स्वप्नानां महिम्ना किं भविष्यतीत्याह - (अत्थलाभो देवाणुप्पिए 1 ) अर्थो मणिकनकादिः तस्य लाभः हे देवानुप्रिये ! ( भोगलाभो देवाणुप्पिए !) भोगाः - शब्दादय मत्यादिभिरर्थनिश्वयः सू.51 फलकथनम् सू. 52 ॥ 53 ॥ Page #113 -------------------------------------------------------------------------- ________________ भाविपुत्र वर्णनं सू. स्तेषां लाभः हे देवानुप्रिये ! (पुत्तलाभो देवाणुप्पिए !) पुत्रस्य लाभः हे देवानुप्रिये ! (सुक्खलाभो देवाणुप्पिए !) सौख्य-मनसो निवृत्तिस्तस्य लाभः हे देवानुप्रिये! ( रज्जलाभो देवाणुप्पिए ! ) राज्यं। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुगसैन्यलक्षणं सप्ताङ्गं तस्य लाभो भविष्यतीति ॥ अथ सामान्येन फलान्युक्त्वा है विशेषतो मुख्यं फलमाह-(एवं खलु तुमे देवाणुप्पिए!) अनेन प्रकारेण निश्चयेन त्वं हे देवानुप्रिये! हे त्रिशले! ( नवण्हं मासाणं ) नबसु मासेषु ( बहुपडिपुन्नाणं ) बहुप्रतिपूर्णेषु सत्सु ( अट्ठमाण राइंदियाणं ) अर्धाष्टमरात्रिदिवसाधिकेषु (वीकंताणं) व्यतिक्रान्तेषु सुरूपं दारकं-पुत्रं प्रजनिष्यसीति । सम्बन्धः, किंविशिष्टं?-( अम्हं कुलकेउं ) अस्माकं कुले केतुरिव केतुः-चिंह ध्यजस्तत्सदृशं, अत्यद्भुतं इत्यर्थः ( अम्हं कुलदीव ) अस्माकं कुले दीप इव दीपस्तं, प्रकाशकं मङ्गलकारकं च (कुलपब्वयं ) कुले पर्वत इव । पर्वतः, अपराभवनीयः स्थिरश्च, कुलस्य आधार इत्यर्थः, (कुलवडिंसयं ) कुले अवतंसक इव-मुकुट इव यस्तं, शोभाकरत्वात् . अत एव (कुलतिलकं ) कुलतिलकं मस्तकधार्यत्वात् (कुलकित्तिकरं ) कुलकीत्ति-13 करं शुभाचारित्वात् (कुलवित्तिकरं ) कुलस्य वृत्तिः-निर्वाहस्तस्य कारक (कुलदिणयरं) प्रकाशकत्वात् कुले दिनकरसमानं (कुलआधारं) कुलाधारः-पृथ्वीवत् कुलस्याधारं (कुलनंदिकर) कुलस्य नन्दिः-वृद्धिस्तस्याः करं-कारकं (कुलजसकरं ) कुलस्य यश:-सर्वदिग्गामिनी ख्यातिः तस्य कारकं, 'एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः' इति वचनात् ( कुलपायवं) छायाकरत्वात् आश्रयणीयत्वाच कुले पादपसमानं, Page #114 -------------------------------------------------------------------------- ________________ शौर्यादिवर्णनं सू. 53 ॥ 54 ॥ पादपः-वृक्षः (कुलविवद्धणकरं) कुलस्य विवर्धनं-सर्वतो वृद्धिस्तस्य कर-कारक (सुकुमालपाणिपायं) कल्प: सुबो सुकुमालं पाणिपादं यस्य स तथा तं (अहीणपडिपुन्नपंचिंदियसरीरं ) लक्षणोपेतानि तथा स्वरूपेणापि पूर्णानि vyA03 एवंविधानि पञ्चेन्द्रियाणि यन्त्र एवंविधं शरीरं यस्य स तथा तं (लक्खणवंजणगुणीववेयं) लक्षणानां व्यञ्जमानां ॥ 54 ॥ च ये गुणाः तैः उपपेतं-सहितं (माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंग) मानेन उन्मानेन प्रमाणेन च प्रतिपूर्णानि तथा सुजातानि-शोभायुक्तानि एवंविधानि सर्वाणि अङ्गानि यत्र एवंविधं सुन्दरं अङ्गं-शरीरं यस्य स तथा तं (ससिसोमागारं ) चन्द्रवत् सौम्याकारं (कंत) वल्लभं (पियदंसणं) प्रियं दर्शनं यस्य स तथा तं (सुरूपं ) शोभनरूपं (दारयं) एवंभूतं पुत्रं (पयाहिसि) प्रजनिष्यसि । / (52) (सेऽविय णं दारए) सोऽपि च बालकः ( उम्मुक्कबालभावे) उन्मुक्तो बालभावो येन सः (विनायपरिणयमित्ते) विज्ञातं-विज्ञानं तत् परिणतमात्रं यस्य स तथा, परिपक्वविज्ञान इत्यर्थः (जुव्वणगमणुपत्ते) यौवनं अनुप्राप्तः सन् (सूरे) शूरः, दाने अङ्गीकृतनिर्वाहे च समर्थ इत्यर्थः ( वीरे) वीरः, संग्रामे समर्थः (विकते) विक्रान्तः-परमण्डलाक्रमणसमर्थः, पराक्रमवानित्यर्थः (विच्छिण्णविउलबलवाहणे) विस्तीर्णादपि विपुले अतिविस्तीर्णे इत्यर्थः एवंविधे बलवाहने यस्य स तथा, तत्र बलं-सेना वाहनं-गवादिकं ( रजवई राया भविंईस्सइ) राज्यस्य स्वामी एवंविधो राजा भविष्यति ॥ 53 ॥ (तं उराला णं जाव सुमिणा दिट्ठा) तस्मात् प्रशस्ताः यावत् त्वया स्वप्नाः दृष्टाः (दुचंपि तचंपि अणुव CARRCE % Page #115 -------------------------------------------------------------------------- ________________ है ) एवं वारद्वयं वारत्रयं अपि प्रशंसति (तए णं सा तिसला खत्तियाणी ) ततोऽनन्तरं सा त्रिशला क्षत्रियाणी (सिद्धत्थस्स रन्नो) सिद्धार्थस्य राज्ञः ( अंतिए एयमहं सुवा) पार्श्वे एतं अर्थं श्रुत्वा (निमम्म ) निशम्य - अवधार्य ( हट्ठतुट्ठजाव हिअया ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया ( करयलपरिग्गहियं ) करतलाभ्यां कृतं ( जाव मत्थए अंजलिं कट्टु ) यावत् मस्तके अञ्जलिं कृत्वा ( एवं वयासी) एवं अवादीत् ॥ 54 ॥ (एवमेयं सामी !) एवं एतत् हे स्वामिन् ! ( तहमेयं सामी ! ) तत्रैतत् हे स्वामिन्! (अवितहमेयं सामी ! ) यथास्थितं एतत् हें स्वास्मिन् ! ( असंदिद्धमेगं सामी ! ) संदेहरहितं एतत् हे स्वामिन् ! (इच्छियमेयं सामी ! ) वाञ्छितं एतत् हे स्वामिन् ! ( पडिच्छ्रियमेयं सामी ! ) युग्मन्मुखात्पतदेव गृहीतं एतत् हे स्वामिन् ! (इच्छि यपडिच्छियमेयं सामी!) वाञ्छितं सत् पुनः पुनः वाञ्छितं एतत् हे स्वामिन्! (सचे णं एस अट्ठे) मत्यः एषोऽर्थः ( से जहेयं तुभे वयहत्तिकट्टु ) स यथा येन प्रकारेण इमं अर्थ यूयं वदध इति उक्त्वा ( ते सुमिणे सम्म पच्छी ) तान् स्वप्नान् सम्यक् प्रतीच्छति - अङ्गीकरोति ( पडिच्छित्ता ) अङ्गीकृत्य च (सिद्धत्थेणं रन्ना ) सिद्धार्थेन राज्ञा ( अन्भणुन्नाया समाणी ) अभ्यनुज्ञाता - स्वस्थानं गन्तुमनुमता ( नाणामणिरयणभत्तिचित्ताओ भासणाओ ) नानामणिरत्नभक्तिभिश्चित्रात् भद्रासनात् (अन्भुट्ठेइ ) अभ्युत्तिष्ठति, (अभुट्टित्ता ) अभ्युत्थाय च (अतुरियमचवलमसंभंताए ) अत्वरितया अचपलया असम्भ्रान्तया ( अविलंविधाए ) विलम्बरहितया ( रायहं सरिसीए गईए) राजहंससदृशया गत्या ( जेणेव सए सयणिजे ) यत्रैव स्वकं शयनीयं तथाकृतिः प्रतिजागर. णं च मू. 55-56 Page #116 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 3 ॥ 55 ॥ ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य च ( एवं वयासी) एवं अवादीत् - (55) ॥ ( मा मे एए उत्तमा ) मा इति निषेधे, लोके 'रखे' इति, मम एते उत्तमाः-स्वरूपतः सुन्दराः ( पहाणा ) सत्फलदायकत्वात् प्रधानाः, अत एव (मंगल्ला ) मङ्गलकारिण: ( सुमिणा दिट्ठा ) स्वमाः दृष्टाः ( अन्नेहिं पावसुमिणेहिं ) अन्यैः पापस्वप्नैः ( पडिहम्मिस्संतित्तिकट्टु ) मा प्रतिहन्यन्तां विफलीक्रियन्तां इतिकृत्वा ( देवयगुरुजणसंबद्धाहिं ) देवगुरुजनसम्बद्धाभिः, अत एव ( पसस्थाहिं ) प्रशस्ताभिः ( मंगल्लाहिं ) मङ्गलकारिणीभिः ( धम्मियाहिं) धार्मिकाभिः ( कहाहिं ) कथाभिः ( सुमिणजागरियं जागरमाणी ) स्वमजागरिकां स्वसंरक्षणार्थं जागरिका स्वमजागरिका तां जाग्रती (पडिजागरमाणी विहरै ) तान् स्वप्नानेव स्व.पनिवारणेन प्रतिचरन्ती आस्ते इत्यर्थः ॥ ( 56 ) ॥ (तए णं सिद्धत्थे वत्तिए) ततः सिद्धार्थः क्षत्रियः ( पच्चूसकालसमयंसि ) प्रभातकालसमये ( कोडुंबि यपुरिसे सहावेह ) कौटुम्बिकपुरुषान् - सेवकान् आकारयति ( सदावित्ता) आकार्य च ( एवं वयासी) एवं अवादीत् ॥ ( 57 ) / किमित्याह (विप्पामेव भी देवाणुपिया ! ) क्षिप्रमेव- शीघ्रमेव अरे सेवकाः ! (अज्ज सविसेसं) अद्य उत्सवदिनत्वात् विशेषप्रकारेण (बाहिरियं उबट्ठाणसालं ) बाह्यां उपस्थानशालां, ' कचेरी ' इति लोके, किंविशिष्ठां ? (गंधोदयसितं ) सुगन्धोदकेम सिक्तां ( सुइसंमजिओवलित्तं ) शुचि- पवित्रां संमार्जितां कचवरापनयनेन उप कौटुम्बि काकारणं सू. 57 / / 55 / / Page #117 -------------------------------------------------------------------------- ________________ सिंहासनरचनादि देशः सू. ACANCCES लिप्तां छगणादिना, ततः पदयस्य कर्मधारयः, (सुगंधवरपंचवण्णपुप्फोवयारकलियं) सुगन्धानां वराणां पश्चवर्णानां च पुष्पाणां य उपचारस्तेन कलितां (कालागुरुपवरकुंदुरुकतुरुकडझंतधूवमघमघंतगंधुद्धृयाभिराम) तथा दह्यमाना ये कृष्णागुरुपवरकुन्दुरुष्कतुरु कधूपास्तेषां मघमघायमानो यो गन्धस्तेन उद्धृताभिरामा (सुगंधवरगंधियं ) तथा सुगन्धवराणां-चूर्णादीनां गन्धो यत्र सा तथा तां (गंधवहिभूयं) गन्धद्रव्यगुटिकासमानां (करेह ) एवंविधां उपस्थानशालां कुरुत स्वयं ( कारवेह ) अन्यैः कारयत (करित्ता कारवित्ता य) कृत्वा कारयित्वा च तत्र (सीहासणं रयावेह रयावित्ता) सिंहासनं रचयत रचयित्वा (मम एयमाणत्तियं खिप्पा। मेव पचप्पिणह ) मम एतां आज्ञां शीघ्रमेव प्रत्यर्पयत ॥ (58) ॥ | (तए णं ते कोडंबियपुरिसा) ततोऽनन्तरं ते कौटुम्बिकपुरुषाः ( सिद्धत्थेणं रन्ना) सिद्धार्थेन राज्ञा (एवं वुत्ता समाणा) एवं उक्ताः सन्तः ( हहतुट्ठजावहिअया) हृष्टास्तुष्टा इत्यादि पूर्ववत् हर्षपूर्णहृदयाः (जाव । अंजलिं कटु) यावत् अञ्जलिं कृत्वा ( एवं सामित्ति) हे स्वामिन् ! यथा यूयं आदिशथ तत्तथैव अस्माभिरवश्यं कर्त्तव्यं इत्युक्त्वा (आणाए विणएणं वयणं पडिसुणंति) आज्ञया विनयेन वचन प्रतिशृण्वन्ति (पडिसुणित्ता) प्रतिश्रुत्य च (सिद्धत्थस्स खत्तियस्म अंतिआओ) सिद्धार्थस्य क्षत्रियस्य पाचात् ( पडिनिक्खमंति) बहिस्तान्निष्कामन्ति (पडिनिवमित्ता)तथा कृत्वा (जेणेव बाहिरिआ उवहाणसाला) यत्रैव बाह्या उपस्थानशाला ( तेणेव उवागच्छन्ति ) तत्रैव उपागच्छन्ति (उवागच्छित्ता) उपागत्य (खिप्पामेव ) शीघ्र एव *****45* 484-% Page #118 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 3 ॥ 56 ॥ (सविसेसं बाहिरियं उवद्वाणसालं ) विशेषप्रकारेण बाह्यां उपस्थानशालां ( गंधोदयसत्तं सुई ) गन्धोदकेन सिक्तां तथा शुचिं च कृत्वा ( जाव सीहासणं रयाविंति ) यावत् तत्र सिंहासनं रचयन्ति ( रयावित्ता ) रचयित्वा ( जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति (उवाग(च्छित्ता ) उपागत्य ( करयल जाव मत्थए अंजलिं कट्टु ) करतलाभ्यां यावत् मस्तकें अञ्जलिं कृत्वा (सिद्धत्थस्स खत्तियस्म ) सिद्धार्थस्य क्षत्रियस्य ( तमाणत्तियं पञ्चष्पिणंति ) तां आज्ञां प्रत्यर्पयन्ति, तत्तथैव सर्व कृत्वा अस्माभिर्भवदादेशः कृत इति निवेदयंतीत्यर्थः ॥ ( 59 ) ॥ ( तए णं सिद्धस्थे वत्तिए) ततः स सिद्धार्थः क्षत्रियः (कलं पाउप्पभाए रयणीए ) कल्ये - आगामिनि दिने ' प्रादुरित्यव्ययं प्रकाशे ' ततः प्रकटप्रभातायां एवंविधायां रजन्यां जातायां सत्यां (फुल्लुप्पलकमलकोमलुम्मिलियंमि ) फुल्लं - विकसितं यत् उत्पलं - पद्मं कमलश्च - हरिणविशेषस्तयोः सुकुमाल उन्मिलितंविकसनं दलानां नयनयोश्च यस्मिन्नेवंविधे ( अहापंडुरे पभाए ) अथ - रजनीविभातानन्तरं पाण्डुरे - उज्ज्वले प्रभाते, अयमर्थः - यस्मिन्प्रभाते पद्मानां दलविकासेन विकसनं जातं हरिणानां च नयनविकासेनेति, तस्मिन् प्रभाते जाते, पूर्व रजनी विभाता, तत ईषत्प्रकाशो जातः, ततश्च पाण्डुरं-उज्ज्वलं प्रभातं जातं, ततश्च क्रमेण सूर्य उगते सति, अथ किंविशिष्टे सूर्ये ? ( रत्तासोगप्पगासत्ति ) रक्तस्य अशोकस्य यः प्रकाशः - प्रभासमूहः (किंसुअति) किंशुकं च- पलाशपुष्पं (सुअमुहत्ति) शुकमुखं - शुक चंचुपुटं (गुंश्2अद्धरागत्ति) गुञ्जाया अर्ध कृष्ण भा सिंहासनरचनादि सू. 59 उत्थानं सू. 60 ॥ 56 ॥ Page #119 -------------------------------------------------------------------------- ________________ नं सू. 60 4CASEARCH गादन्यभागलक्षणं एतेषां यो रागो-रक्तत्वं तथा (बंधुंजीवगत्ति) पंधुजीवकं-पुष्पविशेषः 'बपोहरीआ फुल' इति लोकप्रसिद्धं (पारावयचलणनयणत्ति) पारापतस्य चरणनयनं (परहुअसुरत्तलोअणत्ति) परभृतस्य-कोकि-1B । लस्य सुरक्त-कोपादिना रक्तीकृते ये लोचने (जासुअणकुसुमरासित्ति) जपापुष्पस्य 'जासूद' इति लोकप्रसिद्धस्य यो राशि:-समूहः तथा (हिंगुलनिअराइरेगरेहंतसरिसे ) हिंगुलनिकरश्च प्रसिद्धः, एतेभ्यः सर्ववस्तुभ्यः अतिरेकेण राजमानः मन् सदृशः, अत्र यः अतिरेकेण राजमानः स सहशः कथं भवतीत्याशङ्कायां रक्तत्वमात्रेण सदृशः कान्त्या तु अतिरेकेण राजमान इति वृद्धी, अथवा रक्ताशोकप्रकाशादीनां हिगुलनिकरान्तानां यो राजमानोऽतिरेक:-प्रकर्षस्तत्सदृश इति, पुन: किंविशिष्टे सूर्य ? (कमलायरसंडवियोहए ) कमलानां। आकरा-उत्पत्तिस्थानानि ये पद्महृदादयस्तेषु यानि खण्डानि-कमलवनानि तेषां विकाशके ( उढियंमि सूरे) | एवंविधे उत्थिते अभ्युदिते सूरे-दिनकरणशीले, सूर्ये पुनः किंवि0? (सहस्सरस्सिमि) महस्ररश्मी, पुनः किंवि01 (दिणयरे) दिनकरे-दिनकरणशीले, पुनः किंवि0 ? (तेअसा जलंते) तेजसा देदीप्यमाने (तस्स य करपहरापरद्धंमि अंधयारे) तस्य च-श्रीसूर्यस्य करमहारैः-किरणाभिधातः अन्धकारे अपराद्धे-विनाशिते सति, अथ च (बालायवकुंकुमेणं खचियव्व जीवलोए) बालातपः प्रसिद्धः स कुङ्कुममिव तेन जीवलोके-मनुष्यलोके खचिते-व्याप्ते सति, कोऽर्थः ?-यथा कुडकुमेन किश्चिद्वस्तु पिञ्जरीक्रियते तथा बालातपेन जीवलोके पिञ्जरीकृते सति (सयणिज्जाओ अन्भुढेइ ) शयनीयात् अभ्युत्तिष्ठति ॥ (60) / Page #120 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या03 ॥ 57 ॥ अट्टनशालागमादि स. 61 ॥ 57 ॥ + MOctor (सयणिज्जाओ अन्भुद्वित्ता) स सिद्धार्थः शयनीयादभ्युत्थाय (पायपीढाओ पच्चोरुहै) पादपीठात् प्रत्यवतरति ( पचोरुहित्ता) प्रत्यवतीर्य (जेणेव अदृणसाला) यत्रैव अदृनशाला-परिश्रमशाला (तेणेव उवागच्छइ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य च ( अट्टणसालं अणुपविसइ) अट्टनशालां अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य च (अणेगवायामत्ति ) अनेकानि व्यायामाय-परिश्रमाय (जोग्गवग्गणत्ति) योग्या-अभ्यासः 'खुरली तु श्रमो yogyA'bhyAsa'iti वचनात् वल्गनं-अन्योऽयं उपर्युपरि पतनं (वामहणत्ति) व्यामर्दनं-परस्परेण बाहाद्यङ्गमोटनं (मल्लजुद्धकरणेहिं) मल्लयुद्धानि प्रतीतानि करणानि च-अङ्गभङ्गविशेषाः मल्लशास्त्रोक्ताः एतैः कृत्वा (संते परिस्संते) श्रान्तः-सामान्येन श्रम उपगतः परिश्रान्त:सर्वाङ्गीणश्रमं प्राप्तः, एवंविधः सन् (सयपागसहस्सपागेहिं ) शतवारं नवनवौषधरसेन पक्कानि अथवा यस्य । पाके शतं सौवर्णा लगन्ति तानि शतपाकानि एवं सहस्रपाकानि एवंविधः (सुगंधवरतिल्लमाइएहिं ) सुगन्धवरतैलादिभिः, आदिशब्दात् कर्पूरपानीयादीनि ग्राह्याणि, अथ कीदृशैः तैलादिभिः? (पीणणिज्जेहिं ) प्रीणनीयैः-रसरुधिरादिधातुसमताकारिभिः (दीवणिज्जेहिं) दीपनीयैः-अग्निदीप्तिकरैः (मयणिज्जेहिं) मदनीयैः-कामवृद्धिकरैः (विहणिज्जेहिं ) बृहणीयैः-मांसपुष्टिकरैः (दप्पणिज्जेहिं ) दर्पणीयैः-बलकारिभिः (सविदियगायपल्हायणिज्जेहिं ) सर्वाणि इन्द्रियाणि गात्राणि च तेषां प्रह्लादनीयैः-आप्पायनाकारिभिः । | एतादृशैः तैलादिभिः (अन्भंगिए समाणे) अभ्यङ्गितः सन् (तिल्लचम्मंसि) तैलचर्मणि, तैलाभ्पङ्गानन्तरं 4% % SRCC Page #121 -------------------------------------------------------------------------- ________________ अट्टनशालागमादि एवंविधैः पुरुषैः संवाहितः सन् अपगतपरिश्रमो जात इति योगः, अथ किंविशिष्टः पुरुषैः?, (निउणेहि ) निपुणैः-उपायविचक्षणः, पुनः किंवि0? ( पडिपुन्नपाणिपायसुकुमालकोमलतलेहिं ) प्रतिपूर्णस्य पाणिपादस्य सुकुमालकोमलानि-अत्यन्तकोमलानि तलानि येषां ते तथा तेः, अत्र किरणावलीकारेण दीपिकाकारेण च प्रतिपूर्णानां पाणिपादानां इति प्रयोगो लिखितः स तु चिन्त्यः, 'प्राणित-गाणा' मितिसूत्रेणावश्यं हेमव्याकरणमते एकबद्भावभवनात् , पुन: किंवि0? ( अभंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं ) अभ्यङ्गन-तैलादिना म्रक्षणं परिमर्दनं-तस्य तैलस्य मईनं उखलनं-तस्य तैलस्य यहिःकर्षणं उद्वर्तनं वा, एतेषां करणे ये गुणविशेषास्तेषु निर्मातैः-विशिष्टाभ्यासद्भिः , पुनः किंवि* ? (छेएहिं ) छेकैः-अवसराउः, पुनः किवि ? ( दक्खेहिं ) दक्षः-त्वरितत्वरितकार्यकारिभिः, पुनः किवि0 ? ( पढेहिं ) प्रष्टैः- मदनकारिणां अग्रेसरै', पुनः । किंवि0 ? (कुसलेहिं ) कुशलैः-विवेकिभिः, पुनः किंवि0? (मेहाविहिं) मेधाविभि:-अपूर्वविज्ञानग्रहणसमर्थैः, पुनः किंवि0 ? (जिअपरिस्समेहिं) जितपरिश्रमैः-बहुपरिश्रमकरणेऽपि श्रममनाप्नुवद्भिः । (पुरिसेहिं ) एवंविधः पुरुषैः (अडिसुहाए ) अस्थ्नां सुखकारिण्या (मंसमुहाए ) मांसस्य सुखकारिण्या SI(तयासुहाए ) त्वचः सुखकारिण्या ( रोमसुहाए ) रोम्णां सुखकारिण्या ( च उब्विहाग ) इत्येवंरूपया चतु प्रकारया (सुहपरिकम्मणाए) सुखा-सुखकारिणी परिकर्मणा-अङ्गशुश्रूषा यस्यां सा तथा एवंविधया (संवाहणाए ) सम्बाधनया-विश्रामणया (संवाहिए समाणे) संवाहितः-कृतविश्रामणः सन् ( अवगयपरि Page #122 -------------------------------------------------------------------------- ________________ C कल्प.सुबोव्या.3 ॥ 58 ॥ स्समे) अपगतपरिश्रमः ( अदृणसालाओ पडिनिक्खमै ) अदृनशालायाः प्रतिनिष्क्रामति । / (61) / (अणसालाणो पडिनिक्खमित्ता) अहनशालायाः प्रतिनिष्क्रम्य (जेणेव मजणधरे ) यत्रैव मजनगृहं मजनादि (तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य ( मजणघरं अणुपविसइ) मज्जनगृहं सू. 62 ॥ 58 ॥ | अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य ( समुत्तजालाकुलाभिरामे ) समुक्तं-मुक्ताफलयुक्तं यत् जालं8 गवाक्षस्तेन आकुलो-व्याप्तोऽभिरामश्च यः तस्मिन् (विचित्तमणिरयणकुहिमतले) विचित्राणां मणिरत्नानां कुहिमः-बद्धभूभागो यस्य स तथा तस्मिन् (रमणिजे) रमणीये (पहाणमंडवंसि )एवंविधे स्लानमण्डपे (नाणामणिरयणभत्तिचित्तंसि) तथा नानामणिरत्नभक्तिभिः चित्रे (पहाणपीढंसि ) एवं विधे स्लानपीठे (सुहनि|सन्ने ) सुखेन निषण्णः-उपविष्टः सुखनिषण्णः सन् (पुप्फोदएहि य) पुष्पोदकैः-पुष्परसमिधैर्जलैः ( गंधोदएहि य) गन्धोदकैः-श्रीखण्डादिरसमित्रैर्जलैः ( उण्होदएहि य) उष्णोदकैः (सुहोदएहि य) शुभोदकैःतीर्थजलैः (सुद्धोदएहि य ) शुद्धोदकैः-स्वभावनिर्मलोदकैः एवंप्रकारैर्विविधपानीयैः कृत्वा ( कल्लाणकरणप-11 | वरमजणविहियमजिए) कल्याणकरणे प्रवरः-प्रवीण एवंविधो यो मन्जन विधिस्तेन मन्जितः तादृशैः पुरुषैरिति शेषः (तत्थ कौअसएहिं बहुविहेहिं ) तत्र-लानावसरे कौतुकशतैः-रक्षादीनां शतैः बहुविधैः संयुक्ते, अथ कीदृशो राजा? (कल्लाणगपवरमजणावसाणे) कल्याणकारि एवंविधं यत् प्रवरमजनं तस्यावसाने-प्रान्ते (पम्हलसुकुमालगंधकासाइअलूहियंगे) पक्ष्मला अत एव सुकुमाला गन्धप्रधाना काषायिका-कषायरक्ता ESSAGRA AA-% %%AG Page #123 -------------------------------------------------------------------------- ________________ शाटिका तया लक्षितं-निर्जलीकृतं अझं-शरीरं यस्य स तथा, पुनः कीदृशो राजा (अहयसुमहग्घदूसरयणसुसंवुडे) अहतं-अव्यङ्गं सुमहाघ-बहुमूल्यं ईदृशं यत् दृष्यरत्न-वस्त्ररत्नं तेन सुष्टु संवृतः, परिहितदृष्यरत्न BimajjanAdi ला सू.62 इत्यर्थः, पुनः किंवि0 1 ( सरससुरभिगोसीसचंदणाणुलित्तगत्ते) सरसेन सुरभिणा च गोशीर्षचन्दनेन अनु. लिप्तं गात्रं यस्य स तथा, पुनः किंवि0 ? ( सुइमालावन्नगविलेवणे) तत्र माला-पुष्पमाला वर्णकविलेपनं च। मण्डनकारि कुङ्कुमादिविलेपनं तत् उभयं शुचि-पवित्रं यस्य स तथा, पुनः किंवि* ? (आविद्धमणिसुवन्ने) आविद्धानि-परिहितानि मणिसुवर्णानि-लक्षणया मणिसुवर्णमयानि भूषणानि येन स तथा, पुनः किंवि.? (कप्पियहारद्धहारतिसरयत्ति ) कल्पिता-विन्यस्ता ये हारादयः, तत्र हारः-अष्टादशमरिकः अर्धहारो-नवस. रिकः त्रिसरिकं च प्रतीतं, तथा (पालंबपलंबमाणत्ति) प्रलम्बमानः प्रलम्बो-झुम्बनकं (कडिसुत्तत्ति) कटिसूत्रं चकव्याभरणं एतैः कृत्वा (सुकयसोहे) सुष्टु कृता शोभा यस्य स तथा, पुनः किंवि0? (पिणद्धविजे) पिनद्धानि-परिहितानि अवेयानि-ग्रीवाभरणानि येन स तथा, पुनः किंवि0 ? (अंगुलिजगललियकयाभरणे) अङ्गलीयकानि-अङ्गगुल्याभरणानि ललितानि यानि कचाभरणानि-केशमण्डनानि पुष्पादीनि यस्य स तथा, पुनः किंवि0 ? (वरकडगतुडिअभिअभुए ) वरैः-प्रधानैः कटकैः-वलयः त्रुटिकैश्च-वाह्वाभरणैः स्तम्भिती इव मुजौ। यस्य स तथा, पुनः किंवि0 ? (अहिअरूवसस्सिरीए ) अधिकरूपेण सश्रीको यः स तथा, पुनः किंवि0 ? (कुंडलुजोइआणणे) कुण्डलाभ्यामुद्योतितमाननं-मुखं यस्य स तथा, पुनः किंवि0 ? (मौडदित्तसिरए) Page #124 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 3 ॥ 59 ॥ मुकुटेन दीप्तं शिरो यस्य स तथा पुनः किंवि0 ? ( हारुच्छयसुकयरैयवच्छे ) हारेण अवस्तृतं - आच्छादितं अत एव सुष्ठु कृतरतिकं द्रष्टृणां प्रमोददायि एवंविधं वक्षो- हृदयं यस्य स तथा पुनः किंवि0 ? ( मुद्दियापिंगलंगुलिए) मुद्रिकाभिः पिङ्गलाः- पीतवर्णा अङ्गुलयो यस्य स तथा पुनः किंवि0 ? ( पालंबलंबमाणसुकयपडउत्तरिज्जे ) प्रलम्बेन - दीर्घेण अत एव प्रलम्बमानेन ईदृशेन पटेन सुष्ठु कृतः उत्तरासङ्गो येन स तथा, पुनः किंवि0 1 ( नाणामणिकणगरयणविमलत्ति ) नानाप्रकारैर्मणिकनकरत्नैर्विमलानि - दीप्तिमन्ति अत एव (महरिहत्ति) महार्हाणि ( निउणोवचियत्ति ) निपुणेन शिल्पिना उपचितानि - परिकर्मितानि ( मिसिमिसिंतत्ति ) देदीप्यमानानि एवंविधानि (विरइयत्ति ) विरचितानि ( सुसिलिट्ठत्ति ) सुश्लिष्टानि - सुयोजित सन्धीनि अत एव (विसित्ति ) विशिष्टानि - अन्येभ्योऽतिरमणीयानि (लट्ठत्ति) लष्टानि - मनोहराणि एवंविधानि ( आविद्धवीरवलए ) आविद्धानि - परिहितानि वीरवलयानि - वीरत्वगर्वसूचकानि वलयानि येन स तथा यः कश्चिद्वीरंमन्यः स मां विजित्य इमानि मोचयतु इतिबुद्धया धृतवीरवलय इत्यर्थः, उपसंहरति - ( किंबहुना ? ) बहुना वर्णकवाक्येन किं ? ( कप्परुक्खए विव अलंकियविभूसिए) कल्पवृक्ष इव अलङ्कृतविभूषितः, तत्र कल्पवृक्षः अलङ्कृतः पत्रादिभिः विभूषितश्च पुष्पादिभिः, राजा तु अलङ्कृतो मुकुटादिभिः विभूषितो वस्त्रादिभिः, ईदृशो ( नरिंदे ) नरेन्द्रः ( सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं ) कोरिंटवृक्षसम्बन्धीनि माल्यानि-पुष्पापण मालायै हितानीति व्युत्पत्तेः तेषां दामभिः सहितेन छत्रेण ध्रियमाणेन (सेयवरचामराहिं उदूधुवमाणीहिं ) मज्जनादि सू. 62 ॥ 59 ॥ Page #125 -------------------------------------------------------------------------- ________________ श्वेतवरचामरैरुद्धयमानैश्च शोभित इति शेषः पुनः किंवि0 ? ( मंगलजयसद्दकपालोए) मङ्गलभूतो जयशब्दः कृत आलोके - दर्शने यस्य स तथा यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः किंवि0 1 ( अणेगगणनायगत्ति ) अनेके ये गणनायकाः- स्वस्वसमुदायस्वामिनः ( दंडनायगत्ति ) दण्डनायकाः तन्त्रपालाः स्वराष्ट्रचिन्ताकर्त्तारः इत्यर्थः (रायत्ति ) राजानो - माण्डलिकाः (ईसरत्ति) ईश्वराः - युवराजाः 'पाटबीकुंवर' इति लोके, अत्र किरणावलीकारेण दीपिकाकारेण च ईश्वरा युवराजान इति प्रयोगो लिखितः, स तु चिन्त्यः, असमासान्तागमनेन युवराजा इति प्रयोग भवनात् (तलवरत्ति ) तलवराः - तुष्ट भूपालप्रदत्तपहवन्धविभूषिता राजास्थानीयाः (माडंबियत्ति) माडम्बिका:- मडम्बस्वामिनः (कोडुंबियत्ति) कौटुम्बिका:- कतिपयकुटुम्बस्वामिनः (मंतित्ति) मन्त्रिणो - राज्याधिष्ठायकाः सचिवाः (महामंतित्ति) महामन्त्रिणः त एव विशेपाधिकारवन्तः (गणगत्ति) गणकाः - ज्योतिषिकाः (दोवारियत्ति ) दौवारिकाः - प्रहाराः (अमचत्ति) अमात्याःसहजन्मानो मन्त्रिण: ( चेडत्ति) चेटा - दासाः (पीठमद्दत्ति) पीठमर्द्दकाः- पीठं आसनं मदयन्तीति पीठमर्दकाः, आसन्नसेवकाः वयस्या इत्यर्थः (नगरत्ति) नगरा - नगरवासिनो लोकाः (निगमत्ति) निगमा - वणिजः (सेट्टित्ति) श्रेष्ठिनो-नगरमुख्यव्यवहारिणः ( सेणावैत्ति ) सेनापतयः चतुरङ्ग सेनाधिकारिणः ( सत्थवाहत्ति ) सार्थवाहाःसार्थनायकाः (दूअत्ति) दूताः - अन्येषां गत्वा राजादेश निवेदकाः (संधिवालत्ति ) सन्धिपालाः- सन्धिरक्षकाः (सद्धिं संपरिवुडे) एतैः सर्वैः सार्धं संपरिवृतः, ईदृशो नरपतिर्मज्जनगृहात् प्रतिनिष्क्रामतीति योगः, अथ Page #126 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या03 ॥ 60 ॥ सिंहासने उपवेशः सू. 63 ACCRECAR मन्जनगृहान्निष्क्रम उपमां आह-(धवलमहामेहनिग्गए इव.) धवलमहीमेघनिर्गत एब-यथा (गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिब्ब) ग्रहसमूहदीप्यमानऋक्षतारागणानां मध्ये वर्तमानः शशीव, | अत्र ग्रहगणऋक्षतारागणतुल्यः पूर्वोक्तः परिवारः शशितुल्यस्तु राजेति, कीडशो नृपः ? (पियदंसणे) प्रियं दर्शनं यस्य स तथा, यथा हि वादलान्निर्गतो नक्षत्रादिपरिवृतश्च शशी प्रियदर्शनो भवति तथा सोपि नरपतिरिति भावः, पुनः कीदृशो नृपः ? (नरवैत्ति ) नरपतिः-प्रजापालकः (नरिंदे) नरेन्द्रः-नरेषु इन्द्रसमामः (नरवसहे.) नरवृषभ:-धराभारधुरन्धरत्वान्नरेषु वृषभसमानः (नरसीहे ) नरसिंहो-दुस्सहपराक्रमत्वात् नरेषु सिंहसमानः, पुनः किंवि0 ? (अब्भहियरायतेयलच्छीए दिप्पमाणे ) दीप्यमानः, कया ?-अभ्य|धिकराजतेजोलक्ष्म्या, एवंविधो नृपतिः ( मजणघराओ पडिनिक्खमै) मजनगृहात्-स्नानमन्दिरात् । प्रतिनिष्क्रामति । / (62) ॥ (मजणधराओ पडिनिक्खमित्ता) स्नानमन्दिरात् प्रतिनिष्क्रम्य (जेणेव बाहिरिया उवट्ठाणसाला) यत्रैव बाह्या उपस्थानशाला (तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य (सीहासगंसि पुरत्याभिमुहे निसीऐ) सिंहासने पूर्वाभिमुखो निषीदति-उपविशति ॥ (63) ॥ . (सीहासणंसि पुरत्याभिमुहे निसीइत्ता) सिंहासने पूर्वाभिमुखो निषद्य-उपविश्य ( अप्पणो) आत्मनः सकाशात् (उत्तरपुच्छिमे दिसीभाए) ईशानकोणे दिग्भागे (अट्ठ भद्दासणाई) अष्ट भद्रासनानि, अथ 3A% Page #127 -------------------------------------------------------------------------- ________________ ऋ । कीदृशानि? ( सेयवत्थपच्चुत्थुयाई) श्वेतवस्त्रेण आच्छादितानि, पुनः किंवि0 ?(सिद्धत्वकयमंगलोवया। राई) सिद्धार्थ:-श्वतसर्षपैः कृतो मङ्गलनिमित्तं उपचार:-पूजा येषु तानि (रयावेइ ) रचयति (रयावित्ता) डिसिंहासने रचयित्वा च ( अप्पणो अदूरसामंते ) आत्मनो नातिदूरे नातिसमीपे इत्यर्थः यवनिका रचयतीति योजना, उपवेशः अथ किंविशिष्टां यवनिकां? (नाणामणिरयणमंडियं) नानाप्रकारैर्मणिरत्नैर्मण्डितां-शोभमानां अत एव ( अहियपिच्छणिज) अधिकं प्रेक्षणीयां-द्रष्टुं योग्यां, पुनः किंवि0 ? (महग्यवरपट्टणुग्गयं) महार्धा-बहुमृल्या वरे-प्रधाने पत्तने-वस्त्ररत्नोत्पत्तिस्थाने उद्गता-निष्पन्ना, ततो विशेषणसमासस्तां, पुनः किंवि0 (सहपदभत्तिसयचित्तताणं) श्लक्ष्णं यत्पदृसूत्रं तन्मयः भक्तीनां-रचनानां शतानि तैः चित्रस्तानको यस्यां सा तथा तां, पुनः किंवि0 ? (इहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं ) इहामृगा-वृकाः वृषभाः तुरगाः नराः मकराः विहङ्गा ब्यालका:-सर्पाः किन्नराः रुरवो-मृगभे-4 दाः शरभा-अष्टापदाः महाकायाः अटवीपशवः चमर्यो-गावः कुञ्जराः-हस्तिनः वनलताः-चम्पकलतादयः पद्मलताः प्रतीताः एतेषां या भक्तयो-रचनाः ताभिः चित्रां, एवंविधां ( अभितरिअ जवणिअं) अभ्यन्तरां यवनिका (अंछावेइ ) रचयति (अंछावित्ता) रचयित्वा भद्रासनं रचयति, अथ किंविशिष्टं भद्रासनं? (नाणामणिरयणभत्तिचित्तं ) विविधजातीयमणिरत्नानां भक्तिभी-रचनाभिश्चित्रं, पुनः किंवि0 ? (अस्थरयमिउमसूरगोत्थयं) आस्तरकः प्रतीतः मृदुर्यों मसूरक-आस्तरणविशेषस्ताभ्यां अवस्तृत-आच्छा Page #128 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 3 ॥ 61 ॥ दितं यद्वा अस्तरजसा-निर्मलेन मृदुना-कोमलेन मसूरकेण चाकलो गादी इति जनप्रसिद्धेन आच्छादितं, पुनः किंवि0 1 ( सेअवत्थपच्चुत्थुयं ) श्वेतेन वस्त्रेण प्रत्यवस्तृतं - उपरि आच्छादितं पुनः किंवि0 ? ( सुमउअं ) सुतरां मृदुकं अतिकोमलं, पुनः किंवि0 1 ( अंगसुहफरिसगं ) अङ्गस्य सुखः - सुखकारी स्पर्शो यस्य स तथा, अत एव (विसिद्धं ) विशिष्टं - शोभनं (तिसलाए खत्तिआणीए ) त्रिशलायै क्षत्रियाण्यै, तद्योग्यं इत्यर्थः, ईदृशं ( भद्दासणं रयावेइ ) भद्रासनं रचयति ( रयावित्ता) रचयित्वा च ( कोडुंबिअपुरिसे सहावेइ ) कौटुम्बिकपुरुषान् शब्दयति ( सहा वित्ता) शब्दयित्वा च ( एवं क्यासी) एवं अवादीत् ॥ 64 ॥ किमित्याह ( खिप्पामेव भो देवाणुष्पिआ ! ) शीघ्रमेव भो देवानुप्रियाः - सेवकाः । स्वलक्षणपाठकान् शब्दयत, अथ किंविशिष्टान् स्वलक्षणपाठकान् ? ( अट्ठगमहानिमित्तसुत्तत्थधारए ) अष्ट अङ्गानि यत्र एवंविधं यत् महानिमित्तं निमित्तशास्त्रं भाविपदार्थ व चकस्वप्रादिफलव्युत्पादको ग्रन्थस्तस्य सूत्रार्थी धारयन्ति ये ते तथा तान्, तत्र निमित्तस्य अष्ट अङ्गानि इमानि अङ्गं 1 स्वमं 2 स्वरं 3 चैव, भौमं 4 व्यंजन 5 लक्षणे 6 / उत्पाद 7मन्तरिक्षं च 8, निमित्तं स्मृतमष्टधा ॥ 1 ॥ तत्र पुंसां दक्षिणाङ्गे स्त्रीणां वामाङ्गे स्फुरणं सुन्दरमित्याद्यङ्गविद्या 1 स्वमानां उत्तममध्यमाधमविचारः स्वमविद्या 2 दुर्गादीनां स्वरपरिज्ञानं स्वरविद्या 3 भौमं - भूमिकम्पादिविज्ञानं 4 व्यञ्जनं-मपीतिलकादि 5 लक्षणं-करचरणरेखादि सामुद्रिकोक्तं 6 उत्पात - उल्कापातादिः । 7 अन्तरिक्षं ग्रहाणां उदयास्तादिपरिज्ञानम् 8 पुनः किंवि0 ? ( विविहसत्थकुसले ) विविधानि यानि सिंहासने उपवेशः सू. 63 ॥ 61 ॥ Page #129 -------------------------------------------------------------------------- ________________ खमपाठकाकारणागमने सू. 66-67 UTTARANAS शास्त्राणि तत्र कशलाः तान् (सुविणलक्वणपाढए) एवंविधान् स्वमलक्षणपाठकान् (सहावेह) आकारयत ॥ (तए णं ते कोडंबियपुरिसा) ततः ते कौटुम्बिकाः पुरुषाः (सिद्धत्थेणं रन्ना एवं वुत्ता समाणा) सिद्धार्थेन राज्ञा एवं उक्ताः सन्तः ( हट्टतुट्ठ जाव हिअया) हृष्टतुष्टाः यावत् हर्षपूर्णहृदयाः ( करयल जाव पडिसुणंति) करतलाभ्यां यावत् प्रतिशृण्वन्ति, यावत्करणात् "करयलपरिग्गहिरं दसनहं सिरसावत्तं मत्थए अञ्जलिं कटूटु, एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणंति" इति वाच्यं, आज्ञया विनयेन वचनं प्रतिशृण्वन्ति । / (65) / (पडिसुणित्ता) प्रतिश्रुत्य (सिद्धत्थस्स खत्तियस्स अंतिआओ) सिद्धार्थस्य क्षत्रियस्य पार्धात् (पडि निक्खमंति) बहिः निस्सरन्ति (पडिनिक्खिमित्ता) प्रतिनिष्क्रम्य ( कुंडग्गामं नयरं) क्षत्रियकुंडग्रामस्य नगरस्य (मज्झमज्झेणं ) मध्यभागेन (जेणेव सुमिणलक्खणपाढगाणं गेहाई) यत्रैव स्वप्नलक्षणपाठकानां गृहाणि सन्ति (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति ( उवागच्छित्ता) उपागत्य ( सुविणलक्खणपाढए सदाविति) स्वपलक्षपाठकान् शब्दयन्ति । (66) ॥ (तए ण ते सुविणलक्खणपाढगा) ततः-अनन्तरं ते स्वमलक्षणपाठकाः (सिद्धत्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (कोडंबियषुरिसेहिं) कौटुम्बिकपुरुषैः (सहाविया समाणा) आकारिताः सन्तः (हहतुट्टजावहिअया) हृष्टा: तुष्टाः यावत् हृदया, पुनः किंविशिष्टास्ते ? (पहाया) लाताः, पुनः किंवि0? (कयवलिकम्मा) कृतं 344*4%A4%*** Page #130 -------------------------------------------------------------------------- ________________ कल्प.सुबो खमपाठकागमः सू. 67 ॥ 62 ॥ vyA0 // 62 // बलिकर्म-पूजा यैस्ते, पुनः किंवि01 (कयकौयमंगलपायच्छित्ता) कौतुकानि-तिलकानि मङ्गलानि-दधि. दूर्वाक्षतादीनि तान्येव प्रायश्चित्तानि-दुःस्वप्नादिविध्वंसकानि कृतानि यैस्ते तथा, पुनः किंवि.? (सुद्धप्पवे। साई मंगल्लाई वत्थाई पवराई परिहिया) शुद्धानि-उज्ज्वलानि प्रवेश्यानि-राजसभाप्रवेशयोग्यानि उत्सवादिमङ्गलसूचकानि एवंविधानि प्रवरवस्त्राणि परिहितानि यैस्ते तथा, पुनः किंवि0 ? (अप्पमहग्घाभरणालंकियसरीरा) अल्पानि-स्तोकानि अथ च mahA_Ni-बहुमूल्यानि एवंविधानि यानि आभरणानि तैः अल-13 कृतं शरीरं येषां ते तथा, पुनः किंवि01 (सिद्धत्थयहरियालियाकयमंगलमुद्धाणा) सिद्धार्थाः-श्वेतसर्षपाः हरितालिका-दूर्वा तद् उभयं कृतं मङ्गलनिमित्तं मूर्धनि यैस्ते तथा, एवंविधाः सन्तः (सएहिं सएहिं गेहेहिंतो निग्गच्छंति) स्वकेभ्यः स्वकेभ्यो गेहेभ्यः निर्गच्छन्ति (निग्गच्छित्ता) निर्गत्य च (खत्तियकुंडग्गामं नया मज्झमज्झेणं) क्षत्रियकुंडस्य ग्रामस्य नगरस्य मध्यंमध्येन (जेणेव सिद्धत्थस्स रन्नो) यत्रैव सिद्धार्थस्य राज्ञः (भवणवरवडिंसगपडिदुवारे) भवनवरावतंसकप्रतिद्वारं, भवनवरेषु-भवनश्रेष्ठेषु अवतंसक इव-मुकुट इव भवनवरावतंसकस्तस्य प्रतिद्वारं-मूलद्वारं (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति ( उवागच्छित्ता) उपागत्य च (भवणवरवडिंसगपडिदुवारे) भवनवरावतंसकप्रतिद्वारे (एगयओ मिलंति) एकत्र मिलन्ति-सम्म-13 तीभवन्ति, सर्वसम्मतमेकं पुरस्कृत्य अन्ये तदनुयायिनो भवन्तीति तत्त्वं ॥ यतः-सर्वेऽपि यत्र नेतारः, सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति, तद् वृन्दमवसीदति ॥ 1 ॥ दृष्टान्तश्च अत्र पञ्चशतसुभटानां, तद्यथा 45454545454545 Page #131 -------------------------------------------------------------------------- ________________ काचित्सुभटानां पञ्चशती परस्परमसम्बद्धा सेवानिमित्तं कस्यचिद्राज्ञः पुरो ययौ राज्ञा च मन्त्रिवचसा परीक्षार्थ एकैव शय्या प्रेषिता, ते च सर्वेऽपि अहमिन्द्रा लघुवृद्धव्यवहाररहिताः परस्परं विवदमानाः सर्वैरपि एषा शय्या व्यापार्या इति बुद्धया शय्यां मध्ये मुक्त्वा तदभिमुखपादाः शयितवन्तः, प्रातश्च प्रच्छन्नमुक्तपुरुधैर्यथावद्व्यतिकरें निवेदिते कथं एते स्थितिरहिताः परस्परं असम्बद्धाः युद्धादि करिष्यन्तीति राज्ञा निर्भ त्यै निष्कासिता इति । ततस्ते स्वप्नपाठकाः ( एगयओ मिलित्ता) एकत्र मिलित्वा (जेणेव बाहिरिया उबट्ठा|णसाला) यत्रैव बाह्या उपस्थानशाला (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छन्ति) तत्रैवोपागच्छन्ति ( उवागच्छित्ता ) उपागत्य ( करयलजाव अंजलिं कट्टु ) करतलाभ्यां यावत् अञ्जलिं कृत्वा (सिद्धत्थं खत्तियं ) सिद्धार्थं क्षत्रियं प्रति (जएण विजएणं वद्धाविंति ) जयेन बिजयेन त्वं वर्धस्व इत्याशीर्वादं । दत्तवन्तः, स चैवं दीर्घायुर्भव वृत्तवान् भव भव श्रीमान् यशस्वी भव, प्रज्ञावान् भव भूरिसत्वकरुणादानैकशौण्डो भव । भोगाढ्यो भव भाग्यवान् भव महासौभाग्यशाली भव, प्रौढश्रीभव कीर्त्तिमान् भव सदा विश्वोपजीव्यो भव ॥ 1 ॥ अत्र किरणावलिदीपिकाकाराभ्यां कोटिंभरस्त्वं भवेति पाठो लिखितस्तत्र कोटिंभर इति प्रयोगचिन्त्यः । कल्याणमस्तु शिवमस्तु धनागमोऽस्तु, दीर्घायुरस्तु सुतजन्मसमृद्धिरस्तु । वैरिक्षयोस्स्तु नरनाथ ! सदा जयोऽस्तु, युष्मत्कुले च सततं जिनभक्तिरस्तु ॥ 2 ॥ (67 ) ॥ स्वप्नपाठ कागमः सू. 67 Page #132 -------------------------------------------------------------------------- ________________ इति महोपाध्याय श्रीकीर्तिविजयगणिशिष्योपाध्याय श्री विनय विजयगणिविरचितायां कल्पसुबोधिकायां तृतीयः क्षणः समाप्तः । ग्रन्थाग्रम् ॥ 700 | त्रयाणामपि व्याख्यानानां ग्रन्थाग्रम् । / 2106 / / श्रीरस्तु Page #133 -------------------------------------------------------------------------- ________________ // अथ चतुर्थं व्याख्यानं प्रारभ्यते ॥ khamapAThakAnAmupa'vezanaM सत्कारः सू. 68-69 EARCANCCACACAC4ACACADA (तए णं ते सुविणलक्खणपाढगा) ततस्ते स्वमलक्षणपाठकाः (सिद्धत्येणं रन्ना वंदिअत्ति) सिद्धार्थेन राज्ञा वन्दिताः गुणस्तुतिकरणेन (पूहात्ति) पूजिताः पुष्पादिभिः (सक्कारिअत्ति) सत्कारिताः फलवस्त्रादिदानेन (सम्माणिआ समाणा) सन्मानिताः अभ्युत्थानादिभिः, एवंविधाः सन्तः ( पत्तेयं पत्तेयं पुब्बनत्थेसु भद्दा। सणेसु निसीअंति) प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीवन्ति । / (68) ॥ (तए णं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (तिसलं खत्तिआणि ) त्रिशलां क्षत्रियाणी (जवणिअंतरियं ठावेह ) यवनिकान्तरितां स्थापयति (ठावित्ता) स्थापयित्वा (पुप्फफलपडिपुन्नहत्थे) पुष्पैःप्रतीतैः फलैः-नालिकेरादिभिः प्रतिपूर्णी हस्तौ यस्य स तथा, यतः-रिक्तपाणिर्न पश्येच, राजानं दैवतं गुरुम् । निमित्तज्ञं विशेषेण, फलेन फलमादिशेत् ॥ 1 ॥ ततः पुष्पफलप्रतिपूर्णहस्तः सन् (परेणं विणएणं) उत्कृष्टेन विनयेन (ते सुविणलक्खणपाढए) तान् स्वमलक्षणपाठकान् ( एवं वयासी) एवमवादीत् ॥ (69) ॥ किमित्याह ( एवं खलु देवाणुप्पिया! एवं निश्चयेन भो देवानुप्रियाः (अन्ज तिसला खत्तिआणी) अद्य त्रिशला ASSAIRATRA Page #134 -------------------------------------------------------------------------- ________________ खमानां कल्प.सुबोव्या04 ॥ 64 ॥ CART+ कथनं फल|प्रश्नो वि चारःस. 70-71-72 ॥ 64 // | क्षत्रियाणी (तंसि तारिसगंसि ) तस्मिन् तादृशे शयनीये (जाव सुत्तजागरा ओहीरमाणी) यावत् सुसजागरा अल्पनिद्रां कुर्वती ( इमे एयारूवे) इमान् एतद्रपान (उराले चउद्दस महासुमिणे) प्रशस्तान् चतुर्दश महास्वप्नान् (पासित्ता णं पडिबुद्धा) दृष्ट्वा जागरिता ॥ (70) ॥ (तंजहा ) तद्यथा (गयवसहगाहा)'गयवसह' इति गाथा चात्र वाच्या (तं एएसि) तस्मात् एतेषां (चौदसण्हं महासुमिणाणं) चतुर्दशानां महास्वप्नानां ( देवाणुप्पिया !) हे देवानुप्रियाः ! (उरालाणं) प्रशस्तानां (के मन्ने) का विचारयामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलवृत्तिविशेषः भविष्यति ॥ (71) ॥ (तए णं ते सुमिणलक्खणपाढगा) ततः ते स्वप्नलक्षणपाठकाः (सिद्धत्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (अंतिए एयमढे सुच्चा ) पार्श्वे एनं अर्थ श्रुत्वा (निसम्म) निशम्य च (हतुट्ठ जाव हिअया) हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदयाः (ते सुमिणे सम्म ओगिण्हंति) तान् स्वमान् सम्यग् हृदि धरन्ति (ओगिहित्ता) हृदि धृत्वा (ईहं अणुपविसंति) अर्थविचारणां अनुपविशन्ति (अणुपविसित्ता) अनुप्रविश्य च (अन्नमन्नेणं सद्धिं संचालिंति) अन्योऽन्येन-परस्परेण सह सञ्चालयन्ति-सवादयन्ति, पर्यालोचन्तीत्यर्थः (संचालित्ता) सञ्चाल्य च (तेसिं सुमिणाणं) तेषां स्वप्नानां (लट्ठा) लब्धोऽर्थो यैस्ते लब्धार्थाः-स्वबुयाऽवगतार्थाः (गहियट्ठा) परस्परतो गृहीतार्थाः (पुच्छियट्ठा) संशये सति परस्परं पृष्टार्थाः, तत एव (वि + + Page #135 -------------------------------------------------------------------------- ________________ CA खमवि BASAKA % 8 में णिच्छियहा) विनिश्चितार्थाः, अत एव (अहिगयट्ठा) अभिगतार्था:-अवधारितार्थाः सन्तः ( सिद्धत्थस्स रन्नो पुरओ) सिद्धार्थस्य राज्ञः पुरतः (सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा) स्वमशास्त्राण्युचारयन्तः (सिद्धत्थं खत्तियं) सिद्धार्थ क्षत्रियं ( एवं वयासी) एवमवादिषुः, स्वप्नशास्त्राणि पुनरेवं-अनुभूतः 1 श्रुतो 2 दृष्टः 3, प्रकृतेश्च विकारजः 4 / स्वभावतः सद्भुत 5श्चिन्तासन्ततिसम्भवः 6 ॥ 1 ॥ देवतागुपदेशोत्थो 7, धर्मकर्मप्रभावजः 8 / पापोद्रेकसमुत्थश्च , स्वप्नः स्यान्नवधा नृणाम् ॥ 2 ॥ प्रकारैरादिमैः षभिरशुभश्च शुभोऽपि वा । दृष्टो निरर्थकः स्वमः, सत्यस्तु त्रिभिरुत्तरैः ॥ 3 ॥ रात्रेश्चतुर्षु यामेषु, दृष्टः स्वप्नः फ्ल्प्र्द्ः। मासइ दशभिः षभिस्त्रिभिरेकेन च क्र्मात्॥4॥nishaa'ntyghttikaayugme, दशाहात् फलति ध्रुवम् । दृष्टः सूर्योदये स्वमः, सद्यः फलति निश्चितम् ॥ 5 ॥ मालास्वप्नोऽहि दृष्टश्च, तथाऽऽधिव्याधिसम्भवः । मलमूत्रादिपी। डोत्थः, स्वनः सर्वो निरर्थकः ॥ 6 ॥ धर्मरतः समधातुर्यः स्थिरचित्तो जितेन्द्रियः सदयः । प्रायस्तस्य प्रार्थितमर्थ: स्वप्नः प्रसाधयति ॥ 7 ॥ न श्राव्यः कुस्वनो गुर्वादेस्तदितरः पुनः shraavyH। योग्यश्राव्याभावे गोरपि कगें । प्रविश्य वदेत् ॥ 8 ॥ इष्टं दृष्ट्वा स्वप्नं न सुप्यते नाप्यते फलं तस्य । नेया निशाऽपि सुधिया jinraajstvnsNstvtH||9|| स्वप्नमनिष्टं दृष्ट्वा सुप्यात्पुनरपि निशामवाप्यापि । नायं कथ्यः कथमपि केषांचित् फलति न स यस्मात् ॥ 10 ॥ पूर्वमनिष्टं दृष्ट्वा स्वप्नं यः प्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य भवेद् द्रष्टव्यं tadvadiSTa'pi ॥ 11 // स्वमे मानवमृगपतितुरङ्गमातङ्गवृषभसिंहीभिः । युक्तं रथमारूढो यो गच्छति भूपतिः स भवेत् ॥ 12 ॥ 444445% RANG Page #136 -------------------------------------------------------------------------- ________________ कल्प.subovyA0.4 ॥ 65 // खाविचारः अपहारो हयवारणयानासनसदन निवसनादीनाम् । नृपशङ्काशोककरो ब्न्धुविरोधार्थ्हानिक्र्ः।13॥ यः सूर्याचन्द्रमसोविम्बं ग्रसते समग्रमपि पुरुषः । कलयति दीनोऽपि महीं ससुवर्णा सार्णवां नियतम् ॥ 14 ॥ हरण प्रहरणभूषणमणिमौक्तिककनकरूप्यकुप्यानाम् । धनमानम्लानिकरं दारुणमरणावहं बहुशः ॥ 15 ॥ आरूढः शुभ्रमिमं नदीतटे शालि भोजनं कुरुते । भुक्ते भूमीमखिलां स जातिहीनोऽपि धर्मधनः ॥ 16 ॥ निजभार्याया हरणे वसुनाशः परिभवे च sNkleshH। गोत्रस्त्रीणां तु नृणां जायते बन्धुवधबन्धौ ॥ 17 ॥ शुभ्रेण दक्षिणस्यां यः फणिना दश्यते निजभुजायाम् । आसादयति सहस्रं कनकस्य स पश्चरात्रेण ॥ 18 ॥ जायेत यस्य हरणं निजशयनोपानहां पुनः स्वप्ने । तस्य म्रियते दयिता निविडा स्वशरीरपीडा च ॥ 19 ॥ यो मानुषस्य मस्तकचरणभुजानां च भक्षणं कुरुते । राज्यं कनकसहस्रं तदर्धमाप्नोत्यसौ क्रमशः ॥ 20 ॥ द्वारपरिघस्य शयनप्रेडोलनपादुकानिकेतानाम् । भञ्जनमपि यः पश्यति तस्यापि कलत्रनाशः स्यात् । / 21 ॥ कमलाकररत्नाकरजलसम्पूर्णापगाः सुहृन्मरणम् । यः पश्यति लभतेऽसावनिमित्तं वित्तमतिविपुलम् । / 22 ॥ अतितप्तं पानीयं सगोमयं गडुलमौषधेन युतम् । यः पिबति सोऽपि नियतं म्रियतेऽतीसाररोगेण । / 23 / / देवस्य प्रतिमाया यात्रालपनोपहारपूजादीन् । यो विदधाति स्वप्ने तस्य भवेत् सर्वतो वृद्धिः ॥ 24 ॥ स्वप्ने हृदयसरस्यां यस्य प्रादुर्भ वन्ति पद्मानि । कुष्ठविनष्टशरीरो यमवसतिं याति स त्वरितम् ॥ 25 ॥ आज्यं प्राज्यं स्वप्ने यो विन्दति वीक्षते यशस्तस्य । तस्याभ्यवहरणं वा क्षीरान्नेनैव सह शस्यम् ॥ 26 ॥ हसने शोचनमचिरात् प्रवर्त्तने नर्तने च वध SHAREKARRAORS Page #137 -------------------------------------------------------------------------- ________________ स्वमविचारः बन्धौ । पठने कलहश्च नृणामेतत् प्राज्ञेन विज्ञेयम् ॥ 27 ॥ कृष्णं कृत्लमशस्तं मुक्त्वा गोवाजिराजगजदेवान् । सकलं शुक्लं च शुभं त्यक्त्वा कसिलवणादीन् ॥ 28 ॥ दृष्टाः स्वना ये स्वं प्रति तेऽत्र शुभाशुभा नृणां स्वस्य । ये प्रत्यपरं तस्य ज्ञेयास्ते स्वस्य नो किञ्चित् ॥ 29 ॥ दुःस्वप्ने देवगुरून पूजयति karoti zaktitazca tpH| सततं धर्मरतानां दुःस्वप्नो भवति सुस्वप्नः ॥ 30 ॥ तथा सिद्धान्तेऽपि-" इत्थी वा पुरिसो वा सुविणन्ते एगं महन्तं खीरकुम्भ वा दहिकुंभं वा घयकुम्भं वा महुकुम्भ वा पासमाणे पासइ उप्पाडेमाणे उप्पाडेइ उप्पाडिअमिति अप्पाणं मन्नै तक्खणामेव बुज्झइ तेणेव भवग्गहणेणं सिज्झइ जाव अन्तं क्रेइ॥ इत्थी वा पुरिसो वा सुमिणन्ते एगं महन्तं हिरणरासिं वा रयणरासिं वा सुवण्णरासिं वा वयररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहै दुरूढमिति अप्पाणं मन्नै तक्खणामेव बुज्झइ तेणेव भवग्गहणेणं जाव अन्तं करेइ, एवामेव अयरासिं तौअरासिं तम्बरासिं सीसगरासिंति सूत्राणि वाच्यानि, नवरं दुच्चेणं सिज्झइ (bha0 581) इति वाच्यम् ॥ (72) ॥ (एवं खलु देवाणुप्पिया!) एवं निश्चयेन हे देवानुप्रिय! हे सिद्धार्थराजन् ! ( अम्हं सुमिणसत्थे ) अस्माकं स्वमशास्त्रे (बायालीसं सुमिणा ) द्विचत्वारिंशत् स्वप्नाः-सामान्यफलाः (तीसं महासुमिणा) त्रिंशत् महास्वप्नाः-उत्तमफलदायकाः (बावत्तरिं सव्वसुमिणा दिट्टा) द्वासप्ततिः सर्वे स्वप्नाः कथिताः (तत्थ णं देवाणुप्पिया!) तत्र च हे देवानुप्रिय ! (अरहंतमायरो वा) अर्हन्मातरो वा (चक्कवट्टिमायरो वा) चक्रवर्ति RAHARASHTRA Page #138 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 4 ॥ 66 ॥ मातरो वा (अरहंतंसि वा ) अर्हति वा (चकहरंसि वा ) चक्रधरे वा (गन्भं वक्कममाणंसि ) गर्भ व्युत्क्रा मति - प्रविशति सति (एएसिं तीसाए महासुमिणाणं ) एतेषां त्रिंशतः महास्वमानां मध्ये (इमे चउद्दस महासुमिणे ) इमान् चतुर्दश महास्वमान् (पासित्ता णं पडिवुज्झति ) दृष्ट्वा प्रतिबुध्यन्ते - जाग्रति ॥ ( 73 ) (तंजहा ) तद्यथा - ( गयवसहगाहा ) ' गयवसह ' इति गाथा वाच्या ॥ (74) / ( वासुदेव मायरो वा ) बासुदेवमातरो वा ( वासुदेवंसि ) वासुदेवे ( गन्भं वक्कममाणंसि ) गर्भ व्युत्क्रामति सति (एएसिं चउद्दसहं महासुमिणाणं ) एतेषां चतुर्दशानां महास्वप्नानां मध्ये ( अण्णयरे सत्त महासुमिणे) अन्यतरान् सप्त महास्वप्नान् (पासित्ता णं पडिवुज्झंति ) दृष्ट्वा प्रतिबुध्यन्ते ॥ ( 75 ) / / (बलदेवमायरो बा) बलदेवमातरो वा (बलदेवंसि) बलदेवे (गर्भ वक्कममाणंसि ) गर्भं व्युत्क्रामति सति (एएसि चउद्दसहं महासुमिणाणं ) एतेषां चतुर्द्दशानां महास्वप्नानां मध्ये ( अण्णयरे चत्तारि महासुमिणे ) अन्यतरान् चतुरः महास्वप्नान् ( पासित्ताणं पडिवुज्झति ) दृष्ट्वा प्रतिबुध्यन्ते ॥ ( 76 ) | ( मंडलियमायरो वा ) माण्डलिको - देशाधिपतिः तस्य मातरो वा ( मण्डलियंसि ) माण्डलिके (गर्भ वकममाणंसि) गर्भ व्युत्क्रामति (एएसिं चउद्दसण्हं महासुमिणाणं) एतेषां चतुर्दशानां महास्वप्नानां मध्ये (अण्णयरं एवं महासुमिणं) अन्यतरं एक महास्वप्नं (पासित्ताणं पडिवुज्झति ) दृष्ट्वा प्रतिबुध्यन्ते ॥ ( 77 ) / / (इमे य णं देवाणुपिया ! ) इमे च हे देवानुप्रिय ! (तिसलाए खत्तियाणीए ) त्रिशलया क्षत्रियाण्या स्वप्नफलानि सू. 73 74-75 76-77 // 66 // Page #139 -------------------------------------------------------------------------- ________________ महावमफलम्सू .78 RAHAMAGRA (चउद्दस महासुमिणा दिहा) चतुर्दश महास्वनाः दृष्टाः (तं उराला णं) तस्मात् प्रशस्ता (देवाणुप्पिया!) हे देवानुप्रिय! (तिसलाए खत्तियाणीए) त्रिशलया क्षत्रियाण्या (सुमिणा दिट्ठा) स्वप्ना दृष्टाः (जाव मंग|ल्लकारगाणं) यावत् माङ्गल्यकारकाः (देवाणुप्पिया ! ) हे देवानुप्रिय! (तिमलाए खत्तियाणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्ना दृष्टाः, महास्वप्नत्वात् महाफलत्वं दर्शयति-(तं. अत्थलाभो देवाणु। पिया!) तस्मात् अर्थलाभो भविष्यति हे देवानुप्रिय ! (भोगलाभो देवाणुप्पिया!) भोगलाभो हे देवानुप्रिय! (पुत्तलाभो देवाणुप्पिया!) पुत्रलाभो हे देवानुप्रिय! (सुक्खलाभो देवाणुप्पिया!) सुखलाभो हे देवानुप्रिय ! (रजलाभो देवाणुप्पिया!) राज्यलाभो हे देवानुप्रिय ! (एवं खलु देवाणुप्पिया!) अनेन प्रकारेण निश्चयेन हे देवानुप्रिय ! (तिसला खत्तियाणी) त्रिशला क्षत्रियाणी (नवण्हं मासाणं) नवसु मासेषु (बहुपडिपुनाणं) बहुप्रतिपूर्णषु (अट्ठमाण राइंदियाणं) सार्द्धसप्तसु च अहोरात्रेषु (वीक्कंताणं) व्यतिक्रान्तेषु सत्सु (तुम्हं कुलकेउ) युष्माकं कुले केतुसमानं (कुलदीव) कुले दीपसमानं (कुलबडिंसयं) कुले मुकुटसमानं (कुलपव्वयं) कुलस्य पर्वतसमानं (कुलतिलयं) कुलस्य तिलकसमानं (कुलकित्तिकर) कुलस्य कीर्तिकारकं (कुलवित्तिकर) कुलस्य निर्वाहकारकं (कुलदियणरं) कुले सूर्यसमानं (कुलाधारं) कुलस्याधारं (कुलजसकर) कुलस्य यशःकारकं ( कुलपायवं) कुले वृक्षसमानं (कुलतंतुसंताणविवद्धणकरं ) कुलस्य तन्तुसन्तानः-परम्परा तस्य विवर्धनकारकं (सुकुमालपाणिपाय) सुकुमालं पाणिपादं यस्य स तथा ततं (अहीणपडिपुन्नपंचिंदियसरीरं) अहीनानि प्रति Page #140 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या04 ॥ 67 ॥ चतुर्दशस्वमफलम् सू. 79 ॥ 67 ॥ A%ECRECARRAKAR पूर्णानि च पश्चेन्द्रियाणि यत्र एवंविधं शरीरं यस्य स तथा तं (लक्खणवंजणगुणोववेयं ) लक्षणव्यञ्जनानां |गुणैरुपपेतं (माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरंग) मानोन्मानप्रमाणः प्रतिपूर्णानि सुजातानि च सर्वाङ्गानि यत्र एवंविधं सुन्दरं अङ्गं यस्य स तथा तं (ससिसोमागारं) चन्द्रवत् सौम्याकारं (कंतं) | वल्लभं (पियदसणं) प्रियं दर्शनं यस्य स तथा तं (सुरूवं ) सुरूपं (दारयं पयाहिसि ) एवंविधं दारकं-पुत्रं प्रजनिष्यति ॥ (78) ॥ | (सेऽवि य णं दारए) सोऽपि च दारकः ( उम्मुक्कबालभावे) उन्मुक्तबालभावः (विण्णायपरिणयमित्ते) विज्ञानं परिपक्वं यस्य स तथा तं (जोव्वणगमणुप्पत्ते) यौवनावस्थामनुप्राप्तः सन् (सूरे वीरे विकंते) |दानादिषु शूरः सङ्ग्रामे वीरः परमण्डलाक्रमणसमर्थः (विच्छिण्णविपुलबलवाहणे) विस्तीर्णविपुले बलवा-| हने यस्य स तथा तं (चाउरंतचक्कवही रज्जवई राया भविस्सइ) चतुरन्तस्वामी एवंविधश्चक्रवर्ती राज्यस्वामी राजा भविष्यति (जिणे वा.तिलुकनायगे धम्मवरचाउरंतचक्कवटी) जिनो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती, तत्र जिनत्वे चतुर्दशानां अपि स्वमानां पृथक् पृथक् फलानि इमानि-चतुईन्तहस्तिदर्शनाचतुर्धा धर्म कथयिष्यति 1 वृषभदर्शनाद् भरतक्षेत्रे बोधिबीजं वप्स्यति 2 सिंहदर्शनात् मदनादिदुर्गजभज्यमानं भव्यवनं रक्षिष्यति 3 लक्ष्मीदर्शनाद् वार्षिकदानं दत्त्वा तीर्थकरलक्ष्मी भोक्ष्यते 4 दामदर्शनात् त्रिभुवनस्य * 'मस्तकधार्यो भविष्यति 5 चन्द्रदर्शनात् कुयलये मुदं दास्यति 6 सूर्यदर्शनाद्भामण्डलभूषितो भविष्यति 7 Page #141 -------------------------------------------------------------------------- ________________ जाखिमश्लाघा हर्षेः फलतमाथाकार:सू. 80-81-82 ध्वजदर्शनाद्धर्मध्वजभूषितो भविष्यति 8 कलशदर्शनात् धर्मप्रासादशिखरे स्थास्यति 9 पद्मसरोदर्शनात् सुरसञ्चारितकमलस्थापितचरणो भविष्यति 10 रत्नाकरदर्शनात् कैवल्यरत्नस्थानं भविष्यति 11.विमानदर्शनाद वैमानिकानामपि पूज्यो भविष्यति 12 रत्नराशिदर्शनाद् रत्नप्राकारभूषितो भविष्यति 13 निघूमाग्निदर्शनाद् भव्यकनकशुद्धिकारी भविष्यति 14 चतुर्दशानामपि स्वप्नानां समुदितफलं तु चतुर्दशरज्ज्वात्मकलोकाग्रस्थायी भविष्यतीति ॥ (79) ॥ . (तं उराला गं देवाणुपिआ!) तस्मात् उदाराः हे देवानुप्रिय ! (तिसलाए. खत्तिआणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः (जाव मंगल्लकारगा णं) यावत् माङ्गल्यकारकाः ( देवाणुप्पिआ !) हे देवानुप्रिया (तिसलाए खत्तिआणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टा । / (80) ॥ (तए णं सिद्धत्थे राया) ततोऽनन्तरं सिद्धार्थी राजा (तेसिं सुमिणलक्वणपाढगाणं) तेषां स्वप्नलक्षणपाठकानां ( अतिए एयमढे सुच्चा निसम्म) पार्श्वे एनं अर्थ श्रुत्वा निशम्य च (हहतुट्ठ जाव हियए) हृष्टः तुष्टः यावत् हर्षपूर्णहृदयः ( करयल जाव ) करतलाभ्यां यावत् अञ्जलिं कृत्वा (ते सुमिणलक्षणपाढए) | तान् स्वप्नलक्षणपाठकान् ( एवं वयासी) एवं अवादीत् ॥ (81) / (एवमेयं देवाणुप्पिआ! ) एवं एतत् हे देवानुप्रियाः ! हे पाठकाः! (तहमेयं देवाणुपिआ !) तथैतत् हे । पाठकाः ! (अवितहमेयं देवाणुप्पिआ !) यथास्थितं एतत् भो पाठकाः! (इच्छियमेअं देवाणुप्पिया !) वाञ्छितं Page #142 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 4 ॥ 68 ॥ एतत् भोः पाठकाः ! ( पडिच्छियमेयं देवाणुप्पि ! ) युष्मन्मुखात् पतदेव गृहीतं एतद् भोः पाठकाः ! (इच्छियपडिच्छियमेयं देवाणुप्पिया ! ) वाञ्छितं सत् पुनः पुनर्वाञ्छितं एतद् भोः पाठकाः ! ( सच्चे णं एस अट्ठे ) सत्यः एषोऽर्थः ( से जहेयं तुभे वयहत्तिकट्टु ) येन प्रकारेण इमं अर्थ यूयं वदध इति उक्त्वा (ते सुमि सम्मं पडिच्छइ ) तान स्वप्नान् सम्यक् प्रतीच्छति ( पडिच्छित्ता ) तथा कृत्वा ( ते सुमिणलक्खणपाढए) तान् स्वप्नलक्षणपाठकान् (विउलेणं असणेणं) विपुलेन अशनेन - शाल्यादिना (पुप्फवत्थगंध मल्लालकारेण ) पुष्पैः - अग्रथितर्जात्यादिपुष्पैः वस्त्रैः प्रतीतैः गन्धैः- वासचूर्णः माल्यैः- ग्रथितपुष्पैः अलङ्कारैः -मुकु* टादिभिः ( सकारेह सम्माणेह ) सत्कारयति सन्मानयति च विनयवचनप्रतिपत्त्या (सक्कारित्ता सम्माणि - ता) सत्कार्य सन्मान्य च ( विउलं जीवियारिहं पीइदाणं दलै ) विपुलं जीविका - आजन्म निर्वाहयोग्यं प्रीतिदानं ददाति ( दलित्ता पडिविसज्जेइ ) प्रीतिदानं दत्त्वा च प्रतिविसर्जयति ॥ ( 82 ) ॥ (तए णं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः ( सीहासणाओ अन्मुट्ठेह ) सिंहासनात् अभ्युत्तिष्ठति ( अन्भुट्ठित्ता) अभ्युत्थाय ( जेणेव तिसला खत्तियाणी) यत्रैव त्रिशला क्षत्रियाणी ( जवणियंतरिया ) यवनिकान्तरिता ( तेणेव उवागच्छइ) तत्रैव उपागच्छति ( उवागाच्छित्ता ) उपागत्य च ( तिसलं खत्तियाणि) त्रिशलां क्षत्रियाणों ( एवं वयासी) एवं अवादीत् ॥ ( 83 ) | ( एवं खलु देवाणुप्पिए ! ) एवं खलु हे त्रिशले ! (सुमिणसत्यंसि बायालीसं सुमिणा ) स्वप्नशास्त्रे द्विचत्वारिंशत् स्वप्नाः (तीसं महासुमिणा ) त्रिंशत् महा गमनं स्वमतत्फलश्रा वणं प्रतीच्छनं सू. 82-87 ॥ 68 ॥ Page #143 -------------------------------------------------------------------------- ________________ E %EX गमनं स्वमतत्फल श्रा। वणं प्रती|च्छ नं मू. 82-87 स्वप्नाः इत्यत आरभ्य (जाव एग महासुमिणं पासित्ताणं पडिबुज्झति) यावत् एकं महास्वमं दृष्ट्वा प्रतिबुद्धयन्ते इति पूर्वपाठः उक्तः ॥ (84 ) ॥ (इमे य णं तुमे देवाणुप्पिए!) इमे च त्वया हे त्रिशले ! ( चउद्दस महासुमिणा दिट्ठा) चतुर्दश महास्वमाः दृष्टाः (तं उराला णं तुमे देवाणुप्पिए!) तस्मात् उदाराः त्वया हे त्रिशले! (सुमिणा दिट्ठा) स्वप्नाः दृष्टाः (जाव जिणे वा तेलकनायगे) यावत् तीर्थकरो वा त्रैलोक्यनायकः (धम्मवरचाउरंतचक्कवट्टी) धर्मवरचातुरन्तचक्रवर्ती भविष्यति ॥ (85) ॥ (तए णं सा तिसला खत्तियाणी) ततः सा त्रिशला क्षत्रियाणी ( एयमहू~ सोचा निसम्म) एनं अर्थ श्रुत्वा निशम्य ( हहतुह जावहियया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया ( करयल जाव ) करतलाभ्यां यावत् अञ्जलिं कृत्वा (ते सुमिणे सम्म पडिच्छइ) तान् स्वमान् सम्यक् प्रतीच्छति-हृदि धत्ते । / (.86) ॥ (पडिच्छित्ता) प्रतीच्छ-य च (सिद्धत्थेण रन्ना) सिद्धार्थेन राज्ञा (अन्भणुन्नाया समाणी) अभ्यनुज्ञाता सती (नाणामणिरयणभत्तिचित्ताओ) नानामणिरत्नभक्तिचित्रात् (भद्दासणाओ अब्भुढेइ ) भद्रासनात् अभ्युत्तिष्ठति ( अन्भुट्टित्ता) अभ्युत्थाय (अतुरियमचवलं ) अत्वरितया अचपलया (जाव रायहंससरिसीए गइए ) यावत् राजहंससदृशया गया (जेणेव सए भवणे) यत्रैव स्वकं मन्दिरं (तेणेव उवागच्छइ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य ( सयं भवणमणुपविट्ठा) स्वकं मन्दिरं अनुप्रविष्टा ॥ (87) ॥ (जप्पभिई च णं समणे भगवं महावीरे) यतः प्रभृति-यस्मादिनात् आरभ्य श्रमणो भगवान म्हावीर्ः। SHANKAR *% %%% Page #144 -------------------------------------------------------------------------- ________________ कल्प, सुबोध्या0 4 निधानसंक्रमःम,88 ॥ 69 ॥ SARALAB (तंसि रायकुलंसि साहरिए ) तस्मिन् राजकुले संहृतः (तप्पभिई च णं) ततः प्रभृति-तस्माद्दिनादारभ्य । (घहवे वेसमणकुंडधारिणो) बहवः वैश्रमणो-धनदः तस्य कुण्डः-आयत्तता तस्य धारिणः अर्थात् वैश्रमणा। यत्ताः ( तिरियजंभगा देवा ) तिर्यग्लोकवासिनो जृम्भकजातीयाः तिर्गग्श्2अम्भकाः उच्यन्ते, एवंविधाः देवाः (समवयणेणं) शक्रवचनेन, शक्रेण वैश्रमणाय उक्तं वैश्रमणेन तिर्यग्जम्भकेभ्य इति भावः ( से जाई इमाई ) 'सेऽत्ति अथशब्दार्थे, अथ ते तिर्यग्जृम्भका देवाः यानि इमानि वक्ष्यमाणस्वरूपाणि (पुरा पोराणाई) पुरा-पूर्व निक्षिप्तानि अत एव पुराणानि-चिरन्तनानि (महानिहाणाइं भवंति) महानिधानानि । भवन्ति (तंजहा) तद्यथा, तानि कीदृशानि?-(पहीणसामिआई) प्रहीणस्वामिकानि-अन्पीभूतस्वामिकानीत्यर्थः, अत एव (पहीणसेउआई) प्रहीणसेक्तृकानि, सेक्ता हि उपरि धनक्षेप्ता, स तु स्वाम्येव भवति, पुन: किंवि0? (पहीणसेउआई) येषां महानिधानानां धनिकसम्बन्धीनि गोत्राणि अगाराणि च प्रही। णानि-विरलीभूतानि भवन्ति तानि प्रहीणगोत्रागाराणि, एवं (उच्छिन्नसामिआई ) उच्छिन्नः-सर्वथा अभावं प्राप्तः स्वामी येषां तानि उच्छिन्नस्वामिकानि ( उच्छिन्नसेउआई) उच्छिन्नसेक्तृकाणि ( उच्छिन्नगोनागाराई) उच्छिन्नगोत्रागाराणि, अथ केषु केषु स्थानेषु तानि वर्तन्ते ? इत्याह (गामागरनगरखेडकब्बडमडंवदोणमुहपट्टणासमसंबाहसंनिवेसेसु) ग्रामा:-करवन्तः आकरा:-लोहाद्युत्पत्तिभूमयः नगराणि-कररहितानि खेटानि-धूलिपाकारोपेतानि कर्बटानि-कुनगराणि मडम्बानि सर्वतोऽर्धयोजनात्परतोऽवस्थितग्रामाणि द्रोण 6425**HARAHARAHA Page #145 -------------------------------------------------------------------------- ________________ RSS AKHKARKits40% है मुखानि-यत्र जलस्थलपथावुभावपि भवतः पत्तनानि-जलस्थलमार्गयोरन्यतरेण मार्गेण युक्तानि आश्रमाः तीर्थस्थानानि तापसस्थानानि वा संवाहाः-समभूमौ कृषि कृत्वा कृषीवला यत्र धान्यं रक्षार्थ स्थापयन्ति निधानससन्निवेशा:-सार्थकटकादीनां उत्तरणस्थानानि एतेषां द्वन्द्वः तेषु, तथा (सिंघाडएसु वा) शृङ्गाटकेषु-शृङ्गा- क्रमामू.88 टकफलाकारत्रिकोणस्थानेषु वा (तिएसु वा) त्रिकेषु-मार्गत्रयमिलनस्थानेषु वा (चउक्केसु वा) चतुष्केघु-मार्गचतुष्टयमिलनस्थानेषु वा (चच्चरेसु वा) चत्वरेषु-बहुमार्गमिलनस्थानेषु वा (चउम्मुहेसु वा) चतुर्मुखेषु-देवकुलच्छत्रिकादिषु वा ( महापहेसु वा) महापथेषु--राजमार्गेषु वा, तथा (गामट्ठाणेसु वा ) ग्रामस्थानानि-उद्वसग्रामस्थानानि तेषु वा (नगरहाणेसु वा ) उद्बसवगरस्थानानि तेषु वा (गामनिद्धमणेसु वा) ग्रामसम्बन्धीनि निर्धमनानि-जलनिर्गमाः 'खाल' इति प्रसिद्धास्तेषु (नगरनिद्धमणेसु वा ) एवं नगरनिर्धमनेषु वा (आवणेसु वा) आपणा-हट्टास्तेषु ( देवकुलेसु वा) देवकुलानि-यक्षाद्यायतनानि तेषु (मभासु वा) सभासु-जनोपवेशनस्थानेषु (पवासु वा ) प्रपासु-पानीयशालासु (आरामेप्नु वा ) आरामेषु-कदल्याद्याच्छादितेषु स्त्रीपुंमयोः क्रीडास्थानेषु ( उजाणेसु वा ) उद्यानेषु-पुष्पफलोपेतवृक्षशोभितेषु, बहुजनभोग्येषु । उद्यानिकास्थानेषु इत्यर्थः (वणेसु वा) वनेषु-एकजातीयवृक्षसमुदायेषु ( वणसंडेसु वा) वनखण्डेषु-अनेकजातीयोत्तमवृक्षसमुदायेषु (सुसाणसुन्नागारगिरिकंदरत्ति) श्मशानं शून्यागारं-शून्यगृहं गिरिकन्दरा-प्रतीता पर्वतगुहेत्यर्थः ( संतिसेलोवट्ठाणभवणगिहेसु वा ) अत्र गृहशब्दः प्रत्येक योज्यः, ततः शान्तिगृहाः-शान्ति Page #146 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या04 नामसंकल्पोद्भवः ॥ 7 ॥ कर्मस्थानानि शैलगृहा:-पर्वतगृहाः, पर्वतं उत्कीर्य कृता गृहा इत्यर्थः, उपस्थानगृहा:-आस्थानसभाः भवनगृहा:-कुटुम्बिवसनस्थानानि, ततः श्मशानादीनां द्वन्द्वः, अथ एतेषु ग्रामादिषु शृङ्गाटकादिषु च यानि महानिधानानि (संनिक्खित्ताई चिट्ठति ) पूर्व कृपणपुरुषैः संनिक्षिप्तानि तिष्ठन्ति (ताई सिद्धत्थरायभवणंसि । साहरंति ) तानि तिर्यग्जृम्भका देवाः सिद्धार्थराजभवने संहरन्ति-मुंचन्तीति योजना । / (88) ॥ . ( रयणिं प णं समणे भगवं महावीरे) तत्र णमिति वाक्यालङ्कारे चस्यां च रात्रौ श्रमणो भगवान् महावीरः (नायकुलंसि साहरिए) ज्ञातकुले संहृतः (तं रयणिं च णं तं नायकुलं ) तस्यां रात्रौ-ततः प्रभृति इत्यर्थः तत् ज्ञातकुलं (हिरण्णणं वाढत्था) हिरण्यं-रूप्यं अघटित सुवर्ण वा (सुवण्णेणं) सुवर्णेन-प्रतीतेन । अवर्धत, एवं (धणेणं) धनेन, गणिम 1 धरिंम 2 मेय 3 पारिच्छेद्य 4 भेदाचतुर्विधेन, तदुक्तं-गणिमं जाइफलपुप्फलाई 1 धरिमं तु कुंकुमगुडाइं 2 / मिल्नं चोप्पडलोणाइ~ 3 रयणवत्थाइ प्रिच्छिज्ण्4।1॥(ध्न्नेन्न्ण्)धान्येन् चतुर्विंशतिभेदेन, तद्यथा-धन्नाई चौबीसं जव 1 गोहुम 2 सालि 3 वीहि 4 सट्ठी a5|कुद्द्व् 6 अणुआ (जुवार) 7 कंगू 8 रालय 9(चीना) तिल 10 मुग्ग 11 मासा य 12 ॥ 1 ॥ अयसि 13 हरिमंथ (चणा) 14 तिउडा (लांग) | 15 निप्फाव (बाल ) 16 सिलिंद (मठ) 17 रायमासा (चोळा) य 18 / उच्छू (बरटी) 19 मसूर 20 तुवरी 21 कुलत्थ 22 तह धन्नय (धाणा) 23 कलाया (वाटणा) 24 ॥ 2 ॥ ( रज्जेणं) राज्येन सप्ताङ्गेन (रटेणं) राष्ट्रेण-देशेन (बलेणं) बलं-चतुरङ्गसैन्यं तेन (वाहणेणं) वाहणेणं-औष्ट्रप्रमुखेण (कोसेणं) RASHAN-% Page #147 -------------------------------------------------------------------------- ________________ 4 4- आच् नामसंकल्पोङ्गवः सू. 89 चि कोशेन-भाण्डागारेण (कोडागारेणं) कोष्ठागारेण-धान्यगृहेण ( पुरेणं) नगरेण (अंतेउरेणं) अन्तःपुरेण। प्रतीतेन ( जणवएणं) जानपदेन-देशवासिलोकेन (जसवाएणं वढित्था) यशोवादेन-साधुवादेन च अवदर्धत (विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं ) विपुलं-विस्तीर्ण धनं-गवादिकं । कनकं घटिताघटितप्रकाराभ्यां द्विविधं रत्नानि-कर्केतनादीनि मणयः-चन्द्रकान्ताद्याः मौक्तिकानि-प्रतीतानि शङ्का-दक्षिणावर्ताः शिला-राजपट्टादिकाः प्रवालानि-विद्रुमाणि रक्तरत्नानि-पद्मरागादीनि आदिशब्दावस्त्रकम्बलादिपरिग्रहस्तेन, तथा (संतसारसावइज्जेणं) सत्-विद्यमानं,न स्विन्द्रजालादिवत्स्वरूपतोऽविद्यमानं, एवंविधं यत् सारस्वापतेयं-प्रधानद्रव्यं तेन, तथा (पीइसक्कारसमुदएणं) प्रीतिः-मानसी तुष्टिः सत्कारोवस्त्रादिभिः स्वजनकृता भक्तिस्तत्समुदयेन च तज् ज्ञातकुलं ( अईव अईव अभिवढित्था ) अतीव अतीव अभ्यवर्द्धत, (तए णं समणस्स भगवओ महावीरस्स) ततः श्रमणस्य भगवतो महावीरस्य (अम्मापिऊणं) मातापित्रोः ( अयमेयारूवे अब्भत्थिए जाव संकप्पे समुप्पज्जित्था) अयं एतद्रूपः आत्मविषयः यावत् संकल्पः समुदपद्यत ॥ (89) ॥ कोऽसौ ? इत्याह-(जप्पभिई च णं ) यतः प्रभृति ( अम्हं एस दारए कुच्छिसि । गब्भत्ताए वकते ) अस्माकं एष दारकः कुक्षौ गर्भतया उत्पन्नः (तप्पभिहं च णं) ततः प्रभृति (अम्हे हिरपणेणं वड्ढामो) वयं हिरण्येन वर्धामहे ( सुवण्णेणं बड्ढामो) सुवर्णेन वर्धामहे (धणेणं धन्नेणं जाव संतसारसावैजेणं ) धनेन धान्येन यावत् विद्यमानसारस्वापतेयेन (पीइसक्कारेणं अईव अईव अभिवड्ढामो) प्रीति %CAS Page #148 -------------------------------------------------------------------------- ________________ गर्भनिश्चल। ता सू. 91 ॥ 71 ॥ - सत्कारेण च अतीव अतीव अभिवर्धामहे (जया णं अम्हं एस दारए जाए भविस्सइ) तस्मात् यदा अस्माकं एष कल्प.सुबो दारकः जातो भविष्यति (तया णं अम्हे एयस्स दारयस्स) तदा वयं एतस्य दारकस्य (एयाणुरूवं) एतदनुरूपंव्या04 धनादिवृद्धेरनुरूपं अत एय (गुण्णं गुणनिप्फन्नं नामधिकं करिस्सामो) गुणेभ्य आगतं तत एव गुणनिष्पन्नं ॥ 71 ॥ नामधेयं करिष्यामः, किं तदित्याह-विद्धमाणत्ति) वर्धमान इति । / (90) ॥ _(तए णं समणे भगवं महावीरे) ततः श्रमणो भगवान् महावीरः (माउअणुकंपणट्ठाए ) मयि परिस्प-न्दमाने मातुः कष्ट मा भूदिति मातुः अनुकम्पनार्थ-मातुर्भक्त्यर्थ, अन्येआपि मातुभक्तिरेवं कर्त्तव्या इति प्रदर्शनार्थं च (निच्चले ) निश्चलः (निप्फंदे) निष्पन्दः, किंचिदपि चलनाभावात्, अत एव (निरयणे) निरेजनो-निष्कम्पः ( अल्लीणत्ति) आ ईषल्लीमः अङ्गगोपनात् (पल्लीणत्ति) प्रकर्षण लीनः उपाङ्गगोपनात् अत । एव (गुत्ते यावि होत्था) गुप्तः, ततः पदत्रयस्य कर्मधारयः, 'यावित्ति' विशेषणसमुच्चये अभवत्, अत्र कविः-एकान्ते किमु मोहराजविजये मन्त्रं प्रकुर्वन्निव, ध्यानं किञ्चिदगोचरं विरचयत्येकः परब्रह्मणे । किं । कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं, रूपं कामविनिग्रहाय जननीकुमावसौ वः श्रिये ॥ 1 ॥ (91] / | (तए णं ती से तिसलाए खत्तियाणीए) ततो-भगवतो निश्चलावस्थानानन्तरं तस्यास्त्रिशलाक्षत्रियाण्याः (अयमेयारूवे जाव संकप्पे समुप्पज्जित्था) अयं एतद्रूपः यावत् अध्यवसायः समुत्पन्नः, कोऽसौ ? इत्याह(हडे मे से गम्भे) हृतः मे-मदीयः स गर्भः, किं केनचिद्देवादिना हृतः ? (मडे मे से गम्भे) अथवा स मे * RSS Page #149 -------------------------------------------------------------------------- ________________ त्रिशलाशोका मू. 92 RECIPESARKA-C गर्भः किं मृतः ? (चुए मे से गम्भे) अथवा स मे गर्भः किं च्युतो ?-गर्भखभावात् परिभ्रष्टः (गलिए मे से गम्भे) अथवा स मे गर्भः किं गलितः ?-द्रवीभूय क्षरितः, यस्मात्कारणात् (एस मे गम्भे पुद्धि एयै ) एष । में गर्भः पूर्व एजते-पूर्व कम्पमानोऽभूत् (इयाणिं नो एयैत्तिकटु) इदानी नैजते-न कम्पते इतिकृत्वा-इतिहेतोः (ओहयमणसंकप्पा) उपहत:-कलुषीभूतो मनःसंकल्पो यस्याः सा तथा (चिंतासोगसागरं पविट्ठा) चिन्ता-गर्भहरणादिविकल्पसम्भवा अर्तिस्तया यः शोकः स एव सागरः-समुद्रस्तत्र प्रविष्टा-ब्रूडिता अत एव (करयलपल्हत्थमुही) करतले पर्यस्तं-स्थापितं मुखं यथा सा तथा (अज्झाणोवगया) आर्तध्यानोपगता (भूमीगयदिहिया झियाऐ) भूमिगतदृष्टिका ध्यायति, अथ सा त्रिशला तदानीं यद् ध्याय ति स्म तल्लिख्यते-सत्यमिदं यदि भविता मदीयगर्भस्य कथमपीह तदा । निष्पुण्यकजीवानामवधिरिति 4 ख्यातिमत्यभवम् ॥ 1 ॥ यद्वा चिन्तारत्नं न हि नन्दति भाग्यहीनजनसदने । नापि च रत्ननिधानं दरिद्रगृहसतीभवति ॥ 2 ॥ कल्पतरुमरुभूमौ न प्रादुर्भवति भूम्यभाग्यवशात् । न हि निष्पुण्यपिपासितनृणां पीयूषसामग्री ॥ 3 ॥ हा धिग् धिग् दैवं प्रति के चक्रे तेन सततवक्रेण ? / यन्मम मनोरथत रुर्मूलादुन्मृलितोऽनेन ॥ 4 ॥ आत्तं दत्त्वापि च मे लोचनयुगलं कलङ्कविकलमलम् । दत्त्वा पुनरुद्दालितमधमेनानेन निधिरत्नम् ॥ 5 ॥ आरोप्य मेरुशिखरं प्रपातिता पापिनाऽमुनाऽहमियम् । परिवेष्याप्याकृष्टं भोज्ञ्भाज्ञ्म्ल्जेन्॥6॥य्दा मयाऽपराद्धं भवान्तरेऽस्मिन् भवेऽपि किं धात्ः!| यस्मादेवं कुर्वन्नुचितानुचितं na cintysi॥7॥ ACCESNA%E4%AE%A5% -ACK Page #150 -------------------------------------------------------------------------- ________________ kalpa.subo त्रिशला vyA04 विलापः ॥ 72 ॥ ॥ 72 // अथ किं कुर्षे कच वा गच्छामि वदामि कस्य वा पुर्त्ः। दुर्दैवेन च दग्धा मुग्धा जग्धाऽधमेन पुनः ॥ 8 ॥ किं राज्येनाप्यमुना किंवा कृत्रिमसुखविषयजन्यैः । किं वा दुकूलशय्याशयनोद्भवशर्महर्येण ? ॥ 9 ॥ गजवृषभादिस्वप्नः सूचितमुचितं शुचिं trijagadaya'm । त्रिभुवनजनासपत्नं विना जनानन्दि सुतरत्नम् ॥ 10 ॥ युग्मम् ॥ धिक संसारमसारं धिग् दुःखव्याप्तविषयसुखलेशान् । मधुलिप्तखड्गधारालेहनतुलितानहो ललितान् ॥ 11 ॥ यद्वा मयका किञ्चित्तथाविधं दुष्कृतं कृतं कर्म । पूर्वभवे यद् ऋषिभिः प्रोक्तमिदं धर्मशास्त्रेषु ॥ 12 ॥ पसुपविखमाणुसाणं वाले जोऽवि हु विओअए पावो । सो अणवच्चो जायै अह जायै तो विवजिजा ॥ 13 ॥ तत् पटुका मया किं त्यक्ता वा त्याजिता अध्म्बुध्या। लघुवत्सानां मात्रा समं वियोगः कृतः किं वा ॥ 14 ॥ | तेषां दुग्धापायोऽकारि मया कारितोऽथवा लोके । किं वा सबालकोन्दुरबिलानि परिपूरितानि जलैः ? ॥ 14 ॥ किं वा साण्डशिशून्यपि खगनीडानि अपातितानि भुवि । पिकशुककुकुटकादेर्वालवियोगोऽथवा विहितः ॥ 16 ॥ किं वा बालकहत्याऽकारि सपत्नीसुताद्युपरि दुष्टम् । चिन्तितमचिन्त्यमपि वा कृतानि किं कार्मणादीनि ? ॥ 17 ॥ किंवा गर्भस्तम्भनशातनपातनमुखं मया चक्रे । तनमन्त्रभेषजान्यपि किं वा मयका प्रयुक्तानि? ॥ 18 ॥ अथवा भवान्तरे किं मया कृतं शीलखण्डनं bhushH। यदिदं दुःखं तस्माद्विना न सम्भवति HASHA 2 पशुपक्षिमानुषाणां बालान् योऽपि च वियोजयति पापः । सोऽनपत्यो जायते. अथ जायते ततो विपद्येत ॥ 1 ॥ Page #151 -------------------------------------------------------------------------- ________________ B त्रिशलाविलापः आ जीबानाम् ॥ 19 ॥ यतः-कुरंडरंडत्तणदुभगाई, वंझत्तनिंदविसकन्नगाई, / लहंति जम्मंतरभग्गसीला, नाऊण कुज्जा दढसीलभावं ॥ 20 ॥ एवं चिन्ताऽक्रान्ता ध्यायन्ती म्लानकमलसमवदना । दृष्टा शिष्टेन सखीजनेन तत्कारणं पृष्टा ॥ 21 ॥ प्रोवाच साश्रुलोचनरचना निःश्वासकलितवचनेन । किं मन्दभागधेया वदामि ? यजीवितं मेयात् ॥ 22 ॥ सख्यो जगुरथ रे सखि ! शान्तममङ्गलमशेषमन्यदिह । गर्भस्य तेऽस्ति कुशलं नवेति वद कोविदे! सत्यम् ॥ 23 ॥ सा प्रोचे गर्भस्य च कुशले किमकुशलमस्ति मे ? सख्यः । इत्याद्युक्त्वा मूर्छामापन्ना पतति भूपीठे ॥ 24 ॥ शीतलवातप्रभृतिभिरुपचारैहतरैः सखीभिः सा। संप्रापितचैतन्योत्तिष्ठति विलपति च पुनरेवम् ॥ 25 ॥ गरुए अणोरपारे रयणनिहाणे अ सायरे प्त्तो। छिद्दघडो न भरिजइ ता किं दोसो जलनिहिस्स? ॥ 26 ॥ पत्ते वसन्तमासे रिद्धिं पावन्ति सयलवणराई । ज न करीरे पत्तं ता किं दोसो वसंतस्स? ॥ 27 ॥ उत्तुंगो सरलतरू बहुफलभारेण नमिअसव्वंगो । कुजो फलं न पावै ता किं दोसो तरुव - -- 2 कुरण्डत्वरण्डत्वदुभंगत्वानि वन्ध्यात्वनिन्दु [ मृतापत्यप्रसूः ] विषकन्यकत्वादि । लभन्ते जन्मान्तरभग्नशीला ज्ञात्वा कुर्यात दृढं शीलभावं ॥ 20 ॥ 2 गुरुकेऽनवाक्पारे रननिधाने च सागरे प्राप्तः । छिद्रघटो न भ्रियते तर्हि किं दोषो जलनिधे: ॥ 26 ॥ प्राप्ते वसन्तमासे ऋद्धिं प्राप्नोनि सकलवनराजी । यन्न करीरे पत्रां तार्ह किं दोषो वसन्तस्य ? ॥ 27 ॥ उत्तुङ्गः सरलतरुबहुफलभारेण नतसर्वाङ्गः । कुम्जः फलं न प्राप्नोति तर्हि किं दोषस्तरुवरस्य ? ॥ 28 ॥ Page #152 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 4 ॥ 73 ॥ रस्स 1 ॥ 28 ॥ समीहितं यन्न लभामहे वयं प्रभो ! न दोषस्तव कर्मणो मम । दिवाऽप्युलूको यदि नावलोकते, तदा स दोषः कथमंशुमालिनः 1 ॥ 29 ॥ अथ मे मरणं शरणं किं करणं विफलजीवितव्येन 1 / तत् श्रुत्वेति व्यलपत् सख्यादिः सकलपरिवारः ॥ 30 ॥ हा किमुपस्थितमेतत् निष्कारणवैरिविधिनियोगेन । हा कुलदेव्यः क्व गताः 1 यदुदासीनाः स्थिता यूयम् ॥ 31 ॥ अथ तत्र प्रत्यूहे विचक्षणाः कारयन्ति कुलवृद्धाः । शान्तिकपौष्टिक मन्त्रोपयाचितादीनि कृत्यानि ॥ 32 ॥ पृच्छन्ति च दैवज्ञान् निषेधयन्त्यपि च नाटकादीनि । अतिगाढशब्दविरचितवचनानि निवारयन्त्यपि च ॥ 33 ॥ राजाऽपि लोककलितः शोकाकुलितोऽजनिष्ट शिष्टहतिः । किंकर्त्तव्यविमूढाः संजाता मन्त्रिणः सर्वे ॥ 34 ॥ अस्मिन्नवसरे च तत्सिद्धार्थराजभवनं यादृशं जातं तत् सूत्रकृत् स्वयं आह-- ( तंपि य सिद्धत्थरायवर भवणं ) तदपि सिद्धार्थराजवरभवनं ( उवरयमुइंगतंतीतलतालनाडइज्जजणमणुन्न ) मृदङ्गो-मद्दलस्तन्त्री - वीणा तलताला - हस्ततालाः यद्वा तला - हस्ताः तालाःकंसिकाः नाटकीया - नाटकहिता जनाः पात्राणीति भावः एतेषां यत् मनोज्ञत्वं तत् उपरतं- निवृत्तं यस्मिन् एवंविधं, अत एव ( दीणविमणं विहरै ) दीनं सत् विमनस्कं व्यग्रचेतस्कं विहरति - आस्ते ॥ (92) ॥ (तए णं से समणे भगवं महावीरे) तं तथाविधं पूर्वोदिनं व्यतिकरं अवधिना अवधार्य भगवान् चिन्तयति किं कुर्मः कस्य वा ब्रूमो ?, मोहस्य गतिरीदृशी । दुषेर्धातोरिवास्माकं, दोषनिष्पत्तये गुणः ॥ 1 ॥ मया मातुः प्रमोदाय, कृतं जातं तु खेदकृत् । भाविनः कलिकालस्य, सूचकं लक्षणं ह्मदः ॥ 2 ॥ पञ्चमारे गुणो यस्माद् भावी त्रिशला विलापः वीरविचार: ॥ 73 ॥ Page #153 -------------------------------------------------------------------------- ________________ हर्षचेष्टा दोषकरो नृणाम लिकेराम्भसि न्यस्त, कपूरो मृतये यथा ॥ 3 ॥ इत्येवंप्रकारेण स श्रमणो भगवान् महावीरो (माअ अपमेयारूबं) मातुरिम एतद्रूपं (अम्भत्थियं पत्थियं मणोगर्य) आत्मविषयं प्रार्थित मनोगतं ( संकप्पं समुप्पन्नं विजाणित्ता ) संकल्पं समुत्पन्नं अवधिना विज्ञाय ( एगदेसेणं एयै ) दएकदेशन-अङ्गल्यादिना एजते-कम्पते (तए णं सा तिसला खत्तिआणी ) ततः सा त्रिशला क्षत्रि। याणी (हहतुट्ठ जाव हिअया) हृष्टतुष्टादिविशेषणविशिष्टा यांवत् हर्षपूर्णहृदया (एवं वयासी) एवं अवादीत् । / (93) ॥ &आ अथ किं अवादीत् ? इत्याह-(नो ग्वल मे गम्भे हडे) नैव निश्चयेन मे गो हनोऽस्ति (जाव नो गलि e) यावत् नैव गलितः (एम मे गम्भे पुदिव नो एयै ) एष मे गर्भः पूर्व न कम्पमानोऽभून (इयाणिं एयैत्तिक ) इदानीं कम्पते इतिकृत्वा (हद्वतुट्ठ जाव हियया एवं विहरै ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया, ईदृशी सती विहरति, अथ हर्षिता त्रिशलादेवी यथाऽचेष्टत तथा लिख्यते-प्रोल्लसितनयनयुगला स्मेरकपोला प्रफुल्लमुखकमला । विज्ञातगर्भकुशला रोमाञ्चितकञ्चुका त्रिशला ॥ 1 ॥ प्रोवाच मधुरवाचा गर्भ मे विद्यतेऽथ कल्याणम् । हा धिग् मयकानुचितं चिन्तितमतिमोहमतिकतया ॥ 2 ॥ मन्त्यथ मम भाग्यानि त्रिभुवनमान्या तथा च धन्याऽहं । श्लाघ्यं च जीवितं मे कृतार्थतामाप मे जन्म ॥ 3 ॥ श्रीजिनपदाः प्रसेदुः कृताः प्रसादाच गोत्र्देवीभिः। जिनधर्मकल्पवृक्षस्त्वाजन्माराधितः फलितः ॥ 4 ॥ एवं सहर्षचित्तां देवीमालोक्य %ESENTAXAXI44-7 Page #154 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 4 ॥ 74 ॥ वृद्धनारीणाम् । जयजयनन्दत्यायाशिषः प्रवृत्ता मुखकजेभ्यः ॥ 5 ॥ हर्षात् प्रवर्तितान्यथ कुलनारीभिश्च । ललितधवलानि । उत्तम्भिताः पताका मुक्तानां स्वस्तिका न्यस्ताः ॥ 6 ॥ आनन्दाद्वैतमयं राजकुलं तद्बभूव सकलमपि । आतोद्यगीतनृत्यैः सुरलोक समं महाशोभम् ॥ 7 ॥ वर्धापनागता धनकोटीगृह्णन् ददच्च धनकोटीः । सुरतरुरिव सिद्धार्थः संजातः परमहर्षभरः ॥ 8 ॥ ( तए णं समणे भगवं महावीरे ) ततः श्रमणो भगवान् महावीरः (गन्भत्थे चेव) गर्भस्थ एव, पक्षाधिके मासषट्के व्यतिक्रान्ते (इमेयारूवं अभिग्गहं अभिगिण्हह ) इमं एतद्रूपं अभिग्रहं अभिगृह्णाति, कं ? इत्याह--( नो खलु मे कप्पर्3a ) खलु निश्चयेन नो मम कल्पते ( अम्मापिऊहिं जीवंतेहिं) मातापितृषु जीवत्सु (मुंडे भवित्ता अगाराओ अणगारिअं पब्वैत्तए) मुण्डो भूत्वा अगारात् - गृहान्निष्क्रम्य अनगारितां - साधुतां प्रव्रजितुं, दीक्षां ग्रहीतुं इत्यर्थः । इदं अभिग्रहग्रहणं च उदरस्थेऽपि मथि मातुः ईदृशः स्नेहो पर्तते तर्हि जाते तु मयि कीदृशो भविष्यतीति धिया अन्येषां मातरि बहुमानप्रदर्शनार्थं च यदुक्तं- आस्तन्यपानाज्जननी पशूनामादार लाभाच्च नराधमानाम् । आगेहकृत्याच्च विमध्यमानामाजीवितात्तीर्थमिवोत्तमानाम् ॥ 1 ॥ (94) ॥ (तए णं सा तिसला खत्तियाणी ) ततः सा त्रिशला क्षत्रियाणी ( व्हाया कपबलिकम्मा ) स्लाता कृतं बलिकर्म - पूजा यया सा तथा ( कयकौयमंगलपायच्छित्ता) कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि यया सा तथा ( सवालंकारविभूसिया ) सर्वालङ्कारैः विभूषिता सती ( तं गव्र्भ नाइसी एहिं ) तं गर्भं नातिशीतैः श्रीवीरस्याभिग्रहः सू. 94 ॥ 74 ॥ Page #155 -------------------------------------------------------------------------- ________________ %-53 1 गर्भपोषणम् सू.95 - | (नाइउण्हेहिं ) नात्युष्णैः ( नाइतित्तेहिं ) नातितिक्कैः ( नाइकडुएहिं ) नातिकटुकैः (नाइकसाएहिं ) नातिकषायैः ( नाइअंबिलेहिं ) नात्यम्लैः (नाइमहुरेहिं ) नातिमधुरैः (नाइनिद्धेहिं ) नातिस्निग्धैः (नाइलुक्खेहिं ) नातिरूक्षैः (नाइउल्लेहिं ) नात्याद्रेः (नाइसकेहि) नातिशुष्कैः ( सम्बसुगभयमाणसुहेहिं ) सर्वर्तुषुऋतौ ऋतौ भज्यमानाः-सेव्यमाना ये सुखहेतवो-गुणकारिणस्तैः, तहतं-वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चाऽऽमलकरसो घृतं वसन्ते गुडश्चान्ते ॥ 1 ॥ एवंविधैः (भोयणाच्छायणगंधम. ल्लेहिं ) भोजनाच्छादनगन्धमाल्यैः, तत्र भोजनं-प्रतोतं आच्छादनं-वस्त्रं गन्धाः-पुटवासादयः माल्यानिपुष्पमालास्तैर्गर्भ पोषयतीति शेषः, तत्र नातिशीतलादय एव .आहागदयो गर्भस्य हिताः, न तु अतिशीतलादयः, ते हि केचिद्वातिकाः केचित् पैत्तिकाः केचित् श्लेष्मकराश्च, ते च अहिताः, यदुक्तं वाग्भट्टे-वातलैश्च भवेद गर्भः, कुब्जान्धजडवामनः । पित्तलैः स्खलतिः पिङ्गः, श्वित्री पाण्डः ककात्मभिः ॥ 1 ॥ तथा-अति। लवणं नेत्रहरं अतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बलं अतिकाम जीवितं हरति ॥ 2 ॥ anyacca'maithuna 1 यान 2 बाहन 3 मार्गगमन 4 प्रस्खलन 5 प्रपातन 6 प्रपीडन 7 प्रधावना 8'भिघात 9 विषप-| शयन 10 विषमासनो 11 पवास 12 वेगविघाता 13 'तिरुक्षा 14 तितिक्ता 12 तिकटुका 16तिभो जना 17 तिरोगा 18 तिशोका 19 तिक्षारसेवा 20 तिसार 21 वमन 22 विरेचन 23 प्रेढोलना 24जीर्ण 25 प्रभृतिभिर्गो बन्धनान्मुच्यते, ततो नातिशीतलाचैराहाराचैर गर्भ सा पोषयतीति युक्तम् ॥ 4 -04-% % Page #156 -------------------------------------------------------------------------- ________________ 4 *अथ सा त्रिशला कथंभूता ?-( ववगयरोगसोगमोहभयपरिस्समा) रोगा-ज्वराद्याः शोकः-इष्टवियोगादिजकल्प.सुबोनितः मोहो-मूर्छा भयं-भीतिः परिश्रमो-व्यायामः एते व्यपगता यस्याः सा तथा, रोगादिरहिता इति गर्भपोषणम् vyA04 काभावः । / यत एते गर्भस्य अहितकारिणः, तदुक्तं सुश्रुते-'दिवा स्वपत्याः स्त्रियाः स्वापशीलो गर्भः, अञ्जना आसू.95 ॥ 7 ॥ ॥ 7 // दन्धः, रोदनाद्विकृतदृष्टिः,लानानुलेपनाद् दुःशीलः,तैलाभ्यङ्गात् कुष्ठी, नखापकर्तनात् कुनखी, प्रधावनाचञ्चला, हसनात् श्यामदन्तोष्ठतालुजिह्वः, अतिकथनाच प्रलापी, अतिशब्दश्रवणाधिरः, अवलेग्वनात् खलतिः, व्यजनक्षेपणादिमारुतायास सेवनादुन्नत्तः स्या, तथा च कुलवृद्धास्त्रिशलां शिक्षयन्ति-मन्दं मश्चर मन्दमेव निगद व्यामुश्च कोपक्रम, पथ्यं मुश्व बधान नीविमनघां मा माऽट्टहासं कृथाः । अकाशे भव मा सुशेष्व शयने नीचैर्वहिर्गच्छ मा, देवी गर्भभरालसा निजसखीवर्गेण सा शिक्ष्यते । 1 ॥ अथ सा त्रिशला पुनः किं कुर्वती ? (ज तस्स गन्भस्स हिअं मियं पत्थं गम्भपोसणं) यत्तस्य गर्भस्य हितं, तदपि मितं, न तु न्यून अधिकं वा, पथ्यं-आरोग्यकारणं, अत एव गर्भपोषकं (तं देसे य काले य आहारमाहारेमाणी) तदपि देशेउचितस्थाने, न तु आकाशादौ, तदपि काले-भोजनसमये, न तु अकाले, आहारं आहारयन्ती (विवित्तमौ एहिं सयणासणेहिं) विविक्तानि-दोषरहितानि मृदुकानि-कोमलानि यानि शयनासनानि तैः, तथा ( पह. रिकसुहाए) प्रतिरिक्ता-अन्यजनापेक्षया निर्जना अत एव सुखा-सुखकारिणी, तया (मणोगुकूलाए विहार %AA-ASC + Page #157 -------------------------------------------------------------------------- ________________ RA%- ENGE गर्भपोषणम् सू.95 भूमीए) मनोऽनुकूलया-मनःप्रमोददायिन्या विधया विहारभूम्या-चमणासनादिभूम्या कृत्वा, अथः सा त्रिशला किंविशिष्टा मती तं गर्भ परिवहति ? ( पसत्यदोहला) प्रशस्ता दोहदा-गर्भप्रभावोद्भूता मनोरथा यस्याः मा तथा, ते चैवं-जानाम्पमारिपटहं पटु घोषयामि, दानं ददामि सुगुरून् परिपूजयामि । तीर्थेश्वरार्चनमहं रचयामि सधे, वात्सल्यमुत्सवभृतं बहुधा करोमि ॥ 1 ॥ सिंहासने समुपविश्य वरातपत्रा, संवीज्यमानकरणा सितचामराभ्यां । आज्ञेश्वरत्वमुदिताऽनुभवामि सम्यग , भूपालमौलिमणिलालितपादपीठा ॥ 2 ॥ आरुह्य कुञ्जरशिरः प्रचलस्पताका, वादित्रनादपरिपूरितदिगविभागा । लोकः स्तुता जयजयेतिरवैः प्रमोदादुद्यानकेलिमनवां कलयामि जाने ॥ 3 ॥ इत्यादि, पुनः मा किंवि01 (संपुन्नदोहला ) सम्पूर्णदोहदा, सिद्धार्थराजेन सर्वमनोरथपुरणात्, अत एव (सम्माणियदोहला) सन्मानितदोहदा, पूर्गीकृत्य तेषां निवर्तितत्वात , तत एव ( अविमाणिअदोहला) अविमानितदोहदा, कस्यापि दोहदस्य अवगणनः। भावात् , पुनः किंवि0 ? (वुच्छिन्नदोहला) व्युच्छिन्नदोहदा पूर्णवाञ्छित वात, अत एव ( ववणीयदोहला) व्यपनीतदोहदा, सर्वथा अमद्दोहदा (सुहंसुहेणं) सुखंसुखेन-गर्भानाबाधया ( आसइ) आश्रयति-आश्रयणीयं स्तम्भादिकं अवलम्बते ( सयै) शेते-निद्रां करोति (चिट्ठइ ) तिष्ठति-ऊर्ध्व तिष्ठति (निसीयै) | निषीदति-आसने उपविशति (तुऐ) त्वग्वतयति-निद्रां विना शय्यायां शेते इत्यर्थः (विहरै ) विह ALANCE- - - - - - Page #158 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 4 ॥ 76 ॥ रति - कुट्टिमतले विचरति, अनेन प्रकारेण ( सुहंसुहेणं तं गर्भ परिवहै ) सुखसुखेन तं गर्भं परिवहतीति भावः ॥ / / ( 95 ) ॥ ( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः (जे से गिम्हाणं पढमे मासे ) योऽसौ उष्णकालस्य प्रथमो मासः ( दुचे पक्खे) द्वितीयः पक्षः (चित्तसुद्धे ) चैत्रमासस्य शुक्लपक्षः ( तस्स णं चित्तसुद्धस्स ) तस्य चैत्रशुद्धस्य ( तेरसीदिवसेणं) त्रयोदशीदिवसे ( नवहं मासाणं बहुपडिपुन्नाणं ) नवसु मासेषु व्यतिक्रान्तेषु (अद्धट्टमाणं राइंदिआणं विता ) अर्धाष्टमरात्रिंदिवाधिकेषु सार्धसप्तदिनाधिकेषु नवसु मासेषु व्यतिक्रान्तेषु इति भावः, तदुक्तं "दुहं वरमहिलाणं गन्भे वसिऊण गभसुकुमालो । नवमासे पडिपुण्णे सत्त य दिवसे समैरेगे ॥ 1 ॥ " इदं च गर्भस्थितिमानं न सर्वेषां तुल्यं, तथा चोक्तं-- "दु 1 चउत्थ 2 नवम 3 बारस 4 तेरस 5 पन्नरस 6 सेस 18 गन्भठिई । मासा अड नव तदुवरि उहाउ कमेणिमे दिवसा ॥ 1 ॥ चौ 1 पणवीस 2 छद्दिण 3 अडवीसं 4 छच 5 छचि 6 गुणवीसं 7 / सग 8 छव्वीसं 9 छ 10 च्छ 11 वीसि 12 गवीसं 13 छ 14 छब्वीसं 15 / / 2 / / छ 16 पण 17 अड 18 सत्त 19 द्वय 20 अट्ठ 21 22 छ 23 सत्त 24 होन्ति गन्भदिण - " ति सप्ततिशतस्थानके श्रीसोमतिलकसूरिकृते ॥ 2 द्वयोर्वर महिलयोर्ग में उषित्वा गर्भसुकुमालः । नव मासान् प्रतिपूर्णान् सप्त च दिवसान् समतिरेकान् ॥ 1 ॥ श्रीवीरस्य जन्म सू. 96 ॥ 76 ॥ Page #159 -------------------------------------------------------------------------- ________________ सुखावबोधाय चास्य यंत्रम् श्रीवीरस्य जन्म सू. PLEASCHI NSKA5% 98 98 99 9 9 9 94498 999999 9 9 9मा. 426286619 726 6 620/21 62665. 88 6 7 दि. (उच्चट्टाणगएस गहेसु) तदानीं ग्रहेषु उच्चस्थानस्थितेषु, ग्रहाणां उच्चत्वं चैवम्-अर्काधुच्चान्यज 1 वृष 2-13 मृग 3 कन्या 4 कर्क 5 मीन 6 वणिजोऽशैः । दिग् 10 दहना 3ष्टाविंशति 28 तिथी 15 षु 5 नक्षत्र 27विंशतिभिः 20 ॥ 1 ॥ अयं भावः-मेषादिराशिस्थाः सूर्यादय उच्चाः, तत्रापि दशादीनशान यावद् परमोच्चाः । Hoga एषां फलं तु--सुखी 1 भोगी 2 धनी 3 नेता 4, जायते मण्डलाधिपः 5 / नृपति 6 श्चक्रवर्ती च 7, क्रमादुच्चग्रहे फलम् ॥ 1 ॥ तिहिं उच्चेहिं नरिंदो पञ्चहिं तह होइ अद्धईष् चक्की अ । छहिं होइ चकवट्टी सत्तहिं तित्थङ्करो होइ ॥ 2 ॥ (पढमे चंदजोए) प्रथमे-प्रधाने चन्द्रयोगे सति ( सोमासु दिसासु ) सौम्यासु-रजोवृष्ट्यादिरहितासु दिक्षु वर्तमानासु, 12 पुनः किंविशिष्टासु दिक्षु ? (वितिमिरासु) अन्धकाररहितासु, भगवजन्मसमये सर्वत्र उद्योतसद्भावात् , पुनः 2 त्रिपूचषु नरेन्द्रः पञ्चसु तथा भवत्यर्धचक्री । षट्मुः भवति चक्रवर्ती सप्तसु तीर्थयरो भवति ॥ 1 ॥ कर्क: तुला शनिः 20 मीन: शुक्र 27 कन्या बुधः मृगः मंगल: आ Page #160 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या0 4 ॥ 77 ॥ श्रीवीरस्य जन्म सू. / / 77 ॥ किंवि. ? (विसुद्धासु ) विशुद्धासु, दिग्दाहाद्यभावात्, (जइएसु सव्वसौणेसु) सर्वेषु शकुनेषु-काकोलूकदुर्गादिषु जयिकेषु-जयकारकेषु सत्सु (पयाहिणाणुकूलंसि) प्रदक्षिणे प्रदक्षिणावर्तत्वात् अनुकूले-सुरभिशीतत्वात् सुखप्रदे (भूमिसप्पंसि ) मृदुत्वात् भूमिसर्पिणि, प्रचण्डो हि वायः उच्चैः सर्पति, एवंविधे ( मारुअसि ) मारुते-वायौ ( पवायंसि) प्रवातुं आरब्धे सति (निप्फण्णमेहणीयंसि कालंसि ) निष्पन्ना, कोऽर्थः ?निष्पन्नसर्वशस्या, मेदिनी यत्र एवंविधे काले सति (पमुइअपकीलिएसु जणवएसु) प्रमुदितेषु सुभिक्षादिना 2 | प्रक्रीडितेषु-प्रक्रीडितुं आरब्धेषु वसन्तोत्सवादिना, एवंविधेषु जनपदेषु-जनपदवासिषु लोकेषु सत्सु (पुव्वरत्तावरत्तकालसमयंसि ) पूर्वरात्रापररात्रकालसमये ( हत्थुत्तराहिं नक्वत्तेणं चंदेणं जोगमुवागएणं) उत्तरफाल्गुनीभिः समं योगं उपागते चन्द्रे सति (आरोग्गाऽऽरोग्गं) आरोग्या-आबाधारहिता सा त्रिशला आरोग्यआबाधारहितं (दारयं पयाया) दारकं-पुत्रं प्रजाता-सुषुवे इति भावः ॥ (96) ॥ AGRADECECARS इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्यभुजिष्योपाध्यायश्रीविनयगणिविरचितायां कल्पमुबोधिकायां चतुर्थः क्षणः समाप्तः ग्रन्थाग्रम् 469 / चतुर्णामपि व्याख्यानानाम् ग्रन्थानम् ॥ 2575 ॥ JINNIm] [I] |Nim Timi |II ] [I] [I ] [ ifi] [MINI OIMI] | II | ImTECITI Page #161 -------------------------------------------------------------------------- ________________ . C 15 श्रीवीरजन्मोत्सवः ॥ अथ पञ्चमं व्याख्यानं प्रारभ्यते ॥ (जं रयणिं च णं) चस्यां च रात्री (समणे भगवं महावीरे जाए) श्रमणो भगवान् महावीरः जातः दू(सा णं रयणी बहहिं देवेहिं देवीहि य ) सा रजनी बहभिर्देवैः-शक्रादिभिः बहीभिर्देवोभिः-दिक्कुमाहैर्यादिभिश्च (ओवयंतेहिं ) अवपतद्भिः-जन्मोत्सवार्थ स्वर्गाद भुवमागच्छद्भिः ( उपयंतेहिं ) उत्पतद्भिः ऊर्ध्व गच्छद्भिर्मेरुशिखरगमनाय, तैः कृत्वा ( उपिजलनाणभूआ) भृशं आकुला इब (कहकहगभूया आवि हुत्था) हर्षाट्टहासादिना कहकहकभूतेव-अव्यक्तवर्णकोलाहलमयीव, एवंविधा सा रात्रिः अभवत् (97) अनेन च सूत्रेण सुरकृतः सविस्तरो जन्मोत्सवः सूचितः । स चायं-अचेतना अपि दिशः, प्रसेदुर्मुदिता इव । वायवोऽपि सुखस्पर्शा, मन्द मन्दं वचुस्तदा ॥ 1 ॥ उद्योतस्त्रिजगत्यासीद्दध्वान दिवि दुन्दुभिः । नारका अप्यमोदन्त, भूरप्युच्छासमासदत् ॥ 2 ॥ तत्र तीर्थकृतां जन्मनः सूतिकर्मणि प्रथमतः षट्पश्चाशद्दिक्कुमार्यः समागत्य शाश्वतिकं स्वाचारं कुर्वन्ति, तद्यथा-दिक्कुमार्योऽष्टाधोलोकवासिन्यः कम्पितासनाः । अहजकान्मावधेत्विआऽभ्येयुस्तत्सूतिवेदमनि ॥ 3 ॥ भोगङ्करा 1 भोगवती 2, सुभोगा 3 भोगमालिनी 4 / सुवत्सा 5 वत्समित्रा च 6, पुष्पमाला 7 त्वनिन्दिता 8 ॥ 4 ॥ नत्वा प्रभुं तदम्बां चेशाने मृतिगृहं व्य्धुः। संवत्तनाशोधयन् क्ष्मामायोजनमितो गृहात् ॥ 5 ॥ मेघङ्करा 1 मेघवती 2, सुमेघा 3 मेघमालिनी 4 / तोयधारा 4 4-44-4- Page #162 -------------------------------------------------------------------------- ________________ CA कल्प. सुबो 2-%A-% ऋ 5 विचित्रा च 6, वारिषेणा 7 बलाहका 8 ॥ 6 ॥ अष्टोवलोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौघवर्ष हर्षाद्वितेनिरे ॥ 7 ॥ अथ नन्दो 1त्तरानन्दे 2, आनन्दा नन्दिवर्धने 4 / विजया 5 वैजयन्ती श्रीवीरजव्या0 5 |न्मोत्सवः च 6, जयन्ती 7 चापराजिता 8 ॥ 8 ॥ एताः पूर्वरुचकादेत्य विलोकनार्थ दर्पणं अग्रे धरन्ति । समाहारा 1 ॥ 78 ॥ |सुप्रदत्ता 2, सुप्रबुद्धा 3 यशोधरा 4 / लक्ष्मीवती 5 शेषवती 6, चित्रगुप्ता 7 वसुन्धरा 8 ॥ 9 ॥ एता। ॥ 78 ॥ दक्षिणरुचकादेत्य स्नानार्थ करे पूर्णकलशान् धृत्वा गीतगानं विदधति । इलादेवी 1 सुरादेवी 2, पृथिवी 3 पद्मवत्यपि 4 / एकनासा 5 नवमिका 6, भद्रा 7 शीतेति 8 नामतः ॥ 10 ॥ एताः पश्चिमरुचकादेत्य वातार्थ व्यजनपाणयोऽग्रे तिष्ठन्ति । अलम्बुसा 1 मितकेशी 2, पुण्डरीका च वारुणी 4 / हासा 5 सर्वप्रभा 6 श्री|7 हीं 8 रष्टोदररुचकाद्रितः ॥ 11 ॥ एता उत्तररुचकादेत्य चामराणि वीजयन्ति । चित्रा च 1 चित्राकनका । 42, शतोरा 3 वसुदामिनी 4 / दीपहस्ता विदिश्वेत्यास्थुर्विदिग्रुचकाद्रितः ॥ 12 ॥ रुचकद्वीपतोऽभ्येयुश्चतस्रो दिक्कुमारिकाः । रूपा 1 रूपासिका 2 चापि, सुरूपा 3 रूपकावती ॥ 13 ॥ चतुरङ्गुलतो नालं, छित्त्वा खातोदरेऽक्षिपन् । समापूर्य च वैडूर्यैस्तस्योर्ध्व पीठमादधुः ॥ 14 ॥ बद्ध्वा तद् दूर्वया जन्मगेहाद्रम्भागृहत्रयम् । ताः पूर्वस्यां दक्षिणस्यामुत्तरस्यां व्यधुस्ततः ॥ 15 ॥ याम्यरम्भागृहे नीत्वाऽभ्यङ्गं तेनुस्तु तास्तयोः । स्लानचर्चाशुकालङ्कारादि पूर्वगृहे ततः ॥ 16 ॥ उत्तरेऽरणिकाष्ठाभ्यामुत्पाद्याग्नि सुच्न्द्न्ः। होमं कृत्वा बबन्धुस्ता, रक्षापोलिका द्वयोः ॥ 17 ॥ पर्वतायुर्भवेत्युक्त्याऽस्फालयन्त्योऽश्मगोलको । जन्मस्थाने च तौ नीत्वा, स्वस्व ERS EER-ARREARY Page #163 -------------------------------------------------------------------------- ________________ दिक्षु स्थिता जगुः ॥ 18 ॥ एताश्च - सामानिकानां प्रत्येकं चत्वारिंशच्छतैर्युताः । महत्तराभिः प्रत्येकं, तथा चतसृभिर्युतः । 19 ॥ अङ्गरक्षैः षोडशभिः सहस्रैः सप्तभिस्तथा । कटकैस्तदधीशैश्च, सुरैश्चान्यैर्महर्द्धिभिः ॥ 20 ॥ आभियोगिकदेव कृतै यो जनप्रमाणैर्विमानैः अत्रायान्तीति दिक्कुमारिकामहोत्सवः ॥ ततः सिंहासनं शार्क, चचालाचलनिश्चलम् । प्रयुज्याथावधिं ज्ञात्वा, जन्मान्तिमजिनेशितुः ॥ 1 ॥ वज्येकयोजनां घण्टां, सुघोषां नैगमेषिणा । अवादयत्ततो घण्टारेणुः सर्वविमानगा ॥ 2 ॥ शक्रादेश ततः सोबैः, सुरेभ्योऽज्ञापयत्स्वयम् । तेन प्रमुदिता देवाश्वलनोपक्रमं व्यधुः ॥ 3 ॥ पालकाख्यामरकृतं, लक्षयोजनसंमितम् । विमानं पालकं नामाऽध्यारोहत् त्रिदशेश्वरः ॥4॥ पालकविमाने इन्द्रसिंहासनस्य अग्रे अग्रमहिषीणां अष्टौ भद्रासनानि, वामतश्चतुरशीतिसहस्रसामानिकसुराणां तावन्ति भद्रासनानि, दक्षिणतो द्वादशसहस्राभ्यन्तरपार्षदानां तावन्ति भद्रासनानि चतुर्दशसहस्रमध्यमपार्षदानां तावन्त्येव भद्रासनानि, एवं षोडशसहस्र वाह्य पार्षदानामपि षोडशसहस्रभद्रासनानि पृष्ठतः सप्तानीकाधिपतीनां सप्त भद्रासनानि चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्रात्मरक्षकदेवानां चतुरशीतिसहस्रभद्रासनानि, तथा अन्यैरपि धनैर्देवैर्वृतः सिंहासन स्थितः । गीयमानगु गोचालीदपरेऽपि सुरास्ततः ॥5॥ देवेन्द्रशासनात् केचित् केचिन्मित्रानुवर्त्तनात् । पत्नीभिः प्रेरिताः केचित्, | केचिदात्मीयभावतः ॥6॥ केऽपि कौतुकतः केऽपि, विस्मयात् केऽपि भक्तितः । चेरेवं सुराः सर्वे, विविधैर्वाहनैर्युताः ॥7॥ विविधस्तूर्यनिर्घोषैर्घण्टानां कणितैरपि । कोलाहलेन देवानां शब्दाद्वैतं तदाऽजनि 8 ॥सिण्ह्स्थो वक्ति दिक्कुमारीकृतीजन्मोत्सवः Page #164 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 5 ॥ 79 ॥ हस्तिस्थं, दूरे स्वीयं गजं कुरु । हनिष्यत्यन्यथा नूनं, दुर्द्धरो मम केशरी ॥ 9 ॥ वाजिस्थं कासरारूढो, गरुस्थो हि सर्पगम् । छागस्थं चित्रकस्थोऽथ वदत्येवं तदादरात् ॥ 10 ॥ सुराणां कोटिकेआटीभिर्विमानैर्वा हनैर्घनैः । विस्तीर्णोऽपि नभोमार्गोऽतिसंकीर्णोऽभवत्तदा ॥ 11 ॥ मित्रं केऽपि परित्यज्य, दक्षत्वेनाग्रतो ययुः । प्रतीक्षस्व क्षणं भ्रातर्मामत्रेत्यपरोऽवदत् ॥ 12 ॥ केचिद्वदन्ति भो देवाः, संकीर्णाः पर्ववासराः । भवन्त्येवंविधा नूनं, तस्मान्मौनं विधत्त भोः ॥ 13 ॥ नभस्यागच्छतां तेषां शीर्षे चन्द्रकरैः स्थितैः । शोभन्ते निर्जरास्तत्र, सजरा इव केवलम् ॥ 14 ॥ मस्तके घटिकाकाराः, कंठे ग्रैवेयकोपमाः । स्वेदविन्दुसमा देहे, सुराणां तारका बभुः । / 15 / / नन्दीश्वरे विमानानि, संक्षिप्याऽऽगाव सुराधिपः । जिनेन्द्रं च जिनाम्यां च त्रिः प्रादक्षिणयत्ततः ॥ 16 ॥ वन्दित्वा च नमस्थित्वेत्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षिधारिके ! विश्वदीपिके ! ॥ 17 ॥ अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् । प्रभोरन्तिमदेवस्य करिष्ये जननोत्सवम् ॥ 18 ॥ भेतव्यं देवि ! तन्नैवेत्युक्त्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्बं जिनाम्बासन्निधौ न्यधात् ॥ 19 ॥ भगवन्तं तीर्थकरं, गृहीत्वा करसम्पुटे । विचक्रे पञ्चधा रूपं, सर्वश्रयोऽधिकः स्वयम् ॥ 20 ॥ एको गृहीततीर्थेश, पार्श्वे दौ चात्तचामरौ । एको गृहीतातपत्रः, एको वज्रधरः पुनः ॥ 21 ॥ अग्रगः पृष्ठगं स्तोति, पृष्ठस्थोऽप्यग्रगं पुनः । नेत्रे पश्चात् समीहन्ते, केचनाग्रेतनाः सुराः ॥ 22 ॥ शक्रः सुमेरुशृङ्गस्थं गत्वाऽथो पाण्डुकं वनम् । मेरुचूलां दक्षिणेनातिपाण्डुकम्बलासने ॥ 23 ॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः, देवकृतो जन्मोत्सवः ॥ 79 ॥ Page #165 -------------------------------------------------------------------------- ________________ %AGAR देवकतो जन्मोत्सव आ स्वामिपादान्तमैयरुः ॥ 24 ॥ दश वैमोनिकाः विंशतिभवनपतयः द्वात्रिंशद्वयन्तराः द्वौ ज्योतिष्को इति catuHPSaSTirindrANAM / / सौवर्णा राजता रानाः, स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥ 25 ॥ स्वर्णरूप्यरत्नमया,अपि मृत्लामया अपि । कुम्भाः प्रत्येकमष्टाढ्य,सहस्र योज्ञाऽऽन्नाः॥26॥ यतः-पंणविसजोअण तुङ्गो वारस य जोमणाई वित्थारो । जोअणमेगं नालुअ इगकोडिअ सहिलक्ग्वाइं ॥ 27 / / एवं भृङ्गारदर्पणरत्नकरण्डकसुप्रतिष्ठकस्थालपात्रिकापुष्पचङ्गेरिकादिपूजोपकरणानि कुम्भवदष्टप्रकाराणि प्रत्येकमष्टोत्तरसह |समानानि,तथा मागधादितीर्थानां मृदं,जलं च गङ्गादीनां,पद्मानि च जलं च पद्महदादीनां,क्षुल्लहिमवद्वर्षधरवैताठ्यविजयवक्षस्कारादिपर्वतेभ्यः सिद्धार्थपुष्पगन्धान सर्वोषधींश्च आभियोगिकसुरैरच्युतेन्द्र आनाययत् ,क्षीरनीरघटेर्वक्षःस्थलस्थैस्त्रिदशा ब्भुः। संसारौघं तरीतुं द्रग, धृतकुम्भा इव स्फुटम् ॥ 28 ॥ सिश्चिन्त इव भावदु, क्षिपन्तो वा निज मलम् । कलश स्थापयन्तो वा, धर्मचैत्ये सुरा बभुः ॥ 29 ॥ संशयं त्रिदशेशस्य, मत्वा वीरोऽमराचलम् । वामाङ्गुष्ठाङ्गसम्पर्कात्, समन्तादप्यचीचलत् ॥ 30 ॥ कम्पमाने गिरौ तत्र, चकम्पेऽथ । वसुन्धरा । शृङ्गाणि सर्वतः पेतुश्चुक्षुभुः सागरा अपि ॥ 31 ॥ ब्रह्माण्डस्फोटसदृशे, शब्दाद्वैते प्रमपति । रुष्टः 1 नवमदशमयोरेकादशद्वादशयोश्चकैकेन्द्रस्वामिकत्वात् 2 किन्नराचा अष्ट अणपण्णीप्रभृतयोऽष्टेतिषोडशभेदानां तेषां द्विद्वीन्द्रस्वामित्वात् 3 पञ्चविंशति योजनान्युच्चत्वं द्वादश योजनानि विस्तारः योजनमेकं नाल कोठेय का षष्टि लक्षाः ॥ 1 ॥ कलशाः सौवर्णायाः प्रत्येकं सहस्रं, तथा च 8000, अष्टवारा 65000, अभिषेकाः 250, तथा च 16000000 / साधं शतद्वयमभिषेकाणामेवं 62 इन्द्राः 132 चन्द्रसूर्याः 1 सामानिकः 33 त्रायस्त्रिंशाः 3 पार्षद्याः 1 आत्मरक्षकः 4 लोकपालाः . अनीकाधिपाः । प्रकीर्णकः 5 इन्द्राण्यः 1 आभियोगिकः सजाय + C + K Page #166 -------------------------------------------------------------------------- ________________ S kalpa.सुबोव्या05 देवकृतो जन्मोत्सव ॥ 8 ॥ ॥ 8 ॥ शक्रोऽवधेआत्वा, क्षमयामास तीर्थपम् ॥ 32 ॥ संख्याऽतीताहतां मध्ये, स्पृष्टः केनापि नांहिणा । मेरुः कम्पमिषादित्यानन्दादिव ननर्त सः ॥ 33 ॥ शैलेषु राजता मेऽभूत्, स्लाननीराभिषेकतः । तेनामी । निर्जरा हाराः, स्वाआपीडो जिनस्तथा ॥ 34 ॥ तत्र पूर्वमच्युतेन्द्रो, विदधात्यभिषेचनम् । ततोऽनु परिपाटीतो, यावच्चन्द्रार्यमादयः ॥ 35 ॥ जलस्लाने कविघटना-श्वेतच्छन्नायमाणं शिरसि मुखशशिन्यंशपूरायमानं, कण्ठे हारायमाणं वपुषि च निखिले चीनचोलायमानम् । श्रीमजन्माभिषेकप्रगुणहरिगणोदस्तकुम्भौघगर्भादू , भ्रश्यदुग्धाब्धिपाथश्चरमजिनपतेरङ्गसङ्गि श्रिये वः ॥ 36 ॥ चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः स्वयम् । शृङ्गाष्टकक्षरत्क्षीरैरकरोदभिषचनम् ॥ 37 ॥ सत्यं ते विवुधा देवाः, यैरन्तिमजिनेशितुः । सृजद्भिः सलिलैः स्लानं, स्वयं नैर्मन्यमाददे ॥ 38 ॥ समंगलप्रदीपं ते, विधायाऽऽरात्रिकं पुन्ः। सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥ 39 ॥ उन्मृज्य गन्धकाषाय्या, दिव्ययाऽङ्गं हरिविभोः । विलिप्य चन्दनायैश्च, पुष्पा। चैस्तमपूजयत् ॥ 40 ॥ दर्पणो 1 वर्धमानश्च 2, कलशो 3 मीनयोर्युगम् 4 / श्रीवत्सः 5 स्वस्तिको 6 नन्द्यावत7 भद्रासने 8 इति ॥ 41 ॥ शक्रः स्वामिपुरो रत्नपट्टके रूप्य्त्न्न्द्दुलैः। आलिख्य मंगलान्यष्टाविति स्तोतुं प्रचक्रमे ॥ 42 ॥ अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुणै 2त्ता वामं जाणु जाव एवं वयासी-णमोऽत्थु ते सिद्ध बुद्ध णीरय समण सामाहिअ समत्त समजोगि सल्लगत्तण णिब्भय णीरागदोस णिम्मम णीसंग निस्सल माणमूरण गुणरयण सीलसागरमणन्तमप्पमेय भविअधम्मवरचाउरन्तचक्क AASARKARIA AGAR Page #167 -------------------------------------------------------------------------- ________________ हिरण्यादिदृष्टिःसू.98 वही! णमोऽत्थु ते अर्हो। शक्रोऽथ जिनमानीय, विमुच्याम्बान्तिके ततः । संजहार प्रतीबिम्बावस्वापिन्यो स्वशक्तितः ॥ 43 ॥ कुण्डले क्षौमयुग्मं चोच्छीर्षे मुक्त्वा hariya'dhAt । श्रीदामरत्नदामाद्यमुल्लोचे स्वर्णकन्दुकम् ॥ 44 ॥ द्वात्रिंशद्रत्नरैरूप्यकोटिवृष्टिं विरच्य स्ः। बाढमाघोषयामासे, सुरैरित्याभियोगिकैः ॥ 45 ॥ स्वामिनः स्वामिमातुश्च, करिष्यत्यशुभं म्न्ः। saptadhAya'maJjarIva, शिरस्तस्य स्फुटिष्यति ॥ 46 ॥ स्वाम्यङ्गुष्ठेऽमृतं न्यस्येत्यह जन्मोत्सवं सुराः । नन्दीश्वरेऽष्टाहिकांच, कृत्वा जग्मुर्यथाऽऽगतम् ॥ 57 ॥ इति देवकृतः श्रीमहावीरजन्मोत्सवः ॥ अस्मिन्नवसरे राज्ञे, दासी नाम्ना प्रियंवदा । तं पुत्रजननोदन्तं, गत्वा शीघ्रं न्यवेदयत् ॥ 1 ॥ सिद्धार्थोऽपि तदाकर्ण्य, प्र्मोद्भ्र्मेदुर्ः। हर्षगद्गदगी रोमोद्गमदन्तुरभूघनः ॥ 2 ॥ विना किरीटं तस्यै खां, सर्वाङ्गालङ्कति ददौ । तां धौतमस्तकां चक्रे, दासत्वापगमाय सः ॥ 3 ॥ (जं रयणिं च णं समणे भगवं महावीरे जाए ) यस्यां च रजन्यां श्रमणो भगवान् महावीरो जातः (तं । रयणिं च णं) तस्यां रजन्या (बहवे वेसमणकुंडधारि) बहवः वैश्रमणस्य आज्ञाधारिणः (तिरियजंभगा देवा) एवंविधाः तियग्जृम्भका देवाः ( सिद्धत्थरायभवणंसि) सिद्धार्थराजमन्दिरे (हिरण्णवासं च) रूप्यवृष्टिं च (सुवण्णवासं च) सुवर्णवृष्टिं च ( वयरवासं च) वज्राणि-हीरकाः तेषां वृष्टिं च (वत्थवास च) वस्त्राणां वृष्टिं च (आभरणवाच) आभरणवृष्टिं च (पत्तवासं च ) पत्राणि नागवल्लीप्रमुखाणां तेषां वृष्टिं च (पुप्फवासं च ) पुष्पाणां वृष्टि च (फलवासं च ) फलानि-नालिकेरादीनि तेषां वृष्टिं च (बीयवासं 4444811 Page #168 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या05 ॥ 81 ॥ उत्सवादेश: मानादि द्धिः सू. (99-100 ॥ 8 ॥ तरा ज्यानस्थ यो हो नगर च) बीजानि-शाल्यादीनि तेषां वृष्टिं च (मल्लवासं च) माल्यानां वृष्टिं च (गंधवासं च) गन्धाः-कोष्ठपुटादयस्तेषां वृष्टिं च (चुण्णवासं च) चूर्णानि-वासयोगास्तेषां वृष्टिं च ( वणवासंच) वर्णाः-हिगुलादयस्तेषां वृष्टिं च (वसुहारवासं च) वसुधारा-निरन्तरा द्रव्यश्रेणिस्तस्याः वृष्टिं च (वासिंसु) अवर्षयन् (98) ॥ (तए णं से सिद्धत्थे खत्तिए) ततोऽनन्तरं स सिद्धार्थः क्षत्रियः (भवणवैवाणमंतरजोइसवेमाणिएहिं देवेहिं ) भवनपतयः व्यन्तराः ज्योतिष्काः वैमानिकाः ततः समासस्तैः एवंविधैः देवैः (तित्थयरजम्मणाभि। सेयमहिमाए कयाए समाणीए) तीर्थङ्करस्य यो जन्माभिषेकस्तस्य महिम्नि-उत्सवे कृते सति (पच्चूसकालसमयसि) प्रभातकालसमये (नगरगुत्तिए सद्दावेइ) नगरगोप्तृकान्-आरक्षकान् शब्दयति, आकारयती. त्यर्थः ( सद्दावित्ता) शब्दयित्वा च ( एवं वयासी) एवं अवादीत् ॥ (99) ॥ | (खिप्पामेव भो देवाणुप्पिया!) क्षिप्रमेव भो देवानुप्रियाः। (खत्तियकुंडग्गामे नयरे )क्षत्रियकुण्डग्रामे । नगरे (चारगसोहणं करेह) चारकशब्देन कारागारं उच्यते तस्य शोधन-शुद्धिं कुरुत, बन्दिमोचनं कुरुत इत्यर्थः, यत उक्तं--"युवराजाभिषेके च, परराष्ट्रापमईने । पुत्रजन्मनि वा मोक्षो, बद्धानां प्रविधीयते ॥ 1 ॥ " |किश्च-(माणुम्माणवद्धणं करेह) तत्र मान-रसधान्यविषयं उन्मानं-तुलारूपं तयोर्वद्धनं कुरुत (करित्ता) कृत्वा (कारैत्ताय) कारयित्वाच (कुंडपुरं नयरं सम्भितरबाहिरि) अभ्यन्तरे बहिश्च यथोक्तविशेषणविशिष्टं कुण्ड|पुरं कुरुत कारयत,अथ किंविशिष्टं? (आसिअत्ति) आसिक्तं सुगन्धजलच्छटादानेन (संमजिओवलित) समाजितं ++++RA अवादीत खितिदिद्वानांना -COkA Page #169 -------------------------------------------------------------------------- ________________ मानवृध्द्यादिसू.100 कचवरापनयनेन उपलिप्तं छगणादिना ततः कर्मधारयः, पुनः किंवि0? (सिंघाडगतिअचाकचचरचउम्मुहमहापहपहेसु) शृङ्गाटकं-त्रिकोणं स्थानं त्रिक-मार्गत्रयसंगमः चतुष्क-मार्गचतुष्टयसङ्गमः चत्वरं-अनेकमा र्गसङ्गमः चतुर्मुख-देवकुलादि महापन्था-राजमार्गः पन्थान:-सामान्यमार्गाः एतेषु स्थानेषु (सित्तत्ति) |सिक्तानि जलेन, अत एव (सुइत्ति) शुचीनि-पवित्राणि (संमट्ठति) संमृष्टानि-कचवरापनयनेन समीकृतानि (रत्यंतरावणवीहिय ) रथ्यान्तराणि-मागमध्यानि तथा आपणवीथयश्च-हमार्गा यस्मिन् तत्तथा, पुन: किंवि0 ? ( मंचाइमंचकलिअं) मञ्चा-महोत्सवविलोककजनानां उपवेशननिमित्त मालकाः अतिमञ्चका:-तेषां अपि उपरि कृता मालकास्तैः कलितं, पुनः किंवि0 ? (नाणाविहरागभूसिअझयपडागमंडिअं) नानाविधै । रागैर्विभूषिता ये ध्वजाः-सिंहादिरूपोपलक्षिता बृहत्पटाः पताकाश्च-लव्यस्ताभिर्मन्डित-विभूषितं, पुनः किंवि0 ? (लाउल्लोइअमहियं ) छगणादिना भूमौ लेपनं सेटिकादिना भिज्यादौ धवलीकरणं ताभ्यां महितं । इव-पूजितं इव, पुनः किंवि0 ? (गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं) गोशीर्ष-चंदनविशेषः तथा सरसं यत् रक्तचन्दनं तथा दर्दरनामपर्वतजातं चन्दनं तैः दत्ताः पञ्चाङ्गुलितला-हस्तकाः कुड्यादिषु यत्र । तत्तथा, पुनः किंवि0 ? ( उवचियचंदणकलसं) उपनिहिता गृहान्तश्चतुष्केषु चन्दनकलशाः यत्र तत्तथा (चंदणघडसुकयतोरणपडिदुवारदेसभार्ग) चन्दनघटैः सुकृतानि-रमणीयानि तोरणानि च प्रतिद्वारदेशभाग-द्वारस्य द्वारस्य देशभागे यस्मिन् तत्तथा, पुनः किंवि0 ? (आसत्तोसत्तविपुलववरघारियमल्लदामक CAREERS Page #170 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या0 5 ॥ 82 ॥ AAAAAAABHARA लावं) आसक्तो-भृमिलग्नः उत्सित्तश्च-उपरिलग्नो विपुलो-विस्तीर्णो वर्तुलः प्रलम्बितो माल्यदामकलाप:पुष्पमालासमूहो यस्मिन् तत्तथा, पुनः किंवि? (पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलियं) पञ्चवर्णाः मानवृध्द्या *दिसू.100 सरसाः सुरभयो ये मुक्ताः पुष्पपुञ्जास्तैर्य उपचारो-भूमेः पूजा तया कलितं, पुनः किंवि0 ? (कालगुरुपवर P ॥ 82 ॥ कुंदुरुक्कतुरुकडझंतधूवमघमघनगंधुदधुआभिरामं) दह्यमानाः ये कृष्णागरुपवरकुन्दुरुक्कतुरुष्कधूपाः तेषां मघमघायमानो गन्धः तेन उदधुयाभिरामन्ति-अत्यन्तमनोहरं, पुनः किंवि0? (सुगंधवरगंधियं) सुगन्धवरा:-चूर्णानि तेषां गन्धो यत्र तत्तथा तं, पुनः किंवि0 ? (गंधवद्विभूयं ) गन्धवृत्तिभूतं-गन्धद्रव्यगुटिकास मानं, पुनः किंवि0 ? (नडनदृगजल्लमल्लमुट्ठियत्ति) नटा-नाटयितारः नर्तकाः-स्वयं नृत्यकर्तारः जल्ला-वरनाखेलकाः मल्ला:-प्रतीताः मौष्टिका-ये मुष्टिभि प्रहरन्ति ते मल्लजातीयाः (वेलंबगत्ति) विडम्बका-विदूषका जनानां हास्यकारिणः ये ममुखविकारमुत्प्लुत्यरनृत्यन्ति ते वा (पवगत्ति) प्लवका-ये उत्प्लवनेन गादिकमुल्लंघयन्ति नद्यादिकं वा तरन्लि (कहगत्ति.) सरसकटावक्तारः (पाढगत्ति) सूक्तादीनां पाठकाः (लासगत्ति) लासका ये रासकान् ददति (आरक्खगति) आरक्षकाः-तलवराः (लंखत्ति) लखा-वंशानखेलकाः (मंखत्ति) मकाः-चित्रफलकहस्ता भिक्षुका 'गौरीपुत्रा' इति प्रसिद्धाः (तूणइल्लत्ति) तृणाभिधानवादित्रवादकाः भिक्षुविशेषाः (तुंबवीणियत्ति) तुम्बवीणिका-वीणावादकाः तथा (अणेगतालायराणुचरिय) अनेके ये तालाचराःतालादानेन प्रेक्षाकारिणस्तालान् कुड्यन्तो वा ये कथां कथयन्ति तैः अनुचरित-संयुक्तं, एवंविधं क्षत्रियकुण्ड SARASHISHASKREGA बना Page #171 -------------------------------------------------------------------------- ________________ %A4+ % ग्राम नगरं (करेह कारवेह) कुरुत स्वयं, कारयत अन्यैः (करित्ता कारवित्ता य) कृत्वा कारयित्वा च (जासहस्सं मुसलसहस्सं च उस्सवेह) यूपा:-युगानि तेषां सहस्रं तथा मुशलानि प्रतीतानि तेषां सहस्रं राबन्दिमोचनं U/कुरुन, युगमुसलो/करणेन च तत्रोत्सवे प्रवर्त्तमाने शकटखेटनकण्डनादिनिषेधः प्रतीयते इति वृद्धाः (उस्सवित्ता) तथा कृत्वा च (मम एयमाणत्तियं पञ्चप्पिणह) मम एतां आज्ञा प्रत्यर्पयत, कार्य कृत्वा कृतं इति मम कथयतेत्यर्थः । / (100) . (तए णं ते कोडुबियपुरिसा) ततः ते कौटुम्बिकपुरुषाः (सिद्धन्थेणं रन्ना) सिद्धार्थेन राज्ञा (एवं बुत्ता समाणा) एवं उक्ताः सन्तः (हतुट्ठ जाव हिअया) हृष्टा: तुष्टाः यावत् हर्षपूर्णहृदयाः (करयल जाव पडिसुणित्ता) करतलाभ्यां यावत् अञ्जलिं कृत्वा प्रतिश्रुत्य-अङ्गीकृत्य (खिप्पामेव कुंडपुरे नयरे) शीघ्रमेव क्षत्रियकुण्डग्रामे नगरे (चारगसोहणं जाव उस्सवित्ता) बन्दिगृहशोधनं-बन्दिमोचनं यावत् मुशलसहस्रं साचोवीकृत्य (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रिय: ( तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति ( उवागच्छित्ता) उपागत्य च ( सिद्धत्थस्स खत्तिअस्स) सिद्धार्थस्य क्षत्रियस्य (तमाणत्तियं पञ्चप्पिणंति) | तां आज्ञा प्रत्यर्पयन्ति-कृत्वा निवेदयन्ति ॥ (101) ॥ (तए णं सिद्धत्थे राया) ततोऽनन्तरं सिद्धार्थो राजा (जेणेव अट्टणसाला) यत्रैव अहनशाला-परिश्रमस्थानं (तेणेव उवागच्छद) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (जाव सम्वोरोहेणं) अत्र यावत् 4%94%ACACARA E04-14 Page #172 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या0 5 करशुल्कादिवर्जनम् ॥ 83 ॥ / / 83 // शब्दात्सविड्ढीए सबजुईए सन्चबलेणं सववाहणेणं सवसमुदएणं' इत्येतानि पदानि वाच्यानि,तेषां चायमर्थ:'सव्विड्डीएऽत्ति सर्वया ऋद्ध्या युक्त इति गम्यं, एवं सर्वेष्वपि विशेषणेषु वाच्यं,सर्वया युक्त्या-उचितवस्तुसंयोगेन । आभरणादिद्युत्या वा सर्वेण बलेन-सैन्येन सर्वेण वाहनेन-शिबिकातुरगादिना सर्वेण समुदयेन-परिवारादि। समूहेन एवं यावत्शब्दसूचित अभिधाय ततः 'सव्वोरोहेणं' इत्यादि वाच्यं, तत्र 'सव्वोरोहेणंति' सर्वावरोधेन, सर्वेण अन्तःपुरेणेत्यर्थः ( सव्वपुप्फगंधवत्थमल्लालंकारविभूसाए) सर्वया पुष्पगन्धवस्त्रमाल्यालङ्काराणां विभूषया युक्तः (सव्वतुडियसद्दनिनाएणं) सर्ववादित्राणि तेषां शब्दो निनादः-प्रतिरवश्च तेन युक्तः (महया इड्ढीए) महत्या ऋद्धया-छत्रादिरूपया युक्तः (महया जुईए ) महत्या युक्त्या-उचिताडम्बरेण युक्तः (महया । बलेणं) महता बलेन-चतुरङ्गसैन्येन युक्तः (महया वाहणेणं) महता वाहनेन-शिबिकादिना युक्तः (महया समुदएणं) महता समुदयेन-स्वकीयपरिवारादिसमृहेन युक्तः (महया वरतुडियजमगसमगप्पवाइएणं) महत्-विस्तीर्ण यत् वराणां-अधानानां त्रुटितानां-वादित्राणां जमगसमग-युगपत् प्रवादितं-शब्दस्तेन, तथा (संखपणवभेरिझल्लरिखरमुहिहडुक्कमुरजमुइंगदुदुंहिनिग्घोसनाइयरवेणं) शङ्कः प्रतीतः पणवो-मृत्पटहः भेरी|ढक्का झल्लरी प्रतीता खरमुखी-काहला हुडुक्का-तिवलितुल्यो वाद्यविशेषः मुरुजो-मद्देलः मृदंग:-मृन्मयः स । एव दुन्दुभि:-देववाद्य एतेषां यो नि?षो-महाशब्दो नादितं च-प्रतिशब्दस्तदूपी यो रवस्तेन, एवंरूपया सकलसामग्या युक्तः सिद्धार्थों राजा दश दिवसान् यावत् स्थितिपतितां-कुलमर्यादा महोत्सवरूपां करो Page #173 -------------------------------------------------------------------------- ________________ ( आ 4 %4% करशुल्कादिवर्जनम् सू.102 तीति योजना ॥ अथ किंविशिष्ट स्थितिपतितामित्याह-(उस्सुकं) उच्छुल्का, शुल्क-विक्रतव्ययागकं प्रति मण्डपिकायां राजग्राह्य द्रव्यं 'दाण' इति लोके तेन रहितां, पुनः किंवि.? (उक्करं ) उत्करां, करो|गवादीन् प्रति प्रतिवर्ष राजग्राह्यं द्रव्यं तेन रहितां, अत एव (उक्किट्ठ) उत्कृष्टां, सर्वेषां हर्षहेतुत्वात्, पुनः किंवि. ? (अदिजं) अदेयां, यत् यस्य युज्यते तत्सर्व तेन हट्टतः ग्राह्य, न तु मूल्यं देयं, मूल्यं तु तस्य राजा ददातीति भावः, अत एव (अमिजं) अमेयां, अमितानेकवस्तुयोगात्, अथवा अदेयां विक्रयनिषेधात्, अमेयां क्रयविक्रयनिषेधात्, पुनः किंवि0 ? (अभडप्पवेसं) नास्ति कस्यापि गृहे राजाज्ञादायिनां भटानांराजपुरुषाणां प्रवेशो यत्र सा तथा तां, पुनः किंवि0 ? ( अदंडकोदंडिम) दण्डो-यथाऽपराधं गजग्राह्य धनं कुदण्डो-महत्यपराधे अल्पं राजग्राह्य धनं ताभ्यां रहितां, पुनः किंवि0 ? ( अधरिमं ) धरिम-ऋणं तेन रहितां, ऋणस्य राज्ञा दत्तत्वात् , पुन: किंवि0? (गणियावरनाडइजकलियं) गणिकावरैः नाटकीयैः-नाटकप्रतिबद्धैः पात्रैः कलितां, पुनः किंवि0 ? (अणेगतालायराणुचरिय ) अनेकैस्तालाचरैः-प्रेक्षाकारिभिः अनुचरितां-सेवितां, पुनः किंवि0 ? ( अणु यमुइंग) अनुद्धृता-वादकैः अपरित्यक्ता मृदङ्गा यस्यां सा तथा तां, पुनः किंवि.? (अमिलायमल्लदाम) अम्लानानि माल्यदामानि यस्यां सा तथा तां, पुनः किंवि0 ? ( पमुइयपकीलिअसपुरजणजाणवयं) प्रमुदिताः-प्रमोदवन्तः अत एव प्रकीडिता:-क्रीडितुं आरब्धाः पुरजनस (अदंडको A4 -% मतिय कणस्य राज्ञा दत्तवा राजगावं धनं ता %-964-% Page #174 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या05 ॥ 84 ॥ स्थितिपतितायां देव 11 पूजादि 84 ॥ 4- 44-444 हिता जानपदा-देशलोका यत्र सा तथा तां (दसदिवसठीवडियं करेइ) दश दिवसान् यावत् एवंविधां स्थितिपतितां-उत्सवरूपां कुलमर्यादां करोति ॥ (102) ॥ (तए णं सिद्धत्थे राया ) ततः स सिद्धार्थो राजा (दसाहियाइ ठीवडियाए वद्दमाणीए) दशाहिकायांदशदिवसप्रमाणायां स्थितिपतितायां वर्तमानायां (saie a) शतपरिमाणान् (साहस्सिए a) सहस्रपरिमाणान् (सयसाहस्सिए a) लक्षप्रमाणान् (जाए a) यागान्-अर्हत्प्रतिमापूजाः, कुर्वन् कारयश्चेति शेषः, भगवन्मातापित्रोः श्रीपार्श्वनाथसन्तानीयश्रावकत्वात् यजधातोश्च देवपूजार्थत्वात् यागशब्देन प्रतिमापूजा एव ग्राह्या, अन्यस्य यज्ञस्य असम्भवात्, श्रीपार्श्वनाथसंतानीयश्रावकत्वं चानयोराचाराने प्रतिपादित (दाए a) दायान्-पर्वदिवसादौ दानानि (भाए य ) लब्धद्रव्यविभागान् मानितद्रव्यांशान् वा (दलमाणे a) ददत् स्वयं (दवावेमाणे अ ) दापयन् सेवकैः (saie ya साहस्सिए य सयसाहस्सिए य ) शतप्रमाणान् सहस्रप्रमाणान् लक्षप्रमाणान्; एवंविधान (लंभे पडिच्छमाणे अ पडिच्छावेमाणे य) लाभान् 'वधामणा' इति लोके प्रतीच्छन्-स्वयं गृह्णन् प्रतिग्राहयन् सेवकादिभिः (एवं विहरै) अनेन प्रकारेण च विह्र्ति-आस्ते॥(103)॥ (तएणं समणस्स भगवओ महावीरस्स) ततः श्रमणस्य भगवतो महावीरस्य ( अम्मापियरो पढमे दिव्से)| मातापितरौ प्रथमे दिवसे (ठीवडियं करेंति) स्थितिपतितां कुस्तः (तइए दिवसे चंदसूरदंसणियं करेंति) तृतीये दिवसे चन्द्रसूर्यदशनिकां-उत्सवविशेषं कुरुतः, तद्विधिश्चायं-जन्मदिनादिनद्वयातिक्रमे गृहस्थगुरुर Page #175 -------------------------------------------------------------------------- ________________ ROGRA | दशाहिकी मर्यादा सू.104 4%A हत्प्रतिमाग्रे रूप्यमयी चन्द्रमृति प्रतिष्ठाप्य अर्चित्वा विधिना स्थापयेत्, ततः लातां सुवस्त्राभरणां स्पुत्रा। मातरं चन्द्रोदये प्रत्यक्ष चन्द्रसन्मुख नीत्वा 'आ~ अहं चन्द्रोऽसि निशाकरोऽसि नक्षत्रपतिरसि सुधाकरोसि औषधीगर्भोऽसि अस्य कुलस्य वृद्धिं कुरु कुरु स्वाहा' इत्यादिचन्द्रमन्त्रमुच्चारयश्चन्द्रं दर्शयेत्, सपुत्रा माता च गुरुं प्रणमति, गुरुश्चाशीर्वाद ददाति, स चायं-सर्वोषधीमिश्रमरीचिराजिः, सर्वापदां स्ण्ह्र्न्न्प्र्वीन्न्ः। करोतु वृद्धिं सकलेऽपि बंशे, युष्माकमिन्दुः सततं प्रसन्नः ॥ 1 ॥ एवं सूर्यस्यापि दर्शन, नवरं मार्स: स्वर्णमयी ताम्रमयी वा, मन्त्रश्च- A~ अर्ह सूर्योऽसि दिनकरोऽसि तमोऽपहोऽसि सहस्रकिरणोऽसि जगच्चक्षुरसि प्रसीद ' आशीर्वादश्चायं-सर्वसुरासुरवन्द्यः कारयिताऽपूर्वसर्वकार्याणाम् । भूयात् त्रिजगचक्षुर्मङ्गलदस्ते सपु. त्रायाः ॥ 1 ॥ इति चन्द्रसूर्यदर्शनविधिः, साम्प्रतं च तत्स्थाने शिशोर्दर्पणो दर्यते ॥ (छट्टे दिवसे धम्मजागरिय जागरेन्ति ) ततः षष्ठे दिवसे 'dhammajAgariya'ti धर्मेण-कुलधर्मेण षष्ठयां रात्री जागरणं धर्मजागरिका तां जागृतः, षष्ठे दिने जागरणमहोत्सवं कुरुत इति भावः, एवं च (एकारममे दिवसे वैकंते) एकादशे दिवसे व्यतिक्रान्ते सति (निव्वत्तिए असुइजम्मकम्मकरणे) अशुचीनां-जन्मकर्मणां नालच्छेदादीनां करणे निर्वतिते-समापिते सति (संपत्ते बारसाहे दिवसे) द्वादशे च दिवसे सम्प्राप्ते सति भगवन्मातापितरौ (विउलं असणं पाणं खाइमं साइम उवक्खडाविंति ) विपुलं-बहु अशनं पानं खादिम स्वादिमं च उपस्कारयतः-प्रगुणीकारयतः (उवक्खडावित्ता) उपस्कारयित्वा (य) च (मित्तनाइनियगसयणसंबंधिपरिजणं) मित्राणि 6 C 44 -A4-% 4 . Page #176 -------------------------------------------------------------------------- ________________ PEAE कल्प.सुबो-| vyA05 ॥ 85 ॥ दशाहिकी । मर्यादा सू.104 ॥ 85 ॥ % सुहृदादयः ज्ञातयः-सजातीयाः निजकाः-स्वकीयाः पुत्रादयः स्वजना:-पितृव्यादयः सम्बन्धिनः-पुत्रपुत्रीणां श्वशुरादयः परिजनो-दासीदासादिः (नायए खत्तिए य) ज्ञातक्षत्रियाः-श्रीऋषभदेवसजातीयास्तान । ( आमंतेइ 2 त्ता) आमन्त्रयति आमन्त्र्य च (तओ पच्छा पहाया कयवलिकम्मा) ततः पश्चात् स्नातौ कृता पूजा याभ्यां तथा तौ (कयकौअमंगलपायच्छित्ता) कृतानि कौतुकमङ्गलानि तान्येव प्रायश्चित्तानि याभ्यां तथा तो (सुद्धप्पावेसाई मंगल्लाई पवराई वत्थाई परिहिया) शुद्धानि-श्वेतानि सभाप्रवेशयोग्यानि माङ्ग- ल्यानि-उत्सवसूचकानि प्रवराणि-श्रेष्ठानि वस्त्राणि परिहितौ (अप्पमहग्याभरगालंकियसरीरा) अल्पानि|स्तोकानि बहुमूल्यानि यानि आभरणानि तैः अलङ्कृतं-शोभितं शरीरं याभ्यां तथा तौ, एवंविधौ भगव. न्मातापितरौ (भोअणवेलाए भोअणमंडवंसि) भोजनवेलायां भोजनमण्डपे (सुहासणवरगया) सुखासनवराणि गती, सुखासीनी इत्यर्थः (तेणं मित्तनाइनियगसंबंधिपरियणेणं) तेन मित्रज्ञातिनिजकर जनसम्बन्धिपरिजनेन (नाएहिं खत्तिएहिं सद्धिं ).ज्ञातजातीयैः क्षत्रियैः सार्द्ध (तं विउलं असणं पाणं खाइमं साइमें ) तद् विपुलं अशनं पानं खादिम स्वादिमं च (आसाएमाणा) A-ईषत् स्वादयन्तौ बहु त्यजन्तौ इक्ष्वादेरिव (विसाएमाणा) विशेषेण स्वादयन्ती अल्पं त्यजन्तौ खर्जरादेरिव (परिभुजेमाणा) सर्वमपि भुजानौ अल्पं अपि अत्यजन्ती भोज्यादेरिव (परिभाएमाणा) परिभाजयन्तौ-परस्परं यच्छन्ती (एवं वा विहरंति) 'अनेन प्रकारेण भुञ्जानौ तिष्ठत इति भावः ॥ (104) / % * * Page #177 -------------------------------------------------------------------------- ________________ अभिप्रायकथनं गुणनामकरणम् सू.105-7 RKER%ARA (जिमियभुशुत्तरागयावि य णं समाणा) ततः जिमिती भुक्त्युत्तरं-भोजनानन्तरं आगतौ-उपवेशनस्थाने समागतो अपि च निश्चयेन एवंविधौ सन्तो (आयंता चोक्खा परमसुइभूया) आचान्तौ-शुद्धोदकेन कृता. | चमनौ, ततश्च लेपसिक्थाद्यपनयनेन चोक्षौ, अत एव परमपवित्रीभूतो सन्तौ (तं मित्तनाइनियगसयणसंबंधि परियणं)तं मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं (नायए खत्तिए, a)ज्ञातजातीयांश्च क्षत्रियान् (विउलेणं पुप्फवत्थगंधमल्लालंकारेणं) विपुलेन पुष्पवस्त्रगन्धमालालङ्कारादिना ( सकारेंति सम्माणेति ) सत्कारयतः सन्मानयतः (सकारिता सम्माणित्ता ) सत्कार्य सन्मान्य च (तस्सेव मित्तनाइनियगसयणसंबंधिपरियणस्स) तस्यैव मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनस्य (नायाणं खत्तिआण य पुरओ) ज्ञातजातीयानां क्षत्रियाणां च पुरतः ( एवं वयासी) एवं अवादिष्टाम् । / (105) ॥ (पुबिपि णं देवाणुप्पिया !) पूर्वमपि भो देवानुप्रियाः!-भोः स्वजनाः ! ( अम्हं एयंसि दारगंसि गम्भं वक्रतंसि समाणंसि ) अस्माकं एतस्मिन् दारके गर्भे उत्पन्ने सति ( इमे एयारूवे अन्भत्थिए जाव समुप्पजित्था) अयं एतद्रूपः आत्मविषयः यावत् संकल्पः समुत्पन्नोऽभूत् , कोऽसौ ? इत्याह-(जप्पभिई च णं अम्हं एस दारए कुच्छिसिं गम्भत्ताए वक्रते) यतःप्रभृति अस्माकं एष दारकः कुक्षौ गर्भतया उत्पन्नः (तप्पभिई । च णं अम्हे ) तत्प्रभृति वयं (हिरण्णेणं वड्ढामो) हिरण्येन-रूप्येण वर्धामहे (सुवण्णेणं वड्ढामो) सुवर्णेन । वर्धामहे (धणेणं धन्नेणं रजेण जाव सावैजेणं) धनेन धान्येन राज्येन यावत् स्वापतेयेन-द्रव्येण (पीइस . Page #178 -------------------------------------------------------------------------- ________________ - कल्प.सुबो vyA05 द श्रीवीरस्य नामवयं सू. 108 ॥ 86 ॥ ॥ 86 // - - - कारण अईव अईव अभिवड्ढामो) प्रीतिसत्कारेण अतीव अतीव अभिवर्धामहे (सामंतरायाणों वसमागया य) स्वदेशसमीपवर्तिनः राजानः वश्यं-आयत्तत्वं आग्ताः॥ (106) ॥ (तं जया णं अम्हं एस दारए जाए भविस्सइ) तस्मात् यदा अस्माकं एष दारको जातो भविष्यति (तया णं अम्हे एयस्म दारगस्स) तदा वयं एतस्य दारकस्य (इंम एयाणुरूवं गुण्णं गुणनिप्फण्णं) इमं एतदनुरूपं गुणेभ्यः आगतं गुणनिष्पन्नं (नामधिज्जं करिस्सामो वद्धमाणुत्ति ) एवंविधं अभिधानं करिष्यामः ' वर्द्धमान' इति (ता अम्हं अज्ज मणोरहसंपत्ती जाया) 'ता' इति सा पूर्वोत्पन्ना अस्माकं अद्य मनोरथस्य संपत्तिः जाता (तं हौ णं अम्हं कुमारे वद्धमाणे नामेणं) तस्मात् भवतु अस्माकं कुमारः 'वर्द्धमानः' नाम्ना ॥ (107) ॥ (समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः ( कासवगुत्तेणं) काश्यप इति नामकं गोत्रं यस्य स तथा (तस्स णं तओ नामधिज्जा एवमाहिजति) तस्य भगवतः त्रीणि अभिधानानि एवं आख्यायन्ते, | (तंजहा) तद्यथा-( अम्मापिउसंतिए वद्धमाणे) मातापितृसत्कं-मातापितृदत्तं 'वर्द्धमान' इति प्रथम नाम 1 (सहसमुइयाए समणे) सहसमुदिता-सहभाविनी तपःकरणादिशक्तिः तया श्रमण इति द्वितीयं नाम 2 (अयले भयभेरवाणं) भयभैरवयोर्विषये अचलो-निप्रकम्पः, तत्र भयं-अकस्माद्भयं विद्युदादिजातं भैरवं तु सिंहादिकं, तथा (परिसहोवसग्गाणं) परिषहा:-क्षुत्पिपासादयो द्वाविंशतिः 22 - - - Page #179 -------------------------------------------------------------------------- ________________ आमलकीक्रीडा । उपसर्गाश्च दिव्यादयश्चत्वारः सप्रभेदास्तु षोडश 16 तेषां (खतीखमे) क्षान्त्या-क्षमया क्षमते, न त्वसमर्थतया, यः स क्षान्तिक्षमः ( पडिमाणं पालए) प्रतिमानां-भद्रादीनां एकरात्रिक्यादीनां वा अभिग्रहविशे|SANAM पालकः (धीमं) धीमान् , ज्ञानत्रयाभिरामत्वात् ( अरैरैसहे) अरतिरती सहते, न तु तत्र हर्षविषादौ कुरुते इति भावः ( दविए) द्रव्यं-तत्तद्गुणानां भाजनं, रागद्वेषरहित इति वृद्धाः (वीरिअसंपन्ने) | वीर्य-पराक्रमस्तेन संपन्नः, यतो भगवान् एवंविधस्ततो (देवेहिं से णाम कयं संमणे भगवं महावीरे ) देवैः से इति-तस्य भगवतो नाम कृतं श्रमणो भगवान महावीर इति तृतीयम् ॥ (108) / तदिदं नाम देवैः कृतं, कथं कृतं ? इत्यत्र वृद्धसंप्रदायः-अथैवं पूर्वोक्तयुक्त्या सुरासुरनरेश्वरैः कृतजन्मोत्सयो भगवान् द्वितीयाशशीव मन्दारावर इव वृद्धिं प्राप्नुवन् क्रमेण एवंविधो जातः-द्विजराजमुखो गजराजगतिः, अरुणोष्ठपुटः सित्द्न्त्त्तिः। शितिकेशभरोऽम्बुजमञ्जुकरः, सुरभिश्वसितः प्रभयोल्लसितः ॥ 1 ॥ | मतिमान श्रुतवान् प्रथितावधियुक, पृथुपूर्वभवस्मरणो गतरुक । मतिकान्तिधृतिप्रभृतिस्वगुणैर्जगतोऽप्यधिको । जगती त्ल्क्ः॥2॥ स चैकदा कौतुकरहितोऽपि तेषां उपरोधात् समानवयोभिः कुमारैः सह क्रीडां कुर्वाण आमलकीक्रीडानिमित्तं पुरादू बहिर्जगान, तत्र च कुमारा वृक्षारोहणादिप्रकारेण क्रीडन्ति स्म, अत्रान्तरे सौधमेंन्द्रः संभायां श्रीवीरस्य धैर्यगुणं वर्णयन्नास्ते, यदुत-पश्यत भो देवाः! साम्प्रतं मनुष्यलोके श्रीवर्द्धमामकु|मारो बालोऽप्यबालपराक्रमः शक्रादिभिर्देवैरपि भापयितु अशक्यः, कटरे बालस्यापि धैर्य, तदाकर्ण्य च कश्चित Page #180 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या05 4-% आमलकीक्रीडा मिथ्यादृग् देवश्चिन्तयामास-अहो शक्रस्य प्रभुत्वाभिमानेन निरंकुशा निर्विचारा पुम्भिकापातेन नगराक्रमणमिवाश्रद्धेया च वचनचातुरी, यदिम मनुष्यकीटपरमाणु अपि इयन्तं प्रकर्ष प्रापयति, तदद्यैव तत्र गत्वा तं भीषयित्वा शक्रवचन वृथा करोमि, इति विचिन्त्य मर्त्यलोकमागत्य शिंशपांमुशलस्थूलेन लोलजिह्वायुगलेन भयङ्करफूत्कारेण क्रूरतराकारेण प्रसरत्कोपेन पृथुफटाटोपेन दीप्रमणिना महाफणिना तं क्रीडातलं आवेष्टितवान्, तद्दर्शनाच पलायितेषु सर्वेषु बालेषु मनागप्यभीतमैनीः श्रीवर्द्धमानकुमारः स्वयं तत्र गत्वा तं फणिन करेण गृहीत्वा दूरं निक्षिप्तवान्, ततः पुनः संगतैः कुमारैः कन्दुकक्रीडारसे प्रस्तुते सति स देवोऽपि कुमाररूपं विकुळ तां क्रीडां कर्तुं प्रववृते, तत्र चायं पणः-पराजितेन जितः स्वस्कन्धे आरोपणीय इति, क्षणाच्च पराजितं मया जितं वर्धमानेनेति वदन् श्रीवीरं स्कन्धे समारोप्य भगवद्भापनाय सप्ततालप्रमाणशरीरः । संजातो, भंगवानपि तत्स्वरूपं विज्ञाय वज्रकठिनया मुष्ट्या तत्पृष्ठं जघान, सोऽपि तत्प्रहारवेदनापीडितो म शक इव संकोचं प्राप, ततश्च शक्रवचनं सत्यं मन्यमानः प्रकटितवरूपः सर्व पूर्वव्यतिकरं निवेद्य भूयो भूयो निजं अपराध क्षमयित्वा स्वस्थानं जगाम स देवः, तदा च सन्तुष्टचित्तेन शक्रेण 'श्रीवीर' इति भगवतो नाम कृतं, यदु-चालत्तणेऽवि सूरो पयईए गुरुपरक्कमो भयवं । वीरुत्ति कयं नामं सकेणं तुडचित्तेणं ॥ 1 ॥ इत्यामलकीक्रीडा ॥ अथ तं मातापितरौ विज्ञौ ज्ञात्वाऽष्टवर्षमतिमोहात् । वरममितालङ्कारैरुपनयतो लेखशा. 4 चालत्येऽपि शूरः प्रकृत्या गुरुपराक्रमो भगवान् । वीर इति कृतं नाम शकेणं सुरचित्तेन ॥ Page #181 -------------------------------------------------------------------------- ________________ लेखशालामोचन लायाम् ॥ 1 ॥ लग्नदिवसव्यवस्थितिपुरस्सरं परमहर्षसंपन्नौ । प्रौढोत्सवान्महान् वितेनतुर्घनधनव्ययतः ॥ 2 ॥ तथाहि-गजतुरगसमूहः स्फारकेयूरहारैः, कनकघटितमुद्राकुण्डलैः क्न्ग्क्न्नाद्यैः। रुचिरतरवुकूलैः पश्चवर्णैस्तदानीं, स्वजनमुखनरेन्द्राः सक्रियन्ते स्म भक्त्या ॥ 3 ॥ तथा-पण्डितयोग्यं नानावस्त्रालङ्कारनालिकेरादि । अथ लेखशालिकानां दानार्थमनेकवस्तूनि ॥ 4 ॥ तथाहि-पूगीफलशृङ्गाटकखजूसितोपलास्तथा खण्डा । चारुकुलीचारुबीजाद्राक्षादिसुखाशिकावृन्दम् ॥ 5 ॥ सौवर्णरानराजतमिश्राणि च पुस्तकोपकरणानि । कमनीयमपीभाजनलेखनिकापट्टिकादीनि ॥ 6 ॥ वाग्देवीप्रतिमा कृतये सौवर्णभूषणं भव्यम् । नव्यबहुरत्नखचितं छात्राणां विविधवस्त्राणि ॥ 7 ॥ इत्यादिसमग्रपठनसामग्रीसहितः कुलवृद्धाभिस्तीर्थोदकैः लपितः परिहितप्रचुरालङ्कारभासुरः शिरोधृतमेघाडम्बरच्छत्रश्चतुश्चामरवीजिताङ्गश्चतुरङ्गसैन्यपरिवृतो वाद्यमानानेकवादित्रः पण्डितगेहं उपाजगाम, पण्डितोऽपि भूपालपुत्रपाठनोचितां पर्वपरिधेयक्षीरोदकधौतिकहेमयज्ञोपवीतकेसरति. लकादिसामग्रीं यावत् करोति तावत् पिप्पलपर्णवत् गजकर्णवत् कपटिध्यानवत् नृपतिमानवत् चलाचलसिंहासनः शक्रोऽवधिना ज्ञाततत्स्वरूपो देवान् इत्थं अवादीत्-अहो! महच्चित्रं ! यद्भगवतोऽपि लेखशालायां मोचनं, यतः-साऽऽने वन्दनमालिका स मधुरीकारः सुधायाः स च, ब्राह्मथाः पाठविधिः स शुभ्रिमगुणारोपः सुधादीधितो। कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपत्तये, शास्त्राध्यापनमहतोऽपि यदिदं सल्लेखशाला. कृते ॥ 1 ॥ मातुः पुरो मातुलवर्णनं तत्, लङ्कानगर्या लहरीयकं तत् । तत्प्राभृतं लावणमम्बुराशेः, प्रभोः Page #182 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या0 5 ॥ 88 ॥ लेखशालामोचन ॥ 8 ॥ पुरो यद्वचसा विलासः ॥ 2 ॥ यतः-अनध्ययनविद्वांसो, निद्रव्यपरमेश्वराः । अनलङ्कारसुभगा, पान्तु युष्मान jineshvraaH॥1॥ इत्यादि वदन् कृतब्राह्मणरूपस्त्वरित यत्र भगवान् तिष्ठति तत्र पण्डितगेहे समा. जगाम, आगत्य च पण्डितयोग्ये आसने भगवन्तं उपवेश्य पण्डितभनोगतान् संदेहान् पप्रच्छ, श्रीवीरोऽपि बालोऽयं किं वक्ष्यतीत्युत्कर्णेषु सकललोकेषु सर्वाणि उत्तराणि ददौ, ततो जैनेन्द्रं व्याकरणं जज्ञे, यतः-सक्को अ तस्समक्खं भगवन्तं आसणे निवेसित्ता । सस्स लक्खणं पुच्छि वागरणं अवयवा इंदं ॥ 1 ॥ सर्वे जना । विस्मयं प्रापुः-अहो बालेनापि बर्द्धमानकुमारेण एतावती विद्या कुत्राधीता ?, पण्डितोऽपि चिन्तयामास-आबा लकालादपि मामकीनान् , यान् संशयान् कोऽपि निरासयन्न । बिभेद तांस्तान्निखिलान् स एष, बालोऽपि । भोः ! पश्यत चित्रमेतत् ॥ 1 ॥ किश्च-अहो ईदृशस्य विद्याविशारदस्यापि ईदृशं गाम्भीर्य, अथवा युक्तमेवेदं ईदृशस्य महात्मनः, यतः-गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति साधुः करोत्येव ॥ 1 ॥ तथा-अंसारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । न हि स्वर्णे ध्वनिस्ताग्, | याक् कांस्ये प्रजायते ॥ 2 ॥ इत्यादि चिन्तयन्तं पण्डितं शक्रः प्रोवाच-मनुष्यमात्रं शिशुरेष विप्र !, नाश|ङ्कनीयो भवता स्वचित्ते । विश्वत्रयीनायक एष वीरो, जिनेश्वरो वाङ्मयपारदृश्वा ॥ 3 ॥ इत्यादि श्रीवर्धमा-| नस्तुति निर्माय शक्रः स्वस्थानं जगाम, भगवानपि सकलज्ञातक्षत्रियपरिकलितः स्वगृहमागात्, इति श्रीले x शक्रश्च तत्समक्षं भगवन्तं आसने निवेश्य । शब्दस्य लक्षणमपृच्छत् व्याकरणं अवयवा ऐन्द्रं ॥ 1 ॥ Page #183 -------------------------------------------------------------------------- ________________ SARKAR खशालाकरणं ॥ एवं बाल्यावस्थानिवृत्तौ संप्राप्तयौवनो भोगसमर्थो भगवान् मातापितृभ्यां शुभ मुहूर्ते सम; रवीरनृपपुत्री यशोदां परिणायितः, तया च सह सुखमनुभवतो भगवतः पुत्री जाता, सापि प्रवरनरपति- श्रीवीरस्य सुतस्य जमाले परिणायिता, तस्या अपि च शेषवती नानी पुत्री, सा च भगवतो 'नत्तई' दौहित्रीत्यर्थः पित्रादीनां (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पिया कासवगोत्तणं) पिता, कीदृशः? नामानि सू.109 काश्यपः गोत्रेण कृत्वा (तस्स णं तओ नामधिजा) तस्य त्रीणि नामधेयानि ( एवमाहिजंति ) एवं आख्यायन्ते (तंजहा-सिद्धत्थे इ वा सिजंसे इ वा जसंसे इ वा) तद्यथा-सिद्धार्थ इति वा श्रेयांस इति वा यशस्वी इति वा ( समणस्स णं भागवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (माया वासिहस्सगुत्तेणं) माता । वाशिष्ठगोत्रेण (तीसे तओ नामधिज्जा) तस्याः त्रीणि नामधेयानि (एवमाहिजंति) एवं आख्यायन्ते (तंजहा-तिसला इ वा विदेहदिन्ना इ वा पीइकारिणी इ वा) तद्यथा-त्रिशला इति वा विदेहदिन्ना इति वा प्रीतिकारिणीति वा (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पित्तिजे सुपासे) पितृव्यः 'काको' इति सुपार्श्वः (जिट्ट भाया नंदिवद्धणे) ज्येष्टो भ्राता नन्दिवर्धनः (भगिणी सुदंसणा) भगिनी सुदर्शना (भारिया जसोया कोडिण्णागुत्तेणं) भार्या यशोदा, सा कीदृशी?-कौण्डिन्या गोत्रेण (सम-18 णस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (धूआ कासवगोत्तणं ) पुत्री काश्यपगोत्रेण (तीसे दो नामधिजा, एवमाहिजंति ) तस्या द्वे नामधेये, एवं आख्यायेते (तंजहा-अणोजा इ वा पियदंसणा इ वा) Page #184 -------------------------------------------------------------------------- ________________ कल्प. मुषोव्या05 ॥ 89 ॥ वर्षद्वयावस्थानं लोकान्तिकागमश्च s। 110 ॥ 89 ॥ तद्यथा-अणोजा इति वा प्रियदर्शना इति वा (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महा. वीरस्य (नत्तुई कासवगुत्तेणं) पुत्र्याः पुत्री-दौहित्री काश्यपगोत्रेण (तीसे गं दो नामधिज्जा एवमाहिज्जति) तस्याः द्वे नामधेये एवं आख्यायेते (तंजहा-सेसवई वा जसवई वा) तद्यथा-शेषवती इति वा यशस्वती । इति वा ॥ (109) ॥ (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (दक्खे) दक्षः-सकलकलाकुशलः (दक्खपइन्ने) दक्षा-निपुणा प्रतिज्ञा यस्य स तथा, समीचीनां एव प्रतिज्ञां करोति तां च सम्यग् निर्वहतीति भावः (पडि: रूवे) प्रतिरूपः-सुन्दररूपवान् ( आलीणे) आलीनः-सर्वगुणैरालिङ्गितः (भद्दए ) भद्रका-सरलः (विणीए) विनीतो-विनयवान् (नाए) ज्ञातः-प्रख्यातः (नायपुत्ते) ज्ञातः-सिद्धार्थस्तस्य पुत्रः, न केवलं पुत्रमात्रः, किन्तु (नायकुलचंदे) ज्ञातकुले चन्द्र इव (विदेहे) वज्रऋषभनाराचसंहननसमचतुरस्रसंस्थानमनोहरत्वात् विशिष्टो देहो यस्य स विदेहः (विदेहदिन्ने) विदेहदिन्ना-त्रिशला तस्या अपत्यं वैदेहदिन्नः (विदेहजच्चे) विदेहा-त्रिशला तस्यां जाता अर्चा-शरीरं यस्य स तथा (विदेहसूमाले) विदेहशब्देन अत्र गृहवास उच्यते तत्र सुकुमालः, दीक्षायां तु परिषहादिसहने अतिकठोरत्वात् (तीसं वासाई विदेहंसि कडु) त्रिंशदवर्षाणि गृहवासे कृत्वा, त्रिंशद्वर्षाणि गृहस्थभावे स्थित्वेत्यर्थः (अम्मापिऊहिं देवत्तगएहिं) मातापित्रो. देवत्वं गतयोः (गुरुमहत्तरएहिं अन्भणुण्णाए) गुरुमहत्तरैः-नन्दिवर्धनादिभिरभ्यनुज्ञातः (samattapainne) Page #185 -------------------------------------------------------------------------- ________________ वर्षद्वयावस्थानं लोकान्तिकागमश्च सू. 110 समाप्तप्रतिज्ञश्च, मातापित्रोर्जीवतोः नाहं प्रव्रजिष्यामीति गर्भगृहीतायाः प्रतिज्ञायाः पूरणात्, स व्यतिकरः स्त्वेवं-अष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ आवश्यकाभिप्रायेण तुर्य स्वर्ग आचाराङ्गाभिप्रायेण तु अनशनेन अच्युतं गतौ, ततो भगवता ज्येष्ठभ्राता पृष्टः-राजन् ! ममाभिग्रहः सम्पूर्णोऽस्ति ततोऽहं प्रव्रजिध्यामि, ततो नन्दिवर्धनः प्रोवाच-भ्रातः! मम मातापितृविरहदुःखितस्य अनया वार्तया किं क्षते क्षारं क्षिपसि ?, ततो भगवता प्रोक्तं-पिअमाइभाइभइणीभज्जापुत्तत्तणेण सब्वेऽवि । जीवा जाया बहुसो जीवस्स उ एगमेगस्स ॥ 1 ॥ ततः कुत्र कुत्र प्रतिबन्धः क्रियते ? इति निशम्य नन्दिवर्धनोऽवोचत्-भ्रातरहं अपि इदं जानामि, किंतु प्राणतोऽपि प्रियस्य तव विरहो मां अतितमा पीडयति, ततो मदुपरोधार्षद्वयं गृहे तिष्ठ, | भगवानपि एवं भवतु, किंतु राजन् ! मदर्थ न कोऽपि आरम्भः कार्यः, प्रासुकाशनपानेनाहं स्थास्यामि इत्यवोचत् , राज्ञापि तथा प्रतिपन्ने समधिकं वर्षदयं वस्त्रालङ्कारविभूषितोऽपि प्रासुकैषणीयाहारः सचितं जलं अपिवन भगवान् गृहे स्थितः, ततः प्रभृति भगवता अचित्तजलेनापि सर्वलानं न कृतं ब्रह्मचर्य च यावज्जीवं पालित, दीक्षोत्सवे तु सच्चित्तोदकेनापि स्नानं कृतं, तथाकल्पत्वात्, एवं भगवन्तं वैरङ्गिक विलोक्य चतुईशस्वमसूचितत्वाचक्रवर्तिधिया सेवमानाः श्रेणिकचण्डप्रद्योतादयो राजकुमाराः स्वं स्वं स्थानं जग्मुः ॥ (-पुणरवि लोअंतिएहिं) पुनरपि इति विशेषद्योतने, एकं तावत् समाप्तप्रतिज्ञः स्वयमेव भगवान् वर्तते, 'x पितृमातृभ्रातृभगिनीभार्यापुत्रत्वेन सर्वेऽपि 1 जीवा जाता बहुशः जीवस्य एकैकस्य ॥ 1 ॥ Page #186 -------------------------------------------------------------------------- ________________ कल्प.सुबो vyA05 वर्षद्वयावस्थानं लोकान्तिकागमश्च सू. ॥ 9 ॥ पुनरपि लोकान्तिकैर्देवैर्बोधित इति विशेषो द्योत्यते, लोकान्ते-संसारान्ते भवाः लोकान्तिका, एकावतारत्वात् , अन्यथा ब्रह्मलोकवासिनां तेषां लोकान्तभवत्वं विरुद्धयते, ते च नवविधाः, यदुक्तं-सारस्सय 1माइचा 2 वण्ही 3 वरुणा य 4 गद्दतोया य 5 / तुडिआ 6 अव्वाबाहा 7 अग्गिच्चा 8 चेव रिहा y9॥1॥ एए देवनिकाया भयवं बोहिन्ति जिणवरिंदं तु । सव्वजगज्जीवहियं भय तित्थं पवत्तहि ॥ 2 ॥ यद्यपि स्वयम्बुद्धो भगवांस्तदुपदेशं नापेक्षते तथापि तेषां अयं आचारो वर्तते, तदेवाह-(जीयकप्पिएहिं देवेहिं) जीतेम-अवश्यंभावेन कल्प:-आचारो जीतकल्पः सोऽस्ति येषां ते जीतकल्पिकाः एवंविधा ते देवाः, विभक्तिपरावर्तनात् (ताहिं इहाहिं ) ताभिः इष्टाभिः (जाव वग्गूहिं) यावत्शब्दात् 'कंताहिं म्न्नुन्नाहिण्॥ इत्यादिः पूर्वोक्तः पाठो वाच्या, एवंविधाभिर्वाग्भिः (अणवरयं) निरन्तरं भगवन्तं (अभिनंदमाणा य) अभिनन्दयन्तः-समृद्धिमन्तं आचक्षाणाः (अभिथुव्वमाणा य) अभिष्टुवन्ता-स्तुतिं कुर्वन्तः सन्तः ( एवं वयासी) एवं अवादिषुः ॥ (110) ॥ . , सप्ताष्टभवा इति प्रवचनसारोदारे, लोकस्य-ब्रह्मलोकस्य अन्ते-समीपे भवा लौकान्तिका इतिव्युत्पत्तेरौपपातिकादौ दर्शनाच नाय । मेकान्तः, लोकप्रकाशे स्वयमपि तथोक्तं 2 सारस्वता आदित्या वयो वरुणाश्च गर्दतोयाश्च । त्रुटिता अन्यायाधा आग्नेयाश्चैव रिष्टाश्च ॥ 1 ॥ एते देवनिकाया भगवन्तं बोधयन्ति जिनवरेन्द्रं तु । सर्व जगजीवहितं भगवन् ! तीर्थ pravartaya ॥ 2 // Page #187 -------------------------------------------------------------------------- ________________ (jaya jaya नंदा!) अयं लभस्व 2, सम्भ्रमे -द्विर्वचनं, नन्दति समृद्धो भवतीति नन्दस्तस्य सम्बोधनं हे नन्द !, | दीर्घत्वं प्राकृतत्वात् एवं (जय जय भद्दा ! ) जय जय भद्र ! - कल्याणवन् ! (भई. ते ) ते तव भद्रं भवतु ( जय जयं खत्तियवश्व सहा ! ) जय जय क्षत्रियवरवृषभ ! (वुज्झाहि भगवं लोगनाहा !) बुद्धचस्व भगवान् ! लोकनाथ ! (सयलजगज्जीवहियं) संकलजगज्जीवहिनं- ( पवत्तेहि धम्मतित्थं ) प्रवर्तय धर्मतीर्थ, यत इदं ' ( हियसुहनिस्सेयसकरं ) हितं - हितकारकं सुखं शर्म निःश्रेयसं मोक्षस्तत्करं (सव्वलोए सव्वजीवाणं) सर्वलोके सवजीवानां (भविस्सइत्तिकद्दु जयजयस पौंजति ) भविष्यतीतिकृत्वा इत्युक्त्वा जयजयशब्दं प्रयुञ्जन्ति . ( 111 .) ॥ (पुव्विंपिणं) इदं पदं 'गिहत्थधम्माओ' इत्यस्मादग्रे योज्यं, (समणस्स भगवओ महावीरस्सु) श्रमणस्य भगवतो महावीरस्य ( माणुस्सगाओ गित्वम्साओ ) मनुष्ययोग्यात् एवंविधात् गृहस्थधर्मात् गृहव्यवहारात् विवाहादेः पूर्वमपि (अणुतरे आभोइए) अनुपमं आभोगः प्रयोजनं यस्य तत् आभोगिक (अप्पडिवाई नाणदंसणे हुत्था) अप्रतिपाति- आकेवलोत्पत्तेः स्थिरं एवंविधं ज्ञानदर्शनं - अवधिज्ञानं अवधिदर्शनं च अभूत (नए समणे भगवं महावीरे) ततः श्रमणो भगवान् महावीरः (तेणं अणुत्तरेणं आभोइए) तेन अनुत्तरेण आभो गिन ( नाणदंसणेण:-) ज्ञामदर्शनेन (अप्पणो निक्खमणकालं) आत्मनो द्वीक्षाकालं (आभोएइ) आओगायति-विलोकयति (A.bhoilA ) आभोग्य व ( चिच्चा हिरण्णं त्यक्त्वा हिरण्यं रूप्यं ( चिचा सुषणं ) त्यक्त्वा सुवर्ण ( चिचाणं ) व्यक्त्वा धर्म ( चिच्चा रवं ) त्यक्त्वा राजा ( चिच्चा स्टुं ) त्यक्त्वा राष्ट्र-यं (एवं लोकान्तिकोक्तिः सू.. 111 Page #188 -------------------------------------------------------------------------- ________________ संवत्सरदानं sU0 112 कल्प. सुबो vyA05 ॥ 91 ॥ पलं चाहणं कोर्स कोडागार) एवं सैन्यं वाहन कोशं कोष्ठागारं (चिचा पुरं) त्यक्त्वा नगरं (चिचा अंतेउर) त्यक्त्वा अन्तःपुरं (चिच्चा जणवयं ) त्वक्त्वा जामपदं-देशवासिलोकं (चिच्चा विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइअं) त्यक्त्वा विपुलधनकनकरत्नमणिमौक्तिकशङ्कशिलाप्रवालरक्तरत्नममुखं (संतसारसावैज) सत् सारस्वापतेयं, एतत् सर्व त्यक्त्वा, पुनः किं कृत्वा ? (विच्छडुइचा) विच्छद्य-विशेषेण त्यक्त्वा, पुनः किं कृत्वा ? (विगोवैत्ता) विगोप्य-तदेव गुप्तं सद्दानातिशयात् प्रकटीकृत्येति भावः, अथवा विगोप्य-कुत्सनीयमेतदस्थिरत्वादियुक्त्वा, पुनः किं कृत्वा ? (दाणं दायारेहिं परिभाइत्ता) दीयते इति दानंधनं तत् दायाय-दानार्थं आईन्ति-आगच्छन्तीति दायारा-याचकास्तेभ्यः परिभाज्य-विभागैर्दवा, यद्वा परिभाव्य-आलोच्य, इदं अमुकस्य देयं इदं अमुकस्यैवं विचार्येत्यर्थः, पुनः किं कृत्वा ? (दाणं दाइयाणं परिभाइत्ता) दान-धनं दायिका-गोत्रिकास्तेभ्यः परिभाज्य-विभागशो दत्त्वेत्यर्थः ॥ (112) अमेन सूत्रेण च । वार्षिकदानं सूचितं, तचैवं-भगवान दीक्षादिवसात् प्राग्वर्षेऽवशिष्यमाणे प्रातःकाले वार्षिक दानं दातुं प्रवत्तते, सूर्योदयादारभ्य कल्पवर्त्तवेलापर्यन्तं अष्टलक्षाधिका एकां कोटिं सौवर्णिकानां प्रतिदिनं ददाति, वृणुत वरं वृणुत वरं इत्युदघोषणापूर्वकं यो यन्मार्गयति तस्मै तद्दीयते, तच्च सर्व देवाः शक्रादेशेन पूरयन्ति, एवं च वर्षेण यद्धनं दत्तं तदुच्यते-तिन्नेव य कोडिसया , अट्ठासीई य हुंति कोद्दीओ। असीइंच सयसहस्सं x वीण्येव च कोटिशतानि अष्टाशीतिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि एतत् संवत्सरे दत्तं ॥ 1 ॥ Page #189 -------------------------------------------------------------------------- ________________ SISAARISTIANSANAAN एवं संवच्छरे दिन ॥1॥त्था च कवयः-तत्तद्वार्षिकदानवर्षविरमदारिधदावानला. सद्यः स्ज्जित्वाजिराजिव्स्नाल्न्ग्कार्व्र्ल्क्स्स्य्भाः। सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽगना, स्वामिन् ! पिङ्गजनैनिरुद्धहसितैः के यूयमित्युचिरे ॥ 1 ॥ एवं च दानं दत्त्वा पुनर्भगवता नन्दिवर्धनः पृष्टः-राजंस्तव सत्कोऽपि अवधिः दिदीक्षाभिषेपूर्णस्तहहं दीक्षां गृह्णामि, सतो मन्दिनापि ध्वजहट्टालङ्कारतोरणादिभिः कुण्डपुरं सुरलोकसमं कृतं, ततो का sU113 मन्दिराजः शक्रादयश्च कनकमयाम् 1 रूप्यमयान् 2 मणिमयान् 3 कनकरूप्यमयान 4 कनकमणिमयान् |5 रूप्यमणिमयान् 6 कनकरूप्यमणिमयान् 7 मुन्मयांश्च 8 प्रत्येकं अष्टोत्तरसहस्रं कलशान यावत् अभ्यामपि च सकलां सामग्रीं कारयन्ति, ततोऽच्युतेन्द्राश्चतुःषष्टया सुरेन्द्ररभिषेके कृते सुरकृताः कलशा दिव्यानुभावेन नृपकारितकलशेषु प्रविष्टास्ततस्तेऽत्यन्तं शोभितवन्तः, ततः श्रीनन्दिराजः स्वामिनं पूर्वाभिमुखं निवेश्य सुरानीतक्षीरोदनीरैः सर्वतीर्थमृत्तिकादिभिः सर्वकषायैश्चाभिषेकं करोति, इन्द्राश्च सर्वेऽपि भृङ्गारादर्शादिहस्ता जयजयशब्दं प्रयुञ्जानाः पुरतस्तिष्ठन्ति, ततश्च भगवान् स्लातो गन्धकाषाय्या रूक्षिताङ्गः सुरचन्दनानुलिप्तगात्रः कल्पतरुपुष्पमालामनोहरकण्ठपीठः कनकखचिताश्चलस्वच्छोज्ज्वललक्षमूल्यसदशश्वेतवस्त्रावृतशरीरो हारविराजवक्षःस्थलः केयूरकटकमण्डितभुजः कुण्डलललितगल्लतलः श्रीनन्दिराजकारितां पञ्चाशद्धनुरायतां पञ्चविंशतिधनुर्विस्तीर्णा त्रिंशद्धनुरुच्चा बहुस्तम्भशतसंनिविष्टां मणिकनकविचित्रां दिव्यानुभावतः सुरकृतताहकशिविकामनुप्रविष्टां चन्द्रप्रभाभिधां शिथिकां आरूढो दीक्षाग्रहणार्थ प्रतस्थे, शेषं सूत्रकृत् स्वयं वक्ष्यति । Page #190 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 5 ॥ 92 ॥ (ते काले ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (जे से हेमंताणं ) योऽसौ शीतकालस्य ( पढमे मासे पढमे पक्खे ) प्रथमो मासः प्रथमः पक्षः ( मग्गसिर बहुले ) मार्गशीर्षमासस्य कृष्णपक्षः ( तस्स णं मग्गमिरबहुलस्म) तस्य मार्गशीर्षबहुलस्य ( दसमीपखेणं) दशमीदिवसे (पाईणगामिणीए छायाए) पूर्वदिग्गामिन्यां छायायां (पोरिसीए अभिनिवार) पौरुयां- पाश्चात्यपौरुण्यां अभिनिर्वृत्तायां जातायां, कथम्भूतायां ? - (पमाणपत्ताए) प्रमाणप्राप्तायां, नतु न्यूनाधिकायां (सुवणं दिवसेणं) सुव्रताख्ये दिवसे ( विजपणं मुहुत्ते) विजयाख्ये मुहूर्त्ते (चंदप्पभाए सिबिआए) चन्द्रप्र भायां पूर्वोक्तायां शिविकायां कृतषष्ठतपाः विशुद्धयमानलेइयाकः पूर्वाभिमुखः सिंहासने निषीदति, शिबि कारूढस्य च प्रभोर्दक्षिणतः कुलमहत्तरिका हंसलक्षणं पटशादकमादाय वामपार्श्वे च प्रभोरम्बधात्री दीक्षोप करणमादाय पृष्ठे चैका वरतरुणी स्फारशृङ्गारा धवलच्छत्रहस्ता ईशानकोणे चैका पूर्णकलशहस्ता अग्निकोणे चैका मणिमयतालवृन्तहस्ता भद्रासने निषीदंति, ततः श्रीनन्दिनृपादिष्टाः पुरुषाः यावत् शिविकामुत्पाटयन्ति तावत् शक्रो दाक्षिणात्यां उपरितनीं बाहां ईशानेन्द्र औत्तराहां उपरितनीं वाहां चमरेन्द्रो दाक्षिणात्यां अधस्तनीं बाहां बलीन्द्र औत्तराहां अधस्तनीं बाहां शेषाश्च भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्राश्चञ्चलकुण्डलाद्याभरणकिरणरमणीयाः पञ्चवर्णपुष्पवृष्टिं कुर्वन्तो दुन्दुभिस्ताडयन्तो यथाऽहं शिविकां उत्पाटयन्ति ततः शक्रेशानौ तां बाहां त्यक्त्वा भगवतश्चामराणि वीजयतः, तदा च भगवति शिविकारूढे प्रस्थिते सति शरदि दीक्षाभिषे कः sU113 15 ॥ 92 // Page #191 -------------------------------------------------------------------------- ________________ * दीक्षाभिन ** पद्मसर इव पुष्पितं अतसीवनमिव कर्णिकारवनमिव चम्पकवनमिव तिलकवनमिव रमणीय गगनतलं सुरवररभूत् , किश्च-मिरन्तरं वाबमानभम्माभेरीमृदङ्गदुन्दुभिशङ्खाद्यनेकवाद्यध्वनिर्गगनतले भूतले च प्रससार, तन्ना कः sU14 देन च नगरवासिन्यस्त्यक्तस्वस्वकार्या नायः समागच्छन्त्यो विविधचेष्टाभिर्जनान् विस्मापयन्ति स्म, यतःतिन्निवि थी वल्लहां, कलि कजल सिंदूर । ए पुण अतीहि वल्लहां, दूध जमाइ तर ॥ 1 ॥ चेष्टाश्चेमाः-स्वगल्लयोः काचन कज्जलाइक, कस्तूरिकाभिनयनाञ्जनं च । गले चलन्नू पुरमहिपीठे, अवेयकं चारु चकार बाला ॥ 1 ॥ कटीतटे कापि बबन्ध हारं, काचित् कणत्किङ्किणिकां च कण्ठे । गोशीर्षपङ्केन सरञ्ज पादावलक्तपङ्केन वपुर्लिंलेप ॥ 2 ॥ अर्धस्लाता काचन बाला, विगलत्सलिला विश्लथवाला । तत्र प्रथममुपेता प्रासं, व्यधित न केषां ज्ञाता हासम् ? ॥ 3 ॥ कापि परिच्युतविश्लथवसना, मूढा क्र्धृत्केव्ल्र्स्ना। चित्रं तत्र गता न ललजे, सर्वजने जिनवीक्षणसजे ॥ 4 ॥ संत्यज्य काचित्तरूणी: रुदन्तं, स्वपोतमोतुं च करे kdhRisya । निवेश्य कठ्यां4 स्वरया ब्रजन्ती, हासावकाशं न चकार केषाम् ? ॥ 5 ॥ अहो महो रूपमहो महौजः, सौभाग्यमेतत् कटरे शरीरे ? / | गृह्णामि दुःखानि करस्य धातुर्यच्छिरूपमीदृग् वदति स्म काचित् ॥ 6 ॥ काचिन्महेला विकसत्कपोला, श्रीवीरवक्नेक्षणगाढलोला । विस्रस्य दूरं प्रतितानि तानि, नाज्ञासिषुः काश्चनभूषणानि ॥ 7 ॥ हस्ताम्बुजाभ्यां शुचिमौक्तिकोषैरवाकिरन काश्चन चञ्चलाक्ष्यः । काश्चिजगुमञ्जुलमङ्गलानि, प्रमोदपूर्णा नन्तुश्च काश्चिमा 8 ॥ इत्थं nAgaF: त्रीण्यपि स्त्रीणां बल्लभानि कलि कैजलं सिन्दूस्म् । एतानि पुन: अतीव वल्लभानि दुग्धं जामाता तूर्यम् ॥ 1 ॥ SHINA Page #192 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या05 दीक्षाभिषेका sU113 ॥ 93 ॥ रनागरीनिरीक्ष्यमाणविभवप्रकर्षस्य भगवतः पुरतः प्रथमतो रत्नमयान्यष्टौ मङ्गलानि क्रमेण प्रस्थितानि, तद्यथा-स्वस्तिकः 1 श्रीवत्सो 2 नन्द्यावर्ती 3 वर्द्धमानकं 4 भद्रासनं 5 कलशो 6 मत्स्ययुग्मं 7 दर्पणश्च 8, ततः क्रमेण पूर्णकलशभृङ्गारचाभराणि ततो महती वैजयन्ती ततश्छत्रं ततो मणिस्वर्णमयं सपादपीठं सिंहासनं ततोऽष्टशतं आरोहरहितानां बरंकुञ्जरतुरगाणां ततस्तावन्तो घण्टापताकाभिरामाः शस्त्रपूर्णा रथाः ततस्तावन्तो वरपुरुषाः, ततः क्रमेण हय 1 गज 2 रथ 3 पदात्यनीकानि 4, ततो लघुपताकासहस्रपरिमण्डितः । सहस्रयोजनोचो महेन्द्रध्वजः, ततः खद्गग्राहा. कुन्तग्राहाः पीठफलकग्राहाः, ततो हासकारकाः नर्तनकारकाः कान्दर्पिका जयजयशब्दं प्रयुञ्जानाः, तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियास्तलवरा माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहाः देवा देव्यश्च स्वामिनः पुरतः प्रस्थिताः, तदनन्तरं (सदेवमणुआसुराए) देवमनुजासुरसहितया स्वर्गमर्त्यपातालवासिन्या (परिसाए) पर्षदा (समणुगम्ममाणत्ति) सम्यग् अनुगम्यमानः (मग्गे) मार्गोयस्य (संखियत्ति) शखिकाः-शङ्कवादकाः (चक्कियत्ति) चाक्रिकाः-चक्रप्रहरणधारिणः (लंगलियत्ति) | लालिका-गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भद्दविशेषाः (मुहमंगलियत्ति) मुखे प्रियवक्तारः चाटुकारिण इत्यर्थः ( वद्धमाणत्ति) वर्द्धमानाः-स्कन्धारोपितपुरुषाः पुरुषाः (पूसमाणत्ति) पुष्यमाणवा-मागधाः (घंटियगणे) घण्टया चरन्तीति घाण्टिका 'राउलिआ' इति लोके प्रसिद्धाः एतेषां गणैः परिवृतं च भगवन्तं प्रक्रमात् कुलमहत्तरादयः स्वजनाः (ताहिं इहाहिं जाव वग्गूहिं) ताभिरिष्टादिविशेषणविशिष्टाभिर्वाग्भिः Page #193 -------------------------------------------------------------------------- ________________ मह तरोक्तिः sU0114 (अभिनंदमाणा य अभिधुव्यमाणा य) अभिमन्दन्ता अभिष्टुवन्तश्च (एवं वयासी) एवं अवादिस्सुः॥ (113) / (जय जयनंदा) जय-जयवान् भव हे समृद्धिमन् ! (जय जय भद्दा ! भई ते) जय-जयवान् भव हे । भद्दा !-भद्रकारक! ते-तुभ्यं भद्रं अस्तु, किच-(अभग्गेहिं नाणसणचरित्तेहिं) अभः-निरतिचारैर्ज्ञानदर्शनचारित्रैः (अजियाइं जिणाहि इंदियाई) अजितानि इन्द्रियाणि जय-वशीकुरु (जियं च पालेहि समणधम्म) जित च-स्ववशीकृतं पालय श्रमणधर्म (जियविग्धोऽवि अवसाहि तं देव ! सिद्धिमझे) जितविघ्नोऽपि च हे देव ! प्रभो!-स्वं बस, कुत्र ?-सिद्धिमध्ये, अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं-लक्षणया । प्रकर्षस्तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः (निहणाहिं रागदोसमल्ले) रागद्वेषमल्लौ निजहि-निगृहाण, तयोर्निग्रह । कुरु इत्यर्थः, केन ?-(तवेणं) तपसा याह्याभ्यन्तरेण, तथा (धीधणियबद्धकच्छे) धृतौ-संतोषे धैर्ये वा अत्यन्तं बद्धकक्षः सन् (महाहि अट्ठकम्मसत्तू) अष्टकर्मशत्रून् मर्दय, परं केनेत्याह-(झाणेणं उत्तमेणं सुक्केणं) ध्यानेन उत्तमेन शुक्लेनेत्यर्थः, तथा (अप्पमत्तो हराहि आराहणपडागं च वीर! तेलुकरंगमज्झे) हे वीर ! अप्रमत्तः सन् त्रैलोक्यं एव यो रङ्गो-मल्लयुद्धमण्डपस्तस्य मध्ये आराधनपताकां आहर-गृहाण, यथा कश्चिन्मल्लः प्रतिमल्लं विजित्य जयपताकां गृह्णाति तथा त्वं कर्मशत्रून् विजित्य आराधनपताकां गृहाण इति भावः (पावय वितिमिरमणुत्तरं केवलवरनाणं) प्राप्नुहि च वितिमिरं-तिमिररहितं अनुत्तरं-अनुपमं केवलवरज्ञानं (गच्छय मुक्खं परं पयं) गच्छ च मोक्षं परमं पदं, केन ? (जिणवरोवइट्टेण मग्गेण अकुडिलेग) जिनवरो 94954454CAFUA SA **** Page #194 -------------------------------------------------------------------------- ________________ कल्प. सुबोव्या0 5 ॥ 94 ॥ ऋ । पदिष्टेन अकुटिलेन मार्गेण, अथ किं कृत्वेत्याह-(हंता परीसहचऊ) हत्वा, कां ?-परीषहसेनां (जय जय खत्तियवरवसहा ) जय जय क्षत्रियवरवृषभ ! (यहुई दिवसाई) बहन दिवसान (बहई पक्वाई) बहून पक्षान ॥ मह (बहई मासाई) बहन मामान (बह उऊई) बहन मातृन्-मामद्वयप्रमितान हेमन्तादीन (बहई अयणाई) त्तरोक्तिः बहनि अयनानि-पाण्मासिकानि दक्षिणोत्तरायणलक्षणानि (यहई संबच्छराइं) बहन संवत्सरान यावत् sU0 114 ( अभीए परीमहोवसग्गाणं) परीषहोपसर्गेभ्योभीतः मन् (खतिग्वमे भयभेरवाणं) भयभैरवाणां-विद्यु ॥ 94 ॥ सिहादिकानां क्षान्त्या क्षमो, न त्वसामादिना, एवंविधः सन् त्वं जय, अपरं च-(धम्मे ते अविग्धं भवौ. त्तिकद्दु ) ते-तव धर्मे अविन-विनाभावोऽस्तु दृतिकृत्वा-इत्युक्त्वा (जयजयसह पौंजंति) जयजयशब्द प्रयुञ्जन्ति ॥ (114) ॥ (तए णं समणे भगवं महावीरे) ततः श्रमणो भगवान महावीरः क्षत्रियकुण्डग्रामनगरमध्येन भूत्वा यत्र ज्ञातवण्डवनं यत्राशोकपादपस्तत्र उपागच्चतीति योजना, अथ किंविशिष्टः मन् ?-(नयणमालासहस्सेहिं ) नयनमालासहस्रैः (पिच्छिजमाणे 2) प्रेक्ष्यमाणः 2-पुनः पुनः विलोक्यमानसौन्दर्यः, पुनः किं vi0 -(वयणमालासहस्सेहिं ) वदनमालासहस्रः-श्रणिस्थितलोकानां मुग्बपतिमहतैः ( अभिथुब्वमाणे अभियुबमाणे) पुनः पुनः अभिष्ट्रयमानः, पुनः किंवि0?-(हिअयमालासहस्सेहिं ) हृदयमालासहस्रः ( उन्नंदिजमाणे उन्नंदिजमाणे ) उन्नन्द्यमानो-जयतु जीवतु इत्यादिध्यानेन समृद्धि प्राप्यमाणः, पुनः किंवि0 ? (मणोरहमालास etreatrika Page #195 -------------------------------------------------------------------------- ________________ RECORRECRUA हस्सेहिं मनोरथमालामहः (विच्छिप्पमाणे विच्छिप्पमाणे) विशेषेण स्पृश्यमानः-वयं एतस्य सेवका ॥ अपि भवामस्तदापि वरं इति चिन्त्यमानः, पुनः किंवि0 ? (कंतिरूवगुणेहिं ) कान्तिरूपगुणैः ( पत्थिजमाणे 12 पत्थिजमाणे) प्रार्यमानः-स्वामित्वेन भर्तृत्वेन वाञ्चछमान इत्यर्थः, पुनः किंवि0 ? (अंगुलिमालासहस्से हिण्)| अंगुलिमालासहस्रैः (दाइजमाणे 2) दश्यमानः 2, पुनः किंवि0-(दाहिणहत्थेणं बहणं नरनारीसहस्साणं) दीक्षायै दक्षिणहस्तेन बहूनां नरनारीसहस्राणां (अंजलिमालासहस्साई) अञ्जलिमालासहस्राणि-नमस्कारान् (पडिच्छ- गमनं माणे पडिच्छमाणे) प्रतीच्छन् प्रतीच्छन्-गृह्णन्2, पुनः किंवि0 ? (भवणपंतिसहस्साई) भवन पंक्तिसहस्राणि sU0 115 (समैकमाणे समैक्कमाणे) समतिक्रामन्2, पुनः किंवि0? (तंतीतलतालतुडियगीयवाइयरवेग) तन्त्री-वीणा । तलताला:-हस्ततालाः त्रुटितानि वादित्राणि गीत-गानं वादित-वादनं तेषां रवेण शब्देन, पुनः कीदृशेन ? (महरेण य मणहरेणं ) मधुरेण च मनोहरेण, पुनः कीदृशेन ? (जयजयमद्दघोसमीसिणं ) जयजयशब्दस्य । यो घोष-उद्घोषणं तेन मिश्रितेन, पुनः कीदृशेन ? (मंजुमंजुणा घोसेण) मंजुमंजुना घोषेण च-अतिकोमलेन । जनस्वरेण (पडिबुज्झमाणे पडिवुज्झमाणे) सावधानीभवन्(सव्विड्डीए) सर्वर्या-समस्तच्छनादिराजचिह्नरूपया (सव्वजुईए) संवद्युत्या-आभरणादिसम्बन्धिन्या कान्त्या (सव्वबलेण)सर्वबलेन-हस्तितुरगादिरूपकटकेन (सव्ववाहणेणं)सर्ववाहनेन-करभवेसरशिबिकादिरूपेण(सव्वसमुदएण)सर्वसमुदयेन-महाजनमेलापकेन(सव्वायरेणं) सर्वादरेण-सौचित्यकरणेन (सव्वविभूईए) सर्वविभूत्या-सर्वसंपदा ( सव्वविभूमाए ) सर्वविभूषया ऋ ओग् Page #196 -------------------------------------------------------------------------- ________________ दीक्षायै गमनं sU0 115 समस्तशोभया (सव्वसंभमेणं)सर्व संम्भ्रमेण-प्रमोदजनितौत्सुक्येन (सव्यसंगमेण)सर्वसङ्गमेन-सर्वस्वजनमेलाप । केन (सब्वपगएहिं) सर्वप्रकृतिभिः-अष्टादशभिर्नेगमादिभिः नगरवास्तव्यप्रजाभिः (सब्बनाडएहिं) सर्वनाटकैः कल्प.मुबो । (सव्वतालायरेहिं ) सर्वतालाचरैः (सव्वावरोहेणं) सर्वावरोधेन-सर्वान्तःपुरेण (सव्वपुप्फगधमल्लालंकारविभूव्या0 5॥साए) सर्वपुष्पगन्धमाल्यालङ्कारविभूषया प्रतीतया (सब्बतुडियसद्दसण्णिनाएण) सर्वत्रुटितशब्दानां यः शब्दः । ॥ 95 ॥ संनिनादश्च-प्रतिरवस्तेन, सर्वत्वं च स्तोकानां समुदाये स्तोकैरपि स्यात्तत आह-(महया इड्डीए ) महत्या ऋद्ध्या (महया जुईए) महत्या युत्या (महया बलेण) महता बलेन (महया समुदएण) महता समुदयेन (महया वरतुडियजमगसमगप्पवाइएण) महता-उच्चैस्तरेण वरवटितानि-प्रधानवादित्राणि तेषां जमगसमगं समकालं प्रवादनं यत्र एवं विधेन (संखपणवपडहभेरीझल्लरीखरमुहिहुडुक्कदुंदुहिनिग्घोसनाइयरवेण ) शङ्खः प्रतीतः पणवः-मृत्पटहः पदहा-काष्ठपटहः भेरी-ढक्का झल्लरी-प्रतीता खरमुखी काहला हुडकः-त्रिवलितुल्यवाद्यविशेषः दुन्दुभिः-देववायं तेषां निर्घोषः तथा नादितः-प्रतिशब्दः तपेण रवेण-शब्देन युक्तं, एवंरूपया ऋया व्रताय व्रजन्तं भगवन्तं पृष्ठतश्चतुरङ्गसैन्यपरिकलितो ललितच्छत्रचामरविराजितो नन्दिवर्धननृपोऽनुगच्छति । पूर्वोक्ताडम्बरेण युक्तो भगवान् (कुडपुरं नगरं मज्झमझेण) क्षत्रियकुण्डनगरस्य मध्यभागेन (निग्गच्छइ) निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव नायसंडवणे उज्जाणे ) यत्रैव ज्ञातखण्डवनं इति नामकं उद्यानं अस्ति (जेणेव असोगवरपायवे) पत्रव अशोकनामा वरपादप:-श्रेष्ठवृक्षः (तेणेव उवागच्छड) तत्रैव उपागच्छति ॥ (115) / Page #197 -------------------------------------------------------------------------- ________________ N | दीक्षाङ्गी कार: sU0 116 AGACACACAX MI (उवागच्छित्सा) उपागत्य (असोगवरपायवस्स) अशोकवरपादपस्य (अहे सीयं ठावेह) अधस्तात shibikaa। स्थापयति (ठावित्ता) स्थापयित्वा च (सीयाओ पच्चोरुहै) शिविकातः प्रत्यवतरति ( पच्चोरुहित्ता) प्रत्यवतीर्य (सयमेव आभरणमल्लालङ्कारं ओमुयै) स्वयमेव आभरणमाल्यालङ्कारान् उत्तारयति (ओमु. इत्ता) उत्तार्य, तचैवं-अंगुलीभ्यश्च मुद्रावलिं पाणितो वीरवलयं भुजाभ्यां झटित्यङ्गन्दे । हारमथ कण्ठतः कर्णतः कुण्डले मस्तकान्मुकटमुन्मुश्चति श्रीजिनः ॥ 1 ॥ तानि चाभरणानि कुलमहत्तरिका हंसलक्षणपदृशाटकेन गृह्णाति, गृहीत्वा च भगवन्तं एवं अवादीत्-'इक्खागकुलसमुप्पन्नेऽसि णं तुम जाया:, कासवगुत्तेऽसिण तुम जाया !, उदितोदितनायकुलनहयलमिअङ्क ! सिद्धत्वजचखतिअसुएसि णं तुम जाया !, जच्चखत्तिआणीए तिसलाए सुएऽसि णं तुम जाया!, devindanarindapahiakittI'siNaM तुम जाया! एत्थ सिग्घं चंकमिअव्वं गरुअं आलम्बेअव्वं असिधारामहव्वयं चरिअव्वं जाया ! परिकमिव्वं जाया!, अस्सिं चणं अहे नो पमाइअव्वं इत्यादि उक्त्वा वन्दित्वा नमस्कृत्य एकतोऽपक्रामति । ततश्च भगवान् एकया मुष्टया कूर्च चतसृभिश्च ताभिः शिरोजान्, एवं (मयमेव पंचमुट्टियं लोयं करेइ ) स्वयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता) तथा कृत्वा च (छट्टेणं भत्तण अपाणएणं) षष्ठेन भक्तेन अपानकेन (हत्थुत्तराहिं नक्वत्तेणं चंदेणं जोगमुवागएणं) उत्तराफाल्गुन्यां चन्द्रयोगे सति (एगं देवदृसमादाय ) शक्रेण वामस्कन्धे स्थापितं एकं देवदष्यं आदाय (एगे) एको रागद्वेषसहायविरहात् ( अधीए) अद्वितीयः, यथा हि ऋषभश्चतुःसहस्न्या राज्ञां मल्लिपाश्वा Page #198 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या05| ॥ 96 ॥ त्रिभिस्त्रिभिः शतैर्वासुपूज्यः षट्शत्या शेषाश्च सहस्रेण सह प्रव्रजितास्तथा भगवान् न केनापि सहेत्यतोऽद्वितीयः (मुंडे भवित्ता) द्रव्यतः शिर कूर्चलोचनेन भावतः क्रोधाद्यपनयनेन मुण्डो भूत्वा (अगाराओ अणगारिये पव्वइए) अगारात्-गृहात् निष्क्रम्य अनगारिता-साधुतां प्रवजितः-प्रतिपन्नः ॥ (116) ॥ तद्विधिश्चायं-एवं पूर्वोक्तप्रकारेण कृतपञ्चमौष्टिकलोचो भगवान् यदा सामायिक उच्चरितुं वाञ्छति तदा शक्रः सकलमपि वादित्रादिकोलाहलं निवारयति, ततः प्रभुः णमो सिद्धाणं' इति कथनपूर्वकं 'करेमि सामाइ सव्वं सावज जोगं पञ्चक्खामी' त्यादि उच्चरति, न तु 'भंते' त्ति भणति, तथाकल्पत्वात्, एवं च चारित्रग्रहणानन्तरमेव भगवत. श्चतुर्थ ज्ञानं उत्पद्यते, ततः शक्रादयो देवा भगवन्तं वन्दित्वा नन्दीश्वरयात्रां कृत्वा स्वं स्वं स्थानं जग्मुः । / दीक्षाङ्गी कारः sU0 SORRISOSTANKAS इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां ॥ कल्पसुबोधिकायां पञ्चमः क्षणः समाप्तः । ग्रन्थाग्रम् 650 / पञ्चानामपि व्याख्यानानां ग्रन्थानम् ॥ 3225 / / श्रीरस्तु = = = = == = Page #199 -------------------------------------------------------------------------- ________________ // अथ षष्ठं व्याख्यानं प्रारभ्यते ॥ ततश्चत नो भगवान् बन्धुवर्ग आपृच्छय विहारार्थ प्रस्थितो, बन्धुवर्गोऽपि दृष्टिविषयं यावत् तत्र स्थित्वा-'त्वया विना वीर! कथं ब्रजामो, गृहेऽधुना शून्यवनोपमाने , गोष्ठीसुखं केन सहाचरामो, खजननिवृभोक्ष्यामहे केन सहाय ब्न्धो!॥1॥ सर्वेषु कार्येषु च वीर वीरेत्यामन्त्रणाद्दर्शनतस्तवार्य । / प्रेमप्रकर्षादभ- त्तिः गोपो। जाम हर्ष, निराध्याश्चाथ कमायामः ? ॥ 2 ॥ अतिप्रियं बान्धव ! दर्शनं ते, सुधाञ्जनं भावि कदाऽस्म-18 पसगः दक्ष्णोः ? / नीरागचित्तोऽपि कदाचिदस्मान, स्मरिष्यसि प्रौढगुणाभिराम! ॥ 3 ॥ ' इत्यादि वदन् कष्टेन निर्वत्य साश्रलोचनः खगृहं जगाम । किञ्च-प्रभुर्दीक्षामहोत्सवे यद्देवैर्गोशीर्षचन्दनादिना पुष्पैश्च पूजितोऽभूत् साधि। कमासचतुष्कं यावत् तदवस्थेन च तद्गन्धेन आकृष्टा भ्रमरा आगत्य गाढं त्वचं दशन्ति युवानश्च गन्धपुटीं । याचन्ते, मौनवति च भगवति रुष्टास्ते दुष्टान् उपसर्गान् कुर्वन्ति, स्त्रियोऽपि भगवन्तं अद्भुतरूपं तथा सुगन्ध शरीरं च निरीक्ष्य कामपरवशा अनुकूलान् उपसर्गान् कुर्वन्ति, भगवांस्तु मेरुरिव निष्प्रकम्पः सर्व सहमानो । विहरति । तस्मिन् दिने च मुहविशेषे कुमारग्रामं प्राप्तस्तत्र रात्री कायोत्सर्गेण स्थितः, इतश्च तत्र कश्चिद । गोपः सर्व दिनं हले वृषान् वाहयित्वा सन्ध्यायां तान् प्रभुपार्श्व मुक्त्वा गोदोहाय गृहं गतः, वृषभास्तु वने चरितुं गताः, स चागत्य प्रभु पृष्टवान्-देवार्य! क मे वृषाः?, अजल्पति च प्रभो अयं न वेत्तीति वने विलो Page #200 -------------------------------------------------------------------------- ________________ कल्प.मुबोव्या0 6 ॥ 97 ॥ सिद्धार्थ8 स्थापनं षारणके पश्च दिव्यानि G ॥ 97 ॥ ROCESCRECORRC | कितुं लग्नः, वृषास्तु रात्रिशेषे स्वयमेव प्रभुपाचं आगताः, गोपोऽपि तत्रागतस्तान् दृष्ट्वा अहो! जानताऽपि अनेन समग्रां रात्रिं अहं भ्रामित इति कोपात् सेल्हकमुत्पाट्य प्रहर्नु धावितः, इतश्च शक्रस्तं वृत्तान्तं अवधिना ज्ञात्वा गोपं शिक्षितवान् । अथ तत्र शक्रः प्रभुं विज्ञपयामास-प्रभो! तवोपसर्गा भूयांसः सन्ति ततो द्वादशवर्षी यावत् वैयावृत्यनिमित्तं तवान्तिके तिष्ठामि, ततः प्रभुरवादीद-देवेन्द्र ! कदाप्येतन्न भूतं न भवति न भविष्यति च यत् कस्यचिद्दवेन्द्रस्य असुरेन्द्रस्य वा साहाय्येन तीर्थङ्कराः केवलज्ञानं उत्पादयन्ति, किन्तु स्वपराक्रमेणैव केवलज्ञानं उत्पादयन्ति; ततः शक्रोऽपि मरणान्तोपसर्गवारणाय प्रभोर्मातृष्वज्ञेयं व्यन्तरं वैयावृत्त्यकरं स्थापयित्वा त्रिदिवं जग्मिवान् । ततः प्रभुः प्रातः कोल्लाकसन्निवेशे बहुलब्राह्मणगृहे मया सपात्रो धर्मः प्रज्ञापनीय इति प्रथमपारणां गृहस्थपात्रे परमान्नेन चकार, तदा च चेलोक्षेपः 1 गन्धोदकवृष्टिः 2 दुन्दुभिनादः 3 अहो दानमहो दानमित्युद्घोषणा 4 वसुधारावृष्टि 5 श्चेति पश्च दिव्यानि मादुर्भूतानि, एषु वसुधारास्वरूपं चेदं-"अद्धत्तेरस कोडी उक्कोसा तत्थ होइ वसुहारा । अद्धत्तरस लक्खा जहनिआ होइ वसुहारा ॥ 1 ॥ " ततः प्रभुर्विहरन् मोराकसन्निवेशे दूइज्जन्ततापसाश्रमे गतः, तत्र सिद्धार्थभूपमित्रं कुलपतिः प्रभुं उपस्थितः, प्रभुणापि पूर्वाभ्यासान्मिलनाय बाहू प्रसारितो, तस्य प्रार्थनया च एकां रात्रिं तत्र स्थित्वा । नीरागचित्तोऽपि तस्याग्रहेण तत्र चतुर्मासावस्थानं अङ्गीकृत्य अन्यतो विजहार, अष्टौ मासान् विहृत्य पुनर्व 1 अर्धत्रयोदश कोट्य उत्कर्षा तन्त्र भवति वसुधारा । अर्धत्रयोदश लक्षा जपन्यिका भवति वसुधारा ॥ CONTAX Page #201 -------------------------------------------------------------------------- ________________ र्षार्थ तत्रागतः, आगत्य च कुलपतिसमर्पिते तृणकुटीरके तस्थौ, तत्र च बहिस्तृणाप्राप्त्या क्षुधिता गावोऽन्यस्तापसैः स्वस्वकुटीरकान्निवारिताः सत्यः प्रभुभूषितं कुटीरं निःशङ्कं खादन्ति, तत: कुटीरस्वामिना कुलपतेः पुरतो रावाः कृताः, कुलपतिरप्यागत्य भगवन्तं उवाच हे वर्द्धमान ! पक्षिणोऽपि स्वनीडरक्षणे दक्षा भवन्ति, अभिग्रहाः त्वं तावत् राजपुत्रोऽपि स्वं आश्रयं रक्षितुं अशक्तोऽसि ?, ततः प्रभुमयि मति एषां अप्रीतिरिति विचिन्ला- पश्चाचेलषाढशुक्लपूर्णिमाया आरभ्य पक्षे अतिक्रान्ते वर्षायां एव इमान् पञ्च अभिग्रहान् अभिगृह्य अस्थिकग्राम प्रति कतादि सू. प्रस्थितः, अभिग्रहाश्चमे-नाप्रीतिमद्गृहे वासः 1,..स्थेयं प्रतिमया सह 2 / न गेहि विनयः कार्यों 3, मौनं 117 4 पाणौ च भोजनम् 5 ॥ 1 ॥ (समणे भगवं महावीरे) श्रमणो. भगवान् महावीरः : (संवच्छरं साहिये मासं) साधिकमासाधिकसंवत्सरं यावत् (चीवरधारी हुतथा ) चीवरधारी अभूत् (तेणं परं अचेलए) तेन परं-17 तत अर्ध्व-साधिकमासाधिकवर्षादृवं च अचेलका (प्राणिपटिरगहिए) पाणिपतद्ग्रहः करपात्रश्वाभवत् । / तन्त्र :अचेलकभवनं चैवत्साधिकमासाधिकसंवत्सरादृर्वत किहरन् dakSiNavAcAlapurAsannasuvarNavAlukAnadIIPTe कण्टके विलग्य देवदूष्याढे पतिते सति भगवान् सिहावलोकनेन तदद्राक्षीत, ममत्वेनेति केचित् ? स्थण्डिआ स्चण्डिले. या पतितमिति विलोकनायेत्यन्ये 2 अस्मत्सम्ततेवनपात्रं सुलभं दुर्लभं चाभावीति-विलोकना इत्यपाले 3, वृद्धास्तु कण्टके वस्त्रविलगनात् स्वशासनं कसकबहुलं भविष्यतीति 4 विज्ञाय निर्लोभत्वात् तद्वस्त्राई जाहेति, ततः पितुमित्रेण ब्राह्मणेन गृहीतं, अर्द्ध तु तस्यैव पूर्व प्रभुणा दत्तं अभूतसच-स.छि पूर्व Page #202 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या06 ॥ 98 ॥ विप्राय व. खदानम् ॥ 98 / / SCIENCREASON दरिद्रो भगवतो वार्षिकदानावसरे परदेशं गतोऽभूत् , तत्रापि निर्भाग्यत्वात किञ्चिदप्राप्य गृहमागतो भार्यया तार्जतो-रे अभाग्यशेखर! यदा भगवता श्रीवर्धमानेन सुवर्णमेघायितं तदा त्वं परदेशे गतः, अधुना पुनर्निर्धनः समागतो, याहि दूरं, मुखं मा दर्शय, अथवा सांप्रतं अपि तमेव जङ्गमं कल्पतरूं याचस्व यथा तव दारियं हरति, यतः-यैः प्राग्दत्तानि दानानि, पुनातुं हि ते क्स्स्माः। शुष्कोपि हि नदीमार्गः, खन्यते सलिलार्थिभिः ॥ 1 ॥ इत्यादिवाक्यैर्भार्याप्रेरितो भगवत्पार्श्वमागत्य विज्ञपयामास-प्रभो! त्वं जगदुपकारी । विश्वस्यापि त्वया दारिद्र्य निर्मूलितं, अहं तु निर्भाग्यस्तस्मिन्नवसरेऽत्र नाभूवं, तत्रापि-किं किं न कयं? को । को न पत्थिओ? कह कह न नामिअं सीसं 1 / दुब्भरौअरस्स कए किं न कयं न किं कायव्वं ॥ 1 ॥ | तथापि भ्रमता मया न किञ्चित् प्राप्तं, ततोऽहं निष्पुण्यो निराश्रयो निर्द्धनस्त्वामेव जगद्वाञ्छितदायकं शरणायोपेतोऽस्मि, तव च विश्वदारिद्यहरस्य मदारिद्यहरणं कियन्मात्र, यतः-संपूरिताशेषमहीतलस्य, पयोधरस्या द्भुतशक्तिभाजः । किं तुम्बपात्रप्रतिपूरणाय, भवेत् प्रयासस्य कणोऽपि नूनम् ? ॥ 1 ॥ एवं च याचमानाय विप्राय करुणापरेण भगवता देवदूष्यवस्त्रस्य अर्दू दत्तं, इदं च ताहगदानदायिनो भगवतो निष्प्रयोजन। स्यापि वस्त्रस्य यदर्द्धदानं तत् भगवत्सन्ततेर्वस्त्रपात्रेषु मूर्छा सूचयति इति केचित् 1 प्रथमं विप्रकुलोत्पन्नत्वं । सूचयतीत्यपरे 2, ब्राह्मणस्तु तदद्धं गृहीत्वा दशाश्चलकृते तुन्नवायस्यादर्शयत्, विप्रेण तस्याग्रे सकले व्यतिकरे , किं किं न कृत कस्को न प्रार्थितः .. न नामित शीर्ष । दुभरोदरस्य कृते किं न कृत किं न कर्तव्यम् ॥ 1 ॥ CA%ARANA Page #203 -------------------------------------------------------------------------- ________________ MORRECRUCTURE पुष्पाय समृद्धिदानं निवेदिते सोऽप्युवाच-याहि भो ब्राह्मण ! तमेव प्रभु अनुगच्छ, सहि निर्ममः करुणाम्भोधिआतीयं अपि 3 अर्द्ध दास्यति, ततस्तदर्द्धद्वयं अहं तथा संयोजयिष्यामि यथा अक्षतस्येव तस्य दीनारलक्ष मूल्यं भविष्यति तेन च अर्धमधं विभक्तेन द्वयोरप्यावयोर्दारियं यास्यति, इति तत्प्रेरितो विप्रोऽपि पुनः प्रभुपाचमागतो, है लज्जया प्रार्थयितुं अशक्तो वर्ष यावत् पृष्ठे बभ्राम, ततश्च स्वयं पतितं तदर्धे गृहीत्वा जगाम, तदेवं भगवता । सबस्त्रधर्मप्ररूपणाय साधिकमासाधिकं वर्ष यावद्वस्त्रं स्वीकृतं, सपात्रधर्मस्थापनाय च प्रथमां पारणां पात्रेण कृतवान्, ततः परं तु यावजीवं अचेलकः पाणिपात्रश्चाभूत् । एवं च विहरतो भगवतः कदाचिद् गङ्गातटे सूक्ष्ममृत्तिकाकर्दमप्रतिविम्बितासु पदपंक्तिषु चक्रध्वजांकुशादीनि लक्षणानि निरीक्ष्य पुष्पनामा सामुद्रिकश्चिन्तयामास-यदयं एकाकी कोऽपि चक्रवर्ती गच्छति तद् गत्वाऽस्य सेवां करोमि यथा मम महानुदयो भवतीति त्वरितं पदानुसारेण भगवत्पाश्चमागतो, भगवन्तं निरीक्ष्य दध्यो-अहो मया वृथव महत्ता कष्टन सामुद्रिक अधीतं, यदि ईगलक्षणलक्षितोऽपि श्रमणो भूत्वा व्रतकष्टं समाचरति तदा सामुद्रिकपुस्तकं जले क्षेप्यमेव, इतश्च दत्तोपयोगः शक्रः शीघ्रं तत्रागत्य भगवन्तं अभिवन्द्य पुष्पं उवाच-भो भो सामुद्रिक!.मा विषीद, सत्यमेवैतत्तव शास्त्रं, यदयं अनेन लक्षणेन जगत्रयस्यापि पूज्यः सुरासुराणामपि स्वामी सर्वोत्तमसंपदाश्रयस्तीर्थेश्वरो भविष्यति, किश्च-कायः स्वेदमलामयविवर्जितः श्वासवायुरपि सुरभिः । रुधिरामिषमपि GALOREA Page #204 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA0 6 ॥ 99 ॥ धवलं गोदुग्धसहोदरं नेतुः ॥ 1 ॥ इत्यादीन्यपरिमितान्यस्य बाह्याभ्यन्तराणि लक्षणानि केन गणयितुं शक्यानि ? इत्यादि वदन् पुष्पं मणिकनकादिभिः समृद्धिपात्रं विधाय शक्रः स्वस्थानं ययौ, सामुद्रिकोऽपि प्रमुदितः स्वदेशं गतः प्रभुरप्यन्यत्र विजहार । / (117) / (समणे भगवं महाबीरे ) श्रमणो भगवान् महावीरः (साइरेगाई दुबालस वासाई ) सातिरेकाणि द्वादश वर्षाणि यावत् (निचं बोसकाए ) नित्यं - दीक्षाग्रहणादनु यावज्जीवं व्युत्सृष्टकायः परिकर्मणावर्जनात् ( चित्त देहे ) व्यक्त देहः, परीषहसहनात्, एवंविधः सन् प्रभुः (जे केइ उवसग्गा उप्पज्जंति ) ये केचित् उपसर्गा उत्पद्यन्ते, (तंजहा ) तद्यथा - ( दिव्वा ना ) दिव्याः- देवकृताः ( माणुस्सा वा ) मानुष्याः - मनुष्यकृताः (तिरिक्खजोणिआ वा) तैर्यग्योनिकाः - तिर्यक्कृताः ( अणुलोमा वा ) अनुकूलाः- भोगार्थ प्रार्थनादिकाः ( पडिलोमा वा ) प्रतिकूलाः प्रतिलोमाः-ताडनादिकाः (ते उत्पन्ने सम्मं सहै ) तान् उत्पन्नान् सम्यक् सहते, भयाभावेन (खमई) क्षमते, क्रोधाभावेन ( तितिवखै ) तितिक्षते दैन्याकरणेन ( अहियासेइ ) अध्यासयति, निश्चलतया । (118) / तत्र देवादिकृतोपसर्गसहनं यथा-स्वामी प्रथमचतुर्मासकं मोर कसन्निवेशादागत्य शूलपाणियक्षचैत्ये स्थितः, स च यक्षः पूर्वभवे धनदेववणिजो वृषभ आसीत्, तस्य च नदीं उत्तरतः शकटपञ्चशती पङ्के निमग्ना, तदा च उल्लसितवीर्येण एकेन वृषभेण वामधुरीणेन भूत्वा यदि ममैव खण्डद्वयं विधायोभयोः पार्श्वयोर्योजयति तदाऽहं एक एव सर्वाणि उत्तारयामीति चिन्तयता सर्वाणि शकटानि नियू उपसर्ग सहतं सू. 118 शूलपाण्युपसगेः ॥ 99 ॥ Page #205 -------------------------------------------------------------------------- ________________ ढानि तथोक्तं-घबलु बिसरह सामि। अहं, गरुआं भर पिक्खेवि । हौं किं न जुत्तो दुहिं धुरिहिं, खंडय दुनि करेवि । / 1 / / स तथाविधेन पराक्रमेण टितसन्धिरशक्तशरीरो जातः, तदा च तं अशक्तं निरीक्ष्य धनदेवेन । वर्धमान ग्रामे गत्वा ग्राममुख्यानां तृणजलनिमित्तं द्रव्यं दत्त्वा स तत्र मुक्तः, ग्राममुख्यैश्च न काचिच्चिन्ता कृता, स च क्षुत्तृवाधितः शुभाध्यवसायान्मृत्वा व्यन्तरो जातः, तेन प्राग्भवव्यतिकरस्मरणाजात कोपेन तत्र मारीकरणेन अनेके ज्वना मारिताः कियतां च संस्कारो भवतीति तथैव मुक्तानां मृतकानां अस्थिनिकरैः स ग्रामः 'अस्थिकग्राम' इति प्रसिद्धो बभूव ततश्च अवशिष्टलोकाराधितेन तेन प्रत्यक्षीभूय स्वप्रामादः स्वप्रतिमा च कारिता, तन्त्र जनाः प्रत्यहं पूजां कुर्वति, भगवांस्तु तत्प्रतिबोधनाय तत्र चत्ये समागतः, दुष्टोऽयं रात्रौ स्वचैत्ये स्थितं व्यापादयतीति जनैर्वीर्यमाणोऽपि तत्रैव रात्रौ स्थितः, तेन च भगवतः क्षोभाय भूमेर्भेदकरोऽट्टहासः कृतः, ततो हस्तिरूपं, ततः सर्परूपं, ततः पिशाचरूपं च विकृत्य दुस्महा उपसर्गाः कृताः, भगवांस्तु मग गपि न क्षुभितः, तत्त एकैकाऽपि या अन्यजीवितापहा तथाविधाः शिरः 1 कर्ण2नासिका 3 चक्षु46न्त पृष्ठ 6 नख, 7लक्षणेष्वङ्गेषु विविध्या वेदनाः प्रारब्धाः, तथापि अकम्पितचित्तं भगवन्तं निरीक्ष्य स प्रतिबुद्धः, अस्मिन्नवसरे च स सिद्धार्थः समागत्योवाच भो निर्भाग्य ! दुर्लक्षण ! शूलपाणे किमेतदाचरितं ? यत्सुरेन्द्रपूज्यस्य भगवत आशातना कृता, यदि शक्रो ज्ञास्यति तदा तव स्थानं स्फेटयिष्यति, ततः पुनर्भीतः सन्नधिकं भगवन्तं पूज 1 धवलो विषीदति स्वामिन्! अहं गुरुकं भारं प्रक्षिप्य । अहे किं न योजितो द्वयोर्धुरोः खण्डे द्वे कृत्वा ॥ 1 ॥ शूलपाण्युपसर्गः Page #206 -------------------------------------------------------------------------- ________________ यामास, भगवतोऽग्रे गायति नृत्यति च, तदाकर्ण्य च लोकाश्चिन्तितवन्तो-यदनेन स देवार्यो हतस्ततो कल्प.सुवा-18|गायति नृत्यति च, तत्र च स्वामी देशोनान् रात्रेश्चतुरोऽपि यामान अत्यन्तं वेदनां सोढवान् इति प्रभाते क्षणं। खमदशक vyA06 निद्रां लेभे, तत्र च प्रभुरूवस्थ एव दश स्वप्नान् दृष्ट्वा जागरितः, प्रभाते लोको मिलितः, उत्पलेन्द्रशर्माणी प्रथमा चतुअपि अधीताष्टाङ्गनिमित्तौ तत्रागतो, ते भगवन्तं दिव्यगन्धचूर्णपुष्पपूजितं निरीक्ष्य प्रमुदिताः प्रणमन्ति, सामसी तत उत्पलोऽवोचत्-हे भगवन् ! ये त्वया निशाशेषे दश स्वप्ना दृष्टास्तेषां फलं त्वया तु ज्ञायत एव तदपि मया । ॥ 10 ॥ कथ्यते यत्त्वया तालपिशाचो हतस्तेन त्वं अचिरेण मोहनीयं कर्म हनिष्यसि 1 यच्च सेव्यमानः सितः पक्षी दृष्टस्तेन त्वं शुक्लध्यानं ध्यास्यसि 2 यश्च चित्रकोकिलः सेवमानो दृष्टस्ततस्त्वं द्वादशाङ्गी प्रथयिष्यसि यच्च । गोवर्गः सेवमानो दृष्टस्तेन साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधः संघस्त्वां सेविष्यते4यश्च त्वया समुद्रस्तीर्णस्ततस्त्वं संसारं तरिष्यसि 5 यश्चोदूगच्छन् सूर्यो दृष्टस्तेन तव अचिरात् केवलज्ञानं उत्पत्स्यते 6 यच्च । स्वया अन्त्रर्मानुषोत्तरो वेष्टितस्तेन त्रिभुवने तव कीर्तिर्भविष्यति 7 यच्च त्वं मन्दरचूलां आरूढस्तेन त्वं सिंहासने उपविश्य देवमनुजपर्षदि धर्म प्ररूपयिष्यसि 8 यच त्वया विबुधालंकृतं पद्मसरो दृष्टं तेन चतुनि। कायजा देवास्त्वां सेविष्यन्ति 9 यत्वया मालायुग्मं दृष्टं तदर्थ तु नाहं जानामि, तदा भगवता प्रोक्तं-हे|5 उत्पल ! यन्मया दामयुग्मं दृष्टं तेन अहं द्विविधं धर्म कथयिष्यामि-साधुधर्म श्रावकधर्म च, तत उत्पलो वन्दित्वा गतः, तत्र स्वामी अष्टभिः अर्द्धमासक्षपणैस्तां प्रथमां चतुर्मासी (1) मतिक्रम्य ततः स्वामी मोरा ACADASSICALCCAMERICA OMOMOMRESSANSAR Page #207 -------------------------------------------------------------------------- ________________ a3% बहिः कायोत्सर्गेण स्थितः तत्र प्रतिमास्थितस्य वीरस्य सत्कारार्थं सिद्धार्थो भगवद्देहं अधिष्ठाय निमित्तानि कथयति, भगवतो महिमा जायते स्म भगवन्महिमानं दृष्ट्वा प्रद्विष्टेन अच्छन्दकेन तृणच्छेदविषये प्रश्ने कृते सिद्धार्थेन न छेत्स्यते इत्युक्ते छेदनोद्यतस्य तस्याङ्गुलीर्दत्तोपयोगः शक्रः समागत्य वज्रेण चिच्छेद, ततो रुष्टः सिद्धार्थो जनानां चौरोऽयमित्यवदत्, ततः कथमिति जनेषु पृच्छत्सु सिद्धार्थों जगौ अनेन कर्मकरवीरघोषस्य दशपलप्रमितं वहलकं गृहीत्वा खर्जूरीवृक्षाघः स्थापितं, द्वितीयं इन्द्रशर्मण करणको भक्षितः, तदस्थीनि स्वगृहवदर्या अधः स्थापितानि सन्ति, तृतीयं तु अवाच्यं अस्य भार्यैव कथयिष्यति, ततो जनैर्गत्वा भार्या पृष्टा, साऽपि तद्दिने तेन सह कृतकलहा कोपादुवाच - भो भो जना ! अद्रष्टव्यमुखोऽयं पापात्मा यदयं स्वभगिनीमपि भुङ्क्ते, ततः स भृशं लज्जितो विजने समागत्य स्वामिनं विज्ञपयामास - स्वामिन्! त्वं विश्वपूज्यः सर्वत्र पूज्यसे, अहं तु अत्रैव जीवामीति, ततः प्रमुस्तस्याप्रीतिं विज्ञाय ततो विहरन् श्वेताम्ब्यां गच्छन् जनैवर्यमाणोऽपि कनकखलतापसापश्रमे चण्डकौशिकप्रतिबोधाय गतः स च प्राग्भवे महातपस्वी साधुः, पारण के विहरणार्थ गमने जातां मण्डूकी विराधनां ईर्यापथिकीप्रतिक्रमणे गोचरचर्याप्रतिक्रमणे मायंप्रतिक्रमणे च त्रिशः क्षुल्लकेन स्मारितः सन् क्रुद्धस्तं शैक्षं हन्तुं धावितः स्तम्भेनास्फाल्य मृत्वा ज्योतिष्के देवो जातः, ततैच्युतस्तत्राश्रमे पञ्चशततापसाधिपतिश्चण्डकौशिकाख्यो बभूव तत्रापि राजकुमारान् स्वाश्रमफलानि गृह्णतो विलोक्य क्रुद्धस्तान्निहन्तुमुद्यतः परशुहस्तो घावन स कूपे पतितः सक्रोधो मृत्वा तत्रैवाश्रमे पूर्वभवनाम्ना दृष्टिविषोऽहिब. अच्छन्दकवृतं चण्डकौशिकवृत्तं च Page #208 -------------------------------------------------------------------------- ________________ -- कल्प. सुबोन्या06 ॥ 10 ॥ 15A4% भूव, स च प्रभु प्रतिमास्थं विलोक्य क्रुधा ज्वलन् सूर्य दृष्ट्वा दृष्ट्वा दृष्टिज्वालां मुमोच, मुक्त्वा च मा पतनयं । मां आक्रामतु इत्यपसरति, तथापि भगवांस्तथैव तस्थौ, ततोभृशं क्रुद्धो भगवन्तं ददंश, तथापि भगवन्तं अव्याकुलमेव दृष्ट्वा भगवद्रुधिरं च क्षीरसहोदरं दृष्ट्वा "बुज्झ वुज्झ चंडकोसिआ!" इति भगवद्वचनं च समाकर्ण्य जातजातिस्मृतिः प्रभु त्रिः प्रदक्षिणीकृत्य अहो अहं करुणासमुद्रेण भगवता दुर्गतिकूपादुद्धत इत्यादि मनसा विचिन्तयन् प्रपन्नानशनः पक्षं यावहिले तुण्डं प्रक्षिप्य स्थितो, घृतादिविक्रायिकाभिः घृतादिच्छिटाभिः पूजितो घृतगन्धागतपीपीलिकाभिः भृशं पीड्यमानः प्रभुदृष्टिसुधावृष्टया सिक्तो मृत्वा सहस्रारे सुरो बभूव, प्रभुरपि अन्यत्र विजहार । उत्तरवाचालायां नागसेनः स्वामिनं क्षीरेण प्रतिलम्भितवान्, पश्च । दिव्यानि जातानि, ततः श्वेताम्ब्यां प्रदेशी राजा स्वामिनो महिमानं कृतवान्, ततः सुरभिपुरं गच्छन्तं स्वामिनं पञ्चभी रथै-यका गोत्रिणो राजानो वन्दितवन्तः, ततः सुरभिपुरं गतः, तत्र गङ्गानयुत्तारे सिद्धयात्रो । नाविको लोकान् नावमारोहयति, भगवानपि तां नावमारूढः, तस्मिन्नवसरे च कौशिकारटितं श्रुत्वा नैमित्तिकः क्षेमिलो जगौ-अद्यास्माकं मरणान्तं कष्टं आपतिष्यति, परं अस्य महात्मनः प्रभावात् मङ्कटं विलयं यास्यति, एवं च गङ्गां उत्तरतः प्रभोस्त्रिपृष्ठभवविदारितसिंहजीवसुदंष्ट्रदेवकृतं नौमज्जनादिकं विघ्नं कम्बलशम्बलना मानौ नागकुमारी आगत्य निवारितवन्तौ । तयोश्चोत्पत्तिरेवं-मथुरायां साधुदासीजिनदासौ दम्पती परमश्रावकी, पञ्चमबते सर्वथा चतुष्पदप्रत्याख्यानं चक्रतुः, तत्र चैका आभिरी स्वकीयं गोरसं आनीय साधुदास्यै नौरक्षा क. म्बलसम्बलोत्पत्तिश्च । ॥ 10 ॥ -%A4 A6% ARESS Page #209 -------------------------------------------------------------------------- ________________ कम्बलशम्बलो त्पत्ति ददाति, सा च यथोचितं मूल्यं ददाति, एवं च कालेन तयोः अत्यन्तं प्रीतिर्जाता, एकदा तया आभीर्या विवाहे निमन्त्रितौ तौ दम्पती ऊचतुः, यदुत भो! आवाभ्यां आगन्तुं न शक्यते, परं यद् भवतां विवाहें युज्यते तदस्मद्गेहाद् ग्राह्य, ततो व्यवहारिदत्तेश्चन्द्रोदयाग्रुपकरणैर्वस्त्राभरणधूपादिभिश्च म आभीरविवाहो'. त्यन्तं उत्कृष्टो जाता, तेन प्रमुदिताभ्यां आभीराभीरीभ्यां अतिमनोहरो समानवयसौ बालवृषभौ आनीय तयोदत्तौ, तो नेच्छतः, बलाद् गृहे बद्ध्वा तौ स्वगृहं गतो, व्यवहारिणा चिन्तितं-यदि इमौ पश्चात् प्रेषयिष्यते तदा षण्ढीकरणभारोद्वहनादिभिर्दुःखिनौ भविष्यतः इत्यादि विचिन्त्य प्रासुकतृणजलादिभिस्तो पोष्यमाणो वाह नादिश्रमविवर्जिती सुखं तिष्ठतः, अन्यदा च अष्टम्गदिषु कृतपौषधेन तेन श्रावकेण पुस्तकादि वाच्यमानं निशम्य तौ भद्रकौ जातो, यस्मिन् दिने स श्रावक उपवासं करोति तस्मिन् दिने तौ अपि तृणादि न भक्षयतः, एवं च तस्य श्रावकस्यापि सार्मिकत्वेन अत्यन्तं प्रियौ जातो, एकदा तस्य जिनदासस्य मित्रेण तो अतिवलिष्ठौ सुन्दरी घृषी विज्ञाय श्रेष्ठिनं अनापृच्छयैव भण्डीरवनयक्षयात्रायै अदृष्टधुरौ अपि तथा वाहिती यथा त्रुटितौ, आनीय तस्य गृहे बद्धौ, श्रेष्ठी च तौ तदवस्थौ विज्ञाय माश्रुलोचनो भक्तप्रत्याख्यापननमस्कारदानादिभिर्निर्यामितवान् , ततस्तो मृत्वा नागकुमारी देवी जातो, तयोश्च नवीनोत्पन्नयोर्दत्तोपयोगयोरेकत. रेण नौ रक्षिता, अन्येन च प्रभुं उपसर्गयन् सुदंष्ट्रसुरः प्रतिहतः, ततस्तं निर्जित्य भगवतः सत्त्वं रूपं च गायन्तौ नृत्यन्तौ च समहोत्सवं सुरभिजलपुष्पवृष्टिं कृत्वा तो स्वस्थानं ग्तौ। भगवानपि राजगृहे नालन्दायां तन्तु Page #210 -------------------------------------------------------------------------- ________________ कल्प.सुबो vyA0 गोशालसमागमःद्वितीया तृतीया च चतु सी ॥ 102 ॥ 1 02 // वायशालैकदेशे अनुज्ञाप्य आयं मासक्षपणे उपसंपद्य तस्थौ, तत्र च मङ्कलिनाममपुत्रः सुभद्राङ्गजो बहुलद्विजगोशालायां जातत्वात् गोशालनामा मङकिशोर उपाययो, म च स्वामिनं मासक्षपणपारणके विजयश्रे|ष्ठिना कूरादिविपुल भोजनविधिना प्रतिलम्भितं तत्र पञ्चदिव्यादिमहिमानं च निरीक्ष्य अहं त्वच्छिष्योऽस्मीति स्वामिन उवाच, ततो द्वितीयपारणायां नन्देन पकान्नादिना ततस्तृतीयायां सुनन्देन परमानादिना स्वामी प्रतिलम्भितः, (2) चतुर्थमासक्षपणे कोल्लागसन्निवेशे भगवानागतः, तत्र बहुलनामा द्विजः पायसेन प्रतिलम्भितवान् , पश्च दिव्यानि च, गोशालश्च तस्यां तन्तुवायशालायां स्वामिनं अनिरीक्ष्य समग्रे राजगृहनगरे |गवेषयन् स्वोपकरणं द्विजेभ्यो दत्त्वा मुखं शिरश्च मुण्डयित्वा कोल्लाके भगवन्तं दृष्ट्वा त्वत्प्रवज्या मम भवतु इत्युक्तवान्, ततस्तेन शिष्येण सह स्वामी सुवर्णग्वलग्राम प्रति प्रस्थितो, मार्गे च गोपैमहास्थाल्यां पायसं पच्यमानं निरीक्ष्य गोशालः स्वामिनं जगौ-अत्र भुक्त्वा गम्यते, सिद्धार्थेन च तद्भङ्गकथने गोशालेन च गोपेभ्यस्तढुंगे ज्ञापिते गोपइयत्नेन रक्षिताऽपि सा स्थाली भग्ना, ततो गोशालेन यद्भाव्यं तद्भवत्येवेति नियतिः स्वीकृता, ततः स्वामी ब्राह्मणग्राममगात्, तत्र नन्दोपनन्दभ्रातृदयसम्बन्धिनौ द्वौ पाटको, स्वामी नन्दपाटके प्रविष्टः प्रतिलम्भितश्च नन्देन, गोशालस्तु उपनन्दगृहे पर्युषितान्नदानेन रुष्टो यद्यस्ति मे धर्माचार्यस्य तपस्तेजस्तदाऽस्य गृहं दह्यतां इति शशाप, तदनु तद्गृहं आसन्नदेवता ददाह, पश्चात्प्रभुश्चम्पायां उपागतः, तत्र द्विमासक्षपणेन चतुर्मासी (3) अवसत्, चरमद्विमासपारणां च.चम्पायाः बहिः कृत्वा कोल्लागसंनिवेशं गतः FASSESSORIES Page #211 -------------------------------------------------------------------------- ________________ HOC स्थितश्च शून्यगृहे कायोत्सर्गेण, गोशालेन तु तत्रैव शून्यगृहे सिंहो ग्रामणीपुत्रो विद्युन्मत्या दास्या सह, क्रीडन् हसितः कुहितश्च तेन, स्वामिन प्राह-अहं एकाक्येव कुहिनो यूयं किं न वारयत?, सिद्धार्थः प्राह-मैवं । पुनः कुर्याः, ततः पात्रालके गतस्तस्थिवांश्च शुन्यागारे, तत्र स्कन्दः स्वदास्या स्कन्दिलया सह क्रीडन् हसि हासाताडतस्तथैव तेन कुहितश्च, ततः स्वामी कुमाराकं सन्निवेशं गत्वा चम्परमणीयोद्याने कायोत्सर्गेण तस्थौ । इतश्च ना मुनिचश्रीपार्श्वनाथशिष्यो भूरिशिष्यपरिवृतो मुनिचन्द्रमुनिस्तत्र कुम्भकारशालायां तस्थौ, तत्साधून निरीक्ष्यन्द्रवृत्तंतुर्या गोशालः प्राह-के यूयं ?, तैरुक्तं-वयं निर्ग्रन्थाः , पुनः प्राह-क्व यूयं क च मम धर्माचार्यः?, तेरूचे-यादृशस्त्वं चतुर्मासी तादृशस्तव धर्माचार्योऽपि भविष्यति, ततो रुष्टेन गोशालेनोचे-मम धर्माचार्यतपसा दह्यतां युष्मदाश्रयः, तैरूचे-नेयं भीतिरस्माकं, पश्चात् स आगत्य सर्व उवाच, सिद्धार्थों जगौ-नैते साधवो दह्यते, रात्री जिनकल्पतुलनां कुर्वाणो मुनिचन्द्रः कायोत्सर्गस्थो मत्तेन कुम्भकारेण चौरभ्रान्त्या व्यापादितः, उत्पन्नावधिश्च स्वर्ग जगाम, सुरैर्महिमार्थ उद्योते कृते गोशालो जगौ-अहो तेषां उपाश्रयो दह्यते, तदा सिद्धार्थेन यथास्थिते कथिते । स तत्र गत्वा तच्छिष्यान् निर्भाग्त्ः। ततः स्वामी चौरायां गतः, तत्र चारिको हेरिको इति कृत्वा रक्षका । अगडे प्रक्षिपन्ति, प्रथमं गोशालः क्षिप्तः प्रभुस्तु नाद्यापि, तावता तत्र सोमाजयन्तीनाम्न्यौ उत्पलभगिन्यौ संयमाक्षमे परिवाजिकीभूते प्रभु वीक्ष्योपलक्ष्य च ततः कष्टान्मोचयामासतुः, ततःप्रभुः पृष्ठ चम्पांप्राप्तः, तत्र वर्षा(4) श्चतुर्मासक्षपणेनातिवाह्य बहिः पारयित्वा कायङ्गलसन्निवेशं गत्वा श्रावस्त्यां गतः, तत्र बहिःप्रतिमया स्थितः, C ARLOCALCALCREA%A9 Page #212 -------------------------------------------------------------------------- ________________ कल्प:मुबोम्या06 ॥ 103 ॥ गोशालस्य मांसभक्षणं बलदेवमूर्तिसाहाय्य ॥ 13 ॥ तत्र सिद्धार्थेन गोशालाय प्रोक्तं-यत् अद्यत्वं मनुष्यमांस भौक्ष्यसे, ततः सोऽपितन्निवारणाय वणिग्गेहेषु भिक्षाये बभ्राम, तत्र च पितृदत्तो वणिक तस्य भार्या च मृतापत्यप्रसूरस्ति; तस्याश्च नैमित्तिकशिवदत्तेनोकोऽपत्यजीवनोपायो-यत् तस्य मृतयालकस्य मांसं पायसेन विमिश्रं कस्यचिट्रिक्षोदेयं, तया च तेनैव विधिना गोशालाय दत्तं, गृहज्वालनभयाच गृहद्वारं परावर्तितं, गोशालोऽपि अज्ञातखरूपस्तद्भक्षयित्वा भगवत्समीपमागतः, सिद्धार्थेन यथास्थिते उक्त वमनेन कृतनिर्णयश्च तद्गृहज्वालनाय आगतः, तद्गृहं अलब्ध्वा तं पाटकं एव भगवन्नाम्ना ज्वालितवान् । ततः स्वामी बहिर्दरिद्रसन्निवेशात् ऐरिद्रवृक्षस्य अधः प्रतिमया तस्थौ, पथिकप्रज्वालिताग्रिना अनपसरणात् प्रभोः पादौ दग्धी, गोशालो नष्टः, ततः स्वामी मंगलाग्रामे वासुदेवगृहे प्रतिमया स्थितः तत्र गोशालो डिम्भभापनाय अक्षिविक्रियां कुर्वन् तत्पित्रादिभिः कुहितो मुनिपिशाच इत्युपेक्षितः, ततः स्वामी आवर्तग्रामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन बालभापनाय मुखत्रासो विहितः, ततस्तरिपत्रादयो अथिलोऽयं किमनेन हतेन ? अस्य गुरुरेव हन्यते इति भगवन्तं हन्तुं उद्यतास्तांश्च बलदेवमूर्तिरेव बाहुना लगुलं उत्पाटय न्यवारयत्, ततः सर्वेऽपि स्वामिन नतवन्तः, ततः प्रभुः चोराकसन्निवेशं जगाम, तत्र मण्डपे भोज्य पच्यमानं दृष्ट्वा गोशालः पुनःपुनः न्यग्भूय वेलां विलोकयति स्म, ततस्तैश्चौरशङ्कया ताडितः, अनेनापि रुष्टेन स्वामिनाना स मण्डपो ज्वालितः, ततः प्रभुः कलम्बुकासन्निवेशं गतःतत्र मेघकालहस्तिनामानौ द्वौ भ्रातरौ, तत्र कालहस्तिना उपसर्गितो मेघेनोपलक्ष्य क्षमितः, ततःस्वामी क्लिष्टकर्मनिर्जरानिमित्तं लाढाविषयं प्राप, SPECARROCCASIC Page #213 -------------------------------------------------------------------------- ________________ SCARE | तत्र हीलनादयो बहवो घोरा उपसर्गा अध्यासिताः, ततः पूर्णकलशाख्येऽनार्यग्रामे गच्छतः खामिनो मार्गे द्वौ चौरी अपशकुनधिया असिं उत्पाटन्य हन्तु धावितो, दत्तोपयोगेन शक्रेण च वज्रेण हतो, ततः स्वामी भद्रिकापुर्यां वर्षा (4) श्चतुर्मासीक्षपणपारणां च बहिः कृत्वा क्रमात्तम्बालग्रामं गतः, तत्र पार्श्वसन्तानीयो बहुशिष्यपरि- चौरयोः वृतो नन्दिषेणनामाचार्यः प्रतिमास्थितश्चौरभ्रान्त्या आरक्षकपुत्रेण भल्लया हतो जातावधिः स्वर्जगाम, शेषं च अयस्कारगोशालवचनादि मुनिचन्द्रवत्, ततः स्वामी कृपिकसन्निवेशं गतः, तंत्र चारिकशंकया गृहीतः, पान्तेइवा- स्य व्यन्तसिनीभ्यां परिवाजिकीभूताभ्यां विजयाप्रगल्भाभ्यां मोचितः, ततो गोशाला स्वामितः पृथग्भूतोऽन्यस्मिन् श्चिओपस र्गाः पञ्चमी मार्गे गच्छन् पञ्चशतचोरैर्मातुला इति कृत्वा स्कन्धोपरि आरुह्य वाहितः, खिन्नोऽचिन्तयत्-स्वामिनैव सार्द्ध षष्ठी च चवरं इति, स्वमिनं मार्गयितुं लग्नः, स्वाम्यपि वैशाल्यां गत्वाऽयस्कारशालायां प्रतिमया स्थितः, तत्र एकोऽय. तुर्मासी स्कारः षण्मासी यावद्रोगी भूत्वा नीरोगः सन्नुपकरणान्यादाय शालायां आगतः, स्वामिनं निरीक्षण अमङ्गल. मिति बुद्धया घनेन हन्तुमुद्यतोऽवधिना ज्ञात्वा आगत्य शक्रेण तेनैव घनेन हतः । ततः स्वामी ग्रामाकमन्निवेशं गतः, तत्रोद्याने विभेलकयक्षो महिमानं चक्रे, ततः शालिशीर्षे ग्रामे उद्याने प्रतिमास्थस्य खामिनो माघमासे त्रिपृष्ठभवापमानिता अन्तःपुरी मृत्वा व्यन्तरीभूता तापसीरूपं कृत्वा जलभृतजटाभिरन्यदुस्सहं शीतोपसर्ग चक्रे, प्रभु च निश्चलं विलोक्य उपशान्ता स्तुतिं चकार, प्रभोश्च तं सहमानस्य षष्ठेन तपसा विशु-14 द्यमानस्य लोकाव्धिरुत्प्न्न्ः। ततः स्वामी भद्रिकायां षष्ठवर्षासु (6) चतुर्मासतपो विविधानभिग्रहांश्च अकरोत्. AAAAAACHCRICRACC-% Page #214 -------------------------------------------------------------------------- ________________ कल्प.सुबो vyA06 | सप्तंयष्टमीनवम्यश्चतुमस्यिःतिलजीवोत्प ॥ 104 ॥ ॥ 104 // तत्र पुनः षण्मासान्ते गोशालो मिलितः, ततः स्वामी बहिः पारयित्वा ऋतुबद्धे मगधावनी निरुपसर्गो विह्नतवान्, तत आलम्भिकायां सप्तमवर्षासु (7) चतुर्मासक्षपणेन स्थित्वा बहिः पारयित्वा च कुण्डगसन्निवेशे वासुदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालोऽपि वासुदेवप्रतिमायाः पराङ्मुखोऽधिष्ठानं मुखे कृत्वा तस्थौ, कुहितश्च लोकः, ततो मईनग्रामे बलदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालो बलदेवमुखे मेहनं कृत्वा |तस्थौ, ततो लोकः कुहितश्च, द्वयोरपि स्थानयोमुनिरिति कृत्वा मुक्तः, ततः क्रमात्प्रभुः उन्नागसंनिवेशे गतः, तत्र मार्गे संमुखागच्छद्दन्तुरवधूवरौ मङ्खलिना हसितो, यथा-तत्तिल्लो विहिराया जणे vidU'revi जो जहिं वसइ । जं जस्स होइ जुग्गं तं तस्स बीज्जयं देइ ॥ 1 ॥ ततस्तैः कुदृयित्वा वंशजाल्यां प्रक्षिप्तः स्वामिच्छत्रधरत्वात् मुक्तश्च, ततः स्वामी गोभूमिं ययौ, ततो राजगृहेऽष्टमं वर्षारानं (8) अकरोत् चातुर्मासिकतपश्च, बहिः पारणां च कृत्वा ततो वज्रभूम्यां बहव उपसर्गा इतिकृत्वा नवमं वर्षारात्रं (9) तत्र कृतवान् चतुर्मासिकतपश्च, अपरमपि मासद्वयं तत्रैव विहृतवान् , वसत्यभावाच्च नवमं वर्षारानं अनियतं अकार्षीत, ततः कूर्मग्राम गच्छन् मार्गे तिलस्तम्बं दृष्ट्वा अयं निष्पत्स्यते न वेति गोशालः प्रपृच्छ, ततः प्रभुणा सप्तापि तिलपुष्पजीवा मृत्वा एकस्यां शम्बायां तिला भविष्यन्तीति प्रोक्ते तद्वचनं अन्यथा कर्तुं तं स्तम्ब उत्पाट्य एकान्ते मुमोच, | ततः सन्निहितव्यन्तरैर्मा प्रभुवचोऽन्यथा भवत्विति वृष्टिश्चक्रे, गोखुरेण च आर्द्रभूमौ म तिलस्तम्बः स्थिरीब" विधिराजो दक्षो यत् विदूरेऽपि जने यस्मिन् यत्र वसति सति । यद् यस्य भवति योग्य तत्तस्य द्वितीयक ददति ॥ 1 ॥ SAROONAMMAL Page #215 -------------------------------------------------------------------------- ________________ या निवारवारपनाग्रहण दशमी CARRAGRA भूव, ततः प्रभुः कूर्मग्रामे गतः, तत्र च वैश्यायनतापसस्य आतापनाग्रहणाय मुत्कलमुक्तजटामध्ये यूकाबाहु-18 ल्यदर्शनात् गोशालो यूकाशय्यातर 2 इति तं वारं वारं हसितवान्, ततस्तेन क्रुद्धेन तेजोलेश्या मुक्ता, तां च गोशालरक्षा कृपारसाम्भोधिर्भगवान् शीतलेश्यया निवार्य गोशालं रक्षितवान्, ततो महुलिसूनुस्तस्य तापसस्य तेजो दतेजोलेश्यो त्पादः लेश्यां विलोक्य कथमियमुत्पद्यते ? इति भगवन्तं पृष्टवान् , भगवानपि अवश्यंभावितया भुजङ्गस्य पयःपानमिव ताहगनर्थकारणं अपि तेजोलेश्याविधि शिक्षितवान् , यथा आतापनापरस्य सदा षष्ठतपसः सनखकु- चतुर्मासी |ल्माषपिण्डिकया एकेन च उष्णोदकचुलुकेन पारणां कुर्वतः षण्मास्यन्ते तेजोलेश्योत्पद्यते इति । ततः । सिद्धार्थपुरे व्रजन् गोशालेन स तिलस्तम्बो न निष्पन्न इत्युक्ते स एष तिलस्तम्बो निष्पन्न इति प्रभुः प्रत्याह, | गोशालोऽश्रद्दधत् तां तिलशम्बां विदार्य सप्त तिलान् दृष्ट्वा त एवं प्राणिनस्तस्मिन्नेव शरीरे पुनः परावृत्त्य समुत्पद्यन्ते इति मति नियतिं च गाढीकृतवान् । ततः प्रभोः पृथग्भूय श्रावस्त्यां कुम्भकारशालायां स्थितो भगवदुक्तोपायेन तेजोलेश्यां साधयित्वा त्यक्तव्रतश्रीपार्श्वनाथशिष्यात् अष्टाङ्गनिमित्तं चाधीत्याहङ्कारेण संवज्ञोऽहं इति ख्यापयति स्म , यच्चोक्तं किरणावलीकारेण 'गोशालाय तेजोलेश्योपायः सिद्धार्थेनोक्त' हति तचिन्त्यं, भगवतीमत्रावश्यकचूर्णिहारिभद्रीवृत्तिहमवीरचरित्राद्यनेकग्रंथेषु भगवतीक्त इत्यभिधानात् , ततः स्वामी श्रावस्त्यां दशम वर्षारानं (10) विचिंत्र तपश्चाकरोदित्याद्यनुक्रमेण स्वामी बहुम्लेच्छां दृढभूमि गतः, तस्यां पहिः पेढालग्रामात् पोलासचत्यैऽष्टमभक्तेन एकरात्रिकी प्रतिमा तस्थिवान् । इतश्च सभागतः शस्त्रलोक्यजना KUMARIGANGANAGAR Page #216 -------------------------------------------------------------------------- ________________ कल्प.सुबोध्या06 ॥ 105 ॥ ACADARASAR अपि वीरचेतश्चालयितुं असमर्था इति प्रभोः प्रशंसां कृतवान्, तत् श्रुत्वा च अमर्षेण सामानिकः सङ्गमाख्यः सुरः क्षणात्तं चालयामीति शक्रसमक्षं कृतप्रतिज्ञः शीघ्रं प्रभुसमीपं आगत्य प्रथमं धूलिवृष्टिं चकार, यया संगमोपूर्णाक्षिकर्णादिविवरः स्वामी निरुच्छ्वासोऽभूत् 1 ततो बज्रतुण्डपिपीलिकाभिश्चालनीतुल्यश्चक्रे, ताश्चैकतः सरात पसगा: ॥ 105 ॥ प्रविशन्ति अन्यतो निर्यान्ति 1 तथा वज्रतुण्डा उद्देशाः 3 तीक्ष्णतुण्डा घृतेलिका 4 वृश्चिकाः 5 नकुलाः सर्पाः 7 मूषकाच 8 भक्षणादिना, तथा हस्तिनः 9 हस्तिन्यश्च 1. शुण्डाघातचरणमईनादिना पिशाचोऽट्टादृहासादिना 11 व्याघ्रो दंष्टानखविदारणादिना 12 ततः सिद्धार्थविशले करुणाविलापादिना 13 उपसर्गयन्ति, ततः स्कन्धावारविकुवणा, तत्र च जनाः प्रभुचरणयोर्मध्येऽग्नि प्रज्वाल्य स्थालीमुपस्थाप्य पचन्ति 14 ततश्चण्डालास्तीक्ष्णतुण्डशकुनिपञ्जराणि प्रभोः कर्णबाहुमूलादिषु लम्बयन्ति, ते च मुखैभक्षयन्ति 15 ततः खरपातः पर्वतानपि कम्पयन् प्रभुं उत्क्षिप्य उत्क्षिप्य पातयति 16 ततः कलिकावातश्चक्रवद् भ्रमयति 17 | ततो येन मुक्तेन मेरुचूलाऽपि चूस्यात्तादृशं सहस्रभारप्रमाणं चक्रं मुक्तं, तेन प्रभुराजानु भूमौ निमग्नः 18 ततः प्रभातं विकृत्य वक्ति-देवार्य ! अद्यापि किं तिष्ठसि ?, स्वामी ज्ञानेन रात्रिं वेत्ति 19 ततो देवद्धिं विकुळ |* वृणीष्व महर्षे! येन तव स्वर्गेण मोक्षेण वा प्रयोजनं, तथापि अक्षुब्धं देवाङ्गनाहावभावादिभिः उपसगर्यन्ति 20, एवं एकस्या रात्री विंशत्या उपसर्गस्तेन कृतैः मनागपि न चलितः स्वामी, अत्र कविः-पलं जगध्वंसनरक्षणक्षम, कृपा च सा सङ्गमके कृताऽऽगसि । इतीव सञ्चिन्त्य विमुच्य मानसं, रुषेव रोषस्तव नाथ ! निर्ययो RECRUCAREERICACANCRECRUCIRC Page #217 -------------------------------------------------------------------------- ________________ संगमक|. निवसिनं है॥1॥ ततः षण्मासी यावत् अनेषणीयाहारसम्पादनादीन् तत्कृतान् नानाप्रकारान् उपसर्गान् सहमानो भगवान्निराहार एव षण्मास्या स गतो भविष्यतीति विचिन्त्य यावद् ब्रजग्रामगोकुले गोचर्यायां प्रविष्टस्तावत्तित्रापि तत्कृतां अनेषणां विज्ञाय तथैवागत्य बहिः प्रतिमया तस्थौ, ततः स सुराधमः कथमपि अस्खलितं विशुद्धपरिणाम जगदीश्वरं अवधिना विज्ञाय विषण्णमानसोऽपि शक्रभियाऽभिवन्ध सौधर्म प्रति चचाल । खामी च तत्रैव गोकुले हिण्डन् वत्सपाल्या स्थविरया परमान्नेन प्रतिलाभितो, बसुधारा च निपतिता, इतश्च तावन्तं कालं यावत् सर्वे सौधर्मवासिनो देवा देव्यश्च निरानन्दा निरुत्साहास्तस्थुः, शक्रोऽपि वर्जितगीत। नाट्य एतावतां उपसर्गाणां हेतुर्मत्कृता प्रशंसैवेति महादुःखाक्रान्तचित्तः करकमलविन्यस्तमुखो दीनदृष्टिवि। मनस्कस्तस्थौ, ततश्च भ्रष्टप्रतिज्ञं श्याममुख आगच्छन्तं तं सुराधम निरीक्ष्य शक्रः पराङ्मुखीभूय सुरानित्यूचेहहो सुरा! असौ कमचण्डालः षापात्मा समागच्छति, अस्य दर्शनं अपि महापापाय भवति, अनेनास्माकं बहु अपराद्धं, यदनेनास्मदीयः स्वामी कदर्थितः, अयं पापात्मा यथा अस्मत्तो न भीतस्तथा पातकादपि न भीतः, तदपवित्रोऽसौ दुरात्मा शीघ्र स्वर्गानिर्वास्थतां, इत्यादिष्टैः शक्रसुभटैनिर्दयं यष्टिमुष्टयादिभिस्ताड्यमानः साङ्गुलिमोटनं कृतान् सुरीणां आक्रोशान् सहमानश्चौर इव साशङ्क इतस्ततो विलोकयन् निर्वाणाङ्गार इव निस्तेजा निषिद्धाखिलपरिवार एकाकी अलर्कश्वेव देवलोकान्निष्कासितो मन्दरचूलायां एकसागरावशेष Page #218 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या06 ॥ 106 ॥ | एकादशी चतुर्मासी सातप्रश्नोऽभिग्रहश्च ॥ 106 ॥ आयुः समापयिष्यति, तस्याग्रमहिष्यश्च दीनाननाः शक्राज्ञया स्वभरि अनुजग्मुः । ततः स्वामिनमालम्भिकायां हरिकान्तः श्वेताम्बिकायां हरिस्सहश्च विद्युत्कुमारेन्द्रौ प्रियं प्रष्टुं एतौ, ततः श्रावस्त्यां शक्रः स्कन्दप्रतिमायामवतीर्य स्वामिनं वन्दितवान् , ततो महती महिमप्रवृत्तिः, ततः कौशाम्ब्यां चन्द्रसूर्यावतरणं, वाणारस्यां शको राजगृहे ईशानो मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छन्ति स्म, ततो वैशाल्यां एकादशो वर्षारात्रो (11) 'भूत् , तत्र भूतः प्रियं पृच्छति, ततः सुसुमारपुरं गतस्तत्र चमरोल्पातः । ततः क्रमेण कौशाम्ब्यां गतः,तत्र शतानीको राजा मृगावती देवी विजया प्रतिहारी वादीनामा धर्मपाठकः सुगुप्तोऽमात्यस्तार्या नन्दा, सा च श्राविका मृगावत्याः वयस्या, तत्र प्रभुणा पौषबहुलप्रतिपदि अभिग्रहो जगृहे, यथा-द्रव्यतः कुल्माषान् सूर्पकोणस्थान क्षेत्रतः एकं पादं देहल्या अन्तः एकं पादं बहिश्च कृत्वा स्थिता कालतो निवृत्तषु भिक्षाचरेषु भावतो राजसुता दासत्वं प्राप्ता मुण्डितमस्तका निगडितचरणा रुदती अष्टमभक्तिंका चेद्दास्यति तदा गृहीष्यामि, इत्यभिगृह्य प्रत्यहं भिक्षायै भ्राम्यति, अमात्या|दयोऽनेकानुपायान् कुर्वन्ति, न त्वभिग्रहः पूर्यते, तदा च शतानीकेन चम्पा भग्ना, तत्र च दधिवाहनभूपभार्या धारिणी तत्पुत्री च वसुमती द्वे अपि केनचित् पदातिना बन्दितथा गृहीते, तत्र च धारिणी त्वां भार्यां करिष्यामीति पत्तिवातया जिह्वाचर्वणेन मृता, ततो वसुमती पुत्रीति समाश्वास्य कौशाम्ब्यां आनीय चतुप्पथे विक्रेतुं स्थापिता, तत्र धनावहश्रेष्ठिना गृहीत्वा चन्दनेति कृताभिधाना पुत्रीत्वेन स्थापिताऽतीव प्रिया CAMERRORSCORUM Page #219 -------------------------------------------------------------------------- ________________ चन्दनादा न कटशलाकोपसर्गः हैच, एकदाच स्वपादौ प्रक्षालयन्त्यास्तस्याः श्रेष्ठिना स्वयं गृहीतां भूलठद्वेणी निरीक्ष्य मूलानाम्नी श्रेष्टिपत्नी. गृहस्वामिनी तु इयमेव युवतिर्भाविनी अहं निर्माल्यप्राया इति विषण्णचित्ता तां शिरोमुण्डननिगडक्षेपणपूर्व द्र यन्त्रमध्ये निरुद्धय कापि गता, श्रेष्ठथपि कथमपि चतुर्थे दिने तच्छुद्धिं प्राप्य यन्त्रं उद्घाट्य तां तदवस्था । देहल्यां संस्थाप्य सूर्पकोणे कुल्माषान् अर्पयित्वा निगडभङ्गार्थ लोहकाराकारणाय यावद्गतस्तावद्यदि कोऽपि भिक्षुरागच्छेत्तर्हि दत्त्वा कुल्माषान् भुञ्जे इति चिन्तयन्त्यां तस्यां भगवान् समागतः, साऽपि प्रमुदिता गृहाणेदं प्रभो इति जगौ, ततः स्वामी अभिग्रहे रोदनं न्यून निरीक्ष्य निवृत्तः, ततो वसुमती अहो अस्मिन्नवसरे भगवानागत्य किश्चिदपि अगृहीत्वा निवृत्त इति दुःखतो रुरोद, ततः पूर्णाभिग्रहः स्वामी कुल्माषान् अग्रहीत, अत्र कविः-चंदना सा कथं नाम, बालेति मोच्यते बुधैः । मोक्षमादत्त कुल्माषैर्महावीरं प्रतार्य या ॥ 1 ॥ ततः पञ्च दिव्यानि जातानि शक्रः समागतः देवा नन्तुः केशाः शिरसि सञ्जाताः निगडानि च नपुराणि, ततो मातृस्वसुमगावत्या मिलनं, तत्र च सम्बन्धितया वसुधाराधनं आददानं शतानीकं निवार्य चन्दनाज्ञया धनावहाय धनं दत्त्वा वीरस्य प्रथमा साध्वी इयं भविष्यतीत्यभिधाय शक्रस्तिरोदधे । ततः क्रमेण जम्भिका ग्रामे शको नाट्यविधि दर्शयित्वा इयद्भिर्दिनैर्ज्ञानोत्पत्तिः इत्यकथयत्, ततो मेण्ढिकग्रामे चमरेन्द्रः प्रियं पप्रच्छ, दततः षण्मानिग्रामे स्वामिनो बहिः प्रतिमास्थस्य पार्चे गोपो वृषान् मुक्त्वा ग्राम प्रविष्टः, आगतश्च पृच्छति देवार्य! क गता वृषभाः ?, भगवता च मौने कृते रुष्टेन तेन स्वामिकर्णयोः कटशलाके तथा क्षिप्ते यथा AACARRRRRRRRROSARO ANCIALLOCALCCASC00402-%%% Page #220 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या06 ॥ 107 ॥ कीलकर्षणं वीरसाधुस्वरूपं ॥ 107 ॥ HAR%AAAACHA परस्परं लग्नाग्रे अग्रच्छेदनाच अदृश्याग्रे जाते, एतच्च कर्म शय्यापालकस्य कर्णयोमपुप्रक्षेपेण त्रिपृष्ठभवे उपार्जितं अभूत् उदितं च वीरभवे, शय्यापालको भवं भ्रान्त्वा अयमेव गोपः सञ्जातः, ततः प्रभुर्मध्यमापापायां गतः, तत्र प्रभु सिद्धार्थवणिग्गेहे भिक्षार्थ आगतं निरीक्ष्य खरकवैद्यः स्वामिनं सशल्यं ज्ञातवान् ,पश्चात् स वणिक तेन वैद्येन सहोद्यानं गत्वा सण्डासकाभ्यां ते शलाके निर्गमयति स्म, तदाकर्षणे च वीरेण आराटिस्तथा मुक्ता यथा सकलमपि उद्यानं महाभैरवं बभूव, तत्र देवकुलमपि कारितं लोकैः, प्रभुश्च संरोहिण्या औषध्या नीरोगो बभूव, वैद्यवणिजौ स्वर्ग जग्मतुः गोपः सप्तमं नरकं, एवं चोपसर्गाः गोपेन आरब्धास्तेनैव निष्ठिताश्च । एतेषां च जघन्यमध्यमोत्कृष्टविभाग एवं-जघन्येषूत्कृष्टः कटपूतनाशीतं, मध्यमेषूत्कृष्टः कालचक्र, | उत्कृष्टेषूत्कृष्टः कर्णकीलककर्षणं, इति उपसर्गाः । एतान् सर्वान् सम्यक सहते इत्याधुक्तमेव । / (तए णं समणे भगव महावीरे) यत एवं परीषहान् सहते ततः 'ण' वाक्यालङ्कारे श्रमणो भगवान् महावीरः (अणगारे जाए) अनगारो जातः, किंविशिष्टः ? (ईरिआसमिए ) ईर्या-गमनागमनं तत्र समितःसम्यक्प्रवृत्तिमान् (भासासमिए ) भाषा-भाषणं तत्र सम्यक्प्रवृत्तिमान् ( एसणासमिए) एषणायांद्विचत्वारिंशदोषवर्जितभिक्षाग्रहणे सम्यक्प्रवृत्तिमान् ( आयाणभंडमत्तनिक्खेवणासमिए ) आदाने-ग्रहणे उपकरणादेरिति ज्ञेयं भाण्डमात्रायाः-वस्त्राद्युपकरणजातस्य यद्वा भाण्डस्य-vastrAdema'nmayabhAjanasya वा मात्रस्य च-पात्रविशेषस्य यन्त्रिक्षेपण-मोचनं च तत्र समितः, प्रत्युपेक्ष्य प्रमाज्य मोचनात् (उच्चारपासवणखेल RECANSARKARIES Page #221 -------------------------------------------------------------------------- ________________ वीरस्य साधुत्वे वर्णनं ARACKGROGAMACHAR &आसिंघाणजल्लपारिद्वावणियासमिए ) उच्चार:-पुरीषं प्रश्रवणं-मूत्रं खेलो-निष्ठीवनं सिङ्गानो-नासिकानिर्गतं. श्लेष्म जल्लो-देहमलः एतेषां यत् परिष्ठापनं-त्यागस्तत्र समित:-सावधान:, शुद्धस्थण्डिले परिष्ठापनात्, एतच अन्त्यसमितिद्वयं भगवतो भाण्डसिवानाद्यसम्भवेऽपि नामाग्वण्डनार्थमित्थं उक्तं. एवं (मणसमिए) मनसः सम्यकप्रवर्तकः ( वयसमिए) वचसः सम्यकप्रवर्तकः ( कायसमिए ) कायस्य सम्यकप्रवर्तकः (मणगुत्ते) अशुभपरिणामान्निवर्तकत्वात् मनसि गुप्तः (वयगुत्ते) एवं वचसि गुप्तः (कापगुतं) काये गुप्तः (गुत्ते गुत्तिदिए ) अत एव गुप्तः, गुप्तानि इन्द्रियाणि यस्य स गुप्तेन्द्रियः ( गुत्तयंभयारी) गुप्तं-वसत्यादिनववृत्तिविराजितं एवंविधं ब्रह्मचर्य चरतीति गुप्तब्रह्मचारी (अकोहे अमाणे अमाए अलोभे) क्रोधरहितः मानरहितः मायारहितः लोभरहितः (संते) शान्तोऽन्तर्वृत्त्या (पसंते) प्रशान्तो बहिया (उपसंते) उपशान्तः-a न्तर्बहिश्चोभयतः शान्तः, अत एव (परिनिन्धुडे) परिनिर्वृतः-मर्वसन्तापवर्जितः (अणासवे) अनाव:पापकर्मबन्धरहितः हिंसाचाश्रवद्वारविरतेः (अममे) ममत्वरहितः (अकिंचणे) अकिश्चनः, किञ्चन-द्रव्यादि तेन रहितः (छिन्नगथे) छिन्न:-त्यक्तो हिरण्यादिर्ग्रन्थो येन स तथा (निरुवलेवे) निरुपलेपो द्रव्यभावमलापगमेन, तत्र द्रव्यमलः शरीरसम्भवो भावमलः कर्मजनितः, अथ निरुपलेपत्वं दृष्टान्तैढयति-( कंसपाइव मुकतोए)कांस्यपात्रीव मुक्तं तोयमिव तोयं-स्नेहो येन स तथा, यथा कांस्यपात्रं तोयेन न लिप्यते तथा भगवान् 2 साधिकमासाधिकाद् वर्षादूश्व वसाचभावेऽपि करचरणादिपरावत्तं चतुर्थ्याः स्थण्डिलादिभाये चाम्त्यायाः समितेः सद्भावः । AAAAAACASTE Page #222 -------------------------------------------------------------------------- ________________ धुत्वे वर्णन स्नेहेन न लिप्यते इत्यर्थः, तथा (संखो इव निरंजणे) शङ्ग इव निरञ्जनो, रञ्जनं-रागायुपरञ्जनं तेन शून्यत्वात् कल्प.मुबो (जीवे इव अप्पडिहयगई)जीव इव अप्रतिहतगतिः,सर्वत्रास्खलितविहारित्वात् (गगणमिव निरालंबणे)गगनमिव हावीरस्य साव्या06 | निरालम्बनः, कस्याप्याधारस्य अनपेक्षणात् (वाउच अपडिबद्धे) वायुरिव अप्रतिबद्धः, एकस्मन् स्थाने काप्य ॥ 108 ॥ ॥ 108 // | वस्थानाभावात् ( सारयमलिलं व सुद्धहियए) शारदसलिलमिव शुद्धहृदयः, कालुष्याकलङ्कितत्वात् (पुक्खहारपत्तं व निरुवलेवे) पुष्करपत्रं-कमलपत्रं तदन्निरुपलेपः, यथा कमलपत्रे जललेपो न लगति तथा भगवतोऽपि कर्मलेपो न लगतीत्यर्थः (कुम्मो इव गुत्तिदिए) कूर्म इव गुप्तेन्द्रियः (खग्गिविमाणं व एगजाए ) खड्गीविषाणमिव एकजातः, यथा खगिनः-श्वापदविशेषस्य विषाणं-शृङ्गं एकं भवति तथा भगवानपि, रागादिना |सहायेन च रहितत्वात् (विहग इव विप्पमुके) विहग इव विप्रमुक्त, मुक्तपरिकरत्वात् अनियतनिवासाच (भारंडपक्खीव अपमत्ते) भारण्डपक्षीव अप्रमत्तः, भारण्डपक्षिणोः किलैकं शरीरं, यतः-एकोदराः पृथग्ग्रीवास्त्रिपदा मत्यभाषिणः । भारण्डपक्षिणस्तेषां, मृतिभिन्नफलेच्छया ॥ 1 ॥ ते चात्यन्तंअप्रमत्ता एवं जीवन्तीति तदुपमा (कुंजरो इव सोंडीरे) कुञ्जर इव शौण्डीरः, कर्मशत्रून प्रति शूरः (वसभो इव जायथामे) वृषभ इव जातस्थामा-जातपराक्रमः, स्वीकृतमहावतभारोद्वहनं प्रति समर्थत्वात् (सिंहो इव दुद्धरिसे) सिंह इव दुर्द्धर्षः, परीषहादिश्वापदैरजय्यत्वात् ( मदरो इव अप्पकंपे) मन्दर इव-मेरुरिव अप्रकम्पः, उपसर्गवातेः अचलितत्वात् (सागरो इव गंभीरे) सागर इव गम्भीरः, हर्षविषादादिकारणसद्भावेऽपि अवि. AAGACASSACRORE KARANAGACACILOCAL Page #223 -------------------------------------------------------------------------- ________________ C कृतस्वभावत्वात् (चंदो इव सोमलेप्से) चन्द्र इव सौम्यलेश्या, शान्तत्वात् (सूरो इव दित्ततेए सूर्य इव दीप्ततेजाः, द्रव्यतो देहकान्त्या भावतो ज्ञानेन ( जच्चकणगं व जायस्वे) जात्यकनकमिव जातं रूपं-खरूपं । यस्य स तथा, यथा किल कनकं मलज्वलनेन दीप्तं भवति तथा भगवतोऽपि खरूपं कर्ममलविगमेन अतिदीप्तं अस्तीति भावः ( वसुंधरा इव सम्बफासविमहे) वसुन्धरा इव-पृथ्वीव सर्वस्पर्शसहः, यथा हि पृथ्वी शीतोब्णादि सर्व समतया सहते तथा भगवानपि (सुहुअहुआसणे इव तेयसा जलंते) सुष्टु हुनो-घृतादिभिः सिक्त एवं विधो यो हुताशन:-अग्निस्तद्वत्तजसा ज्वलन् (नस्थि णं तस्म भगवंतस्स कत्थइ पडिबंधे भवै) नास्त्ययं पक्षो यत्तस्य भगवतः कुत्रापि प्रतिबन्धो भवति, तस्य :भगवतः कुत्रापि प्रतिबन्धो नास्तीति भावः (से य पडियंधे चउबिहे पण्णत्त ) स च प्रतिबन्धः चतुर्विधः प्रज्ञप्तः ( तंजहा ) तद्यथा-(दवओ खित्तओ कालओ भावओ)द्रव्यतःक्षेत्रतःकालतः भावतश्च (दव्वओसचित्ताचित्तमीसिएसु दव्वेसु)द्रव्यतस्तु प्रतिबन्धः सचित्ताचित्तमिश्रितेषु द्रव्येषु, सचित्तं वनितादि अचित्तं आभरणादि मिश्रं सालङ्कारवनितादि तेषु, तथा (खित्तओ गामे वा) क्षेत्रतः कापि ग्रामे वा (नयरे वा) नगरे वा (अरण्णे वा) अरण्ये वा (खित्ते वा) क्षेत्रं-धान्यनिष्पत्तिस्थानं तत्र वा ( खले वा) खलं-धान्यतुषपृथकरणस्थानं तत्र वा (घरे वा) गृहे वा (अंगणेवा) अङ्गणं-गृहाग्रभागस्तत्र वा (नहे वा) नमः-आकाशं तत्र वा तथा (कालओ समए वा) कालतः समयः-सर्वसूक्ष्मकाला उत्पलपत्रशतवेधजीर्णपदृशाटिकापाटनादिदृष्टान्तसाध्यस्तत्र वा ( आवलियाए वा) OLORSANGACACTC4%95 Page #224 -------------------------------------------------------------------------- ________________ भगवतः प्रतिबन्धा भाव: सू. 118 ॥ 109 ॥ आवलिका-असङ्ख्यातसमयरूपा (आणपाणुप वा) आनप्राणी-उच्छ्वासनिःश्वासकाला (थोवे वा) स्तोकःकल्प.सुबो- सप्तोच्छ्वासमानः (खणे वा)क्षणे-घटिकाषष्ठभागे वा (लवे वा) लवः-सप्तस्तोकमानः (मुहुत्ते वा) मुहूर्तःव्या06 सप्तसप्ततिलवमानः (अहोरत्ते वा पक्खे वा मासे वा उऊ वा अयणे वा संबच्छरे वा ) अहोरात्रे वा पक्षे वा ॥ 109 ॥ मासे वा ऋतौ वा अयने वा संवत्सरे वा (अण्णयरे वा दीहकालसंजोए ) अन्यतरस्मिन् वा दीर्धकालसं योगे-युगपूर्वाङ्गपूर्वादो (भावओ) भावतः (कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे वा) दाक्रोधे वा माने वा मायायां वा लोभे वा भये वा हास्ये वा (पिजे वा. दोसे वा, कलहे वा, अब्भक्खाणे वा) प्रेम्णि वा-रागे वा द्वेष-अप्रीतो कलहे-वाग्युद्धे अभ्याख्याने-मिथ्याकलङ्कदाने (पेसुन्ने वा, परपरिवाए वा ) पैशुन्ये-प्रच्छन्नं परदोषप्रकटने परपरिवादे-विप्रकीर्णपरकीयगुणदोषप्रकटने ( अरहरई वा, मायामोसे वा ) मोहनीयोदयाचित्तोद्वगोरतिः रतिः-मोहनीयोदयाचित्तप्रीतिस्तत्र, मायया युक्ता मृषा मायामृषा तत्र (मिच्छादसणसल्ले वा) मिथ्यादर्शनं-मिथ्यात्वं तदेव अनेकदुःखहेतुत्वाच्छल्यं मिथ्यादर्शनशल्यं तत्र । (तस्स ण भगवंतस्म नो एवं भवै ) तस्य भगवतः एवं पूर्वोक्तस्वरूपेषु द्रव्य 1 क्षेत्र 2 काल 3 भावेषु 4 कुत्रापि प्रतिबन्धो नैवास्तीति । / (118) ॥ (से णं भगवं ) स भगवान् ( वासायासं वजं ) वर्षावासः-चतुर्मासी तां वर्जयित्वा ( अट्ट गिम्हहेमंतिए मासे) अष्टौ ग्रीष्महेमन्तसम्बन्धिनो मामान् (गामे एगराइए) ग्रामे एकरात्रिकः-एकरात्रिवसनस्वभावः RRCRACREARSONARY Page #225 -------------------------------------------------------------------------- ________________ ., पुनः किवि सङ्कल्प: स्याल्यानि तृणमाण (नगरे पंचराइए ) नगरे पश्चरात्रिकः, पुनः किंवि.? (वासीचंदणसमाणकप्पे) वासी-सूत्रधारस्य काष्ठच्छे|दनोपकरणं चन्दनं-प्रसिद्धं तयोर्द्वयोविषये समानसङ्कल्पः तुल्याध्यवसायः, पुनः किंवि.?(समतिणमणिलेढुकंचणे) तृणादीनि-प्रतीतानि नवरं लेष्टुः-पाषाणः, समानि-तुल्यानि तृणमणिलष्टुकाश्चनानि यस्य स तथा (सममुहदुक्खे ) समे सुखदुःखे यस्य स तथा (इहपरलोगापडिबद्धे) इहलोके परलोके च अप्रतिबद्धः, अत एव (जीवियमरणे निरवकंखे) जीवितमरणयोर्विषये निरवकाङ्कने-वाञ्छारहितः ( संसारपारगामी ) | संसारस्य पारगामी (कम्ममत्तुनिग्घायणट्टाए) कर्मशत्रुनिर्घातना) (अब्भुट्टिए) अभ्युत्थितः-सोद्यमः (एवं च णं विहाह ) एवं-अनेन क्रमेण स भगवान् विहरति-आस्ते ॥ (119) ॥ ___(तस्स णं भगवंतस्स ) तस्य भगवतः (अणुत्तरेणं नाणेणं ) अनुत्तरेण-अनुपमेन ज्ञानेन (अगुसरेणं द्स्न्नेन्न्)| अनुपमेन दर्शनेन (अणुत्तरेणं चारित्तणं ) अनुपमेन चारित्रेण ( अणुत्तरेणं आलएणं ) अनुपमेन आलयेनस्त्रीषण्ढादिरहितवसतिसेवनेन ( अणुत्तरेण विहारेणं) अनुपमेन विहारेण-देशादिषु भ्रमणेन (अणुत्तरेणं वीरिएणं) अनुपमेन वीर्येण-पराक्रमेण ( अणुत्तरेणं अजवेणं ) अनुपमेन आर्जवं-मायाया अभावस्तेन (अणुत्तरेणं महवेणं) अनुपमेन माईवं-मानाभावस्तेन (अणुत्तरेणं लाघवेणं) अनुपमेन लाघव-द्रव्यतः अल्पोपधित्वं भावतो गौरवनयत्यागस्तेन (अणुत्तराए खंतीए ) अनुपमया क्षान्त्या -क्रोधाभावेन ( अणुत्तराए मुत्तीए) अनुपमया मुक्त्या-लोभाभावेन (अणुत्तराए गुत्तीए ) अनुपमया गुप्त्या-मनोगुप्त्यादिकया SALCHURCHASACANCE%A6 Page #226 -------------------------------------------------------------------------- ________________ श्रीविरविहाररीतिः द्वादशवर्षी तपः केवलं चसू.119 120 ॥ 11 ॥ (अणुत्तराए तुट्ठीए) अनुपमया तुष्टया-मनःप्रसत्या (अणुत्तरेणं सच्चसंजमतवसुचरियत्ति) अनुपमेन सत्य कल्प.मुबो-IC । संयमः-प्राणिदया तपो-द्वादशप्रकारं एतेषां यत्सुचरितं-सदाचरणं तेन कुत्वा ( सोवचियफलनिव्वाणमग्गेणं) vyA06 सोपचयं-पुष्ट फलं-मुक्तिलक्षणं यस्य एवंविधो यः परिनिर्वाणमार्गो-रत्नत्रयरूपस्तेन, तदेवं उक्तेन स्र्व्गुन्न्॥110॥ समूहेन (अप्पाणं भावेमाणस्स ) आत्मानं भावयतो (दुवालस संबच्छराई वीकंताई) द्वादश संवत्सरा व्यतिक्रान्ताः, ते चैव-एक षण्णासक्षपणं 6 द्वितीयं षण्मासक्षपणं पञ्चदिनन्यून 11.25 नव चतुर्मासक्ष. पणनि 47-25 द्वे त्रिमासक्षपणे 53.25 द्वे सार्द्धद्विमासक्षपणे 58-25 षट् द्विमासक्षपणानि 70-25 द्वे साईकमासक्षपणे 73-25 बादश 12 मासक्षपणानि 85.25 द्वासप्ततिः 72 पक्षक्षपणानि 121-25 भद्रप्र. तिमा दिनदयमाना महाभद्रप्रतिमा दिनचतुष्कमाना सर्वतोभद्रप्रतिमा दशदिनमाना 122-11 एकोनत्रिशदधिकं शतद्वयं षष्ठाः 137-19 द्वादश अष्टमाः 168-29 एकोनपश्चाशदधिकं शतत्रयं पारणानां 150-14 दीक्षादिनं 150-15, ततश्चेदं जातं-बारस चेव य वासा मासा छ नेव अद्धमासं च । वीरवरस्स भगवओ एसो छुम्त्य्प्रिआओ॥1॥इद्ण् च सर्व तपो भगवता निर्जलमेव कृतं, न कदापि च नित्यभक्तं चतुर्थभक्तं च कृतं, एवं च (तेरसमस्स संवरछरस्स) त्रयोदशस्य संवत्सरस्य (अंतरा वट्टमाणस्स ) अन्तरा-मध्ये वर्तमानस्य (जे से गिम्हाणं) योऽसौ ग्रीष्मकालस्य (दुचै मासे च उत्थे पक्खे) द्वितीयो मासः चतुर्थः पक्षः वैसाहसुद्धे) हादशैव च वर्षाणि मासाः पदेव भर्धमासश्च । वीरवरस्य भगवतः एष उपस्थपर्यायः ॥ 1 ॥ Page #227 -------------------------------------------------------------------------- ________________ वैशाख शुक्लपक्षः ( तस्स णं वेसाहसुद्धस्स दसमीपक्खेणं ) तस्य वैशाखशुद्धस्य दशमीदिवसे ( पाईणगामिणीए छायाए ) पूर्वगामिन्यां छायायां सत्यां ( पोरिसीए अभिनिविहाए ) पाश्चात्यपौरुष्यां अभिनिर्वृत्तायांजातायां सत्यां, कीशायां ? ( पमाणपत्ताए ) प्रमाणप्राप्तायां न तु न्यूनाधिकायां (सुच्चएणं दिवसेणं ) सुव्रतनामके दिवसे ( विजएणं मुहतेणं) विजयनानि मुहूर्त्ते ( जंभियगामस्स नगरस्स बहिया ) जृम्भिक ग्रामनामकस्य नगरस्य बहिस्तात् (उज्जुवालुगाए नईए तीरे) ऋजुवालुकायाः नद्याः तीरे (वेद्यावत्तस्स चेहयस्स) व्यावृत्तं नाम जीर्णं एवंविधं यच्चैत्यं - व्यन्तरायतनं तस्य ( अदूरसामंते ) नातिदूरे नातिसमीपे इत्यर्थः (मामागस् गाहावस्स) इयामाकस्य गृहपतेः - कौटुश्किस्य ( कट्टकरणंसि ) क्षेत्रे ( सालपायवस्स अहे) सालपादपस्य अधो ( गोदोहियाए ) गोदोहिकया ( उक्कुडियनिसिजाए ) उत्कटिका निषद्यया ( आयावणार आयावेमाणस्स ) आतापनया आतापयतः प्रभोः (छट्टेणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन जलरहितेन ( हत्थुत्तराहिं ) नवत्तणं जोगमुबागएणं ) उत्तराफल्गुनीनक्षत्रे चन्द्रेण योगं उपागते सति ( झाणंतरियाए वमाणस्स ध्यानस्य अन्तरे - मध्यभागे वर्त्तमानस्य, कोऽर्थः ?-- शुक्लध्यानं चतुर्धा - पृथक्त्ववितर्क सविचारं 1 एकत्ववितर्क अविचारं 2 सूक्ष्मक्रियं अप्रतिपाति 3 उच्छिन्नक्रियं अनिवर्त्ति 4, एतेषां मध्ये आद्यभेदद्वये ध्याते इत्यर्थः ( अनंते) तोअनन्तवस्तुविषये ( अगुत्तरे ) अनुपमे ( निवाघाए ) निर्व्याघाते भिस्यादिभिरस्खलिते ( निराव Page #228 -------------------------------------------------------------------------- ________________ कल्प.मुबोव्या.6 ॥ 11 ॥ केवलज्ञानफलम् सू. ॥ 11 ॥ RECRUARY रणे) समस्तावरणरहिते (कसिणे) समस्ते ( पडिपुण्णे) सर्वांवयवोपेते (केवलबरनाणदंसणे समुप्पन्ने) एवं विधे केवलवरज्ञानदर्शने समुत्पन्ने ॥ (120) ॥ (तए णं समणे भगवं महावीरे) ततो-ज्ञानोत्पत्त्यनन्तरं श्रमणो भगवान् महावीरः (अरहा जाए) अर्हन् जात:-अशोकादिप्रातिहार्यपूजायोग्यो जातः, पुनः कीदृशः? (जिणे केवली सव्वन्नू सव्वदरिसी ) जिनो-रागद्वेषजेता केवली सर्वज्ञः सर्वदर्शी (सदेवमणुआसुरस्स लोगस्स ) देवमनुजासुरसहितस्य लोकस्य (परियायं जाणइ पासइ) पर्यायं इत्यत्र जातावेकवचनं, ततः पर्यायान् जानाति पश्यति च-साक्षात्क रोति, तर्हि किं देवमनुजासुराणां एव पर्यायमानं एवं जानातीत्याह-(सव्वलोए सव्वजीवाणं) सर्वलोके सर्वजीवानां (आगई गई ठिई चवणं उववायं) आगति भवान्तरात्, गतिं च भवान्तरे, स्थिति-तद्भवसत्कं आयुः कायस्थितिं वा, च्यवनं- देवलोकात्तिर्यग्नरेषु, अवतरणं उपपातो-देवलोके नरकेषु वोत्पत्तिः (तकं मणो) तेषां सर्वजीवानां सम्बन्धि तत्कं ईदृशं यन्मनः (माणसियं) मानसिकं-मनसि चिन्तितं ( भुत्तं) भुक्तं, अशनफलादि (कडं) कृतं, चौर्यादि (पडिसेवियं) प्रतिसेवितं, मैथुनादि (आविकम्म) Avi0कर्म-प्रकटकृतं ( रहोकम्मं ) रहाकर्म-प्रच्छन्नं कृतं, एतत् सर्व सर्वजीवानां भगवान् जानातीति योजना, पुनः किंवि0 प्रभुः? (अरहा) न विद्यते रहः-प्रच्छन्न यस्य, त्रिभुवनस्य करामलकवद् दृष्टत्वात् , अरहाः ( अरहस्सभागी) Page #229 -------------------------------------------------------------------------- ________________ C आ TEGOROSAGASCIENCREACTe%% रहस्य-एकन्तं तन्न भजते इति अरहस्यभागी, जघन्यतोऽपि कोटीसुरसेव्यत्वात् (तं तं कालं मणवयणकाय जोगे)तस्मिन् तस्मिन् काले मनोवचनकाययोगेषु यथार्ह (वट्टमाणाणं) वर्तमानानां (सब्बलोए सव्वजीवाणं) सर्वलोके सर्वजीवानां (सबभावे जाणमाणे पासमाणे विहरै ) सर्वभावान्-पर्यायान् जानन् पश्यंश्च विह। रति, ' सव्वजीवाणं' इत्यत्र अकारप्रश्लेषात् सर्वाजीवानां-धर्मास्तिकायादीनामपि सर्वपर्यायान् जानन 8 F पश्यंश्च विहरतीति व्याख्येयम् ॥ (121) ॥ इतश्च तस्मिन्नवसरे मिलितेषु सुरासुरेषु स्थले वृष्टिमिव निष्फलां देशनां क्षणं दत्त्वाप्रभुः अपापापुर्यां महासेनवने जगाम, तत्र च यज्ञं कारयतः सोमिलविप्रस्य गृहे वहयो ब्राह्मणाः मिलिताः सन्ति, तेषु च इन्द्रभूति 1अग्निभूति 2 वायुभूति 3 नामानस्त्रयः सहोदराश्चतुर्दश विद्याविशारदाः क्रमेण जीव 1 कर्म 2 तज्जीवतच्छरीर 3 सन्देहवन्तः पञ्चशतपरिवाराः सन्ति, एवं व्यक्तः 4 सुधर्मा 5 चेति द्वौ द्विजौ तावत्परिवारौ तथैव विद्वांसो क्रमात् पञ्च भूतानि सन्ति न वेति 4 यो यादृशः स तादृशः 5 इति च सन्देहवन्तौ, ताशौ एव च मण्डित 6 मौर्यपुत्र 7 नामानौ बान्धवो सार्वत्रिशतपरिवारौ क्रमात् बन्ध 6 देव-18 7 विषयकसन्देहवन्तौ, तथा अकम्पितो 8 'चलनाता 9 मेतार्यः 1. प्रभास 11 श्चेति चत्वारो द्विजाः प्रत्येक त्रिशतपरिवाराः क्रमेण नैरयिक 8 पुण्य 9 परलोक 10 मोक्ष 11 सन्देहभाजस्तनागताः सन्ति, / / Page #230 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA06 ॥ 112 ॥ 1 2 3 4 5 6 8 300 500 500 500 500 350 350 300 300 300 10 11 नाम इन्द्रभूतिः अभिभूतिः वायुभूतिः व्यक्तः सुधर्मा मण्डितः मौर्यपुत्रः अकम्पितः अचलभ्राता मेतार्यः प्रभासः परिवार 500 शङ्का जीवः कर्म तञ्जीव0 भूतानि योयादृशः बन्धः देवः नारकाः पुण्यं परलोकः मोक्षः ते चैकादशापि द्विजा एककसन्देहसद्भावेऽपि सर्वज्ञत्वाभिमानक्षतिभयात् परस्परं न पृच्छन्ति एवं एते तत्परिवारभूताश्च चतुश्चत्वारिंशच्छतानि द्विजाः अन्येऽपि उपाध्याय - शङ्कर ईश्वर शिवाजी जानी- गङ्गाधर महीधर भूधर लक्ष्मीधर पिण्ड्या - विष्णु मुकुन्द गोविन्द पुरुषोत्तम नारायण दुवेश्रीपति उमापति विद्यापति गणपति जयदेव, व्यास - महादेव शिवदेव मूलदेव सुखदेव गङ्गापति गौरीपति त्रिवाडी - श्रीकण्ठ नीलकण्ठ हरिहर रामजी - बालकृष्ण यदुराम राम रामाचार्य राउल - मधुसूदन नरसिंह कमलाकर सोमेश्वर हरिशङ्कर त्रिकम जोसी-पूनो रामजी शिवराम देवराम गोविन्दराम रघुराम उदराम इत्यादयो मिलिताः मन्ति । अत्रान्तरे च भगवन्नमस्यार्थ आगच्छतः सुरासुरान् विलोक्य ते चिन्तयन्ति - अहो ! यज्ञस्य महिमा ! यदेते सुराः साक्षात्ममागताः, अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्व च गच्छतो विज्ञाय द्विजा विषेदुः, ततोऽमी सर्वज्ञं वन्दितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामर्षश्चिन्तयामासिवान् - अहो ! मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं स्वं ख्यापयति, दुःश्रवं एतत्कर्णकटु कथं नाम श्रूयते ?, किञ्च - कदाचित् w गणधराः तत्संशया दि यज्ञे द्विजमेलापकः ॥ 112 ॥ Page #231 -------------------------------------------------------------------------- ________________ HAGARAAC कोऽपि मूर्खः केनचिद्धृर्तेन वञ्च्यते, अनेन तु सुरा अपि वश्चिताः, यदेवं यज्ञमण्डपं मां सर्वशं च विहाय तत्समीपं गच्छन्ति । अहो! सुराः कथं भ्रान्तास्तीर्थाम्भ इव वायसाः । कमलाकरवड्का, मक्षिकाश्चन्दनं यथा ॥ 1 ॥ करभा इव सदृवृक्षान् , क्षीरान्नं शूकरा इव । अर्कस्यालोकवद् घूकास्त्यक्त्वा यागं प्रयान्ति यत् ॥ 2 ॥ अथवा-यादृशोऽयं सर्वज्ञस्तादृशा एवैते, अनुरूप एव संयोगः, यतः-पश्यानुरूपमिन्दीदिरेण माकन्दशेखरो मुख्र्ः। अपिच पिचुमन्दमुकुले मौकुलिकुलमाकुलं मिलति ॥ 1 ॥ तथापि नाहं एतस्य सर्वज्ञाटोपं सहे, यतः-व्योम्नि सूर्यद्वयं किं स्याद् , गुहायां केसरिद्वयम् । प्रत्याकारे च स्वगो द्वौ, किं सर्वज्ञावहं स च ? ॥ 1 ॥ 18 | ततो भगवन्तं वन्दित्वा प्रतिनिवर्तमानान् सोपहासं जनान् पप्रच्छ-भो ! भो ! दृष्टः म सर्वज्ञः ? कीहरूपः |किंस्वरूपः ? इति, जनैस्तु-यदि त्रिलोकी गणनापरा स्यात्, तस्याः समाप्तियदि नायुषः स्यात् । पारेपरायं गणितं यदि स्यात्, गणेयनिःशेषगुणोऽमि स स्यात्, ॥ 1 ॥ इत्याद्युक्ते सति स दध्यौ-नूनमेष महाधूर्ती, मायायाः कुलमंदिरम् । कथं लोकः समस्तोऽपि, विभ्रमे पतितोऽमुना ? / 2 ॥ न क्षमे क्षणमात्रं तु, तं सर्वज्ञंद्रा कदाचन । तमःस्तोममपाकर्तुं, सूर्यो नैव प्रतीक्षते ॥ 3 ॥ विश्वानरः करस्पर्श, केसरोल्लुंचनं हरिः । क्षत्रियश्च रिपुक्षेपं, न सहते कदाचन ॥ 4 ॥ मया हि येन वादीद्रास्तूष्णीं संस्थापिताः स्मे। गेहेशूरतरः कोऽमो, सर्वज्ञो मत्पुरो भवेत् ॥ 5 ॥ शैला येनीग्निना दग्धाः, पुरः के तस्य पाद्पाः। उत्साटिता गजा येन, का वायोस्तस्य पुंभिकाः ? ॥ 6 ॥ किंच-गता गौडदेशोद्भवा दूरदेशं, भयाजर्जरा गौर्ज्रास्त्रास्मीयुः। मृता 364CANCIEOCOCOCCUC43649 Page #232 -------------------------------------------------------------------------- ________________ कल्प. सुबोव्या06 ॥ 113 ॥ मालवीयास्तिलांगास्तिलंगोद्भवा जज्ञिरे पंडिता मद्भयेन ॥ 7 ॥ अरे लाटजाताः क याताः प्रणष्टाः, पटिष्टा अपि द्राविडा ब्रीडयार्त्ताः । अहो वादिलिप्माऽऽतुरे मय्यमुष्मिन् जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥ 8 ॥ तस्य ममाग्रे कोऽसौ वादी सर्वज्ञमानमुद्वहति । इति तत्र गंतुमुत्कं तमग्निभूतिर्जगादैवं ॥ 9 ॥ किं तत्र वादिकीटे तव प्रयासेन ? यामि बंधोऽहम् । कमलोन्मूलन हेतोर्नेतव्यः किं सुरेंद्रगजः 1 ॥ 10 ॥ अकथयदधेंद्र भू|तिर्यद्यपि मच्छात्रजय्य एवासौ । तदपि प्रवादिनाम श्रुत्वा स्थातुं न शक्नोमि ॥ 11 ॥ पीलयतस्तिलः कश्चित्, दलतश्च यथा कणः । सूडयतस्तृणं किंचिदगस्तेः पिवतः सरः ॥ 12 ॥ मर्दयतस्तुषः कोऽपि तद्वदेष ममाभवत् । तथापि सासहिर्न हि, मुधा सर्वज्ञवादिनम् ॥ 13 ॥ एकस्मिन्नजिते यस्मिन् सर्वमध्यजितं भवेत् । एकदा हि सती लुप्तशीला स्यादसती मदा ॥ 14 ॥ चित्रं चैव त्रिजगति सहस्रशो निर्जिते मया वादैः । क्षिप्रचटस्थास्यामिव कंकटुकोऽसौ स्थितो वादी ॥ 15 ॥ अस्मिन्नजिते सर्व जगज्जयोद्भूतमपि यशो नश्येत् । अल्पमपि शरीरस्थं शल्यं प्राणान् वियोजयति ॥ 16 ॥ यतः - छिद्रे स्वल्पेऽपि पोतः किं, पाथोधौ न निमजति ? / एकस्मिन्निष्टके कृष्टे, दुर्ग: सर्वोऽपि पात्यते ॥ 17 ॥ इत्यादि विचित्य विरचितद्वादशतिलकः स्वर्णयज्ञोपवीतविभूषितः स्फारपीतांबराडंबरः कैश्चित्पुस्तकपाणिभिः कैश्चित्कमंडलुपाणिभिः कैश्चिदर्भपाणिभिः सरस्वतीकंठाभरण वादिविजयलक्ष्मीशरण वादिमदगंजन वादिमुखभंजन वादिगजसिंह वादीश्वरलीह वादि सिंह अष्टापद वादिविजयविशद वादिवृंद भूमिपाल वादिशिरःकाल वादिकदलीकृपाण वादितमोभान वादि इन्द्र भूतेरमर्ष ॥ 113 ॥ Page #233 -------------------------------------------------------------------------- ________________ ***** HOSSAINIG गोधमघरह मर्दितवादिमरह वादिघटमुद्गर वादिघूकभास्कर वादिसमुद्रागस्ते वादितरून्मूलनहस्तिन् वादिसुरसुरेंद्र वादिगरुडगोविंद वादिजनराजान वादिकंसकाहान वादिहरिणहरे वादिज्वरधन्वंतरे वादियूथमल्ल वादिहृदयशल्य वादिगणजीपक वादिशलभदीपक वादिचक्रचूडामणे पंडितशिरोमणे विजितानेकवाद सरस्वतीलब्धप्रसाद इत्यादिविरुदबुंदमुखरितदिकचक्रैः पंचभिः छात्रशतैः परिवृत इंद्रभूतिः वीरसमीपं गच्छंश्चिंतयामास-अहो धृष्टेन अनेन किमेतत् कृतं ? यदहं सर्वज्ञाटोपेन प्रकोपितः, यतः-कृष्णसर्पस्य मंडूकश्चपेटां दातुमुद्य्त्ः। आख रदैश्च मारिदंजष्ट्रापाताय साद्र्ः॥1॥ वृषभः स्वर्गजं शृंगैः, प्रहर्नु कांक्षति द्रुतम् । द्विपः पर्व-18 तपाताय, दंताभ्यां यतते रयात् ॥ 2 ॥ शशकः केसरिस्कंधकेसरां RAmIhate । मदृष्टौ यदसौ सर्ववित्त्वं |ख्यापयते जने ॥ 3 ॥ शेषशीर्षमणिं लातुं, हस्तः स्वीय प्र्सारित्ः। सर्वज्ञाटोपतोऽनेन, यदहं परिकोपितः ॥ 4 ॥ समीराभिमुखस्थेन, दवाग्निआलितोऽमुना । कपिकच्छूलता देहे, सौख्यायालिंगिता ननु ॥ 5 ॥ भवतु, किमेतेन ?, अधुना निरुत्तरीकरोमि यतः तावद्गर्जति खद्योतस्तावद् गर्जति चंद्रमा: / उदिते तु सहहै स्रांशी, न खद्योतो न चंद्रमाः ॥ 6 ॥ सारंगमातंगतुरंगपूगः, पलाय्यतामाशु वनादमुष्मात् । साटोपकोपस्फु. टकेसरश्रीमंगाधिराजोऽयमुपेयिवान् यत् ॥ 7 ॥ मम भाग्यभराद्यद्बा, वाद्ययं समुयस्थितः । अद्य तां रसना। कंडूमपनेष्ये विनिश्चितम् ॥ 8 ॥ लक्षणे मम दक्षत्वं, साहित्ये संहता म्तिः। तर्के कर्कशताऽत्यर्थ, क शास्त्रे नास्ति मे श्रमः ? ॥ 1 ॥ यमस्य मालवो दूरे, किं स्यात् ? को वा व्च्स्विन्ः। अपोषितो रसो? नूनं, किमजेयं च COMSILCALCUSSACARE Page #234 -------------------------------------------------------------------------- ________________ कल्प.मुबी श्रीवीरपाचे गमन ॥ 114 ॥ ध्या06 ॥ 11 ॥ चक्रिणः ॥ 10 ॥ अभेद्यं किमु वज्रस्य, किमसाध्यं महात्मनाम् । क्षुधितस्य न किं खाद्यं, किं न वाच्यं खलस्य च ? ॥ 11 ॥ कल्पणामदेयं किं, निर्विण्णानां किमत्यजम् ? / गच्छामि तर्हि तस्यांते, पश्याम्येतत्पराक्रमम् ॥ 12 ॥ तथा ममापि त्रैलोक्यजित्वरस्य महौजसः । अजेयं किमिवास्तीह, तद्गच्छामि जयाम्यमुम् ॥ 13 ॥ इत्यादि चिंतयन् प्रभुमवेक्ष्य सोपानसंस्थितो दध्यौ । किं ब्रह्मा किं विष्णुः सदाशिवः शंकरः किं वा? ॥ 14 ॥ चंद्रः किं ? स न यत्कलंककलितः सूर्योऽपि नो तीव्ररुक, मेरुः किं ? न स यन्नितांतकठिनो विष्णुः ? न यत् सोऽसितः । ब्रह्मा किं ? न जरातुरः स च जराभीक न यत्सोऽतनुः, ज्ञातं दोषविवर्जिता 'खिलगुणाकीर्णोऽन्तिमस्तीर्थकृत् ॥ 15 ॥ हेमसिंहासनासीनं, सुरराजनिषवितम् । दृष्ट्वा वीरं जगत्पूज्य, चिंतयामास चेतसि ॥ 16 ॥ कथं मया महत्त्वं हा, रक्षणीयं पुरार्जितम् । प्रासाद कीलिकाहेतोभक्तुं को नाम वांछति ॥ 17 ॥ एकेनाविजितेनापि, मानहानिस्तु का मम । जगज्जैत्रस्य किं नाम, करिष्यामि च सांप्रतम् ? ॥ 18 ॥ अविचारितकारित्वमहो मे मम्ददुर्दियः । जगदीशावतारं यत्, जेतुमेनं समागतः ॥ 19 ॥ अस्याग्रेऽहं कथं वक्ष्ये , पार्श्वे यास्यामि वा कथम् ? / संकटे पतितोऽस्मीति, शिवो रक्षतु मे यशः ॥ 20 ॥ कथंचिदपि भाग्येन, चेद्भवेदत्र मे ज्य्ः। तदा पंडितमूर्द्धन्यो, भवाभि भुवनत्रये ॥ 21 ॥ इत्यादि चिंतयन्नेव, सुधा. मधुरया गिरा |आभास्सितो जिनेंद्रेण, नामगोत्रोक्तिपूर्वकम् । / 22 ॥ हे गौतमेंद्रभूते ! त्वं, सुखेनाग्त्वान्सि। इत्युक्तचिंतयद्वेत्ति, नामापि किमसौ मम ? ॥ 23 ॥ जगत्रितय विख्यातं, को वा नाम न वेत्ति माम् ? / जन AAAAAAACACADREAM Page #235 -------------------------------------------------------------------------- ________________ प्रथम गणधर स्यावालगोपालं, प्रच्छन्नः किं दिवाकरः ? ॥ 24 ॥ प्रकाशयति गुप्तं चेत्, संदेहं मे मनःस्थितम् । तदा जानामि सर्वज्ञमन्यथा तु न किंचन । / 25 ॥ चिंतयंतमिति प्रोचे, प्रभुः को जीवसंशयः ? / विभावयसि नो वेदपदार्थ । शृणु तान्यथ ॥ 26 ॥ समुद्रो मथ्यमानः किं ?, गंगापूरोऽथवा किमु ? / आदिब्रह्मध्वनिःकिं वा?, वीरवेदध्वनिर्बभौ ॥ 27 ॥ वेदपदानि च-'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न pretyasaMjJA'stI'ti, त्वं तावत् एतेषां पदानां अर्थ एवं करोषि-यत् विज्ञानघनो-गमनागमनादिचेष्ठावान् आत्मा एतेभ्यो भूतेभ्यः-पृथिव्यप्तेजोवाय्वाकाशेभ्यः समुत्थाय-प्रकटीभूय मद्यांगेषु मदशक्तिरिव, ततस्तानि--भूतान्येव अनु विनश्यति-तत्रैव विलयं याति जले बुबुद इव, ततो भूतातिरिक्तस्य आत्मनोऽभावात् न प्रेत्यसं-- ज्ञास्ति-मृत्वा पुनर्जन्म नास्तीति, परं अयुक्तोऽयमर्थः, शणु तावदेतेषां अर्थ-विज्ञानघन इति कोऽर्थः?-विज्ञानघनो-ज्ञानदर्शनोपयोगात्मकं विज्ञानं तन्मयत्वादात्माऽपि विज्ञानघनः, प्रतिप्रदेशं अनंतज्ञानपर्यायात्मकत्वात् , स च विज्ञानघनः-उपयोगात्मक आत्मा, कथंचितेभ्यस्तद्विकारेभ्यो वा घटादिभ्यः समुत्तिष्ठते उत्प-| द्यते इत्यर्थः, घटादिज्ञानपरिणतो हि जीवो घटादिभ्य एव हेतुभूतेभ्यो भवति, घटादिज्ञानपरिणामस्य घटादि। वस्तुसापेक्षत्वात् , एवं च एतेभ्यो भूतेभ्यो-घटदिवस्तुभ्यस्तत्तदुपयोगतया जीवः समुत्थाय समुत्पद्य तान्येव अनु विनश्यति, कोऽर्थः1-तस्मिन् घटदौ वस्तुनि नष्टे व्यवहिते वा जीवोऽपि तदुपयोगरूपतया नश्यति अन्योपयोगरूपतया उत्पद्यते सामान्यरूपतया वा अवतिष्ठते, ततश्च न प्रेत्यसंज्ञास्ति, कोऽर्थः 1-न प्राक्तनी घटायु 83UCCECAUSA Page #236 -------------------------------------------------------------------------- ________________ कल्प.सुबोव्या06 ॥ 115 ॥ द्वितीय गणधर ॥ 115 ॥ SHARASINAGAR पयोगरूपा मंज्ञा अवतिष्ठते, वर्तमानोपयोगेन तस्या नाशितत्वादिति, अपरं च सवै अयं आत्मा ज्ञानमय' इत्यादि, तथा 'ददद', कोऽर्थः1-दमो दानं दया इति दकारत्रयं यो वेत्ति स जीवः, किं च-विद्यमानभोक्तृकं इदं शरीरं, भोग्यत्वात् , ओदनादिवत् इत्याद्यनुमानेनापि, तथा-क्षीरे घृतं तिले तैलं, काष्ठेऽग्निः सौरभं सुमे । चंद्रकांते सुधा यत्, तथाऽऽत्माऽगंगतः पृथक् ॥ 1 ॥ इवं च प्रभुवचनैः छिन्नसंदेहः श्रीइंद्रभूतिः पंचशतपरिवारः प्रवजितः, तत्क्षणाच ' उपन्नेह वा (1) विगमेह वा (2) धुवेइ वा (3)' इति प्रभुवदनात्रिपदीं प्राप्य द्वादशांगी रचितवान् । इति प्र्थ्म्ग्न्न्ध्र्ः1॥ तं च प्रव्रजितं श्रुत्वा, दध्यौ तवान्धवोऽपरः । अपि जातु द्रवेदद्रिहिमानी प्रज्वलेदपि ॥ 1 ॥ वह्निः शीतः स्थिरो वायुः, संभवेन्न तु बांधवः । हारयेदिति पप्रच्छ, लोकानश्रद्दधद् भृशम् ॥ 2 ॥ ततश्च निश्चये जाते, चिंतयामास चेतसि । गन्वा जित्वा च तं धूर्त, वालयामि सहोदरम् ॥ 3 ॥ सोऽप्येवमागतः शीघ्र, प्रभुणा''|भाषितस्तथा । संदेहं तस्य चित्तस्थं, व्यक्तीकृत्यावदद्विभुः ॥ 4 ॥ हे गौतमाग्निभूते! कः, संदेहस्तव कर्मणः । कथं वा वेदतत्त्वार्थ, विभावयसि न स्फुटम् ॥ 5 ॥ स चाय-पुरुष एवेदं ग्निं सर्व यद्भूतं यच्च भाव्यं' इत्यादि, तत्र 'ग्निं' इति वाक्यालङ्कारे यद् भूतं अतीतकाले यच्च भाव्यं भाविकाले तत् सर्व इदं पुरुष एव-आत्मैव, एवकारः कर्मेश्वरादिनिषेधार्थः, अनेन वचनेन यन्नरामरतिर्यकपर्वतपृथ्व्यादिकं वस्तु दृश्यते तत्सर्व आत्मैव, | ततः कर्मनिषेधः स्फुट एव, किंच-अमूत्तस्य आत्मनो मूर्तेन कर्मणा अनुग्रह उपघातश्च कथं भवति ?, थया PRASAKARANGABAR Page #237 -------------------------------------------------------------------------- ________________ आकाशस्य चन्दनादिना मण्डनं खङ्गादिना खण्डनं च न सम्भवति, तस्मात् कर्म नास्ति इति तव चेतसि । वर्त्तते, परं हे अग्निभूते ! नायमर्थः समर्थः, यत इमानि पदानि पुरुषस्तुतिपराणि यथा त्रिविधानि वेदपदानि - कानिचिद्विधिप्रतिपादकानि यथा ' स्वर्गकामोऽग्निहोत्रं जुहुयादित्यादिनि कानिचित् अनुवादपराणि यथा 6 द्वादश मासाः संवत्सर' इत्यादीनि कानिचित् स्तुतिपराणि यथा 'इदं पुरुष एवेत्यादीनि ततोऽनेन पुरुषस्य महिमा प्रतीयते, न तु कर्माद्यभावः, यथा - जले विष्णुः स्थले विष्णुः, विष्णुः पर्वतमस्तके । सर्वभूतभयो विष्णुस्तस्माद्विष्णुमयं जगत् ॥ 1 ॥ अनेन वाक्येन विष्णोर्महिमा प्रतीयते, न तु अन्यवस्तूनां अभाव:, किञ्च - अमूर्त्तस्यात्मनो मूर्त्तेन कर्मणा कथं अनुग्रहोपघातौ 1, तदपि अयुक्तं यत् अमूर्त्तस्यापि ज्ञानस्य मद्यादिना उपघातो ब्राहम्याद्यौषधेन च अनुग्रहो दृष्ट एव, किञ्च कर्म विना एकः सुखी अन्यो दुःखी एक: भुरन्यः किङ्कर इत्यादि प्रत्यक्षं जगद्वैचित्र्यं कथं नाम सम्भवतीति श्रुत्वा गतसंशयः प्रब्रजितः । इति द्वितीयो गणधरः 2 ॥ अथ वायुभूतिरपि तौ प्रत्रजितौ श्रुत्वा यस्य इन्द्रभूत्यग्निभूती शिष्यौ जातौ स ममापि पूज्य एव तद्गच्छा म्यहमपि संशयं पृच्छामि इति सोऽप्यागतः, एवं सर्वेऽप्यागताः, भगवताऽपि सर्वेऽपि प्रतिबोधिताः, क्रमचायं तज्जीवतच्छरीरे सन्दिग्धं वायुभूतिनामानम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ? ॥ 1 ॥ यतः - ' विज्ञनघन एवैतेभ्यो भूतेभ्य' इत्यादिवेदपदैः भूतेभ्यो जीवः पृथग् नास्ति इति प्रतीयते, तथा 'सत्येन तृतीय गणधर : Page #238 -------------------------------------------------------------------------- ________________ कल्प.मुबो vyA06 ॥ 116 ॥ चतुर्थपशम गणधरौ लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धोन्यं पश्यन्ति धीरा यतयः संयतात्मान इत्यादि' अस्यार्थ:-गष ज्योतिर्मयः शुद्ध आत्मा सत्येन तपसा ब्रह्मचर्येण लभ्यः-ज्ञेय इत्यर्थः, एभिस्तु वेदपदैर्भूतेभ्य: पृथक आत्मा प्रतीयते, ततस्तव सन्देहः यदुत यच्छरीरं स एवात्मा अन्यो वेति, परं अयुक्तं एतत्, यस्मात् 'विज्ञानघनेत्यादिभिरपि पदैः अस्मदुक्तार्थप्रकारेण आत्मसत्ता प्रकटैव, इति तृतीयः ग्न्न्ध्र्:3॥ पश्चसु भूतेषु तथा सन्दिग्धं व्यक्तसंज्ञकं विबुधम् । ऊचे विभूयथास्थं वेदार्थ किंन भावयसि ? ॥ 1 ॥ 'येन स्वनोपमं वै मकलं इत्येष ब्रह्मविधिरञ्जसा विज्ञेय' इति, अस्यार्थ:-वै-निश्चित सकलं-एतत् पृथिव्यादिकं स्वप्नोपमं असत्, अनेन वेदवचसा तावतानां अभावः प्रतीयते, 'पृथ्वी देवता आपो देवता' इत्यादिभि|स्ति भूतसत्ता प्रतीयते इति सन्देहः, परं अविचारितं एतत्, यस्मात् ' स्वप्नोपमं वै सकलं' इत्यादीनि पदानि अध्यात्मचिन्तायां कनककामिन्यादिसंयोगस्य अनित्यत्वसूचकानि, न तु भूतनिषेधपराणीति चतुर्थ: ग्न्न्ध्र्:4॥ यो यादृशः स तादृश इति सन्दिग्धं सुधर्मनामानम् । ऊचे विभुर्यथास्थं वेदाधु किं न भावयसि ? ॥ 1 ॥ यत:-' पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वं' इत्यादीनि भवान्तरसादृश्यप्रतिपादकानि, तथा 'शगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादीनि भवान्तरवैसदृश्यप्रतिपादकानि वेदापदानि दृश्यन्ते, इति तव मन्देहः, परं नायं सुन्दरो विचारो, यस्मात् 'पुरुषो वै पुरुषत्वमश्नुते' इत्यादीनि यानि पदानि तानि मनुष्योऽपि SPECARRORESCRIBCN Page #239 -------------------------------------------------------------------------- ________________ षष्ठसप्तमौ गणधरौ कश्चिन्मार्दवादिगुणोपेतो मनुष्यायुःकर्म बद्ध्वा पुनरपि मनुष्यो भवति इत्यर्थनिरूपकाणि, न तु मनुष्यो मनुष्य एव भवतीति निश्चायकानि, तथा कथं मनुष्यः पशुर्भवति ? , न हि शालीवीजाद्गोधूमास्कुरः सम्भवतीति या तव चित्ते युक्तिः प्रतिभाति सापि न समीचीना, यतो गोमयादिभ्यो वृश्चिकाद्युत्पत्तेर्दर्शनात् कार्यवसदृश्यं अपि सम्भवत्येवेति पञ्चमः गणधरः 5 ॥ अथ बन्धभोक्षविषये सन्दिग्धं मण्डिताभिधं विबुधम् । ऊचे विभुयथास्थं वेदार्थ किं न भावयसि ? ॥ 1 ॥ यतः स एष विगुणो विभुन बद्धयते संसरति वा मुच्यते मोचयति वा' त्वं तावत् एतेषां पदानां अर्थ एवं करोषि-यत् स एषः-अधिकृतो जीवः, कथम्भूतो? -विगुणः-सत्त्वादिगुणरहितो विभुः-सर्वव्यापको न बद्धयते-पुण्यपापाभ्यां न युज्यते, नकारस्य सर्वत्र योजनात् न संसरति-न संसारे परिभ्रमति, न मुच्यते कर्मणा बन्धाभावात् , नाप्यन्यं मोचयति अकर्तृकत्वात्, परं नायं अर्थः समर्थः, किन्तु स एष आत्मा, किंविशिष्टो?विगुणो-विगतच्छाद्मस्थिकगुणः, पुनः कीदृशो ?-विभु:-केवलज्ञानवान् केवलज्ञानखरूपेण विश्वव्यापकत्वात् , एवंविध आत्मा पुण्यपापाभ्यां न युज्यते इति सुस्थं, इति षष्ठः गणधरः 6 ॥ अथ देव विषयसन्देहमयुतं मौर्यपुत्रनामानम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ? ॥ 1 ॥ yataH'ko जानाति मायोपमान गीर्वाणान् इन्द्रयमवरुणकुबेरादीन् ' इति पदैर्देवनिषेधः प्रतीयते, 'स एष यज्ञा. युधी यजमानोऽञ्जसा स्वर्लोकं गच्छति' इति पदैस्तु देवसत्ता प्रतीयते इति तवस न्देहः, परं अविचारितं एतत्, Page #240 -------------------------------------------------------------------------- ________________ कल्प.सुबो nyA06 अष्टमनवम दशमा गणधरा ॥ 17 ॥ ॥ 11 // यत एते स्वया मया च प्रत्यक्षं एव दृश्यन्ते देवाः, यत्तु वेदे ऽमायोपमान् ' इत्युक्तं तद्देवानां अपि अनित्यः स्वसूचकं इति सप्तमः गणधर : 7 ॥ अथ नारकसन्देहात् सन्दिग्धमकम्पितं विबुधमुख्यम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ? ॥ 1 ॥ यस्मात् 'न ह वै प्रेत्य नरके नारकाः सन्ति' इत्यादिपदैर्नारकाभावः प्रतीयते, ' नारको वै एष जायते यः शुद्रान्नमश्नाति' इत्यादिपदेस्तु नारकसत्ता प्रतीयते इति तब सन्देहः, परं 'नह वै प्रेत्य नरके नारकाः सन्ति' इति कोऽर्थः 1-प्रेत्य-परलोके केचिन्नारका मेर्वादिवत् शाश्वता न सन्ति, किन्तु यः कश्चित् पापमाचरति स PInArako भवति, अथवा नारका मृत्वाऽनन्तरं नारकतया नोत्पद्यन्ते इति प्रेत्य नारका न सन्तीत्युच्यते, इति अष्टमो ग्न्न्ध्र्ः8॥ अथ पुण्ये संदिग्धं द्विजमचलभ्रातरं विबुधमुख्यम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ॥ 1 ॥ तव सन्देहकारणं तावत् अग्निभूत्युक्तं 'पुरुष एवेदं ग्निं सर्व' इत्यादि पदं, तत्र उतरं अपि तथैव ज्ञेयं, तथा 'पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा' इत्यादिवेदपदैः पुण्यपापयोः सिद्धिश्च, इति नवमः गणधरः 9 ॥ अथ परभवसन्दिग्धं मेतार्य नाम पण्डितप्रवरम् । ऊचे विभुयथार्थ वेदार्थ किं न भावयसि ? ॥ 1 ॥ यत्तव इन्द्रभूत्युक्तः - विज्ञानघन एवैतेभ्यो भूतेभ्यः' इत्यादिपदैः परलोकसन्देहो भवति, परं तेषां पदानां अर्थ अस्मदुक्तप्रकारेण विभावय यथा सन्देहो निवर्तते, इति दशमः गणधरः 10 ॥ SPECARRCHCHAAGRICK Page #241 -------------------------------------------------------------------------- ________________ एकादशो गणधर निर्वाणविषयसन्देहसंयुतं च प्रभासनामानम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ? ॥ 1 ॥ yataH'jarAmayaM वा यदग्निहोत्रं ' अनेन पदेन निर्वाणाभावः प्रतीयते, कथं ?, यत् अग्निहोत्रं तत् जरामर्य, कोऽर्थः?सर्वदा कर्त्तव्यं, उक्ता अग्निहोत्रस्य सर्वदा कर्तव्यता अग्निहोत्रक्रिया च निर्वाणकारणं न भवति, शबलत्वात्, यतः साकेषाश्चिदूधकारणं केषाश्चिदुपकारकारणं इति, ततो मोक्षसाधकानुष्ठानक्रियाकालस्य अनुक्तत्वान्मोक्षो नास्ति इति मोक्षाभावः प्रतीयते, तथा 'द्वे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परंसत्यज्ञानं, अन न्तं ब्रह्मेति' इत्यादिपदैर्मोक्षसत्ता प्रतीयते, इति तव सन्देहः, परं अविचारितं एतत्, यस्मात् 'जरामर्य वा दयदग्निहोत्रं ' इत्यत्र वाशब्दोऽप्यर्थे स च मिन्नक्रमः, तथा च जरामर्य यावत् अग्निहोत्रं अपि कुर्यात्, कोऽर्थः 1 कश्चित्स्वर्गाद्यर्थी यावज्जीवं अग्निहोत्रं कुर्यात् , कश्चिन्निर्वाणार्थी अग्निहोत्रं विहाय निर्वाणसाधकानुष्ठानमपि कुर्यात् , न तु नियमतोऽग्निहोत्रमेवेत्यपिशब्दार्थः, ततो निर्वाणसाधकानुष्ठानकालोऽप्युक्त एव, तस्मादस्ति निर्वाणं, इत्येकादशःगणधरः 11 ॥ एवं चतुश्चत्वारिंशच्छतानि द्विजाः प्रव्रजिताः, तत्र मुख्यानां एकादशानां त्रिपदीग्रहणपूर्वकं एकादशाङ्ग 3|चतुर्दशपूवरचना गणधरपदप्रतिष्ठा च, तत्र द्वादशागीरचनानन्तरं भगवांस्तेषां तदनुज्ञां करोति, शक्रश्च दिव्यं वज्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनस्वामिनः सन्निहितो भवति. ततः स्वामी रत्नमयसिंहासना|दुत्थाय सम्पूर्णा चूर्णमुष्टिं गृह्णाति, ततो गौतमप्रमुखा एकादशापि गणधरा ईषदवनता अनुक्रमेण तिष्ठन्ति, CHERRACKAKARAGAON Page #242 -------------------------------------------------------------------------- ________________ देवास्तूर्यध्वनिगीतादिनिरोधं विधाय तूष्णीकाः शृण्वन्ति, ततो भगवान् पूर्व तावत् भणति-'गौतमस्य द्रव्यकल्प.मुबो- गुण पर्यायैस्तीर्थ अनुजानामि' इति, चूर्णाश्च तन्मस्तके क्षिपति, ततो देवा अपि चूर्णपुष्पगन्धवृष्टिं तदुपरि तीर्थानुज्ञा कुर्वन्ति, गणं च भगवान् सुधर्मस्वामिनं धुरि व्यवस्थाप्यानुजानाति, इति ग्न्न्ध्र्वाद्ः॥ (121) ॥ श्रीवीरचतुव्या06 (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् मौसकानि ॥ 118 ॥ मू. 122 महावीरः (अट्ठीअगामं निस्साए) अस्थिकग्रामस्य निश्रया ( पढमं अंतरावासं) प्रथम वर्षारानं चतुर्मासी ॥ 118 ॥ दतियावत् (वासावासं उवागए ) वर्षासु वसनं उपागतः (चंपं च पिट्टचंपं च निस्साए) ततः चंपायाः पृष्ठ-16 चम्पायाश्च निश्रया (तओ अंतरावासे) त्रीणि चतुर्मासकानि (वासावास उवागए) वर्षावासार्थ उपागतः (वेसालि नगरिं वाणिअगामं च नि स्साए ) वैशाल्याः नगर्याः वाणिज्यग्रामस्य च निश्रया (दुवालस अंतरावासे) द्वादश चतुर्मासकानि (वासावासं उवागए ) वर्षावासार्थ उपागतः (रायगिह नगरं नालंदं च बाहिरि नीसाए ) राजगृहस्य नगरस्य नालन्दायाश्च बाहिरिकायाः निश्रया ( चउद्दस अंतरावासे) चतुर्दश चतुर्मासकानि (वासावासं उवागए) वर्षावासाथ उपागतः, तत्र नालन्दा राजगृहनगरादुत्तरस्यां दिशि बाहिरिका-शाखापुरविशेषस्तत्र चतुद्दश वर्षारात्रान् उपागतः, तत्र (छ मिहिलाए) षट् मिथिलायां नगर्या (दो भदिआए) द्वे भद्रिकायां ( एगं आलंभिआए) एकं आलम्भिकायां (एगं सावत्थीए (एकं श्रावस्त्यां (एग पणिअभूमीए) एक प्रणीतभूमौ, वज्रभूम्याख्यानार्यदेशे इत्यर्थः (एगं पावाए मज्झिमाए ) एकं पापायां मध्य. Page #243 -------------------------------------------------------------------------- ________________ अन्त्य चतुमसिकं सिद्धिः स. 123-4 8 मायां (हत्थिपालस्स रणो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए) रज्जुका-लेखकाः 'कारकुन ' इति लोके प्रसिद्धास्तेषां शाला सभा जीर्णा अपरिभुज्यमाना तत्र भगवान् (अपच्छिम अंतरावासं) अपश्चिमम्-अन्त्य चतुर्मासकं (घासावासं उवागए ) वर्षावासार्थ उपागतः, पूर्व किल तस्या नगर्या ' अपापा' इति नामासीत्, देवस्तु 'पापा' इत्युक्तं, तत्र भगवान् कालगत इति ॥ (122 ) ॥ (तत्थ णं जे से पावाए मज्झिमाए) तंत्र यस्मिन् वर्षे पापायां मध्यमायां (हत्थिपालस्स रणो) हस्तिपालस्य राज्ञः ( रज्जुगसभाए) लेखकशालायां (अपच्छिमं अंतरावासं) अन्त्यं चतुर्मासकं (वासावासं उवागए ) वर्षावासार्थ उपाग्त्ः॥ (123) ॥ (तस्स णं अंतरावास्स ) तस्य चतुर्मासकस्य मध्ये (जे से वासाणं) योऽसौ वर्षाकालस्य (cautthe मासे सत्तमे पक्खे ) चतुर्थः मासः सप्तमः पक्षः (कत्तिअबहुले ) कार्तिकस्य कृष्णपक्षः (तस्स णं कत्तिअबहुलस्स) तत्य कार्तिककृष्णपक्षस्य (पण्णरसीपकखेणं) पञ्चदशे दिवसे (जा सा चरमा रयणी) या सा चरमा रजनी (तं रयणिं च णं समणे भगवं महावीरे) तस्यां रजन्यां च श्रमणो भगवान् महावीरः ( कालगए ) कालगतः, कायस्थितिभवस्थितिकालाद्गतः (वीकंते) संसाराद्वयतिक्रान्तः (समुज्जाए) समुद्यातःसम्यग्-अपुनरावृत्या ऊवं यातः (छिन्नजाइजरामरणबंधणे) छिन्नानि जातिजरामरणवन्धनानि-जन्मजरामरणकारणानि कर्माणि येन स तथा (सिद्धे) सिद्धा-साधितार्थः (बुद्धे ) बुद्धः-तत्त्वार्थज्ञानवान् (मुत्ते) Page #244 -------------------------------------------------------------------------- ________________ कल्प.मुबो vyA06 RECASCARR संवत्सरमासदिनरात्रि नामानि ॥ 119 ॥ ॥ 119 // मुक्तो भवोपग्राहिकर्मभ्यः (अंतगडे ) अन्तकृत् सर्वदुःखानां ( परिनिव्वुडे ) परिनिर्वृतः सर्वसन्तापाभावात्, तथा च कीदृशो जातः?-(सव्वदुक्खप्पहीणे) सर्वाणि यानि दुःखानि शारीरमानसानि तानि प्रहीणानि यस्य स तथा, अथ भगवतो निर्वाणवर्षादीनां सैद्धान्तिकनामान्याह-( चंदे नामे se docce संवच्छरे ) अथ यत्र भगवानिवृतः स चन्द्रनामा द्वितीयः संवत्सरः (पीइबद्धणे मासे ) प्रीतिवर्द्धन इति तस्य मासस्य कार्तिकस्य नाम ( नं दिवद्धणे पक्खे ) नंदिवद्धन इति तस्य पक्षस्य नाम ( अग्गिवेसे नाम दिवसे) अग्निवेश्य इति तस्य दिवसस्य नाम ( उवसमेत्ति पवुच्चै ) उपशम इति प्रोच्यते, उपशम इति तस्य द्वितीयं नामेत्यर्थः ( देवागंदा नाम सा रयणी) देवानन्दा नाम्नी सा अमावास्यारजनी (निरतित्ति पवुच्चै ) निरतिः इत्यप्युच्यते नामान्तरेण ( अच्चे लवे ) अर्चनामा लवः (मुहुत्ते पाणू ) मुहूर्त्तनामा प्राणः (थोवे सिद्धे ) सिद्धनामा स्तोकः (नागे करणे) नागनामकं करणं, इदं च शकुन्यादिस्थिरकरणचतुष्टथे तृतीयं करणं, अमावास्योत्तरार्द्ध हि एतदेव भवतीति ( सव्वट्ठसिद्ध मुहुत्ते ) सर्वार्थसिद्धनामा मुहूर्तः (साइणा नक्वत्तेणं जोगमुवागएण) स्वातिनामनक्षत्रेण चन्द्रयोगे उपागते सति भगवान् ( कालगए जाव सव्वदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ अथ संवत्सरमासदिनरात्रिमुहर्तनामानि चैवं सूर्यप्रज्ञप्तौ एकस्मिन् युगे पञ्च संवत्सरास्तेषां नामानि-चन्द्रः 1 चन्द्रः 2 अभिवर्द्धितः 3 चन्द्रः 4 अभिवति 5 श्चेति स्ण्व्त्स्र्नामानि। अभिनन्दनः 1 सुप्रतिष्टः 2 विजयः 3 प्रीतिवर्द्धनः 4 श्रेयान् 5 शिशिरः6 शोभनः7 हैम IAGE Page #245 -------------------------------------------------------------------------- ________________ देवागमनम् स. 125 SAIRAGRAMMUGARCACAAG vAn8वसन्तः 9 कुसुमसम्भवः 10 निदाघो 11 वनविरोधी 12 इति श्रावणादिद्वादशमासनामानि ॥ पूर्वाङ्गसिद्ध 1 मनोरम 2 मनोहर 3 यशोभद्र 4 यशोधर 5 सर्वकामसमृद्ध 6 इन्द्र 7 मूर्दाभिषिक्त 8 सौमनस 8 धनञ्जय 10 अर्थसिद्ध 11 अभिजित् 12 रत्याशन 13 शतञ्जय 14 अग्निवेश्य इति 15 पञ्चदश दिननामानि ॥ उत्तमा 1 सुनक्षत्रा 2 इलापत्या 3यशोधरा 4 सौमनसी 5 श्रीसम्भूता 6 विजया 7 वजयन्ती 8 जयन्ती अपराजिता 10 इच्छा 11 समाहारा 12 तेजा 13 अतितेजा 14 देवानन्दा 15 चेति पञ्चदश रात्रिनामानि ॥ रुद्रः 1 श्रेयान 2 मित्रं 3 वायुः 4 सुप्रतीतो 5 'भिचन्द्रो 6 माहेन्द्रो 7 बलवान् 8 ब्रह्मा 9 बहुसत्य 10 ऐशान 11 स्त्वष्टा 12 भावितात्मा 13 वैश्रवणो 14 वारुण 15 आनन्दो 16 विजयो 17 विजयसेनः 18 प्राजापत्य 19 उपशमो 20 गंधर्वो 21 'ग्निवेश्यः 22 शतवृषभ 23 आतपवान् 24 अर्थवान् 25 ऋणवान् 26 भौमो 27 वृषभः 28 सर्वार्थसिद्धो 29 राक्षस 30 श्चेति त्रिंशन्मुहूर्त्तनामानि ॥ (124) ॥ (जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रजन्यां श्रमणो भगवान् महावीरः (कालगए जाव सव्वदुक्खप्पहीणे) कालगतः यावत् सर्वदुःखप्रक्षीणः (साणं रयणी बहूहिं देवेहिं देवीहि य) सा रजनी । बहुभिः देवैः देवीभिश्च (ओवयमाणेहिं ) स्वर्गात् अवपतद्भिः (उप्पयमाणेहि य) उत्पतद्भिश्च कृत्वा ( उज्जो. विया आविहुत्था) उद्योतवती अभ्व्त्॥ (125) ॥ (जं रयणि च णं समणे भगवं महावीरे) यस्यां रात्रौ श्रमणो भगवान् महावीरः (कालगए जाव सव्व RECTOR Page #246 -------------------------------------------------------------------------- ________________ कल्प. सुबो vyA06 ॥ 120 ॥ दुक्खपहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( सा णं रयणी बहूहिं देवेहिं देवीहि य) सा रात्रिः बहुभिः देवैः देवीभिश्व ( ओवयमाणेहिं ) अवपतद्भिः ( उप्पयमाणेहिं ) उत्पतद्भिश्च कृत्वा ( उपिजलगमाणभूआ ) भृशं आकुला इव ( कहकहगभूआ आविहुत्धा ) अव्यक्तवर्णकोलाहलमयी अभवत् ॥ ( 126 ) ॥ ( जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीरः ( कालगए जाव सव्वदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( तं रयणिं च णं जिट्ठस्स ) तस्यां च रजन्यां ज्येष्ठस्य, किंभूतस्य : - ( गोअमस्स ) गोत्रेण गौतमस्य ( इंदभूइस्स ) इन्द्रभूतिनामकस्य ( अणगारस्स अंतेवासिस्स ) अनगारस्य शिष्यस्य (नायए पिज्जबंधणे वुच्छिन्ने ) ज्ञात जे - श्रीमहावीरविषये प्रेमबन्धने- स्नेहबन्धने व्युच्छि । नेत्रुटिते सति (अनंते ) अनन्तवस्तुविषये ( अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ) अनुत्तरे यावत् केवलवरज्ञानदर्शने समुत्पन्ने, तच्चैवं स्वनिर्वाणसमये देवशर्मणः प्रतिबोधनाय कापि ग्रामे खामिना प्रेषितः श्री गौतमः तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वज्राहत इव क्षणं तस्थौ, वभाण च 'प्रसरति मिथ्यात्वतमो गर्जन्ति कुतीर्थिकौशिका अद्य । दुर्भिक्षडमरवैरादिराक्षसाः प्रसरमेष्यन्ति ॥ 1 ॥ राहुग्रस्तनिशाकरमिव गगनं दीपहीनमिव भवनम् । भरतमिदं गतशोभं त्वया विनाऽद्य प्रभो ! जज्ञे ॥ 2 ॥ कस्यांह्निपीठे प्रणतः पदार्थान् पुनः पुनः प्रश्नपदीकरोमि ? / कं वा भदन्तेति वदामि ? को वा, मां गौतमेत्यात गिराज्य वक्ता ? ॥ 3 ॥ हा ! हा ! हा ! वीर ! किं कृतं ? यदी शेऽवसरेऽहं दूरीकृतः, किं मांडकं मण्डयित्वा 'देवकोलाहलः गौतमकेवलम् सू. 126-127 ॥ 120 // Page #247 -------------------------------------------------------------------------- ________________ बालवत्तवाञ्चलेऽलगिष्यं ? किं केवल भागममार्गयिष्यं 1 किं मुक्तौ सङ्कीर्ण अभविष्यत् । किं वा तव भारोड। भविष्यद् यदेवं मां विमुच्य गतः एवं च 'वीर वीर' इति कुर्वतो 'वी' इति मुखे लग्नं गौतमस्य, तथा चहुं ज्ञातं - वीतरागा निःस्नेहा भवन्ति, ममैवायं अपराधो यन्मया तदा श्रुतोपयोगो न दत्तः, धिगिमं एकपाक्षिकं स्नेह, अलं स्नेहेन, एकोऽस्मि, नास्ति कश्चन मम एवं सम्यक् साम्यं भावयतस्तस्य केवलमुत्पेदे - मुक्खमग्गपवण्णा सिणेहो व्ज्र्सिण्ख्ला। वीरे जीवंतए जाओ, गोयमो जं न केवली ॥ 1 ॥ प्रातःकाले इन्द्राद्यैर्महिमा कृतः, अत्र कविः -'अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायाभूत्, चित्रं श्रीगौतमप्रभोः ॥ 1 ॥ स च द्वादश वर्षाणि केवलिपर्यायं परिपाल्य दीर्घायुरितिकृत्वा सुधर्मस्वामिने गणं समर्प्य मोक्षं ययौ, सुधर्मस्वामिनोऽपि पश्चात् केवलोत्पत्तिः सोऽप्यष्टौ वर्षाणि विहृत्यार्यजम्बूस्वामिनो गणं समर्प्य सिद्धिं गतः ॥ (127) | ( जं स्यणि च णं समणे भगवं महावीरे ) यस्यां रजन्यां श्रमणो भगवान् महावीर : ( कालगए जाव सन्दुक्ख पहीण ) कालगतः यावत् प्रक्षीण सर्वदुःख ( तं स्यणिं च णं ) तस्यामेव रजन्यां (नवल्लई नव लेच्छई कासीकोसलगा ) नवमलकीजातीयाः - काशीदेशस्य राजानः नवलेच्छकीजातीयाः कोशलदेशस्य राजानः ( अट्ठारसवि गणरायाणो ) ते च कार्यवशात् गणमेलापकं कुर्वन्ति इति गणराजा अष्टादश, ये चेटक महाराजस्य सामान्ताः श्रूयन्ते, ( अमावासाए ) ते तस्यां अमस्यायां ( पाराभोअं ) पारं- संसारपारं 2 मोक्षमार्गप्रपन्नानां स्नेहो वज्रशंखला । वीरे जीवति जातो गौतमो यक्ष केवली ॥ 2 ॥ श्रीगौतम केवलम् स.. 127 Page #248 -------------------------------------------------------------------------- ________________ REC कल्प.सुबोव्या06 ॥ 12 ॥ दीपालिका । भ्रातृद्धितीया स. 128 ॥ 12 ॥ RECENSESSIONS आभोगयति-प्रापयति यस्तं एवंविधं (षोसहोववासं पट्टविसु) पौषधोपवासं कृतवन्तः, आहारत्यागपौषधरूपं उपदासं चक्रुरित्यर्थः, अन्यथा दीपकरणं न सम्भवति, ततश्च (गए से भावुज्जोए दव्वुज्जो करिस्सामो) गतः स भावोद्योतः ततो द्रव्योद्योतं करिष्याम इति तैः दीपाः प्रवर्तिताः,ततः प्रभृति दीपोत्सवः संवृत्तः, कार्तिकशुक्लपतिपदि च श्रीगौतमस्य केवलमहिमा देवश्चक्रे अतस्तत्रापि जनप्रमोदः, नन्दिवर्धननरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शो कार्तः सुदर्शनया भगिन्या सम्बोध्य सादरं खवेश्मनि द्वितीयायां भोजितस्ततो भ्रातृद्वितीयापवरूढिः ॥ (128) / ( रयणिं च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीरः (कालगए जाव सव्वदुक्खप्पहीणे ) कालगतः यावत् प्रक्षीण सर्वदुःखः (तं रयणिं च णं) तस्यां च रात्री (खुद्दाए भासरासी नाम महग्गहे) क्षुद्रात्मा-क्रूरस्वभाव एवंविधों भश्मराशिनामा त्रिंशत्तमो महाग्रहः, किम्भूतोऽसौ ?-(दोवाससहस्सटिई) द्विसहस्रवर्षस्थितिकः, एकस्मिन् ऋक्षे एतावन्तं कालं अवस्थानात् ( समणस्स भगवओ महावीरस्म ) श्रमणस्य भगवतो महावीरस्य, (जम्मनक्षत्तं संकंते) जन्मनक्षत्रं-उत्तराफाल्गुनीनक्षत्रं सङ्क्रान्तः, तत्राष्टाशीतिग्रहाः, ते चेमे-अङ्गारको 1 विकालको 2 लोहिताक्षः 3 शनैश्चरः 4 आधुनिकः 5 प्राधुनिकः 6 कणः 7 कणकः 8 कणकणक: 9 कणवितानक: 1. कणसन्तानकः 11 सोमः 12 सहितः 13 आश्वासन: 14 कार्योपगः 15 कर्बुरका 16 अजकरकः 17 दुन्दुभकः 18 शङ्कः 19 शकुनाभः 20 शङ्कवर्णाभः 21 कंस: 22 कंसनाभः 23 कंसवर्णाभः 24 नील: 25 नीलावभासः 26.रूपी 27 रूपावभास 28 भस्म: 29 भस्म OGANAGAMANA Page #249 -------------------------------------------------------------------------- ________________ CIRRIGAR राशिः 30 तिलः3. तिलपुष्पवर्णः 32 दक::33 दकवर्णः 34 कार्यः 35 वन्ध्यः 36 इन्द्राग्निः 37 धूमकेतु: | 38 हरिः 39 पिङ्गलः 40 बुधः 41 शुक्रः 42 बृहस्पतिः 43 राहुः 44 अगस्तिः45 माणवका 46 कामस्पर्शः 47 तभरमग्रहा धुर:48 प्रमुखः, 19 विकटः 50विसन्धिकल्पः 51 प्रकल्पः 52 जटालः 53 अरुणः 54 अग्निः 55 कालः 56 मणं पूजामहाकालः 57 स्वस्तिकः 58 सौवस्तिक:59 वर्धमानः 60 प्रलम्बः 61 नित्यालोकः 62 नित्योद्योतः 63 स्वयम्प्रभः हानिःस, 129-130 64 अवभासः 65 श्रेयस्करः 66 क्षेमङ्करः 67 आभङ्करः 68 प्रभङ्करः 69 अरजाः 70 विरजाः 71 अशोकः 72 वीतशोकः 73 विततः 74 विवस्त्रः 76 विशालः 76 शालः 77 सुव्रतः 78 अनिवृत्तिः 79 एकजटी 80 द्विजटी 81 करः 82 करकः 83 राजा 84 अर्गलः 85 पुष्पः 86 भावः 87 केतुः 88 इत्यष्टाशीतिग्रहाः ॥ (129) / (जप्पभिई च णं से खुद्दाए भासरासी महग्गहे)यतः प्रभृति स क्षुद्रात्मा भश्मराशिनामा महाग्रहः (दोवाससहस्सठिई) द्विवर्षसहस्रस्थितिः (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जम्म.) नक्खत्तं संकंते ) जन्मनक्षत्र सङ्क्रान्तः (तप्पमिदं च णं समणाणाणं निग्गंथाणं निग्गंधीण य) ततः प्रभृति श्रमणानां-तपस्विनां निगन्धानां-साधूनां निर्ग्रन्थीनां-साध्वीनां च (नो उदिए उदिए पूआसक्कारे पवत्तै) उदितोदितः-उत्तरोत्तरवृद्धिमान् ईदृशः पूजा-वन्दनादिका सत्कारो-वस्त्रदाना दिबहुमानः स न प्रवर्तते, अत एव शक्रेण स्वामी विज्ञप्तो-यत् क्षणं आयुर्वर्द्धयत येन भवत्सु जीवत्सु भवजन्मनक्षत्रं सङ्क्रान्तो भस्मराशिग्रहो भवच्छासनं पीडयितुं न शक्ष्यति, ततः प्रभुणोक्तं-न खलु शक्र ! कदाचिदपि इदं भूतपूर्व yat । LS Page #250 -------------------------------------------------------------------------- ________________ k | भस्मग्रहोत्तारः कुन्यू|त्पत्तिः स. |131-132 | ॥ 122 // Baa प्रक्षीणं आयुर्जिनेन्द्रैरपि वर्द्धयितुं शक्यते, ततोऽवश्यंभाविनी तीर्थबाधा भविष्यत्येव, किन्तु षडशीतिवर्षा युषि कल्किनि कुनृपतौ त्वया निगृहीते सति वर्षसहस्रद्वये पूर्णे मजन्मनक्षत्राद् भस्मग्रहे व्यतिक्रान्ते च कल्प.सुबो- त्वत्स्थापितकल्किपुत्रधर्मदत्तराज्यादारभ्य साधुसाध्वीनां उदितोदितः पूजासत्कारो भविष्यतीति । (130) ॥ vyA06 सूत्रकारा अपि तदेवाहुः-(जया णं से खुदाए भासरासी महग्गहे) यदा च स क्षुद्रात्मा भस्मराशिमहा. ॥ 122 ॥ ग्रहः (दोवाससहस्सठिई) द्विवर्षसहस्रस्थितिकः (जाव जम्मनक्खत्ताओ वीक्कंते भविस्सइ ) यावत् भगवजन्मनक्षत्रात् व्यतिक्रान्तो भविष्यति, उत्तरिष्यतीत्यर्थः (तया णं समणाणं निग्गंथाणं निग्गंधीण य) तदा श्रमणानां निर्ग्रन्थानां निग्रन्थानां च (उदिए उदिए पूआसकारे भविस्सइ) उदितोदितः पूजासत्कारो भविष्यति ॥ (131)(रयणि च णं समणे भगवं महावीरे) यस्यां रात्रौ श्रमणो भगवान् महावीरः ( कालगए जाव सव्वदुक्खप्पहीणे) कालगतः यावत् प्रक्षीण सर्वदुःखः (तं रयणिं च णं कुंथुअणुद्धरी नाम समुप्पन्ना) तस्यां रात्रौ कुन्थुः-प्राणिजातिः या उद्धत्तुं न शक्यते एवंविधा समुत्पन्ना (जा ठिया अचलमाणा) या स्थिता अत एव अचलन्ती सती (छउमत्थाणं निग्गंथाणं निग्गंथी ण य ) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां च ( नो चक्खुफासं हव्वमागच्छह ) नैव चक्षुःस्पर्श-दृष्टिपथं शीघ्र आगच्छति (जा अहिआ चलमाणा) या च अस्थिता अत एव चलन्ती (छउमत्थाणं निग्गंथाणं निग्गंधीण य) छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां च (चक्खुफासं हव्वमागच्छह ) चक्षुर्विषयं शीघ्रं Agacchati ॥ (132 ||)(jN पासित्ता बहहिं निग्गंथेहिं SHOCCASSOCTOUCk S ARIES Page #251 -------------------------------------------------------------------------- ________________ निधीहि य) यां कुन्धुं अणुद्धरीं दृष्ट्वा बहुभिः निर्ग्रन्थैः - साधुभिर्वह्नीभिः निर्ग्रन्थीभिश्च - साध्वीभिः ( भत्ताई पञ्चखायाई) भक्तानि प्रत्याख्यातानि, अनशनं कृतमित्यर्थः (से किमाहु भंते!) शिष्यः पृच्छति - किमाहुर्भदन्ताःतत् किं कारणं यद् भक्तानि प्रत्याख्यातानि ?, गुरुराह - (अज्जप्पभी संजमे दुगराहए भविस्सह ) अद्य प्रभृति संयमो दुराराध्यो भविष्यति, पृथिव्या जीवाकुलत्वात् संयमयोग्यक्षेत्राभावत् पाखण्डिसंकराच ॥ ( 133 )॥ ( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( इंदभूइपामुक्खाओ ) इन्द्रभूतिप्रमुखाणि ( चउद्दससमणसाहसीओ) चतुर्दश श्रमणानां सहस्राणि ( उक्कोसिआ समणसंपया हुत्था ) उत्कृष्टां एतावती श्रमणसम्पदा अभवत् ॥ ( 134 ) | (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( अज्जचंदणापामुक्खाओ ) आर्यचन्द नाप्रमुखाणि (छत्तीसं अज्जियासाहस्सीओ ) षट्त्रिंशत् आर्यिकाणां सहस्राणि ( उक्कोसिया अजिया संपया हुत्था ) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् ॥ (135) | ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( संखसयगपामुक्खाणं ) शङ्खशतकप्रमुखाणां ( समणोवासगाणं ) श्रमणोपासकानां - श्रावकाणां ( एगा सयसाहस्सीओ ) एका शतसहस्री- एकं लक्षं ( औणहिं च सहस्सा ) एकोनषष्टिश्च सहस्राः ( उक्कोसिया समणोवासगाणं संपया हुत्था ) उत्कृष्टा श्रमणोपासकानां सम्पदा अभवत् । (136 ) ॥ ( मणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( सुलसारेवैपामुक्खाणं ) सुलसारेवती संयताद्यनशनं सू. 133 वीर श्रमणादिपक्षेत् Page #252 -------------------------------------------------------------------------- ________________ कल्प.सूचोव्या06 ॥ 123 ॥ प्रमुखाणां ( समणोवासियाणं ) श्रमणोपासिकानां ( तिन्नि सयसाहस्सीओ ) त्रीणि लक्षाणि (अट्ठारस साहस्स) अष्टादश महस्राश्च (उकोसिआ समणोवासिआणं संपया हत्था ) उस्कृष्टा एतावती श्रमणोपासिकानां सम्पदा अभवत् , अत्र या सुलसा श्राविका सा द्वात्रिंशत्पुत्रजननी नागभार्या रेवती च प्रभारी श्रीवीरश्रम णादिपर्षत षधदात्री ज्ञेया ॥ (137 ) ॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (तिन्नि सया IR.134चौदसपुवीणं) त्रीणि शतानि चतुर्दशपूर्विणां, कीदृशानां ?-( अजिणाणं जिणसंकासाणं) असर्वज्ञानां, परं 145 सर्वज्ञसदृशानां ( सव्वक्खरसन्निवाईणं ) सर्वे अक्षरसन्निपाता:-अक्षरसंयोगाः ज्ञेयतया विद्यन्ते येषां ते दा॥123॥ | तथा तेषां, पुनः कीदृशानां ? (जिणो विव अवितहं वागरमाणाणं) जिन इवावितथं-सत्यं व्याकुर्वाणानां, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् ( उक्कोसिआ चउद्दसपुवीणं संपया हुस्था ) उत्कृष्टा एतावती । चतुर्दशपूर्विणां सम्पदा अभवत् ॥ (138 ) / (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (तेरस सया ओहिनाणीणं ) त्रयोदश, शतानि अवधिज्ञानिनां, कीदृशानां ?-(ऐसेसपत्ताणं) अतिशेषाअतिशयाः AmA~SadhyAdilabdhayastAna प्राप्तानां ( उक्कोसिया ओहिनाणिसंपया हुत्था ) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पदा अभवत् । / (139 ) / (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सत्त सया केवलनाणीण) सप्त शतानि केवलज्ञानिनां (संभिन्नवरनाणदसणधराण) समिभन्न-सम्पूर्ण वरं-श्रेष्ठ यत् ज्ञानं दर्शनं च तयोः धारकाणां (उकोसिया केवलवरनाणिणं संपया हुत्था) उत्कृष्टा एतावती केवलज्ञानि Page #253 -------------------------------------------------------------------------- ________________ सम्पदा अभवत् ॥ (140) (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सत्त सया वेउव्वीणं सप्त शतानि वैक्रियलब्धिमतां मुनीनां कीदृशानां ? ( अदेवाणं देविड्डिपत्ताणं) अदेवानामपि देवद्धिविकुर्वणास|मर्थानां इति भावः (उक्कोसिया वेडव्विसंपया हुत्था) उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पदा अभवत् ॥ (141) ॥ ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य (पंच सया विउलमईणं ) पञ्च शतानि विपुलमतीनां कीदृशानां ? - ( अड्डाइज्जेसु दीवेसु दोसु अ समुद्देसु ) अर्धतृतीयेषु द्वीपेषु द्वयोः समुद्रयोश्च विषये (सन्नीणं पंचिंदियाणं पज्जत्तगाणं) सञ्ज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां च (मणोगए भावे जाणमाणाणं) मनसि गतान् भावान् जानतां (उकोसिआ विउलमईणं संपया हुत्था) उत्कृष्टा एतावती विपुलमतीनां सम्पदा अभवत्, तत्र विपुलमतयो हि घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकः शारदो नीलवर्ण इत्यादिसर्वविशेषोपेतं सर्वतः सार्द्धद्वयङ्गुलाधिके मनुष्यक्षेत्रे स्थितानां सञ्ज्ञिपञ्चेन्द्रियाणां मनोगतं पदार्थ जानन्ति, ऋजुमतयस्तु सर्वतः सम्पूर्णमनुष्यक्षेत्रस्थितानां सञ्ज्ञिपञ्चेन्द्रियाणां मनोगतं सामान्यतो घटादिपदार्थमात्रं जानन्तीति विशेषः । (142 ) ॥ ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( चत्तारि सया बाईणं ) चत्वारि शतानि वादिमुनीनां कीदृशानां 1 - ( सदेवमणुआसुराए परिसाए बाए ) देवमनुष्यासुरसहितायां पर्षदि वादे 2 सार्धद्वयाङ्गुलहीने इत्यौपपातिके, नन्द्यादिषु स्वत्रोक्तवत्, विपुलमतेर्मनुष्यक्षेत्रमित्यपि तत्र । श्रीवीरश्रमणादिपर्वत् सू. 134145 Page #254 -------------------------------------------------------------------------- ________________ vyA0 6 // 124 // ( अपराजियाणं ) अपराजितानां ( उक्कोसिया वा संपया हुत्था ) उत्कृष्टा एतावती वादिस म्पदा अभवत् (143) | ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (सत्त अंतेवासिसयाई सिद्धाई सप्त शिष्यशतानि सिद्धिं गतानि ( जाव सव्वदुक्खप्पहीणाई) यावत् प्रक्षीणसर्वदुःखानि ( चउद्दस अजियासयाई सिद्धाई ) चतुर्द्दश आर्यिकाशतानि सिद्धौ गतानि । ( 144 ) | ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य (अट्ठ सया अणुत्तरोववाइयाणं ) अष्ट शतानि अनुत्तरोपपातिकनां - अनुत्तरविमानोत्पन्नमुनीनां कीदृशानां 1 - ( गैकल्लाणाणं ) गतौ - आगामिन्यां मनुष्यगतौ कल्याणं- मोक्षप्राप्तिलक्षणं येषां ते तथा तेषां पुनः कीदृशानां 1 - ( ठीकल्लाणाणं) स्थितौ देवभवेऽपि कल्याणं येषां ते तथा तेषां वीतरागप्रायत्वात्, अत एव ( आगमेसि भद्दाणं ) आगमिष्यद्भद्भाणां, आगामिभवे सेत्स्यमानत्वात् (उक्कोसिआ अणुत्तरोववाइयाणं संपया हुत्था ) उत्कृष्टा एतावती अनुत्तरोपपातिनां सम्पदा अभवत् ॥ ( 145 ) ॥ (समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( दुविहा अंतगडभूमी हुत्था ) द्विविधा अन्तकृतो-मोक्षगामिनस्तेषां भूमिः - कालोऽन्तकृद्भूमिः अभवत् तदेव द्विविधत्वं दर्शयति- (तंजहा ) तयथा - ( जुगंतगड भूमीय परियायंतगडभूमी य) युगान्तकृद्भूमिः पर्यायान्तकृद्भूमिश्च तत्र युगानि - कालमानविशेषास्तानि च क्रमवर्त्तीनि तत्साधर्म्या क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमिता अन्तकृमिर्या सा युगान्तकृद्भूमिः पर्यायः - प्रभोः केवलित्वकालस्त आश्रित्य अन्तकृद्भूमिः पर्याया " श्रीवीरस्यान्तकृद्भूमिः सू. 146 ॥ 124 ॥ Page #255 -------------------------------------------------------------------------- ________________ श्रीवीरगृहवासादिर. 147 AAAAACROSSARLALOE न्तकृमिः , तत्राद्यां निर्दिशति-(जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी ) इह पञ्चमी द्वितीयार्थे, ततो, यावत् तृतीयं पुरुष एव युगं पुरुषयुगं-जम्बूस्वामिनं यावद् युगान्तकृभूमिः (चउवासपरियाए अंतमकासी) ज्ञानोत्पत्त्यपेक्षया चतुर्वर्षपर्याये च भगवति अन्तमकार्षीत्-कश्चित् केवली मोक्षं अगमत् , प्रभोआनान्तरं चतुर्ष वर्षेषु मुक्तिमार्गों वहमानो जातो जम्बूस्वामिनं यावच्च मुक्तिमार्गों वहमानः स्थित इति भावः ॥ (146) ॥ (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये ('समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (तीसं वासाई ) त्रिंशद्वर्षाणि ( अगारवासमझे वसित्ता ) गृहस्थावस्थामध्ये उषित्वा ( साइरेगाई दुवालस वासाई ) समधिकानि द्वादश वर्षाणि (छउमत्थपरियागं पाउणित्ता ) छद्मस्थपर्यायं पालयित्वा (देसूणाई तीस वासाइं) किञ्चिदूनानि त्रिंशद्वर्षाणि (केवलिपरियागं पाउणित्ता) केवलिपर्यायं पालयित्वा (बायालीसं वामाई) द्विचत्वारिंशद्वर्षाणि (सामनपरियागं पाउणित्ता) चारित्रपर्यायं पालयित्वा (बावत्तरि वासाइं सव्वाउयं पालैत्ता) द्विसप्ततिवर्षाणि सर्वायुः पालयित्वा (खीणे वेयणिज्जाउयनामगुत्ते)क्षीणेषु सत्सु वेदनीय 1 आयु 2 मि 3 गोत्रेषु 4 चतुएं भवोपग्राहिकर्मसु ( इमीसे ओसप्पिणीए) अस्यां अवसपिण्यां (दूसमसुसमाए समाए ) दुष्षमसुषमा इति नामके चतुर्थे अरके ( बहुवीक्वंताए ) बहु व्यतिक्रान्ते सति (तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं ) त्रिषु वर्षेषु सार्दाष्टसु च मासेषु शेषेषु सत्सु ( पावाए मज्झिमाए ) पापायां मध्यमायां (हत्थिवालस्स रनो) हस्तिपालस्य राज्ञः (रज्जुगसभाए ) लेखकसभायां 9434COALSCRECALCRECOREOGG ट Page #256 -------------------------------------------------------------------------- ________________ कल्प.सुबो ध्या06 ॥ 125 ॥ श्रीवीरगृहवासादिस. 147 ॥ 125 ॥ COMSAMACH (एगे अबीए) एकः सहायविरहात् अद्वितीयः-एकाकी एव, नतु ऋषभादिवद्दशसहस्रादिपरिवार इति, अत्र कविः-यन्न कश्चन मुनिस्त्वया सम, मुक्तिमापदितरैर्जिनैरिव । दुष्षमासमयभाविलिङ्गिना, व्याञ्जि तेन गुरु। निर्व्यपेक्षता ॥ 1 / (छट्टेणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन जलरहितेन (साइणा नक्खत्तणं जोगमुवागएणं) स्वातिनक्षत्रेण सह चन्द्रयोग उपागते सति (पच्चूसकालसमयंसि ) प्रत्यूषकाले समये--चतुर्घटिकावशेषायां रात्रौ ( संपलि अंकनिसन्ने) संपल्यङ्कासनेन निषण्णः--पद्मासननिविष्टः (पणपन्नं अज्झयणाई कल्लाणफलविवागाई) पञ्चपञ्चाशदध्ययनानि कल्याणं-पुण्यं तस्य फलविपाको येषु तानि कल्याणफलविपाकानि ( पणपन्नं अज्झयणाई पावफलविवागाइं) पञ्चपञ्चाशत् अध्ययनानि पापफल विपाकानि ( छत्तीसं अपुट्ठवागरणाई) षट्त्रिंशत् अपृष्टव्याकरणानि-अपृष्टान्युत्तराणि ( वागरित्ता) व्याकृत्य-कथयित्वा ( पहाणं । नाम अज्झयणं) प्रधानं नाम एकं मरुदेव्यध्ययनं (विभावेमाणे) विभावयन् ( कालगए) भगवान् कालगतः (वीक्कंते) संसाराव्यतिक्रान्तः (समुज्जाए) सम्यग् ऊर्ध्व यातः (छिन्नजाइजरामरणबंधणे) छिन्नानि जातिजरामरणवन्धनानि यस्य स तथा (सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे) सिद्धः बुद्धः मुक्तः कर्मणामन्तकृत् सर्वसन्तापरहितः (सव्वदुक्खप्पहीणे) मर्वदुःखानि प्रक्षीणानि यस्य स तथा ॥ (147)॥अथ् भगवतो निर्वाणकालस्य पुस्तकलिखनादिकालस्य च अन्तरमाह (समणस्स भगवओ महावीरस्स) अमणस्य भगवतो महावीरस्य (जाव सब्बदुक्खपहीणस्स ) यावत AAAAOCALCALCCASCRILOCALCALG Page #257 -------------------------------------------------------------------------- ________________ | प्रक्षीणसर्वदुःखस्य ( नव वासंसयाई वीकंताई ) नव वर्षशतानि व्यतिक्रान्तानि ( दसमस् य वाससयस्म ). दशमस्य च वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति, यद्यपि एतस्य सूत्रस्य व्यक्त्या भावार्थो न ज्ञायते तथापि यथा पूर्वटीकाकारर्याख्यातं तथा व्याख्यायते, तथाहि--अत्र केचिद्वदन्ति यत्कल्पसूत्रस्य पुस्तक लिखनकालज्ञापनाय इदं सूत्रं श्रीदेव धिंग णिक्षमाक्षमणैर्लि' खितं तथा चायमर्थो यथा श्रीवीरनिर्वाणादशीत्यधिक नववर्षशतातिक्रमे पुस्तकारूढः सिद्धान्तो जातस्तदा कल्पोऽपि पुस्तकारूढो जात इति, तथोक्तं - वेल्लहपुरंमि नयरे देवद्विपमुहसयल सङ्घेहिं । पुत्थे आगमलिहिओ नवसय असीआओं वीराओ ॥ 1 ॥ अन्ये वन्दति - नवशताशीतिवर्षे वीरात् सेनांङ्गजार्थमानन्दे । सङ्घसमक्षं समहं प्रारब्धं वाचितुं विज्ञैः ॥ 1 ॥ इत्याद्यन्तर्वाच्यवचनात् श्रीवीरनिर्वाणादशीत्यधिकन व वर्षशतातिक्रमे कल्पस्य सभासमक्षं वाचना जाता तां ज्ञापयितुं इदं सूत्रं न्यस्तमिति, तत्त्वं पुनः केवलिनो विदन्तीति ( वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इति दीसह ) वाचनान्तरे पुनरयं त्रिनवतितमः संवत्सरः कालो गच्छतीति दृश्यते, अत्र केचिद्वदन्ति-वाचनान्तरे कोऽर्थः ? - प्रत्यन्तरे 'तेणउए' इति दृश्यते, यत् कल्पस्य पुस्तके लिखनं पर्षदि वाचनं वा अशीत्यधिकनववर्षशतातिक्रमे इति कचित् पुस्तके लिखितं तत्पु2 ध्रुवसेनस्य नामान्तरमिदं 1 वल्लभीपुरे नगरे देवर्द्धिप्रमुखसकलसङ्घैः । पुस्तके आगमो लिखितो नवशताशीतौ वीरात् ॥ सेनाङ्गजनामा पुत्रो वाइति तु निरक्षरवच: / वीरमोक्षवाचनान्तरं सू. 148 Page #258 -------------------------------------------------------------------------- ________________ कल्प.मुबोध्या06 ॥ 16 ॥ वीरमोक्षवाचनान्तरं सू. 148 ॥ 126 ॥ स्तकान्तरे त्रिनवतिवर्षाधिकनवशतवर्षातिक्रमे दृश्यते इति भावः, अन्ये पुनर्वदन्ति-अयं अशीतितमे संवत्सरे इति कोऽर्थः ?-पुस्तके कल्पलिखनस्य हेतुभूतः अयं श्रीवीरात् दशमशतस्य अशीतितमसंवत्सरलक्षणः कालो गच्छति, 'वायणंतरे' इति कोऽर्थः 1-एकस्याः पुस्तकलिखनरूपाया वाचनाया अन्यत् पर्षदि वाचनरूपं यद्वाचनान्तरं तस्य पुनर्हेतुभूतो दशमशतस्य अयं त्रिनवतितमः संवत्सरः, तथा चायमर्थः-नवशताशीतितमवर्षे कल्पस्य पुस्तके लिखनं नवशतत्रिनवतितमवर्षे च कल्पस्य पर्षदाचनेति, तथोक्तं श्रीमुनिसुन्दरसूरिभिः स्वकृतस्तोत्ररत्न कोशे--वीरात्रिनन्दाङ्क ( 993 ) शरद्यचीकरत् , त्वच्चैत्यपूते ध्रुवसेनभूपतिः । यस्मिन् महै: संसदि कल्पवाचनामाद्यां तदानन्दपुरं न कः स्तुते? ॥ 1 ॥ पुस्तकलिखनकालस्तु यथोक्तः प्रतीत एव 'वल्लहीपुरंमि नयरे' इत्यादिवचनात् , तत्त्वं पुनः केवलिनो विदन्तीति ॥ 148 ॥ == ====== == = = === = = इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां षष्ठः क्षणः समाप्तः । ग्रन्थाग्रम् 1007 / पण्णामपि व्याख्यानानां ग्रन्थानम् । / 4232 ॥ श्रीरस्तु Page #259 -------------------------------------------------------------------------- ________________ // अथ सप्तमं व्याख्यानं प्रारभ्यते ॥ अथ जघन्यमध्यमोत्कृष्टवाचनाभिः श्रीपार्श्वचरित्रमाह - ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए ) पार्श्वनामा अर्हन पुरुषश्चासौ आदानीयश्च आदेयवाक्यतया आदेयनामतया च पुरुषादानीयः, पुरुषप्रधान इत्यर्थः, ( पंचविसाहे होत्था ) पञ्चसु विशाखा यस्य स पञ्चवि शाखः अभवत् (तंजहा ) तद्यथा ( विसाहाहिं चुए, चहत्ता गन्भं वकते) विशाखायां च्युतः च्युत्वा गर्भे उत्पन्नः 1 ( बिसाहाहिं जाए ) विशाखायां जातः 2 ( बिसाहाहिं मुंडे भवित्ता) विशाखायां मुण्डो भूत्वा ( अगाराओ अणगारियं पव्वहए ) अगारान्निष्क्रम्य साधुतां प्रतिपन्नः 3 ( विसाहाहिं अनंते अणुत्तरे निव्वाघाए ) विशाखायां अनन्ते अनुपमे निर्व्याघाते ( निरावरणे कसिणे पडिपुन्ने ) ममस्तावरणरहिते समस्ते प्रतिपूर्ण ( केवलवरनाणदंसणे समुत्पन्ने ) एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने 4 ( विसाहाहिं परिनिबुडे ) विशाखायां निर्वाणं प्राप्तः 5 ॥ ( 149 ॥ ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( पासे अरहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः (जे से गिम्हाणं पढमे मासे ) योऽसौ उष्णकालस्य प्रथमो मासः ( पढमें पक्खे ) प्रथमः श्रीपार्श्वकल्याणकानि सू. 149 Page #260 -------------------------------------------------------------------------- ________________ पक्षः (चित्तबहुले ) चैत्रस्य बहुलपक्षः (तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं) तस्य चैत्रबहुलस्य चतु र्थी दिवसे ( पाणयाओ कप्पाओ ) प्राणतनामकात् दशमकल्पात् , कीदृशात् 1 ( वीसंसागरोवमठिकल्प.मुबो। इयाओ ) विंशतिः सागरोपमाणि स्थितिः-आयुःप्रमाणं यत्र ईदृशात् ( अणंतरं चयं चैत्ता) अनन्तरं श्रीपार्थच्यव्या0 7 दिव्यशरीरं त्यक्त्वा (इहेव जंबुद्दीवे दीवे ) अस्मिन्नेव जम्बूद्वीपे द्वीपे ( भारहे वासे) भरतक्षेत्रे (वाणा-IPS सवनंसू.150 गर्भपोषणम् ॥17॥13र्सीए नयरोए) वाणारस्यां नगर्यां (आससेणस्स रन्नो) अश्वसेनस्य राज्ञः (वामाए देवीए) वामायाः देव्याः सू. 151 (पुब्वरत्तावरत्तकालसमयंसि ) पूर्वापररात्रिसमये, मध्यरा इत्यर्थः (विसाहाहिं नकखत्तेणं जोगमुवागएणं) X ॥ 127 ॥ विशाखायां नक्षत्रे चन्द्रयोग उपागते सति ( आहारदकंतीए ) दिव्याहारत्यागेन ( भववकंतीए ) दिव्य। भवत्यागेन ( सरीरवकंतीए) दिव्यशरीरत्यागेनं (कुञ्छिसि गम्भत्ताए वक्रते) कुक्षौ गर्भतया व्युत्क्रान्त-- उत्पन्नः । / (150) ॥ (पासे णं अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (तिन्नाणोवगए आविहुत्था) त्रिज्ञानोपगतः आसीत् (तंजहा) तद्यथा (चैस्सामित्ति जाणइ) च्योष्ये इति जानाति (तेणं चेवं अभिलावेणं) तेनैव । पूर्वोक्तपाठेन (सुविणदंसणविहाणेणं)स्वमदर्शनस्वप्नफलप्रश्नप्रमुखविधानेन (सव्वं जाव निअगं गिहं अणुपविट्ठा) सर्व वाच्यं यावत् निजं गृहं वामादेवी प्राविशत् (जाव सुहंसुहेणं तं गम्भं परिवहै) यावत् सुखसुखेन तं गर्भ परिपालयति ॥ (151) ॥ %A4%259525 हार Page #261 -------------------------------------------------------------------------- ________________ वार्थत्तेणं जोगमवागणं प्र्जाता॥ (102)" जाए ) पार्श्वः अ SRIGANGSTEACA (तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये (पासे अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (जे से हेमंताणं) योऽसौ शीतकालस्य (दुच्चे मासे तच्चे पक्खे) द्वितीयो मासः तृतीयः पक्षः । (पोसबहुले ) पौषबहुलः ( तस्स णं पोसबहुलस्म दसमीपक्खेणं ) तस्य पौषबहुलस्य दशमीदिवसे । जन्मतदु त्सवानाम(नवण्हं मासाणं) नवसु मासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु सत्सु (अट्ठमाणं राइंदिआणं) अर्धाष्टसु करणं च सू. च अहोरात्रेषु ( वीक्वंताणं) व्यतिक्रान्तेषु सत्सु (पुव्वरत्तावरत्तकालसमयंसि ). पूर्वापररात्रिसमये मध्यरात्रे 152-4 | इत्यर्थः (विसाहाहिं नक्खत्तेणं जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) आरोग्या वामा आरोग्यं दारकं प्र्जाता॥ (152) ॥ ( रयणिं च णं) यस्यां रजन्यां (पासे अरहा पुरिसादाणीए जाए ) पावः अर्हन् पुरुषादानीयः जातः (सा णं रयणी बहूहिं देवेहि य देवीहि य ) सा रजनी बहुभिः देवैः देवीभिश्च कृत्वा (जाव उपिजलमा। णभूओ) यावत् भृशं आकुला इव ( कहकहगभूआ आविहुत्था ) अव्यक्तवर्णकोलाहलमयी अभवत् । / (153) / (सेसं तहेव, नवरं पासाभिलावेणं भाणिअन्वं ) शेषं-जन्मोत्मवादि तथैव-पूर्ववत्, परं पा भिलापेन है । भणितव्यं (जाव तं हौ णं कुमारे पासे नामेणं) यावत् तस्मात् भवतु कुमारः पार्श्वः नाना, तत्र प्रभौ । गर्भस्थे सति शयनीयस्था माता पार्वे सर्पन्तं कृष्णसर्प ददर्श, ततः पाश्चेति नाम कृतं, क्रमेण यौवनं प्राप्तः, तञ्चैव-धात्रीभिरिन्द्रादिष्टाभिआल्यमानो जगत्पतिः । नवहस्तप्रमाणाङ्गः, क्रमादाप च यौवनम् ॥ 1 ॥ ततः देवेहि य देवीहि यह भूआ आविहुत्थामवादि तथैव Page #262 -------------------------------------------------------------------------- ________________ कल्प.सुबोध्या07 ॥ 18 ॥ दीक्षायै लौकान्तिका गमः . SSCRILOCALC ॥ 128 // कुशस्थलेशप्रसेनजिन्नृपपुत्री प्रभावतीमाम्नी कनी आगृह्य पित्रा परिणायितः, अन्येधुर्गवाक्षस्थ: स्वामी एकस्यां दिशि गच्छतः पुष्पादिपूजोपकरणसहितान्नागरान्नागरीश्च निरीक्ष्य एतेक गच्छन्तीति कश्चित्पप्रच्छ, स आह-प्रभो! कुत्रचित्सन्निवेशे वास्तव्यो दरिद्रो मृतमातापितृको ब्राह्मणपुत्रः कृपया लोकैर्जीवितः कमठनामाऽऽसीत् , स च एकदा रत्नाभरणभूषितान् नागरान् वीक्ष्य अहो एतत्पागजन्मतपसः फलमिति विचिन्त्य पश्चान्यादिमहाकष्ठानुष्ठायी तपस्वी जातः, सोऽयं पुर्या बहिरागतोऽस्ति, तं पूजितुं लोका गच्छंतीति निशम्य प्रभुरपि सपरिवारस्तं द्रष्टुं ययौ, तत्र काष्ठान्तर्दह्यमानं महासर्प ज्ञानेन विज्ञाय करुणासमुद्रो भगवानाह। "अहो मूढ ! तपस्विन् ! किं दयां विना वृथा कष्टं करोषि, यतः-कृपानदीमहातीरे, सर्वे ध्र्मास्तृन्नाकुराः। | तस्यां शोषमुपेतायो, कियन्नन्दन्ति ते चिरम् । / 1 ॥ " इत्याकर्ण्य क्रुद्धः कमठोऽवोचत्-राजपुत्रा हि गजाश्वादिक्रीडां कत्तु जानन्ति, धर्म तु वयं तपोधना एव जानीमः, ततः स्वामिनाऽग्निकुण्डात् ज्वलत्काष्ठं आकृष्य कुठारेण द्विधा कारयित्वा च तापव्याकुलः सो निष्कासितः, स च भगवनियुक्त पुरुषमुखान्नमस्कारान् । प्रत्याख्यान च निशम्य तत्क्षणं विपद्य धरणेन्द्रो जातः, अहो ज्ञानीति जनैः स्तूयमानः स्वामी स्वगृहं ययौ, | कमठोऽपि तपस्तप्त्वा मेघकुमारेषु मेघमाली जातः । / (154 ) / 1. (पासे णं अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः (दक्खे दक्खप्पइन्ने ) दक्षः दक्षप्रतिज्ञः (पडिरूवे अल्लीणे भद्दए विणीए) रूपवान गुणरालिङ्गितः भद्रकः विनयवान् (तीसं वासाइं अगारवासमज्झे C ASS Page #263 -------------------------------------------------------------------------- ________________ वसित्ता) त्रिंशद्वर्षाणि गृहस्थावस्थायां स्थित्वा (पुणरवि लोयंतिएहिं ) पुनरपि लोकान्तिकाः (जिअकप्पिएहिं देवेहिं )जीतकल्पिकाः देवाः (ताहिं इटाहिं जाव एवं वयासी) ताभिः इष्टाभिर्वाग्भिः यावत् एवं है देवोक्ताशी अवादिषुः ॥ (155) ॥ दीक्षाचर है (जय जय नंदा! जय जय भद्दा ! जाब जयजयसई पौंजंति ) जय जयवान् भव, हे समृद्धिमन् ! जय जय-दा वान् भव हे कल्याणवन् ! यावत् जयजयशब्दं प्रयुञ्जन्ति ॥ (156) ॥ 4aa (पुन्विपि णं पासस्स अरहओ पुरिसादाणीयस्स ) पूर्व अपि पार्श्वस्य अर्हतः पुरुषादानीयस्य (माणुस्स-18. गाओ.) मनुष्ययोग्यात् ( गिहत्थधम्माओ ) गृहस्थधर्मात् ( अणुत्तरे आहोइए) अनुपमं उपयोगात्मकं अवविज्ञानमभूत् (तं चेव मव्वं जाव दाणं दाइयाणं परिभाइत्ता) तदेव सर्व पूर्वोक्तं वाच्यं यावत् धनं गोत्रिणो विभन्य दत्त्वा (जे से हेमंताणं ) योऽसौ शीतकालस्य (दुच्चे मासे तच्चे पक्खे ) द्वितीयो मासः तृतीयः पक्षः (पोसबहुले) पौषस्य कृष्णपक्षः (तस्स णं पोषबहुलस्स इक्कारसीदिवसेणे) तस्य पौषबहुलस्य एकादशी. | दिवसे ( पुव्वण्हकालसमयंसि) पूर्वाह्नकालसमये-प्रथमप्रहरे (विसालाए सिबिआए) विशालया नाम शिविकया (सदेवमणुआसुराए ) देवमनुष्यामुरसहितया ( परिसाए समणुगम्ममाणमग्गे) पर्षदा समनुगम्यमानमार्गः (तं चेव सव्वं नवरं ) सर्व तदेव पूर्वोक्तं वाच्यं, अयं विशेषः-(वाणारसिं नगरि मज्झमझेणं निग्गच्छह ) वाणारस्या नगर्या मध्यभागेन निर्गच्छति (निग्गच्छित्ता ) निर्गत्य (जेणेव आसमपए उज्जाणे) AKASHANTICLAIKARANASHNEE Page #264 -------------------------------------------------------------------------- ________________ पणएण) अध्मेनात मति ( पुग मुण्डो भूत्वा गायत्रैव आश्रमपदनामकं उद्यान (जेणेव असोगवरपायवे ) यत्रैव अशोकनामा वृक्षः ( तेणेव उबागच्छद) कल्प.सुबो- | तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (असोगबरपायवस्स अहे) अशोकवृक्षस्य अधस्तात् (सीयं उपसर्गसव्या07 ठावेइ) शिबिकां स्थापयति (ठावित्ता)संस्थाप्य (सीयाओ पच्चोरुहै) शिबिकातः प्रत्यवतरति (पचो- इनस 158 ॥ 129 ॥ रुहित्ता ) प्रत्यवतीर्य ( सयमेव आभरणमल्लालंकारं ओमुऐ ) स्वयमेव आभरणमालयालङ्कारान् अवमुञ्चति ॥ 129 ॥ (ओमुइत्ता) अवमुच्य (सयमेव पंचमुट्ठियं लोअं करेइ) स्वयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता) लोचं कृत्वा (अट्ठमेणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन-जलरहितेन (विसाहाहिं नक्षत्तर्ण जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति ( एगं देवदृसमादाय) एक देवदृष्यं गृहीत्वा (तिहिं पुरिससरहिं साई मुंडे भवित्ता) त्रिभिः पुरुषशतैः सार्द्ध मुण्डो भूत्वा ( अगाराओ अणगारियं |पब्वइए) गृहान्निष्क्रम्य साधुतां प्रतिपन्नः ॥ (157) ॥ (पासे णं अरहा पुरिसादाणीए) पार्श्वः अर्हन् पुरुषादानीयः ( तेसीइं राइंदियाइं ) त्र्यशीतिं रात्रिदिवसान् यावत् ( निच्चं बोसहकाए चियत्तदेहे ) नित्यं व्युत्सृष्टकायः त्यक्तदेहः (जे केइ उवसग्गा उप्पज्जंति ) ये केचन उपसर्गाः उत्पश्चन्ते (तंजहा) तद्यथा (दिव्वा वा माणुसा वा तिरिक्वजोणिआ वा) देवकृताः मनुष्यकृताः तिर्यक्कृता वा (अणुलोमा वा पडिलोमा वा ते उप्पन्ने सम्मं महै) अनुलोमा वा में प्रतिलोमा वा तान् उत्पन्नान् सम्यक सहते ( तितिक्खइ खमै अहियासेइ ) तितिक्षते क्षमते अध्यासयति, SONAGACHAKKAKAR Page #265 -------------------------------------------------------------------------- ________________ तत्र देवोपसर्गः कमठसम्बन्धी, म चैवं खामी प्रव्रज्यैकदा विहरन तापसाश्रमे कूपसमीपे न्यग्रोधाधो निशि प्रतिमया स्थितः इतः स मेघमाली सुराधमः श्रीपार्श्वमुपद्रोतुं आगत्य क्रोधान्धः स्वविकुर्वितशार्दूलवृश्चि कादिभिरभीतं प्रभुं निरीक्ष्य गगनेऽन्धकारसन्निभान् मेघान् विकुर्व्य कल्पान्तमेघवदूर्षितुं आरेभे, विद्युतश्च अतिरौद्राकारा दिशि दिशि प्रसृताः, गजरथं च ब्रह्माण्डस्फोटसदृशं अकरोत् क्षणादेव च प्रभुनासाग्रं यावज्जले प्राप्ते आसनकम्पेन धरणेन्द्रो महिषीभिः समं आगत्य फणैः प्रभुं आच्छादितवान्, अवधिना च । विज्ञातोऽमर्षेण वर्षन् मेघमाली धरणेन्द्रेण हकितः प्रभुं शरणीकृत्य स्वस्थानं ययौं, धरणेन्द्रोऽपि नाट्यादिभिः प्रभुपूजां विधाय स्वस्थानं ययौ, एवं देवादिकृतानुपसर्गान् सम्यक सहते ॥ ( 158 ) | (तपणं से पासे भगवं अणगारे जाए ) ततः स पार्श्वो भगवान् अनगारो जातः ( ईरियासमिए जाव अप्पाणं भावेमाणस्स ) ईर्यायां समितः यावत् आत्मानं भावयतः ( तेसीइं राहंदियाई विकताई ) त्र्यशीतिः अहोरात्रा व्यतिक्रान्ताः (चौरासीइमस्स राईदियस्स अंतरा वट्टमाणस्स ) चतुरशीतितमस्य अहोरात्रस्य अन्तरा वर्तमानस्य (जे से गिम्हाणं पढमे मासे पढमे पक्खे ) योऽसौ ग्रीष्मकालस्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले ) चैत्रस्य बहुलपक्षः - कृष्णपक्ष ( तस्स णं चित्तबहुलस्स ) तस्य चैत्रबहुलस्य चतुर्थीदिवसे (कालसमयंसि ) पूर्वाह्नकालसमये - प्रथमप्रहरे ( घायैपायवस्स अहे) घातकीनामवृक्षस्य अध ( छणं भत्तेणं अपाणएणं ) षष्ठेन भक्तेन अपानकेन - जलरहितेन ( विसाहाहिं नक्खत्तेणं जोगमुवागणं ) केवलोत्पचिः म. 159 Page #266 -------------------------------------------------------------------------- ________________ श्रीपार्श्वस गणादिमा। नं . 160-1 विशाखायां नक्षत्रे चन्द्रयोगं उपागने सति (झागंतरिआए वट्टमाणस्स ) ध्यानान्तरिकायां वर्तमानस्य काल्प.मुबो (अणंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने) अनन्ते अनुपमे यावत् केवलवरज्ञानदर्शने समुत्पन्ने myA07 | ( जाव जाणमाणो पासमाणे विहरह ) यावत् सर्वभावान् जानन् पश्यंश्च विहरति । / (159) ॥ ॥ 13 // (पासस्स णं अरहओ पुरिसादाणीयस्स ) पार्श्वस्य अर्हतः पुरुषादानीयस्य ( अट्ठ गणा अट्ठ गणहग हुत्था) अष्टौ गणा अष्टौ गणधराश्च अभवन् , तत्र एकवाचनिको यतिसमूहो गणः तन्नायकाः सूरयो गणधराः, ते श्रीपार्श्वस्य अष्टौ, आवश्यके तु दश गणा दश गणधराश्चोक्ताः, इह स्थानाङ्गे च द्वौ अल्पायुष्कत्वा दिकारणानोक्तौ इति टिप्पनके व्याख्यातं (तंजहा) नद्यथा (सुभे य 1 अजघोसे य 2 वसिढे 3 बंभहइयारि य 4 / सोमे 5 सिरिहरे 6 चेव वीरभद्दे 7 जसेवि य 8) ॥ 1 ॥ शुभश्च 1 आर्यघोषश्च 2 वशिष्टः । 3 ब्रह्मचारी 4 च सोमः 5 श्रीधरश्चैव 6 वीरभद्रः 7 यशस्वी 8 च ॥ (160) ॥ (पासस्स णं अरहओ पुरिसादाणीयस्स ) पार्श्वस्य अहतः पुरुषादानीयस्य ( अजदिन्नपामुक्खाओ) आर्यदत्तप्रमुखाणि (सोलस समणसाहस्सीओ) षोडश श्रमणसहस्राणि (16000) ( उक्कोसिआ समण|संपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥ (161) / (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (पुप्फचूलामुक्खाओ) पुष्प MARRICANARAKHABARMANCEBOOK Page #267 -------------------------------------------------------------------------- ________________ श्रीपार्श्वस्य परिवारम्स 162-5 चुलाप्रमुखाणि ( अदृत्तीसं अज्जियासाहस्सी) अष्टत्रिंशत आर्यिकासहस्राणि ( 38000) (उकोसिआ अजियासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् ॥ (1) ॥ (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (सुव्वयपामुक्खाणं) सुव्रतप्रमुखाणां (समणोवासगाणं) श्रमणोपासकानां-श्रावकाणां (एगा सयसाहस्सी) एकः लक्षः (चउसट्ठीं च सहस्सा) चतुःषष्टिश्च सहस्राः (164000) ( उक्कोसिआ समणोवासंगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् ॥ (163 ॥ ) (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्स (सुनंदापामुक्खाणं) सुनन्दाप्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां-श्राविकाणां (तिन्नि सयसाहस्सीओ) त्रयोः लक्षाः (सत्तावीसं च सहस्सा) सप्तविंशतिश्च सहस्राः ( 327000) ( उक्कोसिआ समणोवासियाणं संपया हुत्था) उत्कृष्टा एतावती श्रमणोपासिकानां सम्पदा अभवत् ॥ (164) ॥ (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (अद्भुट्ठसया चउद्दसपुव्वीणं) अध्युष्टशतानि (350) चतुर्दशपूर्विणां ( अजिणाणं जिणसंकासाणं ) अकेवलिनामपि केवलितुल्यानां (जाव चउद्दसपुवीणं संपया हुत्था) यावत् चतुर्दशपूर्विणां सम्पदा अभवत् । / (165) / / (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयख (चउद्दस सया ओहिना SACARRORG Page #268 -------------------------------------------------------------------------- ________________ णीणं) चतुर्दश शानि (1400 ) अवधिज्ञानिनां (दस सया केवलनाणीणं) दश शतानि (1000) कल्प.सुबो- केंवलज्ञानिनां (इकारससया वेउब्वियाण ) एकादश शतानि (1100) वैक्रियलब्धिमतां ( छस्सया रिउम- श्रीपाचपव्या . 7 | ईणं) षट् शतानि ( 600 ) ऋजुमतीनां (दस समणसया सिद्धा) दश श्रमणशतानि (1000) सिद्धानि (वीसं रिवारमा ॥ 131 ॥ अज्जियासयाई सिद्धा) विंशतिः आर्याशतानि (2000) सिद्धानि (अद्धहसया विउलमईण) अर्धाष्टौ शतानि (750) विपुलमतीनां(छमया वाईणं ) षट् शतानि (600) वादिनां (बारस सया अणुत्तरोववा-15| ॥ 13 ॥ इयाणं)द्वादश शतानि (1200) अनुत्तरोपपातिनां सम्पदा अभवत् । / (166) ॥ (पासस्स णं अरहओ पुरिसादाणीयस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (दुविहा अंतगडभूमी हुत्था) 6 द्विविधा मुक्तिगामिनां मर्यादा अभूत् (तंजहां ) तद्यथा--( जुगंतगडभूमी) युगान्तकृमिः ( परियायंतगड-| भूमी य ) पर्यायान्तकृमिश्च (जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी) यावत् चतुर्थ पद्धरपुरुषं यावद् युगान्तकृमिः, श्रीपार्श्वनाथादारभ्य चतुर्थं पुरुषं यावत् सिद्धिमार्गो वहमानः स्थितः( तिवासपरिआए अंतमकासी) त्रिवर्षपर्याये कश्चिन्मुक्तिं गतः, पर्यायान्तकृद्रमौ तु केवलोत्पत्तस्त्रिषु वर्षेषु गतेषु सिद्धिगमनारम्भः ॥ (167) / (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (पासे अरहा पुरिसादाणीए) पार्श्वः अहंन् B/ पुरुषादानीयः (तीसं वासाई अगारवासमझे वसित्ता) त्रिंशत् वर्षाणि गृहस्थावस्थायां उषित्वा-स्थित्वा MASALALARIGAISUUS 455AGAUR Page #269 -------------------------------------------------------------------------- ________________ (तेसीइं इंदिआई ) व्यशीर्ति अहोरात्रान् (छउमत्थपरिआयं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा ( देसू.. NAI सत्तरि वासाइं ) किञ्चिदूनानि सप्ततिं वर्षाणि ( केवलिपरिआयं पाउणित्ता ) केवलिपर्यायं पालयित्वा ( पडिपुन्ना सत्तरि वासाइं ) प्रतिपूर्णानि सप्ततिं वर्षाणि ( सामन्नपरियायं पाउणित्ता ) चारित्रपर्यायं पालयित्वा ( एक्कं वाससयं सव्वाउयं पालैत्ता ) एकं वर्षशतं सर्वायुः पालयित्वा ( स्वीणे वेयणिज्जाउयनामगुत्ते ) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु ( इमीसे ओसप्पिणीए ) अस्यामेव अवसर्पिण्यां ( दूसमसुसमाए बहुबिताए ) दुष्षमसुषमनामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति (जे से वासाणं पढमे मासे दुच्चे पक्खे) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे ) श्रावणशुद्धः (तस्स णं सावणसुद्धस्स अट्टमीपक्खेणं) तस्य श्रावणशुद्धस्य अष्टमीदिवसे (उपि संमे असेल सिहरंसि) उपरि सम्मेतनामकशैलशिखरस्य ( अप्पचउत्तीसहमे ) आत्मना चतुस्त्रिंशत्तमः ( मासिएणं भत्तेणं अपाणएणं ) मासिकेन भक्तेन अपानकेन (विसाहाहिं नक्खत्ते जोगमुवागणं ) विशाखानक्षत्रे चन्द्रयोगं उपागते सति (पुब्वण्हकालसमयंसि ) पूर्वाह्नकालसमये, तत्र प्रभोर्मोक्षगमने पूर्वाह्न एव कालः, 'पुवरत्तावरतकालसमयंसि त्ति कचित्पाठस्तु लेखकदोषान्मतान्तरमेदाद्वा (वग्घारियपाणी ) प्रलम्बित पाणी - हस्तौ येन स तथा, कायोत्सर्गे स्थितत्वात् प्रलम्बितभुजद्वथः, ( कालगए विज्ञकंते जाव सव्वदुक्खप्पहीणे ) भगवान् कालगतः व्यतिक्रान्तः यावत् प्रक्षीणसर्वदुःखः ॥ (168) | ( पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (जाव सव्वदुक्खप्पहीणस्स ) यावत् अगारवासमानादि सू. 168 Page #270 -------------------------------------------------------------------------- ________________ कल्प. सुपो vyA0 7 ॥ 132 ॥ प्रक्षीणसर्वदुःखस्य (दुवालस वाससयाई वीकंलाई ) द्वादश वर्षशतानि व्यतिक्रान्तानि ( तेरसमस्स य वास सयरस ) त्रयोदशमस्य वर्षशतस्य ( अयं तीसैमे संबच्छरे काले गच्छइ ) अयं विंशत्तमः संवत्सरः कालो गच्छति, तत्र श्रीपार्श्वनिर्वाणात् पञ्चाशदधिकवर्षशतद्वयेन श्रीवीरनिर्वाणं ततश्चाशीत्यधिकनववर्ष - शतानि अतिक्रान्तानि तदा वाचना, ततो युक्तमुक्तं त्रयोदशमशतसंवत्सरस्वायं त्रिंशत्तमः संवत्सरः कालो गच्छतीति, इति श्री पर्श्वनाथचरित्रं समाप्तम् ॥ ( 169 ) ॥ अथ श्रीनेमिनाथस्य जघन्यादिवाचनाभिश्चरित्रमाह - ( तेण कालेणं) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये (अरहा अरिट्ठनेमी पंचचित्ते हुत्था ) अर्हन् अरिष्टनेमिः पञ्चसु चित्रा यस्य स पञ्चचित्रः अभवत् ( तं जहा ) तद्यथा ( चित्ताहिं चुए चैत्ता गन्धं वक्ते) चित्रायां च्युतः च्युत्वा गर्भे उत्पन्नः (तहेब उक्खेवो) तथैव चित्राभिलापेन पूर्वोक्तः पाठो वक्तव्यः (जाव चित्ताहिं परिनिब्बुए) यावत् चित्रायां निर्वाण प्राप्तः ॥ (170) ॥ ( तेणं काले ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( अरहा अरिट्ठनेमी ) अर्हन् अरिष्टनेमिः (जे से वासाणं cautthe मासे सत्तमे पक्खे ) योऽसौ वर्षाकालस्य चतुर्थी मासः सप्तमः पक्षः ( कत्तिअबहुले ) कार्त्तिकस्य बहुलपक्षः ( तस्स णं कत्तियबहुलस्स बारसीपक्खेणं) तस्य कार्तिक हुलस्य द्वादशीदिवसे ( अपराजिआओ महाविमाणाओ ) अपराजितनामकात् महाविमानात् (बत्तीसंसागरोवमहिआओ ) द्वात्रिंशत् सागरोपमाणि स्थितिर्यत्र ईदृशात् ( अनंतरं चयं चहत्ता ) अनन्तरं च्यवनं कृत्वा ( इहेव जंबुद्दीवे दीवे ) श्रीनेमेः क ल्याणकानि सू. 170 ॥ 132 ॥ Page #271 -------------------------------------------------------------------------- ________________ श्रीनेमिनाथस्य गमेदशा जन्म नाम सू. 171172 अस्मिन्नेव जम्बूद्वीपे द्वीपे (भारहे वासे) भरतक्षेत्रे (सोरियपुरे नयरे) सौर्यपुरे नगरे (समुहविजयस्स रनो) समुद्रविजयस्य राज्ञः (भारियाए सिवाए देवीए) भार्यायाः शिवाया देव्याः कुक्षौ (पुव्वरत्तावरत्तकालस6 मयंसि ) पूर्वपररात्रकालसमये-मध्यरात्रौ (जाव चित्ताहिं गन्भत्ताए वकंते) यावत् चित्रायां गर्भतया उत्पन्नः (सव्वं तहेव सुमिणदंसणदविणसंहरणाइअं इत्थ भाणियव्वं ) सर्व तथैव खनदर्शनं पितृवेश्मनि द्रव्यसंहरणा|दिवर्णनं अत्र भ्न्नित्व्य्म्॥ (171) ॥ | (तेणं कालेणं) तस्मिन् काले (तेणं समएणं)तस्मिन् समये (अरहा अरिहनेमी) अईन अरष्ठनेमिः (जे से वासाणं पढमे मासे दुच्चे पक्खे) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे) श्रावणशुद्धः तस्स णं सावणसुद्धस्स पंचमीपक्खेणं) तस्य :श्रावणशुद्धस्य पश्चमीदिवसे (नवण्हं मासाणं । बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु (जाव चित्ताहिं नक्खत्तेणं जोगमुवागएणं) यावत् चित्रानक्षत्रे चन्द्रयोगं उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) अरोगा शिवा अरोगं दारकं प्रजाता (जम्मणं समुद्दविजयाभिलावेणं नेयव्वं ) जन्मोत्सवः समुद्रविजयाभिधानेन ज्ञातव्यः (जाव तं हौ णं कुमारे अरिट्ठनेमी नामेणं) यावत् तस्मात् भवतु कुमारः अरिष्टनेमिर्नाम्ना कृत्वा, यस्मात् भगवति गर्भस्थे माता रिष्ठरत्नमयं नमि-चक्रधारां स्वप्नेद्राक्षीत् ततोरिष्टनेमिः, अकारस्य अमङ्गलपरिहारार्थत्वाच अरिष्टनेमिरिति, रिष्ठशन्दो हि अमङ्गलवाचीति, कुमारस्तु अपरिणीतत्वात्, अपरिणयनं तु एवं-एकदा पौवनाभिमुख 554645455255ऊर Page #272 -------------------------------------------------------------------------- ________________ करप-सुबो घ्या. 7 ॥ 133 ॥ 2315% नेमिं निरीक्ष्य शिवादेवी समवदत् -वत्सानुमन्यस्व पाणिग्रहणं पूरय चास्मन्मनोरथं, स्वामी तु योग्यां कन्यां प्राप्य परिणेष्यामीति प्रत्युक्तरं ददौ ततः पुनरेकदा कौतुकरहितोऽपि भगवान् मित्रप्रेरितः क्रीडमानः कृष्णायुधशालायामुपागमत् तत्र कौतुकोत्सुकैर्मित्रैर्विज्ञप्तोऽङ्गुल्यग्रे कुलालचक्रवचक्रं भ्रामितवान् शार्ङ्गं धनुर्मृणा लवन्नामितवान् कौमोदकीगदां यष्टिवदुत्पाटितत्वान् पाञ्चजन्यं शङ्खं च स्वमुखे धृत्वा आपूरितवान् तदा च निर्मूल्यालानमूलं व्रजति गजगणः ग्वण्डयन वेश्ममालां, धावन्त्युत्रोट्य बन्धान् सपदि हरिहया मन्दुरायाः प्रणष्टाः । शब्दाद्वैतेन एवं बघिरितमभवत्तत्पुरं व्यग्रमुग्रं श्रीनेमेक्लपद्मप्रकटितपवनैः पूरिते पाञ्चजन्ये ॥ 1 ॥ तं तादृशं च शब्द निशम्बोत्पन्नः कोऽपि वैरीति व्याकुलचित्तः केशवस्त्वरितं आयुधशालायां आगतः, दृष्ट्वा च नेमिं चकितो निजभुजबलतुलनाय आषाभ्यां वलपरीक्षा क्रियते इति नेमिं वदंस्तेन सह मल्लाक्षाटके जगाम, श्रीनेमिराह - अनुचितं ननु भूलुग्नादिकं, सपदि बान्धव ! युद्धमिहावयोः । बलपरीक्षणकृजबा लनं, भवतु नान्यरणः खलु 'युज्यते ॥ 1 ॥ द्वाभ्यां तथैव वीकृतं - कृष्णप्रसारितं बाहु, नेमिर्वेत्रलतामिव । मृणालदण्डवच्छीत्रं, वालयामास लीलया ॥ 1 ॥ शाखानिभे नेमिजिनस्य बाहौ ततः स शाखामृगवद्वि लग्नः । चक्रे निजं नाम हरिर्यथार्थमुद्यद्विषादद्विगुणासितास्यः ॥ 2 ॥ ततो महतापि पराक्रमेण नेमिभुजेऽवलिते सति विषण्णचित्तः कृष्णो मम राज्यमेष सुखेन ग्रहीष्यतीति चिन्तातुरः स्वचित्त चिन्तयामास - 'क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । ममन्थ शङ्करः सिन्धुं रत्नान्यापुर्दिवौकसः ॥ 1 ॥ अथवा चलपरिक्षा. ॥ 133 ॥ Page #273 -------------------------------------------------------------------------- ________________ CHHAHAKAKAKAAKAAR क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया ॥ 2 ॥ ततो बलभ-10 द्रेण सहालोचयति-किं विधास्ये?, नेमिस्तु राज्यलिप्सुबलवांश्च, तत आकाशवाणी प्रादुरभूद्-अहो हरे ! पुरा जलक्रीडा नमिनाथेन कथितमासीद् यदुत द्वाविंशस्तीर्थकरो नेमिनामा कुमार एवं प्रव्रजिष्यतीति श्रुत्वा निश्चिन्तोऽपि निश्चयार्थ नेमिना सह जलक्रीडां कर्तुं अन्तःपुरीपरिवृतः सरोऽन्तरे प्रविष्टः, तत्र च-प्रणयतः परिगृह करे जिन, हरिरवेशयदाशु सरोऽन्तरे । तदनु शीघ्रमसिञ्चत नेमिनं, कनकशृङ्खजलैघुसृणाविलैः ॥ 1 ॥ तथा । रुक्मिणीप्रमुखगोपिका अपि ज्ञापितवान्-यदयं नेमिनिःशङ्क क्रीडया पाणिग्रहाभिमुखीकार्यः, ततश्च ता: अपि-काश्चित् केसरसारनीरनिकरैराच्छोटयन्ति प्रभु, काश्चिद् बन्धुरपुष्पकन्दुकभरैर्निनन्ति वक्षःस्थले । काश्चित्तीक्ष्णकटाक्षलक्षविशिखैर्विद्धयन्ति नर्मोक्तिभिः, काश्चित्कामकलाविलासकुशला विस्मापयाश्चक्रिरे । ॥ 1 ॥ ततश्च-तावत्यः प्रमदाः सुगन्धिपयसा स्वर्णादिशृङ्गी शं, भृत्वा तज्जलनिर्झरैः पृथुतरैः कर्तुं प्रभु व्याकुलम् । प्रावर्तन्त मिथो इसन्ति सततं क्रीडोल्लसन्मानसास्तावयोमनि देवगीरिति समुद्भता श्रुता चाखिलैः॥1॥ मुग्धाः स्थ प्रमदा यतोऽमरगिरौ गीर्वाणनाथैश्चतुःषष्टया योजनमानचक्त्रकुहरैः कुम्भैः सहस्राधिकैः । बाल्येऽपि स्नपितो य एष भगवान्नाभून्मनागाकुलः, कर्तुं तस्य सुयत्नतोऽपि किमहो युष्मामिरीशिष्यते ॥ 2 ॥ ततो नेमिरपि हरिं ताश्च सर्वा जलैराच्छोटयति स्म कमलपुष्पकन्दुकैश्च ताडयति स्म इत्यादि सविस्तरं जलक्रीडां कृत्वा तटमागत्य नेमि स्वर्णासने निवेश्य सर्वा अपि गोप्यः परिवेष्टय स्थिताः, तत्र A4%9AHABAR Page #274 -------------------------------------------------------------------------- ________________ करव-मुबोम्या07 ॥ 13 ॥ गोपीवाक्यानि ॥ 13 ॥ RECARKARACK रुक्मिणी जगौ-निर्वाहकातरतयोदहसे म यत्वं, कन्यां तदेतदविचारितमेव नेमे ! / भ्राता तवास्ति विदितः सुतरां समर्थो, द्वात्रिंशदुन्मितसहस्रवधूर्वियोढा ॥ 1 ॥ तथा सत्यभामाऽप्युवाच-ऋषभमुख्यजिनाः करपीडनं, विदधिरे दधिरे च महीशताम् । बुभुजिरे विषयांश्च बहून् सुतान् , सुषुविरे शिवमप्यथ लेभिरें ॥ 2 ॥ त्वमसि किन्नु नवोऽद्य शिवङ्गमी, भृशमरिष्ठकुमार ! विचारय । कलय देवर ! चारु गृहस्थतां, रचय बन्धुमनस्तु च । सुस्थताम् ॥ 3 ॥ अथ जगाद च जाम्बुवती जवात् , शृणु पुरा हरिवंशविभूषणम् । स मुनिसुव्रततीर्थपतिगृही, शिवमगादिह जातसुतोऽपि हि । / 4 / पद्मावतीति समुवाच विना वधूटी, शोभा न काचन नरस्य भवत्यवश्यम् । नो केवलस्य पुरुषस्य करोति कोऽपि, विश्वासमेष विट एव भवेदभार्यः ॥ 5 ॥ गान्धारी जगौ-सज्जन्ययात्राशुभसङ्घसार्थपोत्सवा वेश्मविवाहकृत्यम् । उद्यानिकापुङ्क्षणपर्षदश्च, शोभन्त एतानि विनाऽङ्गनां नो ॥ 6 ॥ गोरी उवाच-अज्ञानभाजः किल पक्षिणोऽपि, क्षितौ परिभ्रम्य वसन्ति सायम् । नीडे स्वकान्तासहिताः सुखेन, ततोऽपि किं देवर ! मूढहक् त्वम् । / 7 ॥ लक्ष्मणाऽप्यवोचत्-स्नानादिसर्वाङ्गपरिष्क्रियायां, विचक्षणः प्रीतिर्साभिराम्ः। विस्रम्भपात्रं विधुरे सहायः, कोऽन्यो भवेन्नूनमृते प्रियायाः ? ॥ 8 ॥ सुसीमाऽप्यवदीत्-विना प्रियां घो गृहमागतानां, प्राघूर्णकानां मुनिसत्तमानाम् । करोति पूजाप्रतिपत्तिमन्यः ?, कथं च शोभां लभते मनुष्यः ?, ॥ 9 ॥ एवमन्यासां अपि गोपाङ्गनानां वाचोयुक्त्या यदुनामाग्रहाच मौनावलम्बिनमपि स्मिताननं जिनं निरीक्ष्य 'aniSiddhamanumata'iti न्यायात् नेमिना पाणिग्रहणं स्वीकृतमिति Page #275 -------------------------------------------------------------------------- ________________ ताभिर्वाहं उद्घोषितं तथैव जनोक्तिरिति, ततः कृष्णेनोग्रसेनपत्री राजीमती मागिता, लग्नं पृष्टश्च क्रोष्टुकिनामा ज्योतिर्वित् प्राह-वर्षासु शुभकार्याणि, नान्यान्यपि समाचरेत् । गृहिणां मुख्यकार्यस्य, विवाहस्य तु का विवाहायकथा? ॥ 1 ॥ समुद्रस्तं बभाषेऽथ, कालक्षेपोऽत्र नार्हति । नेमिः कथञ्चित् कृष्णेन, विवाहाय प्रवर्तितः ॥ 2 ॥ मा।8। 1 गमनं भूद्विवाहप्रत्यूहो, नेदीयस्तद्दिनं वद । श्रावणे मासि तेनोक्ता, ततः षष्ठी स्मुज्ज्व्ला॥3॥त्तो द्वयोः स्थानयोर्विहिता |विवाहोचिता सामग्री, आसन्ने च क्रोष्टुक्यादिष्ट लग्ने चलितः श्रीनेमीकुमारः स्फारशृङ्गारः प्रजाप्रमोदकरो । रथारूढो धृतातपत्रसारः सश्रीमुद्रविजयादिदशाहकेशवबलभद्रादिविशिष्टपरिवारः शिवादेवीप्रमुखप्रमदाजेगीयमानधवलमङ्गलविस्तारः पाणिग्रहणाय, अग्रतो गच्छंश्च वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गल भरं धवस। मन्दिरं इति पृष्टवान् , ततः सोऽगुल्यग्रेण दर्शयन् इति जगाद-उग्रसेननपस्य तव श्वशुरस्यायं प्रासाद इति, इमे च तव भार्याया राजीमत्याः सख्यौ चन्द्राननामृगलोचनाभिधाने भिथो वार्त्तयतः, तत्र मृगलोचना विलोक्य चन्द्राननां प्राह-हे चन्द्रानने ! स्त्रीवर्गे एका राजीमत्येव वर्णनीया यस्याः अयमेतादृशो वरः पाणिं ग्रहीष्यति, चन्द्राननाऽपि मृगलोचनामाह-राजीमतीमद्भुतरूपरम्यां, निर्माय धातापि यदीहशेन । वरेण नो योजयति प्रतिष्ठां, लभेत विज्ञानविचक्षणः काम् ? ॥ 1 ॥ इतश्च-तूर्यशब्दमाकर्ण्य मातृगृहात् राजीमती । सखीमध्ये प्राप्ता, हे सख्यौ ! भवतीभ्यामेकाकिनीभ्यामेव साडम्बरमागच्छन् वरो विलोक्यते, अहं तु विलोकयितुं न लभेयं इति बलात्तदन्तरे स्थित्वा नेमि आलोक्य साश्चर्य चिन्तयति-किं पातालकुमारः किं वा मकर Page #276 -------------------------------------------------------------------------- ________________ मृगलोनादिहास्य ॥ 135 ॥ ध्वजः सुरेन्द्रः किम् । किं वा मम पुण्यानां प्राग्भारो मूर्तिमानेषः ? ॥ 1 ॥ तस्य विधातुः करयोरात्मानं कल्प-मुबो- न्युञ्छनं करोमि मुदा । येनैष वरो विहितः सौभाग्यप्रभृतिगुणराशिः ॥ 2 ॥ मृगलोचना राजीमत्यभिप्राय व्या.7TA परिज्ञाय सप्रीतिहासं-हे सखि ! चन्द्रानने ! समग्रगुणसम्पूर्णेऽपि अस्मिन् वरे एक दूषणं अस्त्येव, परं व्रा॥135॥ र्थिन्यां राजीमत्यां शृण्वत्यां वक्तुं न शक्यते, चन्द्राननाऽपि-हे सखि ! मृगलोचने ! मयाऽपि तद् ज्ञातं, परं साम्प्रतं मौनमेवाचरणीयं, राजीमत्यपि बृपया मध्यस्थतां दर्शयन्ती-हे सख्यौ ! यस्याः कस्या अपि भुवनाद्भुतभाग्यधन्यायाः कन्याया अयं वरो भवतु, पर सर्वगुणसुन्दरेऽस्मिन् बरे दूषणं तु दुग्धमध्यात् पूतरकर्षणप्रायं असम्भाव्यमेद, तदनु ताभ्यां सविनोदं कथितं-भो राजीमति ! वरः प्रथमं गौरो विलोक्यते, अपरे गुणास्तु परिचये सति ज्ञायन्ते, तद्गौरत्वं तु कजलानुकारमेव दृश्यते, राजीमती सेयं सख्यौ प्रत्याह-अय यावत् युवां चतुरे इति मम भ्रमोऽभवत्, साम्प्रतं तु स भग्नः, यत् सकलगुणकारणं श्यामत्वं भूषणमपि दूषणतया प्ररूपित, शृणुतं तावत् सावधानीभूय भवत्यौ श्यामत्वे श्यामवस्त्वाश्रयणे च गुणान् केवलगौरत्वे दोषांश्च, तथाहि-भू 1 चित्तवल्लि 2 अगुरू 3 कत्थूरी 4 घण 5 कणीणिगा 6 केसा 7 / कसवदृ 8 मसी 9 रयणी 10 कसिणा एए अणग्यफला ॥ 1 ॥ इति कृष्णत्वे गुणाः, कप्पूरे अंगारो1चंदे चिंधं 2 कणीणिगा 1 भूः चित्रवल्ली अगुरु कस्तूरी धनः कनीनिका केशाः । कघपट्टो मषी रजनी कृष्णा एते अनर्धफलाः ॥ 1 ॥ 2 करे भंगारः चन्द्रे चिकनीनिका नयने । भोज्ये मरीचं चित्रे रेखा कृष्णा अपि गुन्न्हेत्व्ः॥ 2 ॥ RADIOLOGISC067903 PRASNACKAGAJALA Page #277 -------------------------------------------------------------------------- ________________ वाद: रांवृचिः BASICALCANARASHTRA नयणे 3 / भुजे मरीअं4 चित्ते रेहा 5 कसिणावि गुणहेऊ ॥ 2 ॥ इति कृष्णवस्त्वाश्रयणे गुणाः । खोरं लवणं 1 दहणं हिमं च 2 ऐगोरविग्गहो रोगी 3 / परवसगुणो अ चुण्णो 4 केवलगोरत्तणेऽवगुणा ॥ 3 ॥ एवं परस्परं तासां जल्पे जायमाने श्रीनेमिः पशूनामार्तस्वरं श्रुत्वा साक्षेप-हे सारथे ! कोऽयं दारुणः स्वरः ?, सारथिः प्राह-युष्माकं विवाहे भोजनकृते समुदायीकृतपशूनामय स्वर इत्युक्ते खामी चिन्तयति स्म-धिग विवाहोत्सवं यत्रानुत्सवोऽमीषां जीवानां, इतश्च 'हल्ली सहिओ! किं मे दाहिणं . चक्खू paripphuraha'tti वदन्ती राजीमती प्रति सख्यौ-प्रतिहतममङ्गलं ते इत्युक्त्वा थुथुत्कारं कुरुतः, नेमिस्तु-हे सारथे ! रथमितो निवर्त्तय, अत्रान्तरे नेमि पश्यन्नेको हरिणः स्वग्रीवया हरिणीग्रीवां पिधाय स्थितः, अत्र कविघटना-स्वामिनं वीक्ष्य हरिणो बते-मा पहरसु मा पहरसु एअं मह हियहारिणिं हरिणिं । सामी! अम्हं मरणावि दुस्सहो पिअत्माविर्हो॥1॥ हरिणी नेमिमुखं निभाल्य हरिणं प्रति ब्रूते-एसो पसन्नवयणो तिहुअणसामी अकारणं बंधू । ता विष्णवेसु वल्लह ! रक्खत्थं सव्वजीवाणं ॥ 2 ॥ हरिणोऽपि पत्नीप्रेरितो नेमि ब्रूते-निज्झरणनीरपाणं अरण्ण 1क्षारं लवणं दहनं हिमं च अतिगौरविग्रहो रोगी । परवशगुणश्च चूर्ण: केवलगौरत्वेऽवगुणाः ॥ 3 ॥ 2 हले सख्यः किं मम दक्षिणं चक्षुः परिस्फुरति ? 3 मा प्रहर मा प्रहर एतां मम हृदयहारिणी हरिणीं । स्वामिन् ! अस्माकं मरणाइपि दुस्सहः प्रियतमाविरहः ॥ 1 ॥ एष प्रसन्नवदनः त्रिभुवनस्वामी अकारणबन्धुः । तस्माद् विज्ञपय वल्लभ ! रक्षार्थ सर्वजीवानां ॥ 2 ॥ 5 निझरणनीरपानं भरण्यतृणभक्षणं च बनवासः । अस्माकं निरपराधानां जीवितं रक्ष रक्ष प्रभो! ॥ 6 ॥ Page #278 -------------------------------------------------------------------------- ________________ कस्प-मुबोब्या07 ॥ 136 ॥ तणभक्खणं च वणवासो । अम्हाण निरवराहाण जीविअं रक्ख रक्ख फो||।3॥ एवं सर्वेऽपि पशवः समक्षुता स्वामिनं प्रति विज्ञपयन्ति, तावत् स्वामी बभाषे-भो पशुरक्षकाः मुञ्चत मुश्चत इमान् पशून् नाहं विवाह प्रार्थना करिष्ये, पशुरक्षकाः श्रीनेमिवचसा पशून् मुञ्चन्ति स्म, सारथिरपि रथं निवर्तयते स्म, अन कविः-हेतुरिन्दोः कलङ्के यो, विरहे राम्सीत्योः। नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव स्ः॥1॥ समुद्रविजयशिवादेवीप्रमुखजनास्तु शीघ्रमेव रथं स्खलयन्ति स्म, शिवा च सवाष्पं ब्रूते-पत्थेमि जणिणवल्लह ! वच्छ तुमं पढमपत्थणं । किंपि । काऊण पाणिगहणं मह से निअवहूवयणं ॥ 1 ॥ नेमिरीह-मुश्चाग्रहमिमं मातर्मानुषीषु न मे मन:15 मुक्तिस्त्रीसङ्गमोत्कण्ठसोत्कंटमवतिष्ठते ॥ 2 ॥ यतः-या रागिणि विरागिण्यस्ताः स्त्रियः को निषेवते ? / अतोऽहं कामये मुक्ति, या विरागिणि रागिणी ॥ 3 ॥ इत्यादि, राजीमती-हा देव ! किमुपस्थितमित्युक्त्वा मूर्चा प्राप्ता सखीभ्यां चन्दनद्रवैराश्वासिता कथमपि लब्धसञ्ज्ञा सबाष्पं गाढवरेण पाह-हा जायवकुलदिणयर ! हा निरुवमनाण हा जगस्सरण ! / हा करुणायर सामी ! म मुत्तूणं कहं चलियो ॥ 4 ॥ हा~ हिअय धिट्ट निदुर SHOCHSCHICAGISCHE 1 प्रार्थयामि जननीवल्लभ ! वत्स त्वां प्रथमप्रार्थनां' कामपि । कृत्वा पाणिग्रहणं मम दर्शय निजवधूवदनम् ॥ दिनकर ! हा निरुपमज्ञान ! हा जगच्छरण ! / हा करुगाकर ! स्वामिन् ! मां मुक्त्वा कथं चलितः ? ॥ 4 ॥ निष्ठुर ! अद्यापि निर्लज! जीवितं वहसि । अन्यत्र बद्धरागो यदि नाथ आस्मनो जातः ॥ 5 ॥ . 2 हा यादवकुलहा हृदय ! धृष्ट 3 Page #279 -------------------------------------------------------------------------- ________________ राजीमत्या शोक अज्जवि निल्लज्ज जीविअं वहसि । अन्नत्य बद्धराओ जह माहो अत्तणो जाओ॥5॥ पुनानःश्वस्य सोपालम्भ जगाद-जेइ सयलसिद्धभुत्ताइ मुत्तिगणिआइ धुत्त ! रत्तोऽसि । ता एवं परिणयणारंभेण विडंबिआ किमहं ? | ॥ 6 ॥ सख्यौ सरोष-लोअपसिद्धी वत्तडी सहिए इक्क सुणिज । सरलं विरलं सामलं चुक्किई विही करिज ॥ 7 ॥ पिम्मरहिअंमि पिअसहि ! एअंमिवि किं करेसि पिअभावं? / पिम्मपरं कपि वरं अन्नयरं ते क्रि|स्सामो॥ 8॥राजीम्ती की पिधाय-हा अश्राव्यं किं श्रावयथ:-जैइ कहवि पच्छिमाए उदयं पावेइ दिणयरो तहवि । मुत्तूण नेमिनाहं करेमि नाहं वरं अन्नं ॥ 9 ॥ पुनरपि नेमिनं प्रति-व्रतेच्छुरिच्छाऽधिकमेव दत्से, त्वं याचकेभ्यो गृहमागतेभ्यः । मयाऽर्थयन्त्या जगतामधीश !, हस्तोऽपि हस्तोपरि नैव ल्ब्ध्ः॥10॥ अथ । विरक्ता राजीमती प्राह-जैविह एअस्म करो मज्झ करे नो अ आसि परिणयणे । tahavi sire maha succia +SONAGACASNA yadi सकलसिद्धभुक्तायां मुक्तिगणिकायां धूर्त ! रक्तोऽसि । तत एवं परिणयनारम्भेण विडम्बिता किमहम् ! ॥ 6 ॥ 2 कोकप्रसिद्धा वार्ता सखि ! एका श्रूयते । सरलं विरलं श्यामलं विस्मृत्य विधिः कुर्यात् ॥ 7 ॥ 3 प्रेमरहिते प्रियसखि ! एतस्मिन्नपि किं करोषि प्रियभावं ? / प्रेमपरं कमपि वरं अन्यतरं ते करिष्यामः ॥ 8 ॥ 4 यदि कथमपि पश्चिमायामुदयं प्राप्नोति दिनकरस्तथापि । मुक्त्वा नेमिनाथं करोमि नाहं वरमन्यम् ॥ 9 ॥ 5 यद्यपि एतस्य करो मम करे न चासीत्परिणयने । तथापि शिरसि ! मम स एव दीक्षासमये करो भविष्यति ॥ 10 ॥ Page #280 -------------------------------------------------------------------------- ________________ कल्प-सुबो बा.7 ॥ 137 ॥ दानं दीक्षा चसू.172 ॥ 137 ॥ SHSASCARCA5643A% दिक्खासमए करो होही ॥ 11 ॥ अथ नेमिनं सपरिकरः समुद्रविजयो जगौ-नाभेयाद्याः कृतोहाहाः, मुक्ति । jgmurjineshvraaH| ततोऽप्युच्चैः पदं ते स्यात् , कुमार ! ब्रह्मचारिणः ॥ 12 ॥ नेमिराह-हे तात ! क्षीणभोगक 'इहमस्मि,किञ्च-एकस्त्रीसंग्रहेऽनन्तजन्तुसङ्घातघातके । भवतां भवतान्तेऽस्मिन् , विवाहे कोऽयमाग्रहः ॥ 13 ॥ अत्र कवि:-मन्येऽङ्गनाविरक्तः परिणयनमिषेण नेमिरागत्य । राजीमती पूर्वभवप्रेम्णा समकेतयन्मुक्त्यै ॥ 14 ॥ . (अरहा अरिहनेमी) अर्हन अरिष्टनेमिः (दक्खे जाव तिन्नि वाससयाई) दक्षः यावत् त्रीणि वर्षश। तानि (कुमारे अगारवाममज्झे वसित्ता) कुमारः सन् गृहस्थावस्थामध्ये उषित्वा (पुणरवि लोयंतिएहिं सव्वं |तं चेव भाणियव्वं ) पुनरपि लोकान्तिकाः इत्यादि सर्वं तदेव पूर्वोक्तं भणितव्यं, लोकान्तिका देवाः यथा-जय निर्जतकन्दर्प !, जन्तुजाताभयप्रद ! / नित्योत्सवावतारार्थ, नाथ ! तीर्थ प्रवर्त्तय ॥ 1 ॥ इति स्वामिनं प्रोच्य स्वामी वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यतीति समुद्रविजयादीन् प्रोत्माहयन्ति स्म, ततः सर्वेऽपि सन्तुष्टाः ( जाव दाणं दाइयाणं परिभाइत्ता ) यावत् धनं गोत्रिकाणां विभज्य-दत्त्वा, दानविधिस्तु श्रीवीरवद् ज्ञ्येय्ः॥ (172 ) ॥ (जे से वासाणं पढमे मासे दुच्चे पक्खे ) योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः (सावणसुद्धे) श्रावणस्य शुक्ल: पक्षः (तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं) तस्य श्रावणशुद्धस्य षष्ठीदिवसे (पुवण्हकालसमयंसि) पूर्वाह्नकालसमये (उत्तरकुराए सीयाए ) उत्तरकुरायां शिविकायां स्थितः ( सदेवमणुआसुराए % Page #281 -------------------------------------------------------------------------- ________________ दीक्षा सू. 172 केवलं सू.173 FAAAAAAAACAE परिसाए) देवमनुष्यासुरसहितया पर्षदा (समणुगम्ममाणमग्गे ) समनुगम्यमानमार्गः ( जाव बारवईए नयरीए मज्झमज्झेणं निग्गच्छद) यावत् द्वारवत्याः नगर्याः मध्यभागेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव रेवयए उजाणे) यन्त्रैव रैवतकं उद्यानं (तेणेव उवागच्छद) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य ( असोगवरपायवस्स अहे) अशोकनामवृक्षस्य अधस्तात् ( सीयं ठावेइ ) शिबिकां स्थापयति (ठावित्ता) संस्थाप्य (सीयाओ पञ्चोकहै) शिविकातः प्रत्यवतरति ( पच्चोरुहित्ता ) प्रत्यवतीर्य ( सयमेव आभरणमल्लालंकारं ओमुयड ) स्वयमेव आभरणमालयालङ्कारान् अवमुञ्चति (सयमेव पंचमुट्टियं लोयं करेइ ) स्वयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता) कृत्वा च ( छटेणं भत्तणं अपाणएणं ) षष्ठेन भक्तेन अपानकेन-जलरहितेन (चित्ताहिं नक्खत्तेणं जोगमुवागएणं ) चित्रायां नक्षत्रे चन्द्रयोग उपागते मति ( एगं देवदूसमादाय) एकं देवदूष्यं गृहीत्वा (एगेणं पुरिससहस्सेणं सद्धिं ) एकेन पुरुषाणां सहस्रेण साई (मुंडे भवित्ता) मुण्डो भूत्वा प्रभुः (आगारओ अणगारियं पब्वइए) अगारानिष्क्रम्य साधुतां प्रतिपन्नः । / (173) ॥ (अरहा अरिहनेमी) जहन अरिष्टनेमिः ( चौपन्नं राइंदियाई ) चतुष्पश्चाशतं अहोरात्रान् यावत् (निचं वोसट्टकाए ) नित्यं व्युत्सृष्टकायः (तं चेव सव्वं जाव पणपन्नगस्स राइंदियस्स) तदेव पूर्वोक्तं सर्व वाच्यं यावत् पश्चपञ्चाशत्तमस्य अहोरात्रस्य (अंतरा वट्टमाणस्स) अन्तरा वर्तमानस्य (जे से वासाणं तच्चे मासे पंचमे पक्खे) योऽसौ वर्षाकालस्य तृतीयो मासः पञ्चमः पक्षः (आसोयबहुले ) आश्विनस्य कृष्णपक्षः Page #282 -------------------------------------------------------------------------- ________________ करक-मुवी व्या . 7 श्रीनेमिराजीपूर्वभवा ॥ 138 ॥ ॥ 138 // (तस्स णं आसोयबहुलस्स पन्नरसीपक्खेणं ) तस्य आश्विनबद्दलस्य पश्चदशे दिवसे ( दिवसस्स पच्छिमे भाए) दिवसस्य पश्चिमे भागे (उजिंतसेलसिहरे वेडसस्स पायवस्स अहे) उज्जयन्तनामशैलस्य शिखरे वेतसनामवृक्षस्य अधस्तात् ( अट्ठमेणं भत्तेणं अपाणएणं ) अष्टमेन भक्तेन अपानकेन-जलरहितेन (चित्ताहिं नक्खत्तेणं जोगमुवागएणं) चित्रायां नक्षत्रे चन्द्रयोगं उपागते सति (झाणंतरियाए वहमाणस्स ) शुक्लध्यानस्य मध्यभागे वर्तमानस्य प्रभोः (अणते जाव जाणमाणे पासमाणे विहरै ) अनन्तं केवलज्ञानं समुत्पन्नं यावत् सर्वभावान् जानन् पश्यंश्च विहरति, तत्र केवलज्ञान रैवतकस्थे सहस्राम्रवणे समुत्पेदे, तत उद्यानपालको विष्णोर्व्यजिज्ञपत् , विष्णुरपि महद्धर्या भगवन्तं वन्दितुमाययो, राजीमत्यपि तत्रागता, अथ प्रभोर्देशनां निशम्य वरदत्तनृपः सहस्रद्वयनृपयुतो व्रतमाददे, हरिणा च राजमीत्याः स्नेहकारणे पृष्टे प्रभुर्धनवतीभवा|दारभ्य तया सह स्वस्य नवभवसम्बन्धमाचष्टे, तथाहि-प्रथमे भवेऽहं धननामा राजपुत्रस्तदेयं धनवतीनाम्नी मत्पत्नी अभूत् 1 ततो द्वितीये भवे प्रथमे देवलोके आवां देवदेव्यो 2 ततस्तृतीये भवेऽहं चित्रगतिनामा विद्याधरस्तदेयं रत्नवती मत्पत्नी 3 ततश्चतुर्थे भवे चतुर्थे कल्पे द्वावपि देवौ 4 पञ्चमे भवेऽहं अपराजितराजा 6 एषा प्रियतमा राज्ञी 5 षष्ठे एकादशे कल्पे द्वावपि देवौ 6 सप्तमेऽहं शङ्खो नाम राजा, एषा तु यशोमती राज्ञी 7 अष्टमें अपराजिते द्वावपि देवौ 8 नवमेऽहं एषा राजीमती 9, ततः प्रभुरन्यत्र विहृत्य क्रमात्पुनरपि सारैवतके समवासरत्, तदा च अनेकराजकन्यापरिवृता राजीमती रथनेमिश्च प्रभुपार्श्वे दीक्षां जगृहतुः, अन्यदा AISCOEACC4ACCACACK Page #283 -------------------------------------------------------------------------- ________________ 4 तिः राजीला मोक्षः AHARA |च राजीमती प्रभुं नन्तुं रैवतके व्रजंती मार्गे वृष्ट्या बाधिता एकांगुहां प्राविशत् , तस्यां च गुहायां पूर्व प्रविष्टं रथनेमि अजानती सा क्लिन्नानि वस्त्राणि शोषयितुं परितश्चिक्षेप, ततश्च तां अपहसितत्रिदशतरुणीरामणीयको साक्षात् कामरमणीमिव रमणीयां तथा विवसनां निरीक्ष्य भ्रातुर्वैरादिव मदनेन मर्मणि हतः कूललजामुत्सृज्य धीरतामवधीर्य रथनेमिस्तां जगाद-अयि सुन्दरि ! किं देहः, शोष्यते तपसा त्वया । सर्वाङ्गभोगसंयोगयोग्यः सौभाग्य्सेव्धिः॥1॥ आगच्छ स्वेच्छया भद्रे! कुर्वहे सफलं जनुः । आवामुभावपि प्रान्ते, चरिप्यावस्तपोविधिम् ॥ 2 ॥ ततश्च महासती तदाकर्ण्य तं दृष्ट्वा च धृतातधैर्या तं प्रत्युवाच-'महानुभाव ! कोऽयं तेऽभिलाषो नरकाध्वनः 1 / सर्व सावद्यमुत्सृज्य, पुनर्वाञ्छन्न लज्जसे ॥ 1 ॥ अगन्धनकुले जातास्तिर्यञ्चो ये भुज्ञ्ग्ग्माः। तेऽपि नो वान्तमिच्छन्ति, त्वं नीचः किं ततोऽप्यसि ॥ 2 ॥ इत्यादिवाक्यैः प्रतियोधितः श्रीने। मिपावे तददुश्चीर्णमालोच्य तपस्तप्त्वा च मुक्तिं ज्गाम्। राजीमत्यपि दीक्षामाराध्य शिवशय्यामारूढा चिरमा र्थितं शाश्वतिकं श्रीनेमिसंयोगमवाप, यदाहुः-"छद्मस्था वत्सरं स्थित्वा, गेहे वर्षचतुःशतीम् । पञ्चवर्षशतीं राजी, | ययौ केवलिनी शिवम् ॥ 1 ॥ (174) ॥ (अरहओ णं अरिट्ठनेमिस्स) अर्हतः अरिष्ठनेमेः (अट्ठारस गणा अट्ठारस गणहरा हुत्था) अष्टादश(18)गणाः अष्टादश गणधराश्च अभवन् ॥ (175) / (अरहओ णं अरिद्वनेमिस्स) अर्हतः अरिष्ठनेमेः ( वरदत्तपामुक्खाओ) वरदत्तप्रमुखाणि ( अट्ठारस समणसाहस्सीओ) अष्टादश श्रमणानां सहस्राणि ( 18000) उक्कोसिया समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा abhavat ॥ (176) / (ara OMOMOM Page #284 -------------------------------------------------------------------------- ________________ karapa-subo श्रीनेमिनः । परिवार म. 175182 | ॥ 139 // SHRSHASHANCE+ SANK इओ णं अरिट्टनेमिस्स) अर्हतः अरिष्ठनेमेः (अञ्जजक्खिणीपामुक्खाओ) आर्ययक्षिणीप्रमुखाणि (चत्तालीसं अज्जियासाहस्सीओ) चत्वारिंशत् आर्यासहस्राणि (40000) ( उक्कोसिया अज्जियासंपया हुत्था) उत्कृष्टा एतावती आर्यासम्पदा अभवत् ॥ (177) ॥ (अरहओ णं अरिट्टनेमिस्स) अर्हतः अरिष्ठनेमेः (नंदपामुक्खाणं समणोवासगाणं) नंदप्रमुखाणां श्रावकाणां (एगा सयसाहस्सी) एकः लक्षः (औणत्तरिं च सहस्मा) एकोनसप्ततिश्च सहस्राः ( 169000) (उक्कोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् । / (178) / ( अरहओ णं अरिहनेमिस्स ) अर्हतः अरिष्ठनेमेः (महासुठवयापामुक्खाणं समणोवासिआणं) महासुव्रताप्रमुखाणां श्राविकाणां (तिन्नि सयसायस्सीओ) त्रयः लक्षाः (छत्तीसं च सहस्सा) षट्त्रिंशच ( 36000) सहस्राः (उक्कोसिआ समणोवासिआणं संपया हुत्था) उत्कृष्टा एतावती श्राविकाणां सम्पदा अभवत् । / (179) / / (अरहओ आं अरिट्टनेमिस्स) अर्हतः अरिष्ठनेमेः (चत्तारि सया चउद्दसपुवीणं) चत्वारि शतानि (400) चतुर्दशपूर्विणां (अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलितुल्यानां (जाव संपया हुत्था) यावत् सम्पदा अभवत् (पण्णरस सया ओहिनाणीणं) पञ्चदश शतानि (1500) अवधिज्ञानिवां (पन्नरस सया केवलनाणीणं) पञ्चदश शतानि (1500) केवलज्ञानिनां (पन्नरस सघा वेउव्विआणं ) पश्चदश शतानि (1500) वैक्रियलब्धिमतां ( दस सया विउलमईणं ) दश शतानि (1000) विपुलमतीनां ( अट्ट सया वाईणं ) अष्टौ शतानि (800) वादिनां (सोलस सया अणुत्तरोववाइआणं ) OMOMOMOMLOACHAR Page #285 -------------------------------------------------------------------------- ________________ SSSSSSHRA | षोडश शतानि ( 1600 ) अनुत्तरोपपातिना ( पन्नरस समणसया सिद्धा) पञ्चदश श्रमणानां शतानि (1500) सिद्धानि (तीसं अज्जियासयाई सिद्धाइं) त्रिंशत् आर्याशतानि ( 3000) सिद्धानि ॥ (180) ॥ *श्रीनेमिनः ( अरहओ णं अरिहनेमिस्स ) अर्हतः अरिष्ठनेमेः (दुविहा अंतगडभूमी होत्था) द्विविधा अन्तकृन्मर्यादा परिवार अभवत् (तंजहा) तद्यथा (जुगंतगडभूमी य परियायंतगडभूमी य) युगान्तकृभूमिः पर्यायान्तकृभूमिश्च(जावस. 175अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी) अष्टमं पुरुषयुगं-पदृधरं यावत् युगान्तकृद भूमिरासीत् (दुवासपरियाए अंतमकासी ) द्विवर्षपर्याये जाते कोऽपि अन्तमकार्षीत् । / (181) / (तेणं कालेणं) तस्मिन् काले ( तेणं ममएण ) तस्मिन् समये (अरहा अरिहनेमी ) अर्हन अरिष्टनेमिः (तिन्नि वाससयाई कुमारवासमझे वसित्ता) त्रीणि वर्षशतानि कुमारावस्थायां स्थित्वा (चौपन्नं राइंदियाइं ) चतुष्पश्चाशतं अहोरात्रान् ( छउमत्थपरियायं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा ( देसूणाई सस वाससयाई) किश्चिदूनानि सप्त वर्षशतानि (केवलिपरि आयं पाउणिता) केवलिपर्यायं पालयित्वा (पडिपुन्नाई सत्त वासमयाई) प्रतिपूर्णानि सप्त वर्षशतानि (सामन्न । परियायं पाउणित्ता) चारित्रपर्यायं पालयित्वा (एगं वाससहस्सं ) एक वर्षमहस्र (सव्वाउअं पालैत्ता) सर्वायुः पालयित्वा (खीणे वेयणिज्जाउयनामगुत्ते ) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु ( इमीसे ओसप्पिणीए) अस्यामेव अवसर्पिण्यां (दृसमसुसमाए बहुवीकंताए) दुष्षमसुषमानामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति (जे से गिम्हाणं cautthe मासे अट्ठमे पक्खे ) योऽसौ उष्णकालस्य चतुर्थो मासः अष्टमः Page #286 -------------------------------------------------------------------------- ________________ कस्म-मुबो श्रीनेमिपु 96495455 ॥ 140 // स्तकान्तरम् ॥ 140 ॥ -CASHASARASHRSS पक्षः ( आसाढसुद्धे ) आषाढशुद्धः (तस्स णं आसाढसुद्धस्स अट्ठमीपक्खेणं) तस्य आषाढशुद्धस्य अष्टमीदिवसे (उपि उजितसेलसिहरंसि ) उज्जयन्तनामशैलशिखरस्य उपरि (पंचहिं छत्तीसेहिं अणगारसएहिं सद्धि) पञ्चभिः पत्रिंशद्युतैः अनगारशतैः (536) साई (मासिएणं भत्तणं अपाणएणे) मासिकेम अनशनेन अपानकेन-जलरहितेन (चित्तानकखत्तण जोगमुवागएण) चित्रानक्षत्रे चन्द्रयोग उपागते सति (पुव्वरत्तादरत्तकालसमयंसि) मध्यरात्री (निसजिए कालगए, जाव सव्वदुक्खप्पहीणे) निषण्णः सन् कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ (182) ॥ अथ नेमिनिर्वाणात् कियता कालेन पुस्तकलिखनादि जातमित्याह-( अरहओ णं अरिट्टनेमिस्स ) अर्हतः अरिष्ठनेमेः (कालगयस्स जाव सव्वदुक्खप्पहीणस्स) कालगतस्य यावत् सर्वदुःस्वप्रक्षीणस्य ( चौरासीई वाससहस्साई) चतुरशीतिवर्षसहस्राणि (वीकंताई ) व्यतिक्रान्तानि (पंचासीइमस्स वामसहमस्स ) पञ्चाशीतितमस्य वर्षसहस्रस्यापि (नव वाससयाई वीकंताई ) नव वर्षशतानि व्यतिक्रान्तानि (दसमस्स च वाससयस्स ) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति ॥ (186) ॥ श्रीनेमिनिर्वाणाचतुरशीत्या वर्षसहस्रः श्रीवीरनिर्वाणमभूत् , श्रीपार्श्वनिर्वाणं तु वर्षाणां व्यशीत्या सहस्रैः सार्दैः सप्तभिश्च शतैरभूदिति स्वधिया ज्ञेयम् ॥ इति श्रीनेमिचरित्रम् । / अतः परं ग्रन्थगौरवभयात् पश्चानुपूर्त्या नम्यादीनां अजितान्तानां जिनानां अन्तरकालमानमेवाह-(नमिस्स णं अरहओ कालगयस्स) नमिनाथस्य अर्हतः कालगतस्य (जाव सव्वदुक्खप्पहीणस्स) AMANA Page #287 -------------------------------------------------------------------------- ________________ +4+4+4+ CA3%ECAM 4+ यावत् सर्वदुःखप्रक्षीणस्य (पंच वाससयसहस्साई) पञ्च वर्षाणां लक्षाः (चौरासीई वाससहस्साई ) चतुरशीतिवर्षसहस्राणि (नव य वामसयाई वीक्वंताई) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वासस- श्रीजिनानां यस्स) दशमस्य वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमः संवत्सरः कालो पुस्तकलिगच्छति । श्रीनमिर्वाणात् पञ्चभिवर्षाणां लक्षः श्रीनेमिनिर्वाणं, ततश्चतुरशीतिसहस्रनवशताशीतिवर्षाति- * खनस्य चाक्रमे च पुस्तकवाचनादि ॥ (184) ॥ 21 // (मुणिसुव्वयस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स) मुनि न्तराणि सुव्रतस्य अर्हतः यावत् सर्वदुःखप्रक्षीणस्य (इकारस वाससयसहस्साई) एकादश वर्षाणां लक्षाः (चौरा-18 सीई च वाससहस्साइं) चतुरशीतिवर्षसहस्राणि (नव वाससयाई वीकंताई) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य (अयं असीहमे संवच्छरे काले गच्छह ) अयं अशीतितमः संवत्सरः कालो गच्छति, श्रीमुनिसुव्रतनिर्वाणात् षष्ट्या वर्षाणां लक्षैः श्रीनमिनिर्वाणं, ततश्च पश्चलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, अत्र च मुनिसुव्रतनमिनिर्वाणान्तरस्य नमिनिर्वाणपुस्तकवाचनान्तरस्य च मिलने सूत्रोक्तं मानं भवति, एवं सर्वत्र ज्ञेयम् ॥ (185) ॥ 20 // (मल्लिस्स अरहओ जाव पहीणस्स )मल्लीनाथस्थ अर्हतः यावत् प्रक्षीणस्य (पण्णर्हि वाससयसहस्साई) पञ्चषष्टिवर्षाणां लक्षाः ( चौरासीइं च वामसहस्साई) चतुरशीतिवर्षसहस्राणि (नव वाससयाई विहक्कताई) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य ( अयं असीइमे +++ + + E ऋ Page #288 -------------------------------------------------------------------------- ________________ कल्प- सुनो mA0 7 ॥ 141 ॥ संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीमलिनिर्वाणाच्चतुष्पञ्चाशद्वर्षाणां लक्षैः श्रीमुनिसुव्रतनिर्वाण, ततश्चैकादशलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, उभयमिलितं च सूत्रोक्तं मानं भवति ॥ ( 186 ) ॥ 19 || ( अरस्स णं अरहओ जाव पहीणस्स ) अरनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे वासकोडिसहस्से वीते ) एकं वर्षकोटीनां सहस्रं व्यतिक्रान्तं ( सेसं जहा मल्लिस ) शेषः कालः मल्लिनाथवद् ज्ञेयः ( तं च एवं ) स चायं ( पंचसट्ठि लक्खा ) पञ्चषष्टिर्लक्षाः (चरासीइं च वाससहस्साइं वीकताई ) चतुरशीतिर्वर्षसहस्राणि च व्यतिक्रान्तानि ( तंमि समए महावीरो निओ ) तस्मिन् समये महावीरो निर्वाणं गतः ( तओ परं नव वाससयाई विक्कताई ) ततः परं नव वर्ष - शतानि व्यतिक्रान्तानि ( दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य ( अयं असीहमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति ( एवं अग्गओ जाव सेयंसो ताव दट्ठवं ) अयमेव पाठः अग्रतः यावत् श्रेयांसस्तावत् द्रष्टव्यः श्रीअरनिर्वाणादर्षाणां कोटिसहस्रेण श्रीमल्लिनिर्वाण, ततश्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षानिक्रमे पुस्तकवाचनादि ॥ (187 ) / / 18 / / ( कुंथुस्स णं अरहओ जाव प्पहीणस्स ) कुन्थुनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे च भागलिओ मे वीकंते ) एकः चतुर्थो भागः पत्योपमस्य व्यतिक्रान्तः (पंचसट्ठि च मयसहस्सा ) पश्चाषष्टिर्लक्षाः (सेसं जहा मल्लिस ) शेषं मल्लिनाथवद् ज्ञेयं, श्रीकुन्थुनिर्वाणाद्वर्षकोटिसहस्र न्यून पल्योपमचतुर्थभागेन श्रीअरनि श्रीजिनानां पुस्तकलिखनस्य चान्तराणि ॥ 141 ॥ Page #289 -------------------------------------------------------------------------- ________________ |र्वाणं, ततश्च वर्षसहस्रकोटिपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशतवर्षातिक्रमे पुस्तकवाचनादि ॥ (188) ॥ 17 // PI(संतिस्स णं अरहओ जाव प्पहीणस्स) शान्तिनाथस्य अहेतः यावत् प्रक्षीणस्य (एगे चउभागूणे पलिओ श्रीजिनानां |वमे विकते ) एवं चतुर्थभागेनोन पल्योपमं व्यतिक्रान्तं (पण्णहि~ सयसहस्सा) पञ्चषष्टिलक्षाः (सेसं जहा (सस जहा पुस्तकलिमल्लिस्स) शेषं मल्लिनाथवद् ज्ञेयं । श्रीशान्तिनिर्वाणात् पस्योपमार्द्धन श्रीकुन्थुनिर्वाण ततश्च पल्यचतुर्थभाग- &खनस्य चा। पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, उभययसीलने च सूत्रोक्तं पादोन न्तराणि । पल्योपमं स्यात् , शेष मल्लिनाथवत् तच पश्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षरूपं ज्ञेयं, एवं सर्वत्र ॥ (189) ॥ 16 // (धम्मस्स णं अरहओ जाव प्पहीणस्स ) धर्मनाथस्य अर्हतः यावत् प्रक्षीणस्य (तिन्नि सागरो। वमाई विहकंताई ) त्रीणि सागरोपमाणि व्यतिक्रान्तानि (पन्नहिं च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेषं मल्लिनाथवद् ज्ञेयम्, श्रीधर्मनिर्वाणात पुर्वोक्तपादोनपल्यन्यूनैस्त्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं, | ततश्च पादोनपल्योपमपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (190) ॥ 15 // (अणंतस्स णं अरहओ जाव प्पहीणस्स) अनन्तनाथस्य अर्हतः यावत् प्रक्षीणस्य (सत्त सागरोवमाइं। वीकंताई ) सप्त सागरोपमाणि व्यतिक्रान्तानि (पन्नहि च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेषं मल्लिवद् ज्ञेयं, श्रीअनन्तनिर्वाणात् चतुर्भिः सागरैः श्रीधर्मनिर्वाण, ततश्च सागरचयपश्चषष्टिलक्षादिवर्षातिक्रमे पुस्तकवाचनादि, उभयमिलनात् सूत्रोक्त मानं स्यात् ॥ (191) ॥ 14 // (विमलस्स णं अरहओ जाव प्पहीणस्स)| रीणि सागरोपमा जाव प्पहोणस ) चतरशीतिसहस्रनवशतामीलने च सर Page #290 -------------------------------------------------------------------------- ________________ कल्प- सुबो vyA0 7 ॥ 142 ॥ विमलनाथस्य अर्हतः यावत् प्रक्षीणस्य ( सोलससागरोवमाई वीक्कताई ) षोडश सागरोपमाणि व्यतिक्रान्तानि ( पण्ण इच सेसं जहमल्लिस्स) पश्चषष्टिर्लक्षाः शेष मल्लिवद ज्ञेयं, श्रीविमलनिर्वाणान्नवभिः सागरैः श्री अनन्तनाथनिर्वाणं, ततश्च सप्तसागरपञ्चषष्टिर्लक्षादिना पुस्तकवाचनादि, उभयमिलनेन सूत्रोक्तं मान स्यात् ॥ (192 ) ॥ 13 // ( वासुपुजस्स णं अरहओ जाव प्पहीणस्स ) वासुपूज्यस्य अर्हतः यावत् प्रक्षीणस्य (छायालीसं सागरोवमाई विक्कनाई ) षट्चत्वारिंशत् सागरोपमाणि व्यतिक्रान्तानि ( पन्नर्द्वि च सेसं जहा मल्लिस ) पञ्चषष्टिर्लक्षाः शेषं मल्लिवद् ज्ञेयं, श्रीवासुपूज्य निर्वाणात् त्रिंशता सागरैः श्रीविमलनिर्वाणं, ततश्च षोडशसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ ( 193) ॥ 12 // (सिजंसस्म णं अरहओ जाव प्पहीणस्स ) श्रेयांसस्य अर्हतः यावत् प्रक्षीणस्य ( एगे सागरोवमसए विकते ) एक सागरोपमशतं व्यतिक्रान्तं ( पण्णचि सेसं जहा मल्लिस्स) पञ्चषष्टिर्लक्षाः शेषं मल्लीनाथवद् ज्ञेयं । श्रीश्रेयांस निर्वाणाच्चतुष्पञ्चाशता सागरैः श्रीवासुपूज्यनिर्वाण, ततश्च षट्चत्वारिंशत्सागर पञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ ( 194 ) ॥ 11 // ( सीयलस्स णं अरहओ जाव प्पहीणस्स ) शीतलस्य अर्हतः यावत् प्रक्षीणस्य ( एगा सागरोवमकोडी ) एका सागरोपमकोटी, कीदृशी 1 ( तिवास अद्धनवममासाहिअ ) त्रिवर्षसार्धाष्टमासैरधिकैः एवंविधैः ( बापालीसवास सहस्सेहिं ऊणि विकता ) द्विचत्वारिंशता वर्षसहस्रैः ऊना व्यतिक्रान्ता ( एयमि समए महावीरो निव्वुओ ) एतस्मिन् समये महावीरो निर्वृतः ( अओऽवि परं नव वाससयाई विताई ) ततोस्पि परं नववर्ष - श्रीजिनानां के खनस्य चा पुस्तकलि अन्तराणि ॥ 142 ॥ Page #291 -------------------------------------------------------------------------- ________________ मीट AAACHARC+C45 शतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य च वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीशीतलनिर्वाणात् षष्टिलक्षषड्विंशतिसहस्रवर्षा- श्रीजिनाना घिकसागरशतोनया एकया सागरकोट्या श्रीश्रेयांसनिर्वाणं, ततोऽपि वर्षत्रयसार्धाष्टमासाधिकद्विचत्वारिंश- पुस्तकलिवर्षसहस्रन्यनैः षट्पष्टिलक्षषड्विंशतिसहस्रवरधिके मागरशते व्यतिक्रान्ते श्रीवीरो निर्वृतः ततः परं नव- *खनख चाशताशीतिवर्षातिक्रमें पुस्तकवाचनादि ॥ (195) ॥ 10 // (सुविहिस्स पं अरहओ जाव पहीणस्स ) सुविधिना न्तराषि थस्य अर्हतः यावत् प्रक्षीणस्य (दस सागरोवमकोडीओ वीयंताओ) दश सागरोपमाणां कोट्यः व्यति क्रान्ताः ( सेसं जहा सीअलस्स) शेषः पाठः शीतलनाथवत् (तं च इमं-तिवासादनवमासाहिअ ) तच्चेत्थंदश कोव्यः, कीदृश्यः ?-त्रिवर्षसार्धाष्टमासाधिकाः ( बायालीसंवाससहस्सेहिं ऊणिआ विहरता इच्चाइ) द्विचत्वारिंशद्वपमहौः ऊना इत्यादिकः, श्रीसुविधिनिर्वाणान्नवभिः सागरकोटिभिः श्रीशीतलनाथनिर्वाणं, | ततश्च त्रिवर्षार्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनसागरकोटथतिक्रमे श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (196) ॥ 9 ॥ (चंदप्पहस्स णं अरहओ जाव प्पहीणस्स) चन्द्रप्रभस्य अर्हतः यावत् प्रक्षीणस्य ( एगं सागरोवमकोडिसयं वीकंत) एकं सागरो मकोटिशतं व्यतिक्रान्तं सेसं जहा सीअलस्स) शेषं शीतलवद ज्ञेयं ( तं च इम-तिवासाद्धनवममासाहिय) तच इत्थं-कीश सागरकोटिशतं ?-त्रिवर्षसार्धाष्टमासाधिकं (बायालीसवाससहस्सेहि ऊणगमिच्चाइ) द्विचत्वारिंशता वर्षसहौ ऊनं Page #292 -------------------------------------------------------------------------- ________________ कल्प-सुबो vyA0 7 ॥ 143 ॥ इत्यादि । श्रीचन्द्रप्रभनिर्वाणान्नवति सागरकोटिभिः श्रीसुविधिनाथनिर्वाणं, ततोऽपि त्रिवर्षांर्धनवमासाधिद्विचत्वारिंशद्वर्षसहसैर्न्यूनासु दशसु सागरकोटिषु व्यतिक्रान्तासु श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (117) ॥8॥ ( सुपासस्स णं अरहओ जाव प्पहीणस्स ) सुपार्श्वस्य अर्हतः यावत् प्रक्षीणस्य ( एगे सागरोव मकोडसहस्से विकते ) एकं सागरोपमकोटीनां सहस्रं व्यतिक्रान्तं ( सेसं जहा सीयलस्स) शेषं शीतलवत् (तं च इमं - निवास अद्धनवममासाहि अबायालीसवाससहस्सेहिं ऊणिआ इच्चाइ ) तच्चेदं कीदृशं 1 - त्रिवर्षसार्द्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीसुपार्श्वनिर्वाणात्सागराणां नवशतकोटिभिः श्रीचन्द्रप्रभनिर्वाणं ततश्च वर्षत्रयसाद्वष्टिमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैकशतकोटिसागरैः श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (198) ॥7॥ ( पउमप्पहस्स णं अरहओ जावप्पहीणस्स ) पद्मप्रभस्य अर्हतः यावत् प्रक्षीणस्य ( दस सागरोवमकोटिसहस्सा विकंच ) | दश सागरोपमकोटीनां सहस्राणि व्यतिक्रान्तानि सेसं जहा सीदलस्स ) शेषं शीतलवत् ( तं च इमं तिवासाद्धनवममासाहियवायाली सवाससंहस्सेहिं ऊगगमिच्चाइ ) तचेदं, कीदृशं 1 - त्रिवर्षसार्घाष्टमासाधिक द्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीपद्मप्रभनिर्वाणात् सागरकोटीनां नवभिः सहस्रैः श्रीतुपार्श्वनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्र न्यू नै क कोटिसहस्र सागरैः श्रीवीरनिर्वृतिस्ततो नवशताशी|तिवर्षातिक्रमे पुस्तकवाचनादि । (199 ) ॥ 6 ॥ ( सुमैस्स णं अरहओ जाब पहीणस्स) सुमतिनाथस्य अर्हतः श्रीजिनानां पुस्तकलिखनस्य चान्तराणि ॥ 143 ॥ Page #293 -------------------------------------------------------------------------- ________________ NAMASHANCH यावत् प्रक्षीणस्य (एगे सागरोवमकोडिसयसहस्से विडकते) एकः सागरोपमकोटीनां लक्षः व्यतिक्रान्तः (सेसं जहा सीअलस्स) शेषं शीतलवत् (तं च इमं तिवासाद्धनवमासाहियवायालीसवाससहस्सेंहिं ऊण श्रीजिनानां गमिच्चाइ ) तत् कीदृशं ?-त्रिवर्षसार्डोष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रः ऊनं इत्यादि । श्रीसुमतिनिर्वाणान्नव- पुस्तकलिर तिसहस्रसागरकोटिभिः श्रीपद्मप्रभनिर्वाण, ततश्च त्रिवर्षानवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनदशकोखनस्य चाटिसहस्रसागरैः श्रीवीरनिर्वाण, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । (200) ॥ 5 ॥ ( अभि- न्तराणि नंदणस्स ण अरहओ जाव प्पहीणस्स) अभिनन्दनस्य अर्हतः यावत् प्रक्षीणस्य (दस सागगरोवमकोडिसयसहस्सा विवंता) दश सागरोपमकोटिलक्षाः व्यतिक्रान्ताः (सेसं जहा सीअलस्स ) शेषं शीतलवत् (तं च इमं तिवासाद्धनवमासाहियवायालीसवाससहस्सेहिं ऊणगमिचाइ ) तत् कीदृशं ?-त्रिवर्षसा ष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीअभिनन्दननिर्वाणात् सागरकोटीनां नवभिर्लक्षैः श्रीसुमतिनिर्वाणं, ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्र!नकलक्षकोटिसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । / (201) ॥ 4 // (संभवस्म णं अरहओ जाव प्पहीणस्स ) सम्भवस्य अर्हतः यावत् प्रक्षीणस्य (वीसं सागरोवमकोडिसयसहस्सा वीकंता) विंशतिः सागरोपमकोटीनां लक्षा र व्यतिक्रान्ताः (सेसं जहा सीअलस्स) शेष शीतलनाथवत् (तं च इम, तिवासाद्धनवमासाहियबायाली सवाससहस्सेहिं ऊणगमिच्चाइ) तत् कीदृशं ?-त्रिवर्षसा ष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । ALUKASHA Page #294 -------------------------------------------------------------------------- ________________ काप-मुबो mA07 ॥ 144 ॥ NAGHAHORAS श्रीमंभवनिर्वाणात् सागरकोटीनां दशभिलक्षैः श्रीअभिनन्दननिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकद्विचत्वा-2 रिंशद्वर्षसहस्रन्यूनदशलक्षकोटीसागरैः श्रीवीरनिवृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (202) / 3 ॥ (अजियस्स णं अरहओ जाव प्पहीणस्स) अजितस्य अर्हतः यावत् प्रक्षीणस्य (पन्नासं सागरोवमकोडिस श्रीजिनानां यसहस्सा वीकंता) पञ्चाशत् सागरोपमकोटीनां लक्षाः व्यतिक्रान्ताः ( सेंसं जहा सीअलस्स) शेषं शीत पुस्तकलि खनस्य चालनाथवत् (तं च इमं, तिवासाद्धनवममासाहियबायालीसवाससहस्सेहिं ऊणगमिच्चाइ ) तत् कीदृशं ? न्तराणि त्रिवर्षसार्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रः ऊनं इत्यादि । श्रीअजितनाथनिर्वाणात् सागराणां त्रिंशता ॥ 14 ॥ कोटीलः श्रीसम्भवनिर्वाणं, ततश्च त्रिवर्षा नवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनविंशतिसागरकोटीलक्षः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (203) ॥ 2 ॥ श्रीऋषभनिर्वाणात् सागरकोटीनां पञ्चाशना लक्षः श्रीअजितनिर्वाणं, ततश्च त्रिवर्षा नवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनपश्चाशत्कोटिलक्षसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ 203 ॥ 1 ॥ श्रीनमिनाथनिर्वाणथी पञ्च लक्ष वर्षे श्रीनेमिनिर्वाणं, तेवारपछी चोरासी सहस्र नव शत एंसी वर्षे पुस्तकवाचनादि 21 / श्रीमुनिसुव्रतना निर्वाणथी छलाख वर्षे श्रीनमिनिर्वाण, तेवारपछी पांच लाख चोर्यासी सहस्र नवशत एसी वर्षे पुस्तकवाचनादि 20 / श्रीमल्लिनाथनानिर्वाणथी चोपन लाख वर्षे श्रीमुनिसुव्रतनिर्वाण, तेवारपछी इग्यार लाख चोर्यासी हजार नवसें एंसी वर्षे पुस्तकवाचनादि 19 / श्रीअरनिर्वा SICAT Page #295 -------------------------------------------------------------------------- ________________ KAKASHALA | णथी कोटीसहस्रवर्षे श्रीमल्लिनिर्वाण, तिवारपछी पांसठ लाख चोर्यासी हजार नवसो एमी वर्षे पुस्तकवाचनादि 18 / श्रीकुंथुनाथना निर्वाण पछी कोटीसहस्रवर्षे न्यून पल्योपमने चोथे भागे श्रीअरनाथनिर्वाण, तिवा श्रीजिनानां । रपछी सहस्रकोटी पांसठ लाख चोरासी हजार नवसो एसी वर्षे पुस्तकवाचनादि 17 / श्रीशांतिनाथना पुस्तकलिनिर्वाणधी अर्धपल्योपमें श्रीकुंथुनाथ निर्वाण, तिवारपछी पल्योपमनो चोथो भाग तथा पांसठलाख चोरासी दखनखचा हजार नवसो एंसी वर्षे पुस्तकवाचनादि 16 / श्रीधर्मनाथना निर्माणथी पोणा पल्योपमे न्यून त्रण सागरो में न्तराषि |श्रीशान्तिनाथ निर्वाण, तिवार पछी पोज् पल्योपम पांसठ लाख चोरासी हजार नवसो एंसी वर्षे पुस्तकवाचनादि 15 / श्रीअनंतनाथना निर्वाणथी चारसागरोपमें श्रीधर्मनाथ निर्वाण, तिवारपछी त्रण सागरोपम पांसठ लाख चोर्यासी हजार नवसो एंसी वर्षे पुस्तकवाचनादि 14 / श्रीविमलनाथना निर्वाणथी नवसागरोपमें श्रीअनंतनाथ निर्वाण, तिवारपछी सात सागरोपम उपर पांसठ लाख चोरासी हजार नवसो एंसी वर्षे पुस्तकवाचनादि 13 / श्रीवासुपूज्यना निर्वाणथी त्रीस सागरोपमें श्रीविमलनाथ निर्वाण, तिवारपछी सोल सागरोपम पांसठ लाख चोर्यासी हजार नवसो एंशी वर्षे पुस्तकवाचनादि 12 / श्रीश्रेयांसनाथना निर्वाणथी चोपन सागरोपमें श्रीवासुपूज्य निर्वाण, तिवारपछी छेतालीस सागरोपम पांसठ लाख चोर्यासी हजार नवसो |एंसी वर्षे पुस्तकवाचनादि 11 / श्रीशीतलनाथना निर्वाणथी एकसो सागरोपम छासठ लाख छवीस हजार । वर्ष ओछा एवा एककोडी सागरोपमें श्रीश्रेयांस निर्वाण, तिवारपछी त्रण वर्ष साडा आठ मास अने CALCCAOCCAGACHICAGO Page #296 -------------------------------------------------------------------------- ________________ कल्प-मुबो श्रीजिनाना पुस्तकलि ॥ 145 ॥ BHASABHAROSSE खनस्य चान्तराषि ॥ 145 बेंतालीस हजार वर्ष न्यून एवा छासठ लाख छव्वीस हजार वर्षे अधिक एकसो सागरोपमें श्रीवीर निर्वाण, तेवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि 10 / श्रीसुविधिनाथना निर्वाणथी नव कोडी सागपरोमें श्रीशीतल निर्वाण, तिवारपछी बेतालीस हजार वर्ष त्रण वर्ष साडाआठमास एटला न्यून एक कोडी सागरोपमें श्रीवीर निर्वाण, तिवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि 9 / श्रीचंद्रप्रभुना निर्वाणथी नेवु कोडी सागरोपमे श्रीसुविधि निर्वाण, तिवारपछी बेंतालीस हजार वर्ष त्रण वर्ष साडा आठ मास एटला न्यून दश कोडी मागरोपमें श्रीवीर निर्वाण, तिवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि 8 / श्रीसुपार्श्वनाथना निर्वा: | णथी नवसें कोडी सागरोपमें श्रीचंद्रप्रभ निर्वाण, तिवारपछी बेंतालीस हजार वर्ष त्रण वर्ष साडाआठ मास एटले न्युन एकसो क्रोड सागरोपमें श्वीवीर निर्वाण, तिवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि 7 / श्रीपद्मप्रभना निर्वाणथी नघ हजार कोडि सागरोपमें श्रीसुपार्श्व निर्वाण, तिवारपछी त्रण वर्षे साडाआठ मास तथा बेंतालीस हजार वर्ष ओछा एक हजार क्रोड सागरोपमें श्रीवीर निर्वाण, तेवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि 6 / श्रीसुमतिनाथना निर्वाणथी नेवु हजार क्रोड सागरोपमें श्रीपद्मप्रभ निर्वाण, तिवार पछी त्रण वर्ष साडा आठ मास बेंतालीस हजार वर्ष ओछा दश हजार क्रोड सागरोपमें श्रीवीर निर्वाण, पछी नवसो एंसी वर्षे पुस्तकवाचनादि 5 / श्रीअभिनंदनना निर्वाणथी नव लाख क्रोड सागरोपमें श्रीसुमति CARRASSASS X Page #297 -------------------------------------------------------------------------- ________________ 43+AAA श्रीजिनानां पुस्तकलि नख चान्तराषि त्ख निर्वाण, तिवारपछी त्रण वर्ष साडा आठ मास बैंतालीस हजार वर्ष ओछां एक लाख क्रोड सागरोपमें श्रीवीर निर्वाण, तिवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि ॥ 4 / / श्रीसंभवनाथना निर्वाण पछी दश लाख कोडी सागरोपमें श्रीअभिनंदन निर्वाण, तिवारपछी त्रण वर्ष । साडाआठ मास बेंतालीस हजार वर्ष ओछां एवा दश लाख कोडी सागरोपमें श्रीवीर निर्वाण, तेवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि 3 / श्रीअजितनाथना निर्वाणथी त्रीस लाख कोडि सागरोपमें श्रीसंभवनाथ निर्वाण, तेवारपछी त्रण वर्ष साडाआठ मास तथा बेंतालीस हजार वर्ष ओछां एवा वीश लाख कोडी सागरोपमें श्रीवीर निर्वाण, तेवारपछी नवसो एंसी वर्षे पुस्तकवाचनादि 2 / श्रीऋषभना निर्वाणथी पचास लाख कोडि सागरोपमें श्रीअजित निर्वाण, तेवारपछी त्रण वर्ष साडा आठ मास बेंतालीस हजार वर्ष ओछां । एवा पचास लाख क्रोड सागरोपमें श्रीमहावीर निर्वाण, तेवारपछी नवसो एंसी वर्ष पुस्तकवाचनादि 1 ॥ __अथास्यामवसर्पिण्या प्रथमधर्मप्रवर्तकत्वेन परमोपकारित्वात् किञ्चिद्विस्तरतः श्रीऋषभदेवचरित्रं प्रस्तौति(तेणं कालेणं ) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसमे णं अरहा) ऋषभः अर्हन् , कीदृशः ?(कोसलिए ) कोशलायां-अयोध्यायां जातः कौशलिकः (चउउत्तरासाढे अभीइपंचमे हुत्था ) चतुर्यु उत्तराषाढा यस्य स चतुरुत्तराषाढः अभिजिन्नक्षत्रे पञ्चमं कल्याणकं अभवत् ॥ (204) ॥ AAE+ Page #298 -------------------------------------------------------------------------- ________________ (तंजहा) तद्यथा (उत्तरासाढाहिं चुए, चैत्ता गम्भं वकंते) उत्तराषाढायां च्युतः, च्युत्वा गर्भे उत्पन्नः (जाव अभीइणा परिनिव्वुए) यावत् अभिजिन्नक्षत्रे निर्वाणं प्राप्तः । / (305 ) ॥ कल्प-सुबो(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसमे णं अरहा कोसलिए ) ऋषभः श्रीऋषभज18|अर्हन् कौशलिकः (जे से गिम्हाणं cautthe मासे सत्तमे यक्खे ) योऽसौ उष्णकालस्य चतुर्थो मासः सप्तमः पक्षः 4न्मादि म. bbA07 204-209 // 146 // आसाढबहुल ) आषाढस्य कृष्णपक्षः (तस्स णं आसाढबहुलस्स चउत्थीपक्खेणं तस्य आषाढबहुलस्य: 1146 ॥ चतुर्थीदिवसे (सबट्ठसिद्धाओ महाविमाणाओ) सर्वार्थसिद्धनामकात् महाविमानात् (तित्तीसंसागरोवमट्टीआओ) त्रयस्त्रिंशत् सागराणि स्थितियंत्र एवंविधात् (अणंतरं चयं चैत्ता) अन्तररहितं च्यवनं कृत्वा । (इहेव जंबुद्दीवे दीवे भारहे वासे) अस्मिन्नेव जम्बूद्वीपे द्वीपे भरतक्षेत्रे (इक्खागभूमीए ) तदा ग्रामादी नामभावात् इक्ष्वाकुभूमिकायां ( नाभिकुलगरस्म मरुदेवाए भारियाए ) नाभिनामकुलकरस्य मरुदेवाया |भार्यायाः कुक्षौ ( पुब्वरत्तावरत्तकालसमयंसि ) पूर्वापररात्रकालसमये मध्यरात्रौ ( आहारवक्कंतीए जाव । गम्भत्ताए वक्ते) दिव्याहारत्यागेन यावत् गर्भतया उत्पन्नः । / ( 306 ) / ( उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( तिन्नाणोवगए आविहुत्था ) त्रिज्ञानोपगतः अभवत् (तंजहा) तद्यथा (चैस्सामित्ति जाणइ, जाव सुमिणे पासइ ) च्योष्ये इति जानाति, यावत् स्वप्नाम् पश्यति (तंजहा ) तद्यथा (गयवसहगाहा) 'गयवसह' इत्यदिर्गाथाऽत्र वाच्या (सव्वं तहेव नवरं ) सर्व तथैव-पूर्वोक्तवत्, अयं विशेषः (पढमं उसभं 6 + * Page #299 -------------------------------------------------------------------------- ________________ श्रीऋषभक न्मादि 204 मुहेणं ऐंतं पासेह) मरुदेवा प्रथमं वृषभं मुखे प्रविशन्तं पश्यति (सेसाओ गयं) शेषास्तु जिनजनन्यः प्रथम गजं पश्यन्ति, वीरमाता तु मिहमद्राक्षीत् (नाभिकुलगरस्म साहेइ) नाभिकुलकराय च कथयति (सुविणपाढगा नत्थि) तदा स्वमपाठका न सन्ति (नाभिकुलगरो सयमेव वागरेइ ) अतो नाभिकुलकरः स्वयमेव स्वप्नफलं कथयति । (207) ॥ (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसमे णं अरहा कोसलिए ) ऋषभः अर्हन कौशलिकः (जे से गिम्हाणं पढमे मासे पढमे पक्खे ) योऽसौ उष्णकास्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले) चैत्रस्य कृष्णपक्षः (तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे (नवण्हं मामाणं बहुपडिपुनाणं नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु ( जाव आसाढाहिं नक्ख. तेणं जोगमुवागएणं) यावत् उत्तराषाढायां नक्षत्रे चन्द्रयोग उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) | अरोगा माता अरोगं दारकं प्रजाता ॥ (208) ॥ (तं चेव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंस) तदेव सर्व यावत् देवाः देव्यश्च वसुधारावर्षणं चक्रः (सेस तहेव चारगसोहणमाणुम्माणवद्धणउस्सुकमाइय. ठीवडियजूयवज्ञ सव्वं भाणिअव्वं ) शेषं तथैव-पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मानवर्द्धनशुल्कमोचनप्रमुखस्थितिपतितायुपवर्ज सर्व भणितव्यम् ॥ (209) ॥ अथ देवलोकच्यूतोऽभूतरूपोऽनेकदेवदेवीपरिवृतः सकलगुणैस्तेभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः क्रमेण प्रवर्द्धमानः सन्नाहाराभिलाषे सुरसारितामृतरससरसा अङ्गुलिं मुखे प्रक्षिपति, एवं अन्येऽपि तीर्थङ्करा बाल्ये COCCALCUSTOMACHI Page #300 -------------------------------------------------------------------------- ________________ काल्प-मुबोव्या0 7 ॥ 147 ॥ वंशस्थापना सुनन्दाग्रहादि ॥ 147 ॥ ASSICALEKHA अवगन्तव्याः, बाल्यातिक्रमे पुनरग्निपक्काहारभोजिनः, ऋषभस्तु प्रव्रज्यां यावत् सुरानीतोत्तरकुरुकल्पद्रुमफ। लान्यावादितवान् , अथ सञ्जाते फिश्चिदूनवर्षे च भगवति प्रथमजिनवंशस्थापनं शक्रजीतमिति विचिन्त्य कथं रिक्तपाणिः स्वामिसमीपं यामीति महतीं इक्षुयष्टिं आदाय नाभिकुलककस्थस्य प्रभोरग्रे तस्थौ, दृष्ट्वा चेक्षु. यष्टि हृष्टवदनेन स्वामिना करे प्रसारिते इक्षु भक्षयसीति भणित्वा तां दत्त्वा इक्ष्वभिलाषात् स्वामिनो वंश । इक्ष्वाकुनामा भवतु, गोत्रं अपि अस्य एतत्पूर्वजानां इक्ष्वभिलाषात्कारश्यपनामेति शक्रो वंशस्थापनां कृतवान् । अथ किश्चियुगलं मातृपितृभ्यां तालवृक्षाधो मुक्तं, तस्मात्पतता तालफलेन पुरुषो व्यापादिनः, प्रथमोऽयं । अकालमृत्युः, अथ सा कन्या मातापित्रोः स्वर्मतयोः एकाकिन्येव वने चचार, दृष्ट्वा च तां सुन्दरी युगलिकनरा नाभिकुलकराय न्यवेदयन् , नाभिरपि शिष्टेयं सुनन्दानाम्नी ऋषभपत्नी भविष्यतीति लोकज्ञापनपुरस्सरं तां जग्राह, ततः सुनन्दासुमङ्गलाभ्यां सह प्रवर्द्धमानो भगवान् यौवनं अनुप्राप्तः, इन्द्रोऽपि प्रथमजिनविवाहकृत्यं अस्माकं जीतमिति अनेकदेवीकोटिपरिवृतः समागत्य स्वामिनो वरकृत्यं स्वयमेव कृतवान् , वधूकृत्यं च द्वयोरपि कन्ययोर्दव्य इति, ततस्ताभ्यां विषयोपभोगिनो भगवतः षट्लक्षपूर्वेषु गतेषु भरतब्राह्मीरूपं युगलं सुमङ्गला बाहुबलिसुन्दरीरूपं युगलं च सुनन्दा प्रसुषुवे, तदनु चैकोनपंचाशत् पुत्रयुगलानि क्रमात् सुमंगला प्रसूतवती । (उसमेणं अरहा कोसलिए कामवगुत्तेणं) ऋषभः अर्हन कौशलिकः काश्यपगोत्रीयः (तस्म णं पंच नामधिज्जा KAR Page #301 -------------------------------------------------------------------------- ________________ प्रथमनृपत्वं 4 नगरीनिवे शनम् एवमाहिज्जति )तस्य प्रभोः पञ्च नामधेयानि एवं आख्यायन्ते (तंजहा) तयथा (उसमे इ वा 1 पढमराया इ वा 2) ऋषभ इति वा 1 प्रथमराजा इति वा 2 (पढमभिक्खायरे इ वा 3) प्रथमभिक्षाचर इति वा 3 ( पढमजिणे इ वा 4) प्रथमजिन इति वा 4 ( पढमतित्थंकरे इ वा 5) प्रथमतीर्थकर इति ना 5, तब इकारः सवत्र वाक्यालङ्कारे, प्रथमराजा, स चैवं-कालानुभावात् क्रमेण प्रचुरकषायोदयात् परस्परं विवदमानानां युगलिकानां दण्डनीतिस्तावत् विमलवाहनचक्षुष्मत्कुलकरकालेऽल्पापराधित्वेन हकाररूपैवाभूत् , यशस्विनोऽभिचन्द्रस्य च काले अल्पेऽपराधे हकाररूपा महति च अपराधे मकाररूपा, प्रसेनजिन्मरुदेवनाभिकुलकरकाले च जघन्यमध्य मोत्कृष्टापराधेषु क्रमेण हकारमकारधिकाररूपा दण्डनीतयोऽभूवन , एवमपि नीत्यतिक्रमेण ज्ञानादिगुणाधिकं भगवन्तं विज्ञाय युगलिभिर्भगवनिवेदने कृते स्वाम्य-'नीतिमतिक्रमतां दण्डं सर्व राजा करोति, स चाभिषिक्तोऽमात्यादिपरिवृती भवतोऽएवं उक्त तैरूचे-अस्माकं अपि ईदृशो राजा भवतु, स्वाम्याह-याचध्वं नाभिकु लकरं राजानं, तैर्याचितो नाभिः-भो भोवतां ऋषभ एव राजाऽइत्युक्तवान् , ततस्ते राज्याभिषेकनिमित्तमुदकानयनाय सरः प्रति गतवन्तः, तदा च प्रकम्पितासनः शक्रो जीतमिति समागत्य मुकुटकुण्डलाभरणादिपरिष्क्रियापुरस्सरं भगवन्तं राज्येऽभिषिञ्चति स्म, युगलिकनरास्तु नलिनपत्रस्थितजलहस्ता अलङ्कृतं भगवन्तं निरिक्ष्य विस्मिताः क्षणं विचार्य भगवतः पादयोर्जल प्रक्षिप्तवन्तः, तच्च दृष्ट्वा तुष्टः शक्रोऽचिन्तयत्-अहो विनीता एते पुरुषा इति वैश्रमण आज्ञापितवान् यदिह द्वादशयोजनविस्तीर्णां नवयोजनविष्कम्भां विनीतां नाम्नी नगरी Page #302 -------------------------------------------------------------------------- ________________ करल-मुबो AACHANA अनेरुत्प तिःशिल्पदर्शनम् ॥ 15 ॥ निष्पादयेत्याज्ञासमनन्तरमेव रत्नसुवर्णमयभवनपङ्क्तिप्राकारोपशोभितां नगरीमवासयत्, ततो भगवान राज्ये हस्त्यश्वगवादिसङ्ग्रहपुरस्सरं उग्रभोगराजन्यक्षत्रियलक्षणानि चत्वारि कुलानि व्यवस्थापितवान् , तत्रोपदण्डकारित्वादुग्रा आरक्षकस्थानीयाः 1 भागार्हत्वाद् भोगा गुरुस्थानीयाः 2 समानवयस इतिकृत्वा राजन्या वयस्यस्थानीयाः 3 शेषाः प्रधानप्रकृतितया क्षत्रियाश्च 4 / तदा च कालपरिहाण्या ऋषभकुलकरकाले कल्पद्रुमफललाभाभावेन ये इक्ष्वाकास्ते इक्षुभोजिनः शेषास्तु प्रायः पत्रपुष्पफलभोजिनोग्नेरभावाचापक्कशाल्याद्यौः षधीभोजिनश्चाभूवन् , कालानुभावात्तदजीणे च स्वल्पं स्वल्पतरं च भुक्तवन्तः तस्याप्यजीर्णे भगवदूचसा हस्ताभ्यां घृष्ट्वा त्वचं अपनीय भुक्तवन्तः, तथाप्यजीण प्रभुपदेशात् पत्रपुटे जलेन क्लेदयित्वा तण्डुलादीन् भुक्तवन्तः, एवमप्यजीर्णे कियतीमपिवेलां हस्ततलपुटे क्लेदयित्वा हस्ततलपुटे संस्थाप्य, पुनरप्यजीणे कक्षासु स्वेद. यित्वा, तथाप्यजीणे हस्ताआ घृष्ट्वा पत्रपुटे क्लेदयित्वा हस्तातलपुटे संस्थाप्येत्यादिबहुप्रकारैरन्नभोजिनो ब्भूवाण्स्ः। एवं सत्येकदा द्रुमघर्षणान्नवोत्थितं प्रवृद्धज्वलज्ज्वालं तृणकलापंकवलयन्तं अग्निमुपलभ्याभिनवरत्नबुद्धया प्रसारितकरा दह्यमाना भयभीताः सन्तो युगलिनो भगवन्तं विज्ञपयामासुः, भगवता चाग्नेरुत्पत्तिं विज्ञाय भो युगलिका ! उत्पनोऽग्निः अत्र च शाल्याद्यौषधीनिधाय भुङ्गध्वं यतस्ताः सुखेन जीर्यन्तीत्युपाये कथिते'. प्यनभ्यासात् सम्यगुपायं अजानाना औषधीरग्नौ प्रक्षिप्य कल्पद्रोः फलानीव याचन्ते अग्निना च ताः सर्वतो दद्यमाना हष्ट्रा अयं पापात्मा वेनाल इवातृप्तः स्वयमेव सर्व भक्षयति नास्माकं किश्चित् प्रयच्छतीत्यतोऽस्या C%20-SHUKRABAR + 5 Page #303 -------------------------------------------------------------------------- ________________ |पराधं भगवते विज्ञप्य शिक्षा दापयिष्याम इति बुद्धया गच्छन्तः पथि भगवन्तं हस्तिस्कन्धारूढं अभिमुख मागच्छन्तं दृष्टा यथास्थितं व्यतिकरं भगवते न्यवेदयन् , भगवांचाह-अत्र पीठरादिव्यवधानेन भवद्भिर्धान्यादिप्रक्षेपः कार्य इत्युक्त्वा तैरेव मृत्पिण्डं आनाय्य निधाय च हस्तिकुम्भे मिण्ठेन कुम्भकारशिल्पं प्रथमं न्यदर्शयत्, उक्तवांश्च-एवंविधानि भाण्डानि विधाय तेषु पाकं कुरुध्वमिति, भगवदुक्तं सम्यगुपायमुपलभ्य ते तथैव कृतवन्तः, अतः प्रथमं कुम्भकारशिल्पं प्रवर्तितं, ततो लोहकार 1 चित्रकार 2 तन्तुबाय 3 नापित. शिल्प 4 लक्षणानि चत्वारि शिल्पानि, एतेषां च पञ्चानां मूलशिल्पानां प्रत्येकं विंशत्या भेदैः शिल्पशतं तच्चाचार्योपदेशजमिति ॥ ( 210) ॥ (उसभे अरहा कोसलिए ) ऋषभः अहंन् कौशलिकः ( दक्खे दक्खपइन्ने पडिरूवे आलीणे भहए विणीए) दक्षः दक्षा प्रतिज्ञा यस्य स तथा सुन्दररूपवान् सर्वगुणैरालिङ्गितः सरलपरिणामः विनयवान् (वीसं पुव्वसयसंहस्साई कुमारवासमझे वसित्ता) विंशतिलक्षपूर्वाणि यावत् कुमारावस्थायां उषित्वा (तेवढि पुव्वसयसहस्साई रज्जवासमझे वसइ) त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायां वसति (तेवडिं |च पुब्बसयसहस्साई रजवासमझे वसमाणे) त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायां च वसन् सन् (लेहाइओ गणियप्पहाणाओ) लिखनं आदौ यासां तास्तथा गणनं प्रधान-श्रेष्ठ यासां तास्तथा, तथा (सउणरूयपज्जवसाणाओ) पक्षिणां शन्दः स पर्यवसाने-प्रान्ते यासां तास्तथा (बावत्तरि कलाओ) एवंविधाः दास AAAACCOREA 434 Page #304 -------------------------------------------------------------------------- ________________ कल्प-मुबोव्या07 ॥ 249 ॥ द्वासप्ततिः कला ॥ 149 ॥ प्ततिपुरुषकलाः, लेवादिका द्वासप्ततिः कला.. ताश्चेमाः-लिखितं 1 गणितं 2 गीतं 3 नृत्यं 4 वायं च 5 पठन 6 शिक्षे च 7 / ज्योति 8 श्छन्दो 9'लकृति 10 व्याकरण 11 निरुक्ति 12 काव्यानि 13 ॥ 1 ॥ कात्यायनं 14 निघण्टु 15 र्गजतुरगारोहणं 16-17 तयोः शिक्षा 18 / शस्त्राभ्यासो 19 रस 20 मन्त्र 21यन्त्र 22 विष 23 वन्य 24 गन्धवादाश्च 25 ॥ 2 ॥ प्राकृत 26 संस्कृत 27 पैशाचिका 28'पभ्रंशाः 29 स्मृतिः 36 पुराण 31 विधिः 32 / सिद्धान्त 33 तर्क 34 वेदक 65 वेदा 36 'ऽगम 37| संहिते 38 तिहासाश्च 39 ॥ 3 ॥ सामुद्रिक 40 विज्ञाना 41 s चार्यकविद्या 42 रसायनं 43 कपटम् 44 / | विद्यानुवाददर्शन 45 संस्कारौ 46 धूर्त्तशम्बलकम् 47 ॥ 4 ॥ मणिकर्म 48 तरुचिकित्सा 49 खेचर्य 50मरीकले 51न्द्रजालं च 52 / पातालसिद्धि 53 यन्त्रक 54 रसवत्यः 55 सर्वकरणी च 56 ॥ 5 ॥ प्रासादलक्षणं 57 पण 58 चित्रोपल 59 लेप 6. चर्मकर्माणि 61 / पत्रच्छेद 62 नखच्छेद 63 पत्रपरीक्षा 64 वशीकरणम् 65 ॥ 6 ॥ काष्ठघटन 66 देशभाषा 67 गारुड 68 योगाङ्ग 69 धातुकर्माणि 70 / केवलिविधि 71शकुनरुते 72 इति पुरुषकला द्विसप्तति याः ॥ 7 ॥ अत्र लिखितं हंसलिप्याद्यष्टादशलिपिविधानं, तच्च भगवता दक्षिणकरेण ब्राम्या उपदिष्टं, गणितं तु एक दश शतं सहस्रं अयुतं लक्षं प्रयुतं कोटिः अर्बुद अर्ज खर्व निखर्व महापद्म शकुः जलधिः अन्त्यं मध्यं पराधं चेति यथाक्रमं दशगुण इत्यादि सङ्ख्यानं सुन्दर्याः वाम। करेण काष्ठकर्मादिरूपं कर्म भरतस्य पुरुषादिलक्षणं च बाहुबलिन उपदिष्टमिति ॥ . ACC Page #305 -------------------------------------------------------------------------- ________________ ( चउसट्ठि महिलागुणे ) चतुःषष्टिः स्त्रीकलाः, ताचेमाः- ज्ञेया नृत्यौ 1 चित्त्ये 2 चित्रं 3 वादित्र 4 मन्त्र 5तन्त्राश्च 6 / घनवृष्टि 7 फलाकृष्टी 8 संस्कृतजल्पः 9 क्रियाकल्पः 10 ॥ 1 ॥ ज्ञान 11 विज्ञान 12 दम्भां 13बुस्तम्भा 14 गीत 15 तालयो 16 मनिम् । आकारगोपना 17 स्स्रामरोपणे 18 काव्यशक्ति 19 वक्रोक्ती 20 ॥ 2 ॥ नरलक्षणं 21 गज 22 इयवरपरीक्षणे 23 वास्तुशुद्धिलघुबुद्धी 24 / शकुन विचारो 25 धर्माचारो 26'ञ्जन 27 चूर्णयोर्योगाः 28 ॥ 3 ॥ गृहिधर्म 29 सुप्रसादनकर्म 30 कनकसिद्धि 31 वर्णिकावृद्धी 32 / वाक्पाटव 33 करलाघव 34 ललितचरण 35 तैलसुरभिताकरणे 36 ॥ 4 ॥ भृत्योपचार 37 गेहाचारो 38 व्याकरण 39 परनिराकरणे 40 / वीणानाद 41 वितण्डावादों 42 'ङ्कस्थिति 43 र्जनाचारः 44 ॥ 5 ॥ कुम्भभ्रम 45 मारिश्रम 46 रत्नमणिभेद 47 लिपिपरिच्छेदाः 48 / वैद्यक्रिया च 49 कामाविष्करणं 50 रन्धनं 51 चिकुरबन्धः 52 / / 6 / / शालीखण्डन 53 मुखमण्डने 54 कथाकथन 55 कुसुमसुग्रधने 56 / वरवेष 57 सर्वभाषाविशेष 58 वाणिज्य 59 भोज्ये च 60 ॥ 7 ॥ अभिधानपरि ज्ञाना 61 स्स्भरणयथास्थानविविधपरिधाने 62 / अन्त्याक्षरिका 63 प्रश्नप्रहेलिका 64 स्त्रीकलाः चतुःषष्टिः ॥8॥ ( सिसयं च कम्माणं ) कर्मणां कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं प्रागुक्तं शिल्पशतमेव भगवतोपदिष्टं, अत एवानाचार्योपदेशजं कर्म आचार्योपदेशजं च शिल्पमिति कर्मशिल्पयोर्विशेमामनन्ति, कर्माणि च क्रमेण खयमेव समुत्पन्नानि ( तिन्निवि पयाहिआए उषदिसह ) त्रीण्यप्येतानि चतुष्पष्टि महिलागुणाः Page #306 -------------------------------------------------------------------------- ________________ कल्प-सुबो vyA0 7 ॥ 150 ॥ द्वासप्ततिपुरुष कलाचतुःषष्टिमहिलागुणशिल्पशताख्यानि वस्तूनि प्रजाहिताय भगवानुपदिशति स्म ( उबदिसित्ता) उपदिश्य च ( पुत्तसयं रजसए अभिसिंह ) पुत्राणां शतं राज्यशते स्थापयति, तत्र भरतस्य विनीतायां मुख्यराज्यं बाहुबलेश्च बहलीदेशे तक्षशिलायां राज्यं दत्त्वा शेषाणां अष्टनवतिनन्दनानां पृथक पृथक देशान् विभज्य दत्तवान्, नन्दननामानि मानि - भरतः 1 बाहुबलिः 2 शङ्खः 3 विश्वकर्मा 4 विमलः 5 सुलक्षणः 6 अमलः 7 चित्राङ्गः 8 ख्यातकीतिः 9 वरदत्तः 10 सागरः 11 यशोधरः 12 अमरः 13 रथवरः 14 कामदेवः 15 ध्रुवः 16 वत्सो 17 नन्दः 18 सूरः 19 सुनन्दः 20 कुरुः 21 अङ्गः 22 वङ्गः 23 कोशलः 24 वीरः 25 कलिङ्गः 26 मागधः 27 विदेहः 28 सङ्गमः 29 दशाणः 30 गम्भीरः 31 वसुवर्मा 32 सुवर्मा 33 राष्ट्र : 34 सुराष्ट्रः 35 बुद्धिकरः 36 विविधकरः 37 सयशाः 38 यशः कीर्तिः 39 यशस्करः 40 कीर्तिकरः 41 सूरणः 42 ब्रह्मसेनः 43 विक्रान्तः 44 नरोत्तमः 45 पुरुषोत्तमः 46 चन्द्रसेनः 47 महासेनः 48 नभःसेनः 49 भानुः 50 सुकान्तः 51 पुष्पयुतः 52 श्रीधरः 53 दुर्द्धर्षः 54 सुसमारः 55 दुर्जयः 53 अजयमानः 57 सधर्मा 58 धर्मसेनः 59 अनन्दनः 60 आनन्दः 61 नन्दः 62 अपराजितः 63 विश्वसेनः 64 हरिषेणः 65 जयः 66 विजयः 67 विजयन्तः 68 प्रभाकरः 69 अरिदमनः 70 मानः 71 महाबाहुः 72 दीर्घबाहुः 73 मेघः 74 सुघोषः 75 विश्वः 76 वराहः 77 सुसेनः 78 सेनापतिः 79 कपिलः 80 शैलविचारी 81 अरि शतनन्दननामानि ॥ 150 ॥ Page #307 -------------------------------------------------------------------------- ________________ S श्रीऋषम दीक्षा स. '211 SAHARANA ञ्जयः 82 कुञ्जरबलः 83 जयदेवः 84 नागदत्तः 85 काश्यपः 86 बलः 87 वीरः 88 शुभमतिः 82 सुमतिः 90 पद्मनाभः 91 सिंहः 92 सुजातिः 93 सञ्जयः 94 सुनाभः 95 नरदेवः 96 चित्तहर 97 सुरवरः 98 दृढरथः 99 प्रभञ्जनः 100 इति ॥raajydeshnaamaani तु अङ्गः1 वङ्गः 2 कलिङ्गः 3 गौडः4 चौडः 5 कर्णाट 6 लाट 7 सौराष्ट्र 8 काश्मीर 9 सौवीर 10 आभीर 11 चीण 12 महाचीण 13 गूर्जर 14 बङ्गाल15 श्रीमाल 16 नेपाल 17 जहाल 18 कौशल 19 मालव 20 सिंहल 21 मरुस्थला.22 दीनि ॥ (अभिसिंचित्ता ) स्थापयित्वा ( पुणरवि लोअंतिपहिं जिअकप्पिएहिं देवेहिं ) पुनरपि लोकान्तिकैः । | जीतकल्पिकैः देवैः (ताहिं इटाहिं जाव वग्गृहिं ) ताभिः इष्टाभिः यावद् वाग्भिः उक्तः सन् ( सेसं तं चेव सव्वं भाणिअव्वं जाव दाणं दाइआणं परिभाइत्ता) शेषं तदेव-पूर्वोक्तं सर्व भणितव्यं यावत् धनं गोत्रिणां विभज्य-दत्त्वा (जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले) योऽसौ उष्णकालस्य प्रथमो मास: प्रथमः पक्षः चैत्रबहुल: (तस्स णं चित्तबहुलस्स अट्ठमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे (दिवसस्स पच्छिमे भागे) दिवमस्य पश्चिमे भागे (सुदंसणाए सिबिआए) सुदर्शनायां नाम शिबिकायां (सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे ) देवमनुजासुरसहितया पर्षदा-जनश्रेण्या समनुगम्यमानमार्ग: (जाव विणीयं रायहाणि मझमझेणं निग्गच्छद) यावत् विनीतायाः नगर्थः मध्यभामेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव सिद्धत्थवणे उज्जाणे) यत्रैव सिद्धार्थवनं उद्यान (जेणेक असोगवस्पायवे) CI-HEKSHAKAKOS Page #308 -------------------------------------------------------------------------- ________________ 0+%AHARISHC | कच्छादी. नां तापस त्वम् ॥ 15 ॥ यत्रैव अशोकनामा प्रधानवृक्षः (तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य (असोगवकल्प-मुबोका रपायवस्स अहे) अशोकवरवृक्षस्य अधः (जाव सयमेव चउमुट्टि लोअं करेइ ) यावत् आत्मनैव चतुर्मीष्टिकं लोच करोति, चतसृभिमुष्टिभिर्लोचे कृते सति अवशिष्टां एकां मुष्टिं सुवर्णवर्णयोः स्कन्धयोरुपरि लुठंती कनककलशोपरि विराजमानां नीलकमलमालामिव विलोक्य हृष्टचित्तस्य शक्रस्य आग्रहेण रक्षितवान् , 1951 ॥ | ( करित्ता) लोचं कृत्वा (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन जलरहितेन (आसाढाहिं नक्खत्तेणं जोग मुवागएणं) उत्तराषाढायां नक्षत्रे चन्द्रयोग उपागते सति (उग्गाणं भोगाणं राइन्नाणं खत्तिआणं च ) उग्राणां भोगानां राजन्यानां क्षत्रियाणां च ( चौहिं सहस्सेहिं सद्धिं ) कच्छमहाकच्छादिभिश्चतुर्भिः सहस्रैः सह, 'यथा स्वामी करिष्यति तथा वयमपि करिष्याम' इति कृतनिर्णयैः साई ( एगं देवदूसमादाय ) एकं देवदूष्यमादाय (मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ) मुण्डो भूत्वा गृहान्निष्क्रम्य अनगारितां प्रतिपन्नादीक्षां गृहीतवान् । / (211) / | (उसभेण अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः ( एगं वाससहस्सं ) एक वर्षसहस्रं यावत् ( निचं । वोसट्टकाए चियत्तदेहे) नित्यं व्युत्सृष्टकायः त्यक्तदेहः सन् विचरति ॥ अथ प्रव्रज्यां प्रतिपद्य गृहीतघोराभिग्रहो भगवान् ग्रामानुग्राम विहरति स्म, तदानीं लोकस्यातिसमृद्धत्वात् का भिक्षा कीदृशा वा भिक्षाचरा इति कोऽपि वार्ता न जानाति, ततस्ते सहप्रव्रजिताः क्षुधादिपीडिता भगवन्तं आहारोपायं पृच्छन्ति, RAHARASHTRAKASHARA H ERRO. Page #309 -------------------------------------------------------------------------- ________________ CHAUD HAWALACES | भगवांस्तु मौनी न किमपि प्रतिवक्ति, ततस्ते कच्छमहाकच्छौ प्रति विज्ञप्तिं चक्रुः, तौ अपि ऊचतुः-यत्र वयमपि आहारविधिं न जानीमः, पूर्व तु भगवान् न पृष्टः, इदानीं आहारं विना तु स्थातुं न शक्यते, भरतल नमिविन जया गृहेऽपि गन्तुं अयुक्तं, ततो विचार्यमाणो वनवास एव श्रेयान् इति विचार्य भगवन्तं, एव ध्यायन्तो म्योर्विद्यागङ्गातटे परिशटितपत्राथुपभोगिनोऽसंस्कृतकेशकूर्चा जटिलास्तापसा जज्ञिरे ॥ धरत्वम् इतश्च कच्छमहाकच्छसुतौ भगवता पुत्रत्वेन प्रतिपन्नौ नमिविनमिनामानौ देशान्तरादागतो, भरतेन दीयमानं राज्यभाग अवगणय्य पितृवचसा भगवत्समीपमागत्य प्रतिमास्थिते भगवति नलिनीपत्रैर्जलमानीय सर्वतो ममिसिश्चनं जानुप्रमाणं कुसुमोच्चयं च कृत्वा पश्चाङ्गप्रणामपूर्वकं-राज्य भागप्रदो भवेति प्रत्यहं विज्ञपयन्तौ जिनं सिषेवतुः तो चान्यदा तथा वीक्ष्य वन्दनार्थमागतो धरणेन्द्रो भगवद्भक्त्या सन्तुष्टोऽवादीत्-भो ! भगवान् निःसङ्गो |मा भगवन्तं याचेथां,भगवद्भक्त्याऽहमेव युवाभ्यां दास्यामीति भणित्वा अष्टचत्वारिंशत्सहस्रसङ्गयाका (48000) विद्याः तत्र गौरी-गान्धारी-रोहिणी-प्रज्ञप्तिलक्षणाश्चतस्रो महाविद्याश्च पाठसिद्धा एव दत्तवान् , यच्चोक्तं किरणा. वलीकारेण 'अष्टचत्वारिंशत्सङ्घथाका (48) इति' तदयुक्त, आवश्यकवृत्तौ अष्टचत्वारिंशत्सहस्राणां (48000) उक्तत्वात्, अथ विद्या दत्त्वा उक्तवांश्च 'इमाभिर्विद्याधरद्धिप्राप्तौ सन्तौ स्वजनं जनपदं च गृहीत्वा यातं युवां वैताढथे नगे दक्षिणविद्याधरश्रेण्यां गौरेयगान्धारप्रमुखानष्टौ निकायान् रथनूपुरचक्रवालप्रमुखाणि पश्चाशनगराणि उत्तरश्रेण्यां च पण्डकवंशालयप्रमुखानष्टौ निकायान् गगनवल्लभप्रमुखाणि च षष्टिनगराणि निवास्य विहरतमिति, ROCCASIRSAGAAAAEHAR Page #310 -------------------------------------------------------------------------- ________________ करप-सुबोव्या07 ॥ 152 ॥ COMCOACHAR ततस्तौ कृतकृत्यौ स्वपित्रोर्भरतस्य च तं व्यतिकरं निवेद्य दक्षिणश्रेण्यां नमिः उतरश्रेण्यां विनमिश्च त्स्थ्तुः॥ | भगवांश्चान्नपानादिदानाकुशलैः समृद्धिमद्भिर्जनैर्वस्त्राभरणकन्यादिमिनिमन्त्र्यमाणोऽपि योग्यां भिक्षां अल-दानस्य भमानोऽदीनमनाः कुरुदेशे हस्तिनागपुरे प्रविष्टः, तत्र च आवश्यकवृत्त्यनुसारेण बाहुबलिसुतसोमप्रभसुतः यांसोपज्ञता श्रेयांसो युवराजा, स च मया श्यामवर्णो मेरुरमृतकलशेनाभिषिक्तोऽतीव शोभितवानिति स्वप्नं दृष्टवान्, 15 सुबुद्धिनामा नगरश्रेष्ठी, सूर्यमण्डलात् सस्तं किरणसहस्रं पुनः श्रेवांसेन तत्र योजितं ततस्तदतीवाशोभत इति स्वप्नमैक्षत, राजापि स्वप्ने महापुरुष एको रिपुबलेन युध्यमानः श्रेयांससहायाजयी जात इति ददर्श, त्रयोऽपि प्राप्ताः सभायां, सम्भूय स्वप्नान् परस्परं न्यवेदयन् , ततो राज्ञा कोऽपि श्रेयांसस्य महान् लाभो भावीति निर्णीय विसर्जितायां पर्षदि श्रेयांसोऽपि स्वभवने गत्वाह गवाक्षस्थः स्वामी न किञ्चिल्लातीति जनकोलाहलं श्रुत्वा स्वामिनं वीक्ष्य च मया कापीदृशं नेपथ्यं दृष्टपूर्व इतीहापोहं कुर्वन् जातिस्मरणं प्राप, अहो अहं पूर्वभवे भगवतः मारथिर्भगवता सह दीक्षां गृहीतवान् , तदा च वज्रसेनजिनेन कथितमासीद यदयं वज्रनाभो भरतक्षेत्रे प्रथमो जिनो भावीति स एष भगवान् , तदानीमेव तस्यैको मनुष्यः प्रधानेक्षुरसकुम्भसमूहप्राभृतमादाय आगतः, ततोऽसौ तत्कुम्भमादाय भगवन् ! गृहाणेमां योग्यां भिक्षामिति जगाद, भगवताऽपि पाणी प्रसारितो, निसृष्टश्च तेन सर्वोऽपि रसा, न चात्र बिन्दुरप्यधः पतति, किन्तूपरि शिखा वर्द्धते, यत: Page #311 -------------------------------------------------------------------------- ________________ + + पारणं दिव्यानि अष्टभवः + + + BARAMBIKASHASAMASTE माइज घडसहस्सा अहवा माइज सागरा सव्वे । जस्सेयारिस लद्धी सो पाणिपडिग्गही होई ॥ 1 ॥ अत्र कविः-स्वाम्याह दक्षिणं हस्तं, कथं भिक्षां न लासि भोः । स प्राह दातृहस्तस्याधो भवामि कथं प्रभो! ॥ 2 ॥ यतः-पूजाभोजनदानशान्तिककलापाणिग्रहस्थापनाचोक्षप्रेक्षणहस्तकार्पणमुखव्यापारवद्धस्त्वहम् । इत्यभिधाय दक्षिणहस्ते स्थिते-वामोऽहं रणसम्मुखाङ्कगणनावामाङ्गशय्यादिकृत् , घृतादिव्यसनी त्वसौ । स तु जगौ चोक्षोऽस्मि न त्वं शुचिः ॥ 2 ॥ ततः-राज्यश्रीर्भवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः, सन्तुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु । इत्यब्दं प्रतिबोध्य हस्तयुगलं श्रेयांसतः कारयन् , प्रत्यग्रेक्षुरसेन पूर्णमृषभः पायात् स वः श्रीजिनः ॥ 3 ॥ श्रेयांसस्य दानावमरे-नेत्राम्बुधारा वाग्दुग्धधारा धाराधरस्य च । स्पर्धया वर्द्धयामासुः, श्रीधर्मद्वं तदाशये ॥ 4 ॥ ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता, पञ्च दिव्यानि जातानि-वसुधारावृष्टिः 1 चेलोत्क्षेपः 2 व्योनि देवदुन्दुभिः 3 गन्धोदकपुष्पवृष्टिः 4 आकाशे अहो दानमहो दानमिति घोषणं च 5, ततः सर्वोऽपि लोकः ते तापसाश्च तत्र मिलिताः, अथ श्रेयांसस्तान् प्रज्ञापयति-भो जनाः सदगतिलिप्सया एवं साधुभ्य एषणीयाहारभिक्षा दीयते, इत्यस्यां अवसर्पिण्यां श्रेयांसोपझं दानं, 'स्वया एतत् कथं ज्ञातं' इति लोकैः पृष्टश्च स्वामिना सह स्वकीयं अष्टभवसंबन्धं आचष्ट, यदा स्वामीशाने ललिताङ्गस्तदाऽहं पूर्वभवे निर्नामिकानाम्नी स्वयंप्रभा देवी 1 ततः पूर्व विदेहे पुष्कलावतीविजये लोहार्गले नगरे 1. 1 मायुधंदाः सहवं अभवा, मायुः सागराः सर्वे । यस्यैतादशी सन्धिः स पाणिपतमाही भवति ॥ 1. + Page #312 -------------------------------------------------------------------------- ________________ कल्प-सुबोध्या . 7 ॥ 153 ॥ कल्पे की मित्रदेवो तमहं श्रीमती 15 भगवान् वज्रजङ्घस्तदानीमहं श्रीमती भार्या 2 तत उत्तरकुरौ भगवान् युगलिकोऽहं युगलिनी 3 ततः सौधर्मे द्वावपि मित्रदेवौ 4 ततो भगवानपरविदेहे वैद्यपुत्रस्तदाऽहं जीर्णश्रेष्ठिपुत्रः केशवनामा मित्रं 5 ततोऽच्यु-15 तकल्पे देवी 6 ततः पुण्डरीकिण्यां भगवान् वज्रनाभचक्री तदाऽहं सारथिः 7 ततः सर्वार्थसिद्धविमाने देवौ 8 श्रीऋषभस इह भगवतः प्रपौत्र' इति, एवं श्रुत्वा सर्वोऽपि जन:-रिसहेससम पत्तं निरवलं इकखुरससमं दाणं । सेअंस- केवलम् समो भावो हविज जैमग्गि हुन्जा' ॥ 1 ॥ इत्यादि स्तुवन् स्वस्थानं गतः, एवं दीक्षादिनादारभ्य प्रभोव सू. 212 सहस्रं छद्मस्थत्वकालस्तत्र सर्वसङ्कलितोऽपि प्रमादकाल: अहोरात्रं, एवं च (जाव अप्पाणं भावेमाणस्स) यावत् आत्मानं भावयतः (इकं वाससहस्सं वीक्कतं ) एक वर्षसहस्र व्यतिक्रान्तं (तओ णं जे से हेमंताणं ॥ 153 ॥ cautthe मासे सत्तमे पक्खे ) ततश्च योऽसौ शीतकालस्य चतुर्थों मासः सप्तमः पक्षः (फग्गुणबहुले ) फाल्गुनस्य कृष्णपक्षः (तस्स णं फग्गुणबहुलस्स इक्कारसीपक्खेण) तस्य फाल्गुनबहुलस्य एकादशीदिवसे (पुव्वपहकालसमयंसि) पूर्वाह्नकालसमये (पुरिमतालस्स नगरस्स बहिआ) पुरिमतालनामकस्य विनीताशाखापुरस्य बहिस्तात् ( सगडमुहंसि उजाणंसि) शकटमुखनामके उद्याने (नग्गोहवरपायवस्स अहे) न्यग्रोधनामकवृक्षस्य अधः ( अट्ठमेणं भत्तेणं अपाणएण) अष्टमेन भक्तन अपानकेन-जलरहितेन (आसाढाहिं नक्खत्तेणं जोगमु. वागणं ) उत्तराषाढायां नक्षत्रे चन्द्रयोगे उपागते सति (झाणंतरियाए वट्टमाणस्स) ध्यानस्य मध्यभागे वर्त्त 1 ऋषभेशसमं पात्रं निरवयं इक्षुरससमं दानं । श्रेयांससमो भायो भूयाद् यदि मार्गितं भवेत् ॥ 1 ॥ Page #313 -------------------------------------------------------------------------- ________________ C+C+ केवलपूजा मरुदेवी मोक्षः PRAKACAAAAE मानस्य (अणते जाव जाणमाणे पासमाणे विहरै) अनन्तं केवलमुत्पन्नं यावत् जानन् पश्यंश्च विहरति ॥ (212) / एवं च वर्षसहस्रेऽतिक्रान्ते पुरिमतालनाम्नि विनीताशाखापुरे प्रभोः केवलज्ञानं उत्पन्नं, तदैव भरतस्य |चक्रमपि, तदा च विषयतृष्णाया विषमत्वेन प्रथमं तातं पूजयामि उत चक्रमिति क्षणं विमृश्य इहलोकपरलो. कुसुखदायिनि ताते पूजिते केवलमिहलोकफलदायि चक्र पूजितमेवेति सम्यग् विचार्य भरतः प्रत्यह उपालम्भान् ददती च मरुदेवां हस्तिस्कन्धे पुरतः कृत्वा सर्वर्या वन्दितुं ययौ, प्रत्यासन्ने चं समवसरणे मातः ! पश्य स्वपुत्रद्धि इति भरतेन भणिता मरुदेवा हर्षपुलकित्रङ्गी प्रमोदाश्रुपूरैर्निर्मलनेत्रा पभोग्छत्रचामरादिकां प्रातिहार्यलक्ष्मी निरीक्ष्य चिन्तयामास-धिग् मोहविह्वलान्, मर्वेऽपि प्राणिनः स्वाथैः लिह्यन्ति, यन्मम ऋषभदुःखेन रुदत्या नेत्रे अपि हीनतेजसी जाते, ऋषभस्तु एवं सुरासुरसेव्यमान ईदृशीं समृद्धिं भुञ्जानोऽपि मम सुखवातसन्देशमपि न प्रेषयति, ततो धिगिमं स्नेहं, इत्यादि भावयन्त्यास्तस्याः केवलमुत्पन्नं, तत्क्षणाच आयुषः क्षयान्मुक्तिं जगाम, अत्र कविः-पुत्रो युगादीशसमो न विश्वे, भ्रान्त्वा क्षितो येन शरत्सहस्रम् । यदर्जितं केवलरत्नमग्न्यं, स्नेहात्तदेवार्यत मातुराशु ॥ 1 ॥ मरुदेवा समा नाम्बा,याऽगात् पूर्व किलेक्षितुम् । मुक्तिकन्यां तनूजार्थ, शिवमार्गमपि स्फुटम् ॥ 2 ॥ भगवानपि समवसरणे धर्म अकथयत्, नत्र ऋषभसेनाद्याः पञ्च शतानि भरतस्य पुत्राः, सप्त शतानि पौत्राश्च प्रव्रजिताः, तेषांमध्ये ऋषभसेनादयश्चतुरशीतिर्गणाधराः स्थापिताः, ब्राहम्यपि प्रवव्राज, भरतः पुनः श्रावकः सञ्जातः, स्त्रीरत्नं भविष्यतीति तदा भरतेन निरुद्धा सुन्दर्यपि श्राविका सञ्जाते. CHANGIN-RICORAKHANCE Page #314 -------------------------------------------------------------------------- ________________ बाहुबलि AKASARASH 464955045-5- | तेति चतुर्विधसङ्घस्थापना ॥ ते च कच्छमहाकच्छवर्जाः सर्वेऽपि तापसाः भगवतः पार्श्व दीक्षां जगृहु:, भरतस्तु 6 शक्रनिवारितमरुदेवीशोकः स्वस्थानं जगाम ॥ अथ भरतश्चकपूजां कृत्वा शुभे दिने प्रयाणं कृत्वा षष्टिसहस्र-18 वर्षेः भरतस्य षट् खण्डानि साधयित्वा स्वगृहमागतः, चक्रं तु बहिरेव तस्थौ, तदा भरतेन तत्कारणानि पृष्टा vyA07 नियोगिनो जगुः-नवनवतिस्तव भ्रातरो वशे नागता इति तदा भरतेनाष्टनवतिभ्रातृणां मदाज्ञा मान्येति दृत युद्धम् ॥ 154 ॥ | मुखेनावाचि, ते सम्भूय किमाज्ञां मन्यामहे उत युद्धं कुर्म इति प्रष्टुं प्रभुपार्श्व गताः, प्रभुणाऽपि वैतालीया ॥ 15 ॥ &ओध्ययनप्ररूपणया प्रतिबोध्य दीक्षिता इति, तदनु बाहुबलिन उपरि दूतः प्रेषि, सोऽपि क्रोधान्धो दप्पोद्धरः सन् स्वसैन्ययुतः सम्मुखमागत्य भरतेन सह द्वादशवर्षी यावद्युद्धमकरोत्, परं न च हारितः, तदा शक्रेणागत्य । भूयस्तरजनसंहारं भवन्तं ज्ञात्वा दृष्टिवाग्मुष्टिदण्डलक्षणाश्चत्वारो युद्धाः प्रतिष्ठिताः, तेष्वपि भरतस्य परा जयो जज्ञे, तदा भरतेन क्रोधान्धेन बाहुबलिनः उपरि चक्रं मुक्तं, परमेकगोत्रीयत्वात्तत्तं न पराभवत् , तदाऽम|र्षवशाद्भरतं हन्तुमना मुष्टिमुत्पाव्य धावन् बाहुबलिरहो पितृतुल्यज्येष्टभ्रातृहननं ममानुचितमेव, उत्पातिता मुष्टिरपि कथं मोघा भवेदिति विचार्य स्वशिरसि तां मुक्त्वा लोच कृत्वा सर्व च त्यक्त्वा कायोत्सर्ग चक्रे, तदा भरतस्तं नत्वा स्वापराध क्षमयित्वा स्वस्थानं गतः, बाहुबलिरहो पर्यायज्येष्ठान् लघुभ्रातृन कथं नमामीति ततो । यदा केवलमुत्पत्स्यते तदैव भगवत्पार्श्वे यास्यामोति विचार्य वर्ष यावत् कायोत्सर्गेणैवास्थात् , वर्षान्ते च । | भगवत्प्रेषिताभ्यां स्वभगिनीभ्यां हे भ्रातर्गजादुत्तरेत्युक्त्वा प्रतिबोधितः स यावत् चरणी उदक्षिपत् तावत्तस्य आ 14-1564 REKA Page #315 -------------------------------------------------------------------------- ________________ ALS4% श्रीऋषभस्य परीवारम. 223-226 %A4% केवलमुत्पेदे, ततो भगवत्पार्चे गत्वा चिरं विहृत्व भगवता सहैव स मोक्षं ययाविति, भरतोऽपि चिरं चक्र. वत्तिश्रियमनुभूय एकदाऽऽदर्शभवने मुद्रिकाशन्यां स्वाङ्गुली दृष्ट्वाऽनित्यत्वं भावयन् केवलज्ञानमुत्पाद्य दशसहस्रनृपः सार्द्ध देवतादत्तं लिङ्गमुपादाय चिरं विहृत्य शिवं ययाविति ॥ (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (चौरासीई गणा चौरासीइ गणहरा हत्था) चतुरशीतिः 84 गणाः चतुरशोतिः 84 गणधराश्च अभवन् ॥ (213) ॥ (उसभस्स णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कोशलिकस्य ( उसभसेणपामुक्खाणं) ऋषभसेनप्रमुखाणां (चौरासीइ समणसाहस्सीओ) चतुरशीतिः अमणसहस्राणि (84000) (उक्कोसिया समणसंपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा abhavat ॥(214)|(usbhss णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (बंभिसुंदरिपामोक्खाणं) ब्राह्मीसुन्दरीप्रमुखाणां (अजियाणं) आर्यिकाणां (तिन्नि सयसाहस्सीओ) त्रयो लक्षाः (300000) (उक्कोसिया अजियासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पत् अभवत् । / (215) / / (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (सिजंसपामुक्खाणं समणोवासगाण ) श्रेयांसप्रमुखाणां श्रमणोपासकानां (तिनि सयसाहस्सीओ पञ्च सहस्सा) त्रयः लक्षाः पञ्च सहस्राणि (305000) ( उक्कोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पत् अभवत् ॥ (216) ॥ (उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (सुभद्दापामुक्खाणं समणोवासियाणं) सुभद्राप्रमुखाणां श्रावि. CCI CRA Page #316 -------------------------------------------------------------------------- ________________ कल्प-सुबोव्या.7 ॥ 15 ॥ श्रीऋषमस्य परीवार 217-222 ॥ 15 ॥ ACTRIC913SANCHCHS काणां (पंच सयसाहस्सीओ चौपण्णं च सहस्सा) पश्च लक्षाः चतुष्पञ्चाशत् सहस्राः (554000) ( उक्कोसिया समणोवासियाणं संपया हुत्था) उत्कृष्टा श्राविकाणां सम्पत् अभवत् ॥ (217) / / (उसमस्स णं अरहओ कोमलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (चत्तारि सहस्सा सत्त सया पण्णासा) चत्वारि सहस्राणि । सप्त शतानि पश्चाशदधिकानि (4750) (चउद्दसपुवीणं अजिणाणं जिणसंकासाणं) चतुर्दशपूर्विणां अकेवलिनामपि केवलितुल्यानां (जाव उकोसिया चउद्दसपुवीणं संपया हुत्था) यावत् उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पत् अभवत् । / (218) ॥ (उसभस्स णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कोशलिकस्य (नव सहस्सा ओहिनाणीणं) नव सहस्राणि (90.0) अवधिज्ञानिनां (उकोसिया आहिनाणीसंपया हुत्था) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पत् अभवत् । / (21) / ( उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य (बीस महस्सा केवलनाणीणं) विंशतिसहस्राः (20000 ) केवलज्ञानिनां (उकोसिया केवलनाणीसंपया हुत्था) उत्कृष्टा एतावती केवलज्ञानिमम्पत् अभवत् ॥ 220) ॥ (उसभस्म णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य ( वीस सहस्सा छच्च सया वेउव्वियाणं) विंशतिः सहस्राणि षट् शतानि च (20600) वैक्रियलब्धिमतां (उक्कोसिया वेउब्वियसंपया हुत्था) उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पत् अभवत् । / (221) / (उस भस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कोशलिकस्य ( बारस सहरमा छच्च सया पण्णामा विउलमईणं) द्वादश सहस्राणि षट् शतानि पञ्चाशच (12650) विपुलमतीनां (अड्डाइजेसु CACAN-ALA-CA ht Page #317 -------------------------------------------------------------------------- ________________ ni % दीवेसु दोसु अ समुद्देसु ) सार्धद्रयद्वीपेषु द्वयोश्च समुद्रयोः (सण्णीणं पंचिंदियाणं पज्जत्तगाणं ) सम्झिनां पश्चेन्द्रियाणां पर्याप्तकानां (मणोगए भावे जाणमाणाणं) मनोगतान भावान् जानतां (उक्कोसिया विउलमैसं श्रीऋषमत पया हुत्था) उत्कृष्टा एतावती विपुलमतिसम्पत् अभवत् । / (262) / (उसभस्म ण अरहओ कोसलियस्स) ऋषः । परीवार 4223-226 भस्य अर्हतः कोशलिकस्य (बारस महस्सा छच्च सया पण्णासा वाईणं ) द्वादश सहस्राणि षट् शतानि पश्चाशच्च (19650) वादिनां ( उक्कोसिया वाइसंपया हुत्था) उत्कृष्टा एतावतो वादिसम्पत् अभवत् ॥ (223) / (उसभस्स ण अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कोशलिकस्य (वीस अंतेवासिसहस्सा सिद्धा) विंशतिः शिष्यसहस्राणि (2000) सिद्धानि (चत्तालीसं अज्जियासाहस्सीओ सिद्धाओ) चत्वारिंशत् आर्यिकासहस्राणि (4000) सिद्धानि ॥ (264)॥(usbhss णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (बावीमसहस्स आनव सया अणुत्तरोववाइयाणं) द्वाविंशतिः सहस्राणि नव शतानि च (22900) अनुत्तरोपपातिनां ( गैकल्लाणाणं) गतौ कल्याणं येषां ते तथा तेषां (जाव उक्कोसिया संपया हुत्था) यावत् उत्कृष्टा एतावती अनुत्तरोपपातिनां सम्पत् अभवत् ॥ (265) / / ( उसभस्म णं अरहओ कोसलियस्म) ऋषभस्य अर्हतः कोशलिकस्य (दुविहा अंतगडभूमी हुत्था) द्विविधा अन्तकृमिः अभवत् (तंजहा ) तद्यथा (जुगंतगडभूमी य परियायंतगडभूमी य) युगान्तकृमिः पर्यायान्कृमिश्च (जाव असंझिज्जाओ पुरिसजुगाओ जुगतगडभूमी) यावत् युगान्तकृमिरसहख्येवानि पुरुषयुगानि भगवतोऽन्वयक्रमेण सिद्धानि ( अतो C4% Page #318 -------------------------------------------------------------------------- ________________ कल्प-सुबोव्या.7 ॥ 156 ॥ श्रीऋषभ । हवासादि स. 227 ॥ 156 ॥ मुहत्तपरिआए अंतमकासी ) पर्यायान्तकृमिस्तु भगवतः केवले समुत्पन्नेऽन्तमुहत्तेन मरुदेवास्वामिनी अन्तकृत्केवलितां प्राप्ता ॥ (226) ॥ (तेणं कालेणं) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( उसमे अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः (वीसं पुबसयसहस्साई) विंशतिपूर्वलक्षान् ( 2000000 पूर्व) (कुमारवासमज्झे वसित्ता) कुमारावस्थायां उषित्वा-स्थित्वा (तेवट्टि पुव्वसयसहस्साई) त्रिषष्टिपूर्वलक्षान् (6300000 पूर्व ) (रजवासमज्झे वसित्ता) राज्यावस्थायां उषित्वा (तेसीई पुव्वसयसहस्साई) त्र्यशीतिपूर्वलक्षान्(8300000 पूर्व) अगारवासमझे वसित्ता) गृहस्थावस्थायां उषित्वा ( एगं वासंसहस्सं ) एक वर्षसहस्रं (1000 वर्ष) छउमत्थपरिआय पाउणित्ता) छद्मस्थपर्याय पालयित्वा ( एगं पुवसयमहस्सं वाससहस्सूणं) एकं पूर्वलक्षं वर्षसहनेणोनं (केवलिपरिआयं पाउणित्ता) केवलिपर्यायं पालयित्वा ( पडिपुन्नं पुचसयसहस्सं) प्रतिपूर्ण पूर्वलक्ष (190000 पूर्व ) ( सामण्णपरिआय पाउणित्ता) चारित्रपर्याय पालयित्वा ( चौरासीइ पुब्वसयसहस्माई) चतुरशीतिपूर्वलक्षान् (8400000 पूर्व) (सव्वाउयं पालैत्ता) सर्वायुः पालयित्वा (खीणे वेयणिज्जाउयनामगुत्ते) क्षीणेषु वेदनीयायुर्नामगोत्रेषु सत्सु (इमीसे ओसप्पिणीए ) अस्यां अवसर्पिण्यां (सुसमदूसमाए समाए बहुविकताए) सुषमदुष्पमानामके तृतीयारके बहुव्यतिक्रान्ते सति (तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं ) त्रिषु वर्षेषु साढेषु अष्टसु मासेषु शेषेषु सत्सु, तृतीयारके एकोननवतिपक्षावशेषे (जे से हेमं RECENSKC+%AFAS Page #319 -------------------------------------------------------------------------- ________________ ताण तच्चे मासे पंचमो पक्खे महाबहुले) योऽसो शीतकालस्य तृतीयो मासः पञ्चमः पक्षः माघस्य कृष्णपक्षः । तस्स णं माहबहुलस्स तेरसीपक्खेणं) तस्य माघबहुलस्य त्रयोदशीदिवसे ( उपि अट्ठावयसेलसिहरंसि) अष्टापदशैलशिखरस्योपरि (दसहिं अणगारसहस्सेहिं सद्धि) दशभिः अनगारसहस्रैः साई ( चउसमे-18वनिर्वाणम णं भत्तेणं अपाणएणं ) चतुर्दशभक्तपरित्यागाद् उपवासषट्केन अपानकेन-जलरहितेन ( अभीइणा:नक्खत्तेणं सू.227 जोगमुवागएणं) अभिजिन्नामके नक्षत्रे चन्द्रयोग उपागते सति (षुव्वण्हकालसमयंसि) पूर्वाहकालसमये (संपलियंकनिसपणे) पल्याङ्कासनेन निषण्णः (कालगए) कालगतः (जाच सम्वदुक्खप्पहीणे) यावत् सर्वदुःखानि प्रक्षीणानि ॥ (227) ॥ | यस्मिन् ममये स भगवान् सिद्धः तस्मिन् समये चलितासनः शक्रोऽवधिना भगवनिर्वाणं विज्ञायाग्रमहिषीलोकपालादिसर्वपरिवारपरिवृतो यत्र भगवच्छरीरं तत्रागत्य त्रिः प्रदक्षिणीकृत्य निरानन्दोऽश्रुपूर्णनयनो नात्यासन्ने नातिदूरे कृताञ्जलिः पर्युपास्ते, एवं ईशानेन्द्रादयः सर्वेऽपि सुरेन्द्राः कम्पितामना ज्ञातभगवन्निर्वाणाः स्वखपरिवारपरिवृता अष्टापदपर्वते यत्र भगवच्छरीरं तत्रागत्य विधिवत् पर्युपासमानास्तिष्ठन्ति, ततः शको भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवैनन्दनवनाद गोशीर्षचन्दनकाष्ठानि आनाय्य तिस्रश्चिताः कारयति, एकां तीर्थङ्करशरीरस्य, एकां गणधरशरीराणां, एकां शेषमुनिशरीराणां,तत आभियोगिकदेवैः क्षीरोदममु. द्वाजलं आनाययति, ततः शक्रः क्षीरोदजलैस्तीर्थकृच्छरीरं लपयति सरसगोशीर्षचन्दनेनानुलिम्पति हंसलक्षणं HALCCASSGC13 Page #320 -------------------------------------------------------------------------- ________________ कल्प-सुबो vyA0 7 ॥ 157 ॥ पटशाटकं परिधापयति सर्वालङ्कारविभूषितं करोति, एवं अन्ये देवा गणधर मुनिशरीराणि स्लपितानि चन्दनानुलितानि सर्वालङ्कारविभूषितानि कुर्वन्ति, ततः शक्रो विचित्रचित्रविराजितास्तिस्रः शिविकाः कारयति, निरानन्दो दीनमना अश्रुमिश्रनेत्रस्तीर्थकुच्छरीरं शिविकायां आरोपयति, अन्ये देवा गणधरमुनिशरीराणि शिविकायां आरोपयन्ति ततः शक्रो जिनशरीरं शिविकाया उत्तार्य चितायां स्थापयति, अन्ये देवा गणधरमुनिशरीराणि स्थापयन्ति, ततः शक्राज्ञया अग्निकुमारा देवा निरानन्दा निरुत्साहा अग्निं ज्वालयन्ति, वायुकुमारा वायुं विकुर्वन्ति, शेषाश्च देवास्तासु चितासु कालागुरुचन्दनादीनि सारदारुणि निक्षिपन्ति, कुम्भशो मधुघृतैस्ताः सिञ्चन्ति, अस्थिशेषेषु च तेषु शरीरेषु शक्रादेशेन मेघकुमारा देवास्तिस्रश्चिता निर्वापयन्ति, ततः शक्रः प्रभोरुपरितनीं दक्षिणां दाढां गृह्णाति ईशानेन्द्र उपरितनीं वामां चमरेन्द्रोऽधस्तनीं दक्षिणां बलीन्द्रोऽधस्तनीं वामां, अन्येऽपि देवाः केऽपि जिनभक्त्या केस्पि जीतमिति केऽपि धर्म इतिकृत्वा अवशिष्टानि अङ्गोपाङ्गास्थीनि गृह्णन्ति, ततः शक्रो. रत्नमयानि त्रीणि स्तूपानि कारयति - एकं भगवतो जिनस्य एकं गणधराणां एक शेषमुनीनां तथा कृत्वा च शक्रादयो देवा नन्दीश्वरादिषु द्वीपेषु कृनाष्टाह्निकमहोत्सवाः स्वस्वविमानेषु गत्वा । स्वासु स्वासु सभासु वज्रमयसमुद्गकेषु जिनदाढाः प्रक्षिप्य गन्धमाल्यादिभिः पूजयन्ति ॥ ( उस भस्म णं अरहओ कोसलियस्स ) ऋषभस्य अर्हतः कौशलिकस्य ( जाव सब्वदुक्खप्पीस्स) यावत् सर्वदुः प्रक्षीणस्य (तिन्नि वामा अद्धनवमा य मासा विता) त्रीणि वर्षाणि माचाष्टौ मामा व्यतिक्रान्ताः श्रीऋषभदेवनिर्वाणम् सू. 227 ॥ 157 ॥ Page #321 -------------------------------------------------------------------------- ________________ श्रीऋषभदे (तओऽवि परं एगा सागरोवमकोडाकोडी) ततः परं एका सागरोपमकोटाकोटी,कीहशी?-(तिवास अद्धनवममा साहियत्ति) त्रिवर्षसाष्टिमासाधिकै :(बायालीसवाससहस्सेहिं ऊणिया वीक्वंता) द्विचत्वारिंशद्वर्षाणां सइअउः जना व्यतिक्रान्ता (एयंमि समए समणे भगवं महावीरे परिनिव्वुडे ) एतस्मिन् समये श्रमणो भगवान् महावीरो निर्वृतः (तओऽवि परं नव वाससया विक्ता) ततोऽपि परं नव वर्षशतानि व्यतिक्रान्तानि ( दसमस्स य वाससयस) दशमस्य च वर्षशतस्य ( अयं असीइमे संचच्छरे काले गच्छइ ) अयं अशीतितमः । संवत्सरः कालो गच्छति ॥ ( 228) ॥ इति श्रीऋषभदेवचरित्रं समाप्तम् ॥ . कालान्तरमसू. 228 EKASARKARISPEAKSHARAN CREC+CCCCCCCCEARCH PEEEEEEEEEEEEEES / इति जगद्गुरुश्रीहीरविजयमूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणि2) विरचितायां कल्पसूचोधिकायां सप्तमः क्षणः स्माप्त्ः। समाप्तं च जिनचरितरूपप्रथमवाच्यव्याख्यानं इति । ग्रन्थानम् (1025 ) सप्तानामपि व्याख्यानानां ग्रन्थाग्रम् (5257) / = = = = = = = = = = = Page #322 -------------------------------------------------------------------------- ________________ कल्प-सुबो vyA0 7 ॥ 158 ॥ // अथ अष्टमं व्याख्यानं प्रारभ्यते ॥ ॥ अथ गणधरादिस्थविरावलीलक्षणे द्वितीये बाच्ये स्थविरावलीमाह - ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इक्कारम गणहरा हुत्था ) नव गणाः एकादश गणधराश्च अभूवन् ॥ ( 1 ) ॥ अथ शिष्यः पृच्छति - ( से केणद्वेणं भंते! एवं वुच्चै ) तत् केन अर्थेन हेतुना हे भदन्त ! एवं उच्यते ( समणस्स भगवओ महावीरस्स ) श्रमणस्थ भगवतो महावीरस्य ( नव गणा इक्कारस गणहरा हुत्था ) नव गणाः एकादश गणधराश्च अभूवन् अन्येषां गणानां गणधराणां च तुल्यत्वात्, 'जावइआ जस्स गणा तावइआ गणहरा तस्स' इति प्रसिद्धत्वात् ॥ (2) ॥ इति शिष्येण प्रश्ने कृते आचार्य आह - (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य ( जि इंदभूई अणगारे ) ज्येष्ठः इन्द्रभूतिनामा अनगारः ( गोयमसगुत्तेणं ) गौतमगोत्रः ( पंच समणसयाई वाएइ) पञ्च श्रमणशतानि वाचयति (500 ) ( मज्झिमे अग्गिभूई अणगारे ) मध्यमोऽग्निभूतिः अनगार. ( पंच समणसयाई बाएइ ) पञ्च श्रमणशतानि वाचयति ( 500 ) ( कणीअसे बाउ भूई अणगारे ) लघुः वायुभूतिर्नामा अनगारः ( गोयमसगुत्तेणं) गौतम गोत्र : ( पंच समणसयाई बाएइ ) पश्च श्रमणशतानि (50) वाचयति ( थेरे अज्जवियत्ते ) स्थविरः आर्यव्यक्तनामा. ( भारद्दाए गुत्तेणं ) भारद्वाजगोत्र: ( पंच श्रीवीरस्थ. गणादि सू. 1-2 ॥ 158 ॥ Page #323 -------------------------------------------------------------------------- ________________ समणसयाई बाप ) पञ्च भ्रमणशतानि ( 500 ) वाचयति ( थेरे अज्जसुहम्मे ) स्थविर आर्यसुधर्मा ( अग्गिवेसायणगुत्तणं ) अग्निवेश्यायन गोत्र: ( पंच समणसयाई बाएइ ) पश्च श्रमणशतानि (500 ) वाचयति ( थेरे मंडिअपुत्ते ) स्थविर: मण्डितपुत्रः ( वासिट्ठे गुत्तेणं) वासिष्ठ गोत्र : ( अट्ठाई ममणसयाई वाएइ) सार्धानि त्रीणि श्रमणशतानि 320 वाचयति ( there moriaputte ) sthavira: मौर्यपुत्रः ( कासवगुणं) काश्यपगोत्र: ( अधुट्ठाई समणसयाई वाएइ) सार्द्धानि त्रीणि श्रमणशतानि ( 350 ) वाचयति (थेरें अकंपिए) स्थविरः अकम्पितः ( गोयमसगुत्तेणं) गौतमगोत्रः ( थेरे अवलभाया ) स्थविर: अचलभ्राता च (हारिआयणे गुत्तेणं) हारितायनगोत्रः (ते dunni'vi थेरा तिष्णि तिष्णि समणसयाई वाएंति) तौ द्वावपि स्थविरौ त्रीणि त्रीणि श्रमणशतानि (300) वाचयतः ( धेरे मेअ धेरे पभासे पए दुन्निवि थेरा) स्थविर: मेतार्यः स्थविरः प्रभासः एतौ द्वावपि स्थविरौ (कोडिन्नागुत्तेणं) कोडिन्यो गोत्रेण ( तिण्णि तिण्णि समणसयाइं वाएंति) त्रीणि त्रीणि श्रमणशतानि ( 300 ) वाचयतः, ( से तेणद्वेणं अज्जो ! एवं बुच्चै ) तत्तेन हेतुना हे आर्य ! एवं उच्यते ( समणस्स भगवओ महावीरस्स ) श्रमणस्य भगवतो महावीरस्य ( नव गणा इक्कारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन्, तत्र अकम्पिताचलभ्रात्रोरेकैव वाचना, एवं मेतार्यप्रभासयोरपीति युक्तमुक्तं नव गणा एकादश गणधराः यस्मात् एकवाचनिको यतिसमुदायो गण इति । अत्र मण्डितमौर्यपुत्रयोरेकमातृकत्वेन भ्रात्रोरपि भिन्नगोत्राभिधानं पृथत्जनकापेक्षया, तत्र मण्डितस्य गणधरवाचनाःसू. 3 Page #324 -------------------------------------------------------------------------- ________________ कल्प-सुबो vyA0 8 ॥ 159 ॥ पिता धनदेवो मौर्यपुत्रस्य तु मौर्य इति, अनिषिद्धं च तत्र देशे एकस्मिन् पत्यौ मृते द्वितीयपतिवरणमिति वृद्धाः ॥ (3) / (सव्वे एए समणस्स भगवओ महावीरस्स) सर्वे एते इन्द्र भूत्यादयः श्रमणस्य भगवतो महावीरम्य ( इक्कारसवि गणहरा ) एकादशापि गणधराः कीदृशाः ?- (दुवालसंगिणो) द्वादशाङ्गिन:- आचाराङ्गादिहष्टिदादान्तश्रुतवन्तः स्वयं तत्प्रणयनात्, ( चउद्दस पुब्विणो ) चतुर्दश पूर्ववेत्तारः, द्वादशाङ्गित्वं इत्येतैनैव चतुर्द पूर्वत्वे लब्धे यत्पुनरेतदुपादानं तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थं, प्राधान्यं च पूर्वाणां पूर्व प्रणयनात् अनेक विद्यामन्त्राद्यर्थमयत्वात् महाप्रमाणत्वाच्च द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्यादिति तदपोहार्थमाह - ( संमत्तगणिपिठगधारगा ) समस्तगणिपिटकधारकाः, गणोऽस्यास्तीति गणी-भावाचार्यस्तस्य पिटकमिव-रत्नकरण्डकमिव गणिपिटक - द्वादशाङ्गी, तदपि न देशतः स्थूलभद्रस्येव, किंतु ?, समस्तं सर्वाक्षरसनिपातित्वात् तद्धारयन्ति सूत्रतोऽर्थतश्च ये ते तथा (रायगिहे नगरे) राजगृहे नगरे (मासिएणं भत्तेनं अपाण एणं) | अपानकेन मामिकेन भक्तन- भक्तप्रत्याख्यानेन, पादपोपगमनानशनेन (कालगया जाव सव्वदुक्खप्पहीणा) मोक्षं गतः यावत् सर्वदुःखप्रक्षीणाः (थेरे इंदभूई धेरे अज्जसुहम्मे ) स्थविर इन्द्रभूतिः स्थविर आर्यसुधर्मा च (सिद्धिं गए महावीरे ) मिद्धिं गते महावीरे सति । पच्छा दुन्निवि थेरा परिनिब्बुया ) पश्चाद् द्वावपि स्थविरौ निर्वाण प्राप्तौ तत्र नव गणधरा भगवति जीवत्येव सिद्धाः इन्द्रभूतिसुधर्माणौ तु भगवति निर्वृते निर्वृतौ ॥ (जे इमे अज्जत्ताए समणा निग्गंधा विहरंति ) ये इमे अद्यतनकाले श्रमणा निर्ग्रन्था विहरन्ति ( एए णं सव्वे श्रीगौतमादिगणधर स्वरूपम् सू. 4 ॥ 159 ॥ Page #325 -------------------------------------------------------------------------- ________________ + R-C +++++ श्रीसुधर्मखामिखरूपम् ब.5 + + अन्नसुहम्मस्स अणगारस्स आवचिज्जा) पते सर्वेऽपि आर्यसुधर्मणः अनगारस्य अपत्यानि, शिष्यसन्तानजा इत्यर्थः (अवसेसा गणहरा निरवच्चा वुच्छिण्णा) अवशेषाः गणधराः निरपत्या:-शिष्यमन्तानरहिताः, स्वस्व. मरणकाले स्वस्वगणान् सुधर्मस्वामिनि निसृज्य शिवं गताः, यदाहुः- 'मासं पाओवगया सव्वेऽवि अ सव्व लद्धिसंपन्ना । vaz2अरिसहसंघयणा समचौरंसा य संठाणा ॥ 1 ॥ " (4) ॥ (समणे भगवं महावीरे कासवगुत्तेणं) श्रमणो भगवान् महावीरः काश्यपगोत्रः (समणस्स णं भग वओ महावीरस्स कासवगुत्तस्स) श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य ( अजसुहम्मे थेरे अंतेवासी अग्गिवेमायणगुत्ते ) आर्यसुधर्मा स्थविरः शिष्यः अग्निवैश्यायनगोत्रः । श्रीवीरपट्टे श्रीसुधर्मस्वामी पञ्चमो गणधरः,तत्स्वरूपं चेदं- कुल्लागसन्निवेशे धम्मिलविप्रस्य भार्या भद्दिला,तयोः सुतश्चतुर्दशविद्यापात्रं पञ्चशद. न्तेइ प्रव्रजितः, त्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणाद् द्वादशवर्षान्ते जन्मतो द्विनवकतिवर्षान्ते च केवलं, ततोऽष्टौ वर्षाणि केवलित्वं परिपाल्य शतवर्षायुर्जम्बूस्वामिनं स्वपदे संस्थाप्य शिवं गतः 1 / (थेरस्स णं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स) स्थविरस्य आर्यसुधर्मणः अग्निवश्यायनगोत्रस्य ( अजजंबुनामे थेरे अंतेवासी कासवगुत्ते) आर्यश्2अम्बूनामा स्थविरः शिष्यः kaashypgotrH। श्रीजम्बूम्वामिस्वरूपं चेदं राजगृहे श्रीऋषभधारिण्योः पुत्रः पञ्चमस्वर्गाच्च्युतो जम्बूनामा श्रीसुधर्मस्वामिसमीपे धर्मश्रवणपुरस्सरं प्रतिपन्नशीलसम्यक्त्वोऽपि पित्रोई 1 मास पादपोपगताः सर्वेऽपि च सर्वलब्धिसंपन्नाः । वज्रऋषभसंहननाः समचतुरस्त्रसंस्थानाच ॥ 1 ॥ . +++ 4ABORA96448 + +++++ Page #326 -------------------------------------------------------------------------- ________________ कल्प-सुबो श्रीजन्म खामिखा न्या.8 IRCRAHA- पम् ॥ 16 ॥ HARASHESHARACK ढाग्रहवशादष्टौ कन्याः परणीतः, परं तासां सस्नेहाभिर्वाग्भिन व्यामोहितः, यतः-सम्यक्त्वशीलतुम्बाभ्यां, भवाब्धिस्तीर्यते सुखम् । ते दधानो मुनिर्जम्बूः, स्त्रीनदीषु कथं ब्रुडेत् ? ॥ 1 ॥ ततो रात्रौ ताः प्रतियोधयंश्चीर्यार्थमागतं चतुःशतनवनवति (499) चौरपरिकरितं प्रभवमपि प्राबोधयत् , ततः प्रातः पञ्चशतचौरप्रियाष्टकतजनकजननीस्वजनकजननीभिः सह स्वयं पञ्चशतसप्तविंशतितमो नवनवतिकनककोटीः परित्यज्य प्रबजितः, क्रमात् केवलीभूत्वा षोडश वर्षाणि गृहस्थत्वे विंशतिः छाद्मस्थ्ये चतुश्चत्वारिंशत् केवलित्वे अशीतिवर्षाणि सर्वायुः परिपाल्यः श्रीप्रभवं स्वपदे संस्थाप्य सिद्धिं गतः, अत्र कविः-जम्बूसमस्तलारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान् साधून, चौरानपि चकार य्ः॥1॥ प्रभवोऽपि प्रभुर्जीयाचौर्येण हरता धनम् । लेभे'. नाचौर्यहरं, रत्नत्रितयमद्भुतम् ॥ 2 ॥ तत्र-बारस वरिसेहिं गोअमु सिद्धो वीराओं वीसहि सुहम्मो । चउसट्ठीए जंबू वुच्छिन्ना तत्थ दस ठाणा ॥ 3 ॥ मण 1 परमोहि 2 पुलाए 3 आहार 4 खवग 5 उवसमे 6 कप्पे 7 / संजमतिअ 8 केवल 9 सिज्झणा य 10 जंबंमि वुच्छिन्ना ॥ 4 ॥ 'maNa'tti मनःपर्यायज्ञानं, 'परमोहित्ति परमावधिः, यस्मिन्नुत्पन्नेऽन्तर्मुहूर्तान्तः केवलोत्पत्तिः, 'पुलाएऽत्ति पुलाकलब्धिः यया चक्रवत्तिसन्यमपि चूर्णीकर्तुं प्रभुः स्यात्, 'आहारगत्ति आहारकशरीरलब्धिः 'खवगत्ति क्षपकणिः 'उवसमत्ति उपशमणि 1 द्वादशसु बर्षेषु गौतमः सिद्धो वीराद् विंशत्यां सुधर्मा । चतुष्षष्टयां जम्बूयुच्छिन्नानि तत्र दश स्थानानि ॥ 1 ॥ 2 मनः परमावधिः पुलाक आहारकं क्षपक उपशमः कल्पः । संयमत्रिकं केवलं सेधना च जम्बो न्युग्छिन्नानि ॥ 2 ॥ KA4 % 9C Page #327 -------------------------------------------------------------------------- ________________ ' कप्प' त्ति जिनकल्पः 'saMjamatia'tti संयमंत्रिक, परिहारविशुद्धिक 1 सूक्ष्मसम्पराय 2 यथाख्यातचारित्रलक्षणं 3, अत्रापि कविः -- लोकोत्तरं हि सौभाग्यं, जम्बूखामिमहामुनेः । अद्यापि यं पतिं प्राप्य, शिवश्रीर्नान्यमिच्छति ॥ 1 ॥ 2 / (थेरस्स णं अज्जजंबूणामस्स कासवगुत्तस्स ) स्थबिरस्य आर्यजम्बूनामकस्य काश्यपगो। त्रस्य ( अज्जप्पभवे थेरे अंतेवासी कच्चायणसगुत्ते ) आर्यप्रभवः स्थविरः शिष्योऽभूत् कात्यायनगोत्रः (थेरस्स णं अज्जप्पभवस्स कच्चायणगुत्तस्स ) स्थविरस्य आर्यप्रभवस्य कात्यायनगोत्रस्य ( अजसिजंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते ) आर्यशय्यभवः स्थविरः शिष्यः कीदृशः 1-- मनकस्य पिता वत्सगोत्रः, अन्यदा च प्रभवप्रभुणा स्वपदे स्थापनार्थं गणे सङ्क्षे च उपयोगे दत्ते तथाविधयोग्यादर्शने च परतीर्थेषु तदुपयोगे दत्ते राजगृहे यज्ञं यजन् शय्यं भवभट्टो दहशे, ततस्तत्र गत्वा साधुभ्यां 'अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते परम्' इति वचः श्रावितः, खड्गभाषितस्वगुरुब्राह्मणदर्शिताया यज्ञस्तम्भाधःस्थश्रीशान्तिनाथप्रतिमाया दर्शनेन प्रतिबुद्धः, प्रब्रजितः, तदनु श्रीप्रभवः श्रीशय्यं भवं स्वपदे न्यस्य स्वर्गमगादिति प्रभवप्रभुस्वरूपं 3 | तदनु श्रीशय्यंभवोस्पि साधानमुक्तनिज भार्याप्रसूनमन काख्यपुत्रहिताय श्रीदशवैकालिकं कृतवान्, क्रमेण च श्रीयशोभद्रं स्वपदे संस्थाप्य श्रीवीरादष्टनवत्या (98) वर्षेः स्वर्जगाम इति (4) / श्रीयशोभद्रसूरिरपि श्रीभद्रबाहुसम्भूतिविजयाख्यौ शिष्यौ स्वपदे न्यस्य स्वर्लोकमलञ्चक्रे (थेरस्स णं अज्जसिज्जं भवस्स मणगपिउणो बच्छसगुत्तस्स) स्थविरस्य आर्यशय्यं भवस्य मनकस्य पितुः वत्सगोत्रस्य (अज्जजस भद्दे थेरे अंतेवासी लुंगियायणसगुत्ते) आर्ययशोभद्रः स्थबिरः श्रीजम्बू स्वामित्वक पम् Page #328 -------------------------------------------------------------------------- ________________ कल्प-सुबोध्या08 ॥ 16 ॥ श्रीभद्रबाहुखरूपम् मा॥161॥ %C4-6CCCREASCARS शिष्यः तुङ्गिकायनगोत्रोऽभूत् 5 / अतः परं प्रथम सङ्क्षिसवाचनया स्थविरावलीमाह-(संखित्तवायणाए अज्जजसभद्दाओ अग्गओ एवं थेरावली भणिया) सङ्क्षिप्तवाचनया आर्ययशोभद्रात् अग्रतः एवं स्थविरावली कथिता (तंजहा) तद्यथा-( थेरस्स णं अज्जजसभहस्स तुंगियायणसगुत्तस्स ) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य (अंतेवासी दुवे थेरा-धेरे संभूइविजए माढरसगुत्ते) शिष्यो द्वौ स्थविरो, स्थविरः सम्भूतिविजयः माढरगोत्रः 1 (थेरे अजभद्दवाहू पाईणसगुत्ते ) स्थविर: आर्यभद्रबाहुश्च प्राचीनगोत्रः 2, श्रीयशोभद्रपट्टे श्रीसम्भूतिविजयश्रीभद्रबाहुनामको द्वौ पट्टधरौ जातो, तत्र भद्रबाहुसम्बन्धश्चैवं-प्रतिष्ठानपुरे वराहमिहिर भद्रबाहू द्विजो प्रवजितौ, भद्रबाहोराचार्यपददाने रुष्टः सन् वराहो द्विजवेषमादृत्य वाराही संहितां कृत्वा निमित्तैर्जीवति, वक्ति च लोके-काप्यरण्ये शिलायां अहं सिंहलग्नममण्डयं, शयनावसरे तदभञ्जनं स्मृत्वा लग्नभक्त्या तत्र गतः, सिंहं दृष्ट्वापि तस्याधो हस्तक्षेपेण लग्नभने कृते सन्तुष्टः सिंहलग्नाधिपः सूर्यः प्रत्यक्षीभूय स्वमण्डले नीत्वा सर्व ग्रहचारं ममादर्शयदिति, अन्यदा वराहेण राज्ञः पुरो लिग्वितकुण्डालकमध्ये द्विपञ्चाशत्पलमानमत्स्यपाते कथिते श्रीभद्रबाहुभिस्तस्य मत्स्यस्य मार्गेऽर्धपलशोषात् सार्धकपञ्चाशत्पलमानता कुण्डालकप्रान्ते पातश्च उक्तो मिलितश्च । तथाऽन्यदा तेन नृपनन्दनस्य शतवर्षायुर्वर्त्तने एते न व्यवहारज्ञा । नृपपुत्रस्य विलोकनार्थमपि नागता इति जैननिन्दायां चेक्रियमाणायां गुरुभिः सप्तभिर्दिनैर्बिडालिकातो मृतिरूचे, अत्र किरणावलीकारेण सप्तदिनैरिति समस्तः प्रयोगो लिखितः, स तु वैयाकरणश्चिन्त्यः, सङ्घयया CC4549+ 3GE + Page #329 -------------------------------------------------------------------------- ________________ SA समाहारद्विगुभवनात्, तदनु राज्ञा पुरात्सर्वबिडालिकाकर्षणेऽपि सप्तमदिने स्तन्यं पिवतो बालस्योपरि बिडालिकाकारवकमार्गलापातेन मरणे गुरूणां प्रशंसा तस्य निन्दा च सर्वत्र प्रससार, ततः कोपान्मृत्वा व्यन्तः भूयाशिवोत्पादादिना स उपसर्गयन् उपसर्गहरं स्तोत्रं कृत्वा श्रीगुरुभिर्निवारितः उक्तं च-उवसग्गहरं थुत्तं काऊ जेण सङ्घकल्लाणं । करुणापरेण विहिअं स भद्दवाहू गुरू जयौ ॥ 1 ॥ (थेरस्स णं अजसमूहविजयस्स माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य ( अंतेवासी थेरे अज्जथूलभद्दे गोयमसगुत्ते ) शिष्यः स्थविरः आर्यस्थूलभद्रः गौतमगोत्रोऽभूत्, स्थूलभद्रसम्बन्ध - चैवं पाटलिपुरे शकटालमन्त्रिपुत्रः श्रीस्थूलभद्रो द्वादश वर्षाणि कोशागृहे स्थितो, वररुचिद्विजप्रयोगात् पितरि मृते नन्दराजेनाकार्य मन्त्रिमुद्रादानायाभ्यर्थितः सन् पितृमृत्युं स्वचित्ते विचिन्त्य दीक्षामादत्त, पश्चाच्च सम्भूतिविजयान्तिके व्रतानि प्रतिपद्य तदादेशपूर्वकं कोशागृहे चतुर्मासीमस्थात्, तदन्ते च बहुहावभावविधायिनीमपि तां प्रतिबोध्य गुरुसमीपमागतः सन् तैः दुष्कर दुष्करकारक इति सङ्घसमक्षं प्रोचे, तद्वचसा च पूर्वायाताः सिंहगुहासर्प बिलकूपकाष्ठस्थायिनस्त्रयो मुनयो दूनाः, तेषु सिंहगुहस्थायी मुनिर्गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतो, दृष्ट्वा च तां दिव्यरूपां चलचित्तोऽजनि तदनु तथा नेपालदेशानाथितरत्नकम्बलं खाले क्षिन्त्वा प्रतिबोधितः सन्नागत्योवाच- स्थूलभद्रः स्थूलभद्रः, स एकोस्वि. 1 उपसर्गहरं स्तोत्रं कृत्वा येन संघकल्याणम् । करुणापरेण विहितं स भद्रबाहुर्गुरुर्जयतु ॥ 1 ॥ श्रीस्थूलमद्रवृतम् Page #330 -------------------------------------------------------------------------- ________________ T // 159 // लसाधुषु । युक्तं दुष्करदुष्करकारको गुरुणा जहे ॥ 1 ॥ फफलाणं च रसं सुराण मंसाण महिलिआणं च । जाणता जे विरया ते दुक्करकारए वंदे ॥ 2 ॥ कोशाऽपि तत्प्रतिबोधिता सती स्वकामिनं पुखार्पितबाणैर्दुर-स्थाम्रलुम्न्यानयनगर्वितं रथकारं सर्षपराशिस्थ सूच्यग्रस्थपुष्पोपरि नृत्यन्ती प्राह-न दुक्करं अंबय लुम्बितोडणं, न दुकरं सरिसवनचिआइ । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवणंमि वुच्छो ॥ 3 ॥ कवयोऽपि -- गिरौ गुहायां विजने वनान्तरे, वामं श्रयन्तो वशिनः सहस्रशः । हर्म्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकटालनन्दनः ॥ 4 ॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धरिछन्नो न खड्गाग्रकृतप्रचारः । कृष्णाहिरन्ध्रेप्युषितो न दष्टो नाक्तोऽञ्जनागारनिवास्यहो यः ॥ 5 ॥ वेश्या रागवती सदा तदनुगा षडूभि रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः । कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात् तं वन्दे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ 6 ॥ रे काम ! वामनयना तब मुख्यमस्त्रं, वीरा वसन्तपिकपञ्चमचन्द्रमुख्याः । त्वत्सेवका हरिविरश्चिमहेश्वराया, हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ? ॥ 7 ॥ श्रीनन्दिषेरथनेमिमुनीश्वरार्द्रषुद्धया स्वया मदन ! रे मुनिरेष दृष्टः । ज्ञातं न नेमिमुनिजम्बु सुदर्शनानां, तुर्यो भविष्यति निहत्य रणाङ्गणे माम् ॥ 8 ॥ श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदु ॥ 2 पुष्पफलानां च रसं सुराणां मांसानां महिलानां च । जानन्तो ये विरताः तान् दुष्करकारकान् वन्दे ॥ 2 ॥ ॥ 3 न दुष्करं आम्रलुम्बिनोटनं न दुष्करं सर्वपनर्तितायाम् । वद् दुष्करं तच्च महानुभावं यत् स मुनिः प्रमदावने उषितः ॥ 3 ॥ श्रीस्थूलभद्रवृतम् Page #331 -------------------------------------------------------------------------- ________________ C XBHASHASA+SHRESS गंमधिरुख जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥ 9 ॥ अन्यदा द्वादशवर्षदुर्भिक्षप्रान्ते सङ्घाग्रहेण श्रीभद्रबाहुभिः साधुपनशत्या प्रत्यहं वाचनासंप्तकेन दृष्टिवादे पाठयमाने सप्तभिर्वाचनाभिरन्येषु साधुषु उद्विग्नषु श्रीस्थूलमश्रीस्थूलभद्रो वस्तुद्वयोनां दशपूर्वी पपाठ, अथैकदा यक्षासाध्वीप्रभृतीनां वन्दनार्थमागतानां स्वभगिनीनां माद्र महारिसिंहरूपदर्शनेन दूनाः श्रीभद्रबाहवो वाचनायां अयोग्यस्त्वं इति स्थूलभद्रं ऊचिवांमः, पुनः सङ्घाग्रहात् योवृत्तान्तः अथान्यस्मै वाचना न देयेत्युत्क्वा सूत्रतो वाचनां ददुः, तथा चाहु:-केवली चरमो जम्बूस्वाम्यथ प्र्भ्व्प्र्भुः। शय्यंभवो यशोभद्रः, सम्मूतिविजयस्तथ ॥ 1 ॥ भद्रवाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् । (थेरस्स णं अजथूलभद्दस्स गोयमसगुत्तस्स) स्थविरस्य आर्यस्थूलभद्रस्य गौतमगोत्रस्य (अंतेवासी दुवे थेरा) | शिष्यो द्वौ स्थविरौ अभूतां (थेरे अजमहागिरी एलावच्चसगुत्ते) स्थविर आर्यमहागिरिः एलापत्यगोत्रः (थेरे अन्जसुहत्थी वासिट्ठसगुत्ते ) स्थविर आर्यसुहस्तिश्च वासिष्ठगोत्रः,तयोः सम्बन्धश्चैवं-आर्यमहागिरिर्जिनकल्पवि च्छेदेऽपि जिनकल्पतुलनामकार्षीत-च्छिन्ने जिणकप्पे काही जिणकप्पतुलणमिह धीरो। तं वंदे मुणिवसहं । महागिरि परमचरणधरं ॥ 1 ॥ जिंणकप्पपरीकम्मं जो कासी जस्स स्ण्थ्व्म्कासी। सिद्विघरंमि सुहत्थी तं 1 ग्यवच्छिन्ने जिनकल्पेऽकार्षीजिनकल्पतुलनामिह धीरः । तं वन्दे मुनिवृषभं महागिरि परमचरणधरम् ॥ 1 ॥ 2 जिनकल्पपरिकर्म योऽकाषीत् यस्य संस्तवमकार्षत । श्रेष्टिगृहे सुहस्ती तं आर्यमहागिरि bnde॥2॥ HOCHOOLGCA495453 Page #332 -------------------------------------------------------------------------- ________________ kalpa-सुबोव्या08. ॥ 16 ॥ अजमहागिरिं वंदे ॥ 2 ॥ ' 'वंदे अन्जसुहत्धि मुणिपवरं जेण संपई राया । रिद्धिं सवपसिद्धं चारित्ता पाविओ परमं ॥ 1 ॥ ' यैरार्यसुहस्तिभिर्दुर्भिक्षे साधुभ्यो भिक्षां याचमानो द्रमको दीक्षितः, स मृत्वा श्रेणि श्रीसंप्रतिकसुतकोणिकसुतोदायिपद्दोदितनवनन्दपट्टोद्भतचन्द्रगुप्तसुतबिन्दुसारसुताशोकश्रीसुतकुणालपुत्रः सम्प्रति वृत्तान्तः नामाऽभूत् , स च जातमात्र एव पितामहदत्तराज्यो रथयात्राप्रवृत्तश्रीआर्यसुहस्तिदर्शनाजातजातिस्मृतिः सपादलक्ष (125000) जिनालयसपादकोटि (12500000) नवीनविम्बषत्रिंशत्सहस्र (3600.) जीर्णोद्धारप-31 ॥ 163 ॥ श्वनवतिसहस्र (951.00 ) पित्तलमयप्रतिमाअनेकशतसहस्रसत्रशालादिभिर्विभूषितां त्रिखण्डामपि महीमकरोत्, यत्तु किरणावलीकृता सपादकोटिनवीनजिनभवनेत्युक्त तच्चिन्त्य, अन्तर्वाच्यादौ सपादलक्षेति दर्शनात् , अनार्यदेशानपि कर मुक्त्वा पूर्व साधुवेषभृद्वण्ठप्रेषणादिना साधुविहारयोग्यान् स्वसेवकनृपान जैनधर्मरतांश्च चकार, तथा-वस्नपात्रान्नदध्यादिप्रासुकद्रव्यविक्रयम् । ये कुर्वन्त्यथ तानुर्वीपतिः सम्प्रतिरूचिवान् ॥ 1 ॥ साधुभ्यः सञ्चरङ्गयोऽग्रे, ढौकनीयं स्ववस्तु भोः । ते यदाददते पूज्यास्तेभ्यो दातव्यमेव तत् ॥ 2 ॥ अस्मत्कोशाधिकारी च, छन्नं दास्यति याचितम् । मूल्यमभ्युल्लसल्लाभ, समस्तं तस्य वस्तुनः ॥ 3 ॥ अथ ते पृथिवीभक्षु राज्ञया तद् व्यधुर्मुदा । अशुद्धमपि तच्छुद्धबुद्ध्या त्वादायि साधुभिः ॥ 4 ॥ (थेरस्स णं अजसुहत्थिस्स वासिहमगुत्तस्स) स्थविरस्य आर्यसुहस्तिनः वाशिष्ठगोत्रस्य (अंतेवासी दुवे 1 वन्दे मार्यसुहस्तिनं मुनिप्रवरं येन संप्रतिः राजा । ऋद्धिं सर्वप्रसिद्धा' चारित्रात् प्रापितः परमाम् ॥ 3 ॥ Page #333 -------------------------------------------------------------------------- ________________ +AA% थेरा) शिष्यो द्वौ स्थविरौ अभूतां (सुट्टियसुप्पडिबुद्धा कोडियकाकंदगा बग्यावच्चसगुत्ता) सुस्थितः सुप्रतिबुद्धश्च कौटिककाकन्दिको व्याघ्रापत्यगोत्री, सुस्थिती-सुविहितक्रियानिष्ठौ सुप्रतिबुद्धौ-सुज्ञाततत्त्वी, इदं विशे- लमुस्थितादिषणं कौटिककाकन्दिकाविति तु नामनी, अन्ये तु सुस्थितसुप्रतिवुद्धौं इति नामनी कोटिशः मूरिमन्त्रजापत् स्थविरावली काकन्यां नगर्या जातत्वाच्च कोटिककाकन्दिकाचिति विशेषणं, (थेराण सुट्टियपसुडिबुद्धाण कोडियकाकंदगाणं वग्यावच्चसगुत्ताणं) स्थविरयोः सुस्थितसुप्रतिवुद्धयोः कोटिककाकन्दिकयोः व्याघापत्यगोत्रयोः ( अंतेवासी थेरे अजइंददिन्ने कोसियगुत्ते ) शिष्यः स्थविरः आर्य इन्द्रदिन्नोऽभूत् कौशिकगोत्रः (थेरस्स णं अजइंददिनस्स कोसियगुत्तस्स) स्थविरस्य आर्यैन्द्रदिन्नस्य कौशिकगोत्रस्य (अंतेवासी थेरे अजदिन्ने गोयमसगुत्ते) शिष्यः स्थविरः आर्यदिन्नोऽभूत् गौतमगोत्रः (थेरस्म णं अजदिन्नस्स गोयमसगुत्तस्स ) स्थविरस्य आर्यदि. नस्य गोतमगोत्रस्य (अंतेवासी थेरे अन्जसीहगिरी जाइसरे कोसियगुत्ते) शिष्यः स्षविरः आर्यसिंह गिरिरभूत् , जातिस्मरणवान् कौशिकगोत्रश्च (थेरस्स णं अजसीहगिरिस्म जाइस्सरस्त कोसियगुत्तस्स) स्थविरस्य आर्यसिंहगिरेः जातिस्मरणवतः कौशिकगोत्रस्य ( अंतेवासी थेरे अजवैरे गोयमसगुत्ते ) शिष्यः स्थविरः आर्यवज्रोऽभूत् गौतमगोत्र: (थेरस्स णं अजवैरस्स गोयमसगुत्तस्स) स्थविरस्य आर्यवज्रस्य गौतमगोत्रस्य (अंतेवासी थेरे अजवैरसेणे उक्कोसियगुत्ते ) शिष्यः स्थविरः आर्यवज्रसेनोऽभूत् उत्कौशिकगोत्रः ( थेरस्स णं अजवैरसेणस्स उक्कोसिअगुत्तस्स ) स्थविरस्थ आर्यवज्रसेनस्य उत्कौशिकगोत्रस्य 1494CALORCANESH Page #334 -------------------------------------------------------------------------- ________________ बता-सबो- ध्या08 आर्यनागिलादिसविरावली ॥ 164 ॥ INE ॥ 16 // AAAAAA% (अंतेवासी चतारि थेरा) शिष्याः चत्वारः स्थविराः अभूवन् (there anjanAile, there ajjapobhile, there ajjaja. यंते, थेरे अज्जतावसे) स्थविरः आर्यनागिला स्थविरः आर्यपउमिलः स्थविरः आर्यजयन्तः स्थविरः आर्यतापसः (थेराओ अज्जनाइलाओ अज्जनाइला साहा निग्गया) स्थविरात् आर्यनागिलात् आर्यनागिला शाखा निर्गता । (थेराओ अज्जपोमिलाओ अज्जपोमिला साहा निग्गया) स्थविराद् आर्यपोमिलादु आर्यपोमिला शाखा । निर्गता (थेराओ अज्जजयंताओ अज्जजयंती साहा निग्गया) स्थविरात् आर्यजयन्तात् आर्यजयन्ती शाखा निर्गता (थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गया) स्थविरात् आर्यतापसात् आर्यतापसी शाखा । निर्गता इति ॥ (6) ॥ अथ विस्तरवाचनया स्थविरावलीमाह-(वित्थरवायणाए पुण अज्जजसभद्दाओ पुरओ थेरावली एवं पलोइज्जइ) विस्तरवाचनया पुनः आर्ययशोभद्रात् अग्रतः स्थविरावली एवं प्रलोक्यते, तत्रास्यां किल वाचनायां भूरिशो भेदा लेखकदोषहेतुका ज्ञेयाः, तत्तत्स्थविराणां शाखाः कुलानि च प्रायः सम्प्रति न ज्ञायन्ते, नामान्तरेण तिरोहितानि भविष्यन्तीति तत्र तद्विदः प्रमाणं, तत्र कुलं-एकाचार्यसन्ततिर्गणस्तु-एकवाचनाऽऽचारमुनिसमुदायः, यदुक्तं-"तित्थ कुलं विनयं एगायरिअस्स संतई जा u|दुभ् कुलाण मिहो पुण साविक्खाणं गणो होइ । 1 ॥ " शाखास्तु एकाचार्यसन्ततावेव पुरुषविशेषाणां पृथक पृथगन्वयाः, अथवा । तत्र कुलं विज्ञेयं एकाचार्यस्य संतति तु । द्वयोः कुलयोमिथः पुनः सापेक्षयोर्गणो भवति ॥ Page #335 -------------------------------------------------------------------------- ________________ विवक्षिताय पुरुषसन्ततिः शाखा, यथाऽस्मदीया वैरस्वामिनाम्ना वैरीशाखा, कुलानि तु तत्तच्छिष्याणां पृथकू पृथगन्वयाः, यथा चन्द्रकुलं नागेन्द्रकुलमित्यादि ( तंजहा ) तद्यथा - (थेरस्स णं अज्जजसमद्दस्स तुंगियायणगुत्तरस ) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य ( इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था ) इमौ द्वौ स्थविरौ अन्तेवासिनौ ' अहावच्चा' न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ अयशःपङ्के वा पूर्वजास्तदपत्यं पुत्रादिस्तत्सदृशौ यथापत्यौ, अत एव 'अभिन्नाया' अभिज्ञातौ प्रसिद्धौ अभूतां (तंजा ) तद्यथा (थेरे अभद्दवाहू पाइणसगुत्ते ) स्थविर आर्यभद्रबाहुः प्राचीनगोत्रः ( थेरे अज्जसंभूहविजए माढरसगुत्ते ) स्थविरः आर्यसम्भूतिविजयः माढरगोत्रः (थेरस्स णं अज्जभद्दबाहुस्स पाइणसगुत्तस्स ) स्थविरस्य आर्यभ द्रबाहोः प्राचीनगोत्रस्य (इमे चत्तारि थेरा अंतेवासी आहावच्चा अभिन्नाया हुत्था) एते चत्वारः स्थविरा: अन्तेवासिनो यथापत्याः प्रसिद्धा अभवन् (तंजहा) तद्यथा (there godAse, ghere aggidatte, there jannadatte, there somadatte, कासवगुत्तणं) स्थविरः गोदासः 1 स्थविरः अग्निदत्तः 2 स्थविरः यज्ञदत्तः 3 स्थविरः सोमदत्तः 4 काश्यपगोत्रः (थेरेहिंतो गोदासेहिंतो कासवगुत्तेर्हितो ) स्थलिरात् गोदासात् काइपगोत्रात् ( इत्थ णं गोदासगणे नाम गणे निग्गए) अत्र गोदासनामको गणो निर्गतः (तस्स णं इमाओ चत्तारि साहाओ एवमाहिनंति) तस्य एताचतस्रः शाखा एवं आख्यायन्ते ( तंजहा ) तद्यथा ( तामलित्तिया कोडिवरिसिया पुंडवद्धणीया दासीखन्यडिया ) तामालिप्तिका 1 कोटिवर्षका 2 पुण्ड्रवर्द्धनिका 3 दासीखर्बटिका 4 ( थेरस्स णं अज्जसंभूहविजयस्स विस्तृतवाचना Page #336 -------------------------------------------------------------------------- ________________ कल्प-सुबो पा.8 विस्तृतवाचना ॥ 16 ॥ EPROS -ACCIECENCE% माढरसगुत्तस्स ) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य (इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था) एते द्वादश स्थविराः शिष्या यथापत्याः प्रसिद्धा अभवन् (तंजहा)-तद्यथा (नंदणभहु1 वनंदणभद्दे 2 तह तीसभ63 जसभद्दे 4 / थेरे य सुमणभद्दे 5 मणिभद्दे 6 पुण्णभद्दे 7 य ॥ 1 ॥ ) नन्दनभद्रः 1 उपनन्दभद्रः रतिष्यभद्रः 3 यशोभद्रः 4 सुमनोभद्रः 5 मणिभद्रः 6 पूर्णभद्रः 7 (थेरे अ थूलभद्दे 8 उज्जुई 9 जंबुनामधिजे 10 य । थेरे अ दीहभद्दे :1 थेरे तह पंडुभद्दे 12 य ॥ 2 ॥ ) स्थविरः । स्थूलभद्रः 8 ऋजुमतिः 9 जम्बूनामधेयः 10 स्थविरः दीर्घभद्रः 11 स्थविरः पाण्डुभद्रः 12 ॥ | (थेरस्स णं अज्जसंभूइविजयस्स माढरसगुत्तस्स) स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य (इमा. ओ सत्त अंतेवासिणीओ अहावच्चाओ अभिन्नायाओ हुत्था) एता सप्तः अन्तेवासिन्यः यथापत्याः प्रसिद्धा अभवन् (तंजहा) तद्यथा (जक्खा य 1 जक्खदिन्ना 2 भूआ 3 तह चेव भूअदिन्ना य 4 / सेणा 5 वेणा 6 रेणा 7 भइणीओ थूलभद्दस्स ॥ 1 ॥ ) सुगमा, थेरस्स ण अज्जथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंते. वासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे अजमहागिरी एलावच्चसगुत्ते थेरे अजमहत्थी वासिहसगुत्ते, थेरस्स णं अजमहागिरिस्स एलावचसगुत्तस्स इमे अट्ट थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहाथेरे uttare there balissahe there dhaNaDDe there siriDle there koDinne there nAge there नागमित्ते थेरे छडुलए रोहगुत्ते । कोसियगुत्ते णं, 'छलए रोहगुत्तेत्ति द्रव्य 1 गुण कर्म 3 सामान्य 4 विशेष 5 समवायाख्य 6 षट्पदार्थ BIKASCII-CHAS HMIRICA Page #337 -------------------------------------------------------------------------- ________________ त्रैराशिक वृत्तान्त प्ररूपकत्वात् षद्, उलूकगोत्रोत्पन्नत्वेनोलूका, ततः कर्मधारये षडुलूका, प्राकृतत्वात् 'छडुलूएऽत्ति, अत एव सूत्रे 'कोसिअगुत्ते' इत्युक्तं, उलूककौशिकयोरेकार्थत्वात् , थेरिहितो छडुलूएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो, तत्थ णं तेरासिया निग्गया, 'terAsiya'tti त्रैराशिका:-जीवाजीवनोजीवाख्यराशियप्ररूपिणस्तच्छिष्यप्रशिष्याः, तदुत्पत्तिस्त्वे-श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे 544 वर्षे अन्तरञ्जिकायां पुर्या भूतगृहव्यन्तरचैत्यस्थश्रीगुप्ताचार्यवन्दनार्थ ग्रामान्तरादागच्छन् रोहगुप्तस्तच्छिष्यः प्रवादिप्रदापितपटहध्व निमाकर्ण्य तं पटहं स्पृष्ट्वाऽऽचार्यस्य तन्निवेद्य वृश्चिक 1 सर्प 2 मूषक 3 मृगी 4 वराही 5 काकी 6 शकुनिदका 7 मिधपरिव्राजकविद्योपघातिका मयूरी 1 नकुली 2 बिलार्3I 3 व्याघी 4 सिंही 5 उलूकी 6 श्येनी 7-| संज्ञाः सप्त विद्याः अशेषोपद्रशमकं रजोहरणं च गुरुभ्यः प्राप्य बलश्रीनाम्नो राज्ञः सभायामागत्य पोशालाभिधेन परिव्राजकेन सह वादे प्रारब्धे तेन जीवाजीवसुखदुःखादिरूपे राशिद्वये स्थापिते-देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरात्रेलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः । त्रैगुण्यं पुरुषत्रयी त्रयमथो सन्ध्यादि कालत्रयं, सन्ध्यानां त्रितयं वचस्त्रयमथाप्यास्त्रयः संस्मृताः ॥ 1 ॥ इत्यादि वदन् जीवाजी. वनोजीवेत्यादिराशियं व्यवस्थापितवान् , ततश्च तद्विद्यासु स्वविद्याभिर्जितासु तत्प्रयुक्तां रासभीवियां रजोहरणेन विजित्य महोत्सवपूर्वक आगत्य सर्व वृत्तान्तं गुरुभ्यो व्यज्ञपयत् , ततो गुरुभिरूचे-वत्स! वरं चक्रे, परं जीवाजीवनोजीवेति राशित्रयस्थापनमुत्सूत्रमिति तत्र गत्वा ददस्व मिथ्यादुष्कृतं, ततः कथं तथा CACHEARCH 3 Page #338 -------------------------------------------------------------------------- ________________ ECOR-C+ HECC विधपर्षदि स्वयं प्रज्ञाप्य अप्रमाणयामीति जाताहकारेण तेन तथा न चक्रे, ततो गुरुभिः षण्मासी यावद्राज। सभायां वादमासूत्र्य प्रान्ते कुत्रिकापणानोजीवयाचने तस्याप्राप्तौ चतुश्चत्वारिंशेन पृच्छाशतेन (144 ) निलों त्रैराशिक ठितः,कथमपि स्वाग्रहमत्यजन् गुरुभिः क्रुधा खेलमात्रभस्मप्रक्षेपेण शिरोगुण्डनपूर्वकं स सङ्घबाह्यश्चक्रे,ततः षष्ठो है वृतान्ता mA01निहवस्त्रैराशिकः क्रमेण वैशेषिकदर्शनं प्रकटितवानिति । यत्तु सूत्रे रोहगुप्त आर्यमहागिरिशिष्यः प्रोक्तः, उत्त ॥ ॥ 166 ॥ राध्ययनवृत्तिस्थानाङ्गवृत्त्यादौ तु श्रीगुमाचार्यशिष्यः प्रोक्तस्ततोऽस्माभिरपि तथैव लिखित, तत्त्वं पुनर्बहुश्रुता vi dnti॥therehiNtonnN उत्तरबलिसहेहिंतोतत्थ णं उत्तरबलिस्सहे नामंगणे निग्गए, तस्स णं इमाओचत्तारि साहाओ एवमाहिजंति,तंजहा-कोसंविया सुत्तिवत्तिया कोडंबाणी चंदनागरी, थेरस्सण अजसुहथिस्स वासिट्ठसगुत्तस्स 18| इमे दुवालस थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था-तंजहा-(थेरे अ अज्जरोहण 1 भद्दजसे 2 मेह गणिय 3] कामिड्डी 4 / सुट्टिय 5 सुप्पडिबुद्धे 6 rakkhiya 7 taha rohagutte 8 a // 1 // isigutte 9 sirigutte 10 गणी अ बंभे 11 गणी य तह सोमे 12 / दस दो अगणहरा खलु एए सीसा सुहत्थिस्स ॥ 2 ॥ आर्यरोहणः 1 भद्रयशाः 2 मेघः 3 कार्द्धिः 4 सुस्थितः 5 सुप्रतिबुद्धः 6 रक्षितः 7 रोहगुप्तः 8 ऋषिगुप्तः 9 श्रीगुप्तः 1. ब्रह्मा 11 सोमः 12 इति द्वादश गणधारिणः suhstishissyaaH|| थेरेहिंतो णं अजरोहणेहिंतो कासवगुत्तेहिंतो तत्थ ण उद्देहगणे नाम गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निगयाओ छच्च कुलाइं एबमाहिज्जंति, से किं तं साहाओ?, |साहाओ एवमाहिज्जंति, तंजहा-उदंबरिजिया मासपूरिआ मैपत्तिया पुन्नपत्तिया, से तं साहाओ|से किं तं C453 + + + Page #339 -------------------------------------------------------------------------- ________________ *नागभूता दीनि कुलानि चारणाद्या गणा: READHIKARACCIDISHA कुलाई ? कुलाई एवमाहिज्ञति, तंजहा-पढमं च नागभूयं बीयं पुण सोमभूइयं होई । अह उल्लगच्छ तइअं चउत्थयं हत्थलिज्ज तु ॥ 1 ॥ पंचमगं नंदिजं cha8 पुण पारिहासयं होइ । उद्देहगणस्सेए छच्च कुला हुति नायव्वा ॥2॥थेरेहितो णं सिरिगुत्तेहितो हारियायसगुत्तेहिंतोइत्थ णं चारणगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ सत्त य कुलाई एवमाहिज्जंति, से किं तं साहाओ ?, साहाओ एवमाहिज्जंति तंजहाहारियमालागारी संकासीआ गवेधुया वजनागरी, से तं माहाओ, से किं तं कुलाई ?, कुलाई एवमाहिजंति तंजहा-पढमित्थ वत्थलिज बीयं पुण पीइधम्मिश्र होइ । तइअं पुण हालिज्जं चउत्थयं पूसमित्तिजं ॥ 1 ॥ पंचमग मालिज्जं cha8 पुण अजवेडयं होइ । मत्तमयं कण्हसह.मत्त कुला चारणगणस्स ॥ 2 ॥ थेरेहिंतो गं भद्दजसेहिंतो भारदायगुत्तेहिंतो इत्थ णं उडवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि कुलाइं एवमाहिज्जति, से किं तं साहाओ!, साहाओ एवमाहिजति, तंजहा-चंपिजिया भद्दिजिया काकंदिया मेहलिज्जिया, से तं साहाओ, से किं तं कुलाई?, 2 एवमाहिजंति, तंजहा-भद्दजसियं तह भद्दगुत्तियं तैयं च होइ जसभई । एयाई उडुवाडियगणस्स तिन्नेव य कुलाई ॥ 1 ॥ थेरेहिंतो णं कामिडीहिंतो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे निग्गए,तस्स णं इमाओ चत्तारि माहाओ चत्तारि कुलाई एवमाहिज्जति, से किं तं साहाओ, sA0 तंजहा-सावत्थिया रज्जुपालिआ अंतरिजिया खेमलिज्जिया, से तं साहाओ, से किं तं कुलाई 1, कुलाई एवमाहिति, तंजहा-गणियं मेहिय कामिड्डिअं च तह होइ HAAR Page #340 -------------------------------------------------------------------------- ________________ CA करप-सुलो ध्या.8 ॥ 167 ॥ श्रीप्रिया न्यररि वृत्तम् ॥ 16 ॥ ऋ E+ MARKSASAR+ CHAR | इंदपुरगं च । एयाई वेसवाडियगणस्स चत्तारि उ कुलाई ॥ 1 ॥ थेरेहिंतो णं इसिगुत्तेहिंतो वासिहसगुत्त। हिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्म णं इमाओ चत्तारि साहाओ तिन्नि कुलाई एवमाहिज्जति, से किं तं साहाओ?, साहाओ एवमाहिजेति, तंजहा-कासविज्जिया गोयमिज्जिया वासिट्ठिया सोरहिया, | से तं साहाओ, से किं तं कुलाई 1, कुलाई एवमाहिज्जंति, तंजहा-इसिगुत्तियत्य पढमं बीयं इसिदत्तिअं । मुणेयव्वं । तैयं च अभिजयंत तिन्नि कुला माणवगणस्स ॥ 1 ॥ थेरेहिंतो सुट्ठियसुप्पडिबुद्धेहितो कोडियकाकंदाहिंतो वग्यावच्चमगुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जंति, से किं तं साहाओ?, माहाओ एवमेहिज्जति, तंजहा। उच्चानागरि विजाहरी य वैरी य मज्झिमिल्ला य । कोडियगणस्स एया हवंति चत्तारि साहाओ ॥ 1 ॥ सेत्तं साहाओ, से किं तं कुलाई ?, कुलाई एकमाहिअंति, तंजहा-पढमित्थ बंभलिज्ज वीयं नामेण वत्थलिज्जं तु । तैयं पुण वाणिज्जं चउत्थयं पण्हवाहगयं ॥ 1 ॥ थेराणं सुढियसुप्पडिबुद्धाण कोडियकाकंदयाणं वग्घावच्चसगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-थेरे अजइंददिन्ने पियगंथे । 'पिअगंथेति एकदा त्रिशतजिनभवनचतुःशतलौकिकप्रासादाष्टादशशतविप्रगृहषट्त्रिंशच्छतवणिग्गेह । नवशतारामसप्तशतवापीद्विशतकूपसप्तशतसभागारविराजमाने अजमेरुनिकटवर्तिनि सुभटपालराजसम्बन्धिनि हर्षपुरे श्रीप्रियग्रन्थसूरयोऽभ्येयुः, तत्र चान्यदा द्विजैर्यागे छागो हन्तुमारेभे, तैः श्राद्धकरार्पितवासक्षेपे + +GAR +5 Page #341 -------------------------------------------------------------------------- ________________ श्रीप्रिया न्थसरि SAGARSHAHARA अम्बिकाधिष्ठितः स छागो नभसि भूत्वा बभाण-हनिष्यथ नु मां हुत्यै, बन्नोताऽऽयात मा हत । युष्मद्वन्निर्दयः स्यां चेत्, तदा हन्मि क्षणेन व्ः॥1॥ यत्कृतं रक्षासां द्रङ्गे, कुपितेन हनूमता । तत्करोम्येव वः स्वस्थः, कृपा चेन्नान्तरा भवेत् ॥ 2 ॥ यावन्ति रोमकूपानि, पशुगात्रेषु भारत ! / तावद्वर्षसहस्राणि, पच्यन्ते पशुघातकाः ॥ 6 ॥ यो दद्यात् काश्चनं मेलं, कृत्लां चैव वसुन्धराम् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर! ॥ 4 ॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते ॥ 5 ॥ इत्यादि, कस्त्वं प्रकाशयात्मानं, तेनोक्तं पावकोऽरम्यहम् । ममैनं वाहनं कस्माज्जिघांसथ पशुं वृथा ? ॥ 6 ॥ इहास्ति श्रीप्रिय. ग्रन्थः, सूरीन्द्रः समुपागतः । तं पृच्छत शुचिं धर्म, समाचरत shuddhitH॥7॥ यथा चक्री नरेन्द्राणां, धानुकाणां ध्न्न्य्ज्य्ः। तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ 8 ॥ ततस्ते तथा कृतवन्त इति । थेरे विज्जाहरगोवाले कासवगुत्त णं there imidatte there arihadatte / थेरेहिंतो पियगंथेहितो एत्थ ण मज्झिमा साहा निग्गया,थेरेहिंतोणं विज्जाहरगोवालहितो कासवगुत्तेहिंतो एत्थ णं विज्जाहरी साहा निग्गया,थेरस्सणं अज्जइंददिन्नस्स कास्सदगुत्तस्स अज्जदिन्ने थेरे अंतेवासी गोयमसगुत्ते,थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुस्था, तंजहा-थेरे अज्जसंतिसेणिए माढरसगुत्ते,थेरे अज्जसीहगिरी जाइस्सरे कोसियगुत्ते, थेरेहितो णं अज्जसंतिसेणिएहिंतो माढरसगुत्तहिंतो एस्थ णं उच्चनागरी साहा निग्गया, थेरस्स णं अजसंतिसेणियस्म माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, Page #342 -------------------------------------------------------------------------- ________________ 4% आ तंजहा-(ग्रं.1000) धेरे अजसेणिए थेरे अजतावसे थेरे अज्जकुबेरे थेरे अजिसिपालिए। थेरेहिंतो णं अन्जकल्प-सुबो 13 संणिएहितो एत्य णं अज्जलेणिया साहा निग्गया, थेरेहिता णं अज्जतावसेहितो पत्थ णं अज्जतावसी साहा । श्रीवजखा TU निग्गया, थेरेहिंतो णं अजकुबेरेहिंतो एत्थ णं अज्जकुबेरी साहा निग्गया, थेरेहिंतो णं अजैसिपालि-18 | मिवच्छ न्या.8 एहिंतो पत्थ णं अजैसिपालिया साहा निग्गया, थेरस्स णं अज्जसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स ॥ 16 ॥ ॥ 168 // इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-धेरे धणगिरी थेरे अज्जवहरे ऽथेरे अज्जवहरेऽत्ति तुम्बवनग्रामे सुनन्दाभिधानां भाया~ साधानां मुक्त्वा धनगिरिजा दीक्षा गृहीता, सुनन्दासुतस्तु स्वजन्मसमये एव पितुर्दीक्षां श्रुत्वा जातजातिस्मृतिर्मातुरुद्वेगाय सततं रुदन्नवास्ते, ततो मात्रा षण्मासवया एव धनगिरेरर्पितः, तेन च गुरोः करे दत्तो महाभारत्वाद् दत्तवज्रनामा पालनस्थ एवेकादशाङ्गानि अध्यैष्ट, ततस्त्रिवार्षिकः सन् मात्रा राजसमक्षं विवादेऽनेकसुखभक्षिकादिभिर्लोभ्यमानोऽपि धनगिरिणाऽर्पित रजोहहै रणमग्रहीत् , ततो माताऽपि प्रवत्राज, ततोऽष्टवर्षान्ते एकदा तस्य पूर्वभववयस्यैर्श्2अम्भिकैरुज्जयिनीमार्गे वृष्टिनि वृत्तौ कूष्माण्डभिक्षायां दीयमानायां अनिमिषत्वाद्देवपिण्डोऽयमकल्प्य इत्यग्रहणे तुष्टबैंक्रियलब्धिर्दत्ता, तथैव द्वितीयवेलायां घृतपूराग्रहणे नभोगमनविद्या दत्ता, यश्च पाटलीपुरे धनश्रेष्ठिना दीयमानां बहुधनकोटिसनाथां माध्वीभ्यो गुणानाकर्ण्य वज्रमेव वृणोमीति कृताभिग्रहां रुक्मिणीनामकन्या प्रतिबोध्य दीक्षयामास, अत्र कविः-मोहाधिश्चलुकीचक्रे, येन बालेन लीलया । स्त्रीनदीस्नेहपूरस्ते, वज्रषि प्लावयेत्कथम् ! ॥ 1 ॥ 4 +% ARE Page #343 -------------------------------------------------------------------------- ________________ यश्चैकदा दर्भिक्षे सई पटे संस्थाप्य ससुभिक्षां पुरिकापुरी नीतवान् , तत्र बौद्धेन राज्ञा जिनचैत्येषु पुष्पनिषधः कृतः, अत्रापि किरणावलीदीपिकयोऊद्धराज्ञेति प्रयोगो लिखितःचिन्त्यः, तदनु पर्युषणायां श्रीवजखाश्राद्धविज्ञप्तो व्योमविद्यया माहेश्वरीपुर्यां पितृमित्रमारामिकं पुष्पप्रगुणीकरणार्थमादिश्य स्वयं हिमवदद्रौ । मिवृत्तं श्रीदेवीगृहे गतः, ततश्च श्रिया दत्तं महापद्मं हुताशनवनाविंशतिलक्षपुष्पाणि च लात्वा जृम्भकामरविकु. वितविमानस्थः समहोत्सवमागत्य जिनशासनं प्रभावयन् राजानमपि श्रावकं चक्रे, अन्यदा स श्रीवज्रस्वामी कफोद्रेके भोजनादनु भक्षणाय कर्णे स्थापितायाः शुण्ठयाः प्रतिक्रमणवेलायां पाते प्रमादेन 15 स्वमृत्यु आसन्नं विचिन्त्य द्वादशवर्षीयदुर्भिक्षप्रवेशे स्वशिष्यं श्रीवज्रसेनाभिधं-लक्षमूल्यौदनाद भिक्षां, यत्राहि त्वमवाप्नुयाः । सुभिक्षमवबुद्धयेथास्तदुत्तरे दिनोषसि ॥ 1 ॥ इत्युक्त्वा अन्यत्र व्यहारयत् , स्वयं च स्वसमीपस्थसाधुभिस्सह रथावर्तगिरी गृहीतानशनो दिवं प्राप, तत्र च संहननचतुष्कं दशमं पूर्वं च व्युच्छिन्नं, यत्तु किरणावलीकारेण तुर्य संहननं व्युच्छिन्नमिति लिखितं तच्चिन्त्यं, तन्दुलवैचारिकवृत्तिदीपालिकाकल्पादौ चतुष्कव्युच्छेदस्यैवोक्तत्वात् । तदनु च श्रीवज्रसेनः सोपारके जिनदत्तश्राद्धगृहे तत्पल्या ईश्वरीनाम्न्या लक्षमूल्यमन्नं पक्त्वा प्रक्षिप्यमाणं विषं गुरुवचः प्रोच्य न्यवारयत्, प्रभाते पोतेः प्रचुरधान्यागमनात् सञ्जाते । दुष्कर्मावनिमिद्वन, श्रीवद्रे स्वर्गमीयुषि । व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा ॥ ॥ इति परिशिष्टपर्वणि श्रीहेमचन्द्राचार्याः, तमि य निम्बुए अदनारायसंघयणं बुनिं' इत्यावश्यकचूर्णिवृत्त्योः, तन्दुलवैचारिकादौ तु तत्तदवाधिकालतया वचनं । ANCHOCALORCANEWS Page #344 -------------------------------------------------------------------------- ________________ कल्प-सुबोव्या08 श्रीआर्यसमितपरिक ॥ 169 ॥ 4-3GES सुभिक्षे जिनदत्तः सभार्यों नागेन्द्र 1 चन्द्र 2 निवृति 3 विद्याधरा 4 ख्यसुतपरिवृतो दीक्षां जग्राह, ततस्तेभ्यः स्वस्वनाम्ना चतस्रः शास्त्राः प्रवृत्ताः ॥ thereanjasamie there arihadinne / therehito णं अज्जसमिएहितोगोय मसगुत्तहिंतो इत्थ णं बंभदीविया साहा निग्ग्या। 'बंभद्दीविया साहा निग्गया' इति आभीरदेशेऽचलपुरासन्ने कन्नावेन्नानद्योर्मध्ये ब्रह्मबीपे पञ्चशती तापसानां अभूत् , तेष्वेकः पादलेपेन भूमाविव जलोपरि गच्छन् जलालिप्तपादो बेन्नामुत्तीर्य पारणार्थ याति, ततोऽहो एतस्य तपःशक्तिः, जैनेषु न कोऽपि प्रभावीति श्रुत्वा श्राद्धः श्रीवज्रस्वामिमातुला आर्यसमितसूरय आहूताः, तेरूचे-स्तोकमिदं, पादलेपशक्तिरिति, श्राद्धस्ते स्वगृहे पादपादुकाधावनपुस्सरं भोजिताः, ततस्तैः सहैव श्राद्धा नदीमगुः, स च तापसो घाष्टयमालम्ब्य नद्यां प्रविशन्नेव ब्रुडितुं लग्नः, ततस्तेषां अपभ्राजना । इतश्च तत्रार्यसमितसूरयोऽभ्येत्य लोकबोधनाय योगचूर्ण क्षिप्त्वा ऊचुः-बेन्ने ! परं पारं यास्याम इत्युक्ते कूले भिलिते, बभूव बह्वाश्चर्य, ततः सूरयस्तापसाश्रमे गत्वा तान् प्रति। बोध्य प्रावाजयन् , ततस्तेभ्यो ब्रह्मदीपिका शाखा निर्गता । तत्र च-महागिरिः 1 सुहस्ती च 2, सूरिः श्रीगुणसुन्दरः 3 / श्यामार्यः 4 स्कन्दिलाचार्यों 5, रेवतीमित्रसूरिराट् ॥ 1 ॥ श्रीधर्मो 7 भद्रगुप्तश्च, 8 श्रीगुप्तो 9 वज्रसूरिराट् 10 / युगप्रधानप्रवरा, दशैते दशपूर्विणः ॥ 2 ॥ थेरेहिंतो णं अजवैरोहिंतो गोयमसगुत्तेहिंतो इत्थ णं अजवारी साहा निग्गया । थेरस्स णं अजवैरस्स गोयमसगुत्तस्स इमे तिन्नि थेरा अंतेवासी अहावच्चा अभिनाया हुत्था, तंजहा-थेरे अज्जवहरसेणे there ajapaume there ajarahe / थेरेहिंतो णं अज्जवैरसेणेहिंतो इत्थ णं BAAAAAAACARATHI Page #345 -------------------------------------------------------------------------- ________________ | अज्जनाइली साहा निग्गया, थेरेर्हितो णं अज्जपउमेहिंतो इत्थ णं अज्जपउमा साहा निग्गया, थेरेहिंतो णं अज्जरहेहितो इत्थ णं अज्जजयंती साहा निग्गया । थेरस्स णं अजरहस्स वच्छसगुत्तस्स अज्जपूस गिरी थेरे अंतेवासी कोसियगुत्ते, थेरस्स णं अजपूसगिरिस्स कोसियगुत्तस्स अज्जफरगुमित्ते थेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं अज्जफग्गुमित्तस्स गोयमसगुत्तस्स अज्जधणगिरी थेरे अंतेवासी वासिसगुत्ते, थेरस्स णं अज्जधणगिरिस्स वासिट्सगुत्तस्स अज्जसिवभूई थेरे अंतेवासी कुच्छसगुत्ते, थेरस्स णं अज्जसिवभूहस्स कुच्छसगुत्तस्स अजभद्दे थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अजभद्दस्स कासवगुत्तस्स अज्जनक्खत्ते थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अज्जनक्खत्तस्स कासवगुत्तस्स अज्जरक्खे थेरे अंतेवासी कासवगुत्ते । ' थेरे अज्जरक्खे ऽत्ति अहो बत किरणावलीकारस्य बहुश्रुतप्रसिद्धिभाजोऽपि अनाभोगविलसितं यतो ये श्रीतोसलिपुत्राचार्यशिष्याः श्रीवज्रस्वामिपार्श्वेऽधीत साधिकनवपूर्वा नाम्ना च श्री आर्यरक्षितास्ते भिन्नाः, एते च श्रीवज्रस्वामिभ्यः शिष्यप्रशिष्यादिगणनया नवमस्थान भाविनो नाम्ना चार्यरक्षाः, इत्येवमनयोः आर्यरक्षितार्यरक्षयोः स्फुटं भेदं विस्मृत्य आर्यरक्षितव्यतिकरं लिखितवान् ॥ थेरस्सगं अज्जरक्खस्स कासवगुत्तस्स अज्जनागे थेरे अंतेवासी गोअमसगुत्ते, थेरस्स णं अज्जनागस्स गोअममगुत्तस्स अज्जजेहिल्ले थेरे अंतेवासी वासिसगुत्ते, थेरस्स णं अज्जजेहिल्लस्स वासिङसगुत्तस्स अज्जविण्डू थेरे अंतेवासी माढरसगुत्ते, थेरस्स णं अजविण्हुस्स माढरसगुत्तस्स अज्जकालए थेरे अंतेवासी श्री आर्यक यादिस्यविरावली Page #346 -------------------------------------------------------------------------- ________________ कल्प-सुबोव्या08 ॥ 17 ॥ आर्यकाल कादिसति राणामावली ॥ 17 ॥ %AICCARSHAN गोयमसगुत्ते, थेरस्स णं अजकालयस्स गोयमसगुत्तस्म इमे दो थेरा अंतेवासी गोयमसगुत्ता-थेरे अजसंपलिए थेरे अजभद्दे, एएसिणं दुण्डंपि थेराणं गोयमसगुत्ताणं अजवुड्डे थेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं अजवुड्डस्स गोयमसगुत्तस्स अन्जसंघपालिए थेरे अंतेवासी गोयमसगुत्ते, थेरस्स णं अजसंघपालिअस्स गोयमसगुत्तस्स अजहत्थी थेरे अंतेवासी कासयगुत्ते, थेरस्स णं अजहत्थिस्स कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी सुव्वयगुत्ते, थेरस्म णं अजधम्मस्स सुव्वयगुत्तस्स अजसीहे थेरे अंतेवासी कासवगुत्ते, थेरस्सण अन्जसी. हस्स कासवगुत्तस्स अजधम्मे थेरे अंतेवासी कासवगुत्ते, थेरस्स णं अजधम्मस्स कासवगुत्तस्स अजसंडिल्ले थेरे अंतेवासी-'वंदामि फग्गुमित्त' मित्यादिगाथात्ततुर्दशकं, तत्र गद्योक्तोऽर्थः पुनः पद्यैः सङ्गृहीत इति न पुनरुक्तशङ्का ॥ बंदामि फरगुमित्तं गोयम धणगिरि च वासिटुं । कुच्छं सिवभूपि य कोसिय दुज्जंत कण्हे अ । ॥ 1 ॥ ते वंदिऊण सिरसा भदं वदामि कासवसगुत्त । नक्खं कासवगुत्तं रक्खपि य कामवं वंदे ॥ 2 ॥ | वदामि अन्जनागं गोयम जेहिलं च वासित्तुण्। विण्डं माढरगुत्त कालगमवि गोयमं वंदे ॥ 3 ॥ गोयमगुत्तकुमारं संपलियं तहय भयं वंदे । थेरं च अज्जबुडू गोयमगुत्तं नमसामि ॥ 4 ॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय गोयमगुत्तं पाणेवयामि ॥ 5 ॥ वदामि अज्जहत्थिं कासवं-खंतिसागरं धीरं । गिम्हाण पढममासे कालगयं चेव सुद्धस्स ॥ 6 ॥ 'gimhANa'ti ग्रीष्मस्य प्रथममासे-चैत्रे, 'कालगयंति । दिवं गतं, 'suddhassa'tti शुक्लपक्षे । वंदामि अज्जधम्मं सुव्वयं सीललद्धिसंपण्णं । जस निक्खमणे देवो छत्तं BACAMARIKARANG Page #347 -------------------------------------------------------------------------- ________________ वरमुत्तमं वहह ॥ 7 ॥ 'varamuttamaM'ti वरा - श्रेष्ठा मा लक्ष्मीस्तया उत्तमं छत्रं वहति-यस्य शिरसि धारयति, | देवः पूर्वसङ्गतिकः कश्चित् । हत्थं कासवगुत्तं धम्मं सिवसाहगं पणिवयामि । सीहं कासवगुत्तं धम्मंपि य कासव वंदे ॥ 8 ॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च अलजंबु गोयमगुत्तं nama'sAmi ॥ 9 // मिउमद्दवसंपन्न उवउत्तं नाणदंसणचरिते । थेरं च नंदियंपि य कासवगुत्तं पणिवयामि ॥ 10 ॥ 'miumaddavasaMpannaM'ti मृदुना - मधुरेण माईवेन- मायात्यागेन सम्पन्नम् । तत्तो य थिरचरितं उत्तमसम्मत्तसत्तमंजुत्तं । देसिगणिखमासमणं मादरगुत्तं nama'sAmi ॥ 19 // ततो अणुओगधरं धीरं महसागरं महासत्तं । थिरगुत्तखमासमणं वच्छसगुत्तं पणिवयामि ॥ 12 ॥ तत्तो य नाणदंसणचरित्ततवसुट्टियं गुणमहतं । थेरं कुमारधम्मं वंदामि गणिं गुणोवेयं ॥ 13 ॥ सुत्तत्थयणभरिए खमदममद्दवगुणेहिं संपन्ने । देविडिखमासमणे कासवगुत्ते पणिवयामि ॥ 14 ॥ इति स्थविरावलीसूत्रं सम्पूर्णम् ॥ फल्गुमि - त्रादीनां नमस्काराः Page #348 -------------------------------------------------------------------------- ________________ Em] [I] [DI TI DI | ] [][!! || Timraim [I ] : [] | HINID :D:MINITINITI] [II [INE FROEKANKHABARKARKARIS iti जगद्गुरुभट्टारकश्रीहीरविजयसूरिशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्याय श्रीविनयविजयगणिविरचितश्रीकल्पसूत्रसुबोधिकावृत्तौ अष्टमः क्षणः स्माप्त्ः॥ . समाप्तश्चायं स्थविरावलीनामा द्वितीयोऽधिकारः । / ENIDINNAINSIDE PRA%ARASTRACK Palm][I( I NT TO: [NI INHI = [I ] [Imm[I|| : I ][][IFE Page #349 -------------------------------------------------------------------------- ________________ // atha नवमं व्याख्यानं प्रारभ्यते ॥ ॥ अथ सामाचारीलक्षणं तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा कदा विधेयेत्याह - ( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः ( वासाणं सवीसहराए मासे विकते ) आषाढचातुर्मासिकदिनादारभ्य वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेह ) पर्युष 'णामकरोत् ॥ (1) ॥ ( से केणट्ठेणं भंते ! एवं बुच्चह) तत् केन अर्थेन - कारणेन हे पूज्य ! एवं उच्यते - ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीर : ( वासाणं सवीसहराए मासे वि कंते ) वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते सति ( वासावासं पज्जोसवेह) पर्युषणामकरोत् इति शिष्येण प्रश्ने कृते गुरुः उत्तरं दातुं सूत्रमाह - ( जओ णं पाएणं अंगारीणं अगाराई ) यतः कारणात् प्रायेण अगारिणां गृहस्थानां अगाराणि - गृहाणि (कडिआई) कटयुक्तानि ( उक्कंबियाई ) धवलितानि ( छन्नाई) तृणादिभिराच्छादितानि (लित्ताइं ) गोमयादिना लिप्तानि ( गुत्ताइं ) वृत्तिकरणादिना गुप्तानि ( घट्टाई ) विषमभूमिभङ्गाद् घृष्टानि ( मट्ठाई ) पाषाणखण्डेन घृष्ट्वा सुकुमालीकृतानि ( संपधूमियाइं ) सौगन्ध्यार्थं धूपैर्वा - सितानि ( खाओदगाइं ) कृतप्रणालीरूपजलमार्गाणि ( खायनिद्धमणाइं ) सज्जितखालानि, एवंविधानि (अप्प1 अवस्थानपर्युषणापेक्षयेवैतद सूत्रं ततो जिनस्य सांवत्सरिकप्रतिक्रमणस्याभावेऽपि न क्षतिः, अत एवाझे 'अगारीणं अगाराई' इत्या दिनाऽवस्थानोपयोग्येवोत्तरं श्रीवीरस पर्युषणाकालस्तद्धेतुब सू. 1-2 Page #350 -------------------------------------------------------------------------- ________________ श्रीवीरवत् माणो अट्टाए) आत्मार्थ-आत्मनिमित्तं (कडाई) गृहस्थैः कृतानि-परिकर्मितानि (परिभुत्ताई) परिभुक्तानि जनैः व्यापृतानि (परिणामियाई भवति) परिणामितानि-अचित्तीकृतानि, ईदृशानि यतो गृहाणि भवन्ति करप-सुबो । (से तेणटेणं एवं वुच्चै) तेनार्थेन तेन कारणेन हे शिष्य ! एवं उच्यते-(समणे भगवं महावीरे) श्रमणो myA08 गणधरभगवान् महावीरः ( वासाणं सवीसैराए मासे विक्कंते ) वर्षाकालस्य विंशतिदिनयुक्त मासे व्यतिक्रान्ते त्च्छिध्य्172॥ ( वासावसं पज्जोसवेइ ) पर्युषणामकरोत् , यतोऽमी प्रागुक्ता अधिकरणदोषा मुनिमाश्रित्य न स्युः|(2)| जहा णं स्थविराणां समणे भगवं महावीरे) यथा श्रमणो भगवान महावीरः (वासाणं सवीसैराए मासे विकते) वर्षाकालस्य । पर्यु.सू. विंशतिदिनयुते मासे व्यतिक्रान्ते (वासावासं पज्जोसवेइ) पर्युषणामकरोत् (तहा णं गणहरावि वासाणं सवीसैराए मासे वीकते ) तथा गणधरा अपि वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते (वासावास 172 ॥ * पज्जोसवेंति ) पर्युषणां चक्रुः ॥ (3) ॥ ले (जहा ण गणहरा वासाण जाव पज्जोसविंति) यथा गणधराः वर्षाकालस्य यावत् पर्युषणां चक्रुः (तहा* णं गणहरसीसावि वासाण जाव पज्जोसविंति) तथा गणधरशिष्या अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः (4) ॥ (जहा गं गणहरसीसा वासाणं जाव पज्जोसर्विति) यथा गणधरशिष्याः वर्षाकालस्य यावत् पर्युषणां चक्रुः (तहा णं थेरावि वासाणं जाव पज्जोसर्विति) तथा स्थविरा अपि वर्षाकालस्य यावत् पर्युषणां चक्रु ॥ (5) / (जहा णं थेरा वासाणं जाव पज्जोसर्विति) यथा स्थविराः वर्षाकालस्य यावत् पर्युषणां चक्रुः (तहा HERNAAAA5% BREGAOCATIHAASANERS Page #351 -------------------------------------------------------------------------- ________________ णं जे इमे अज्जत्ताए समणा निग्गंधा विहरंति ) तथा ये इमे अद्यकालीना आर्यतया वा व्रतस्थविरत्वेन वर्त्तमानाः श्रमणा निर्ग्रन्थाः विहरन्ति (एएऽविअ णं वासाणं जाव पज्जोसविंति ) ते अपि च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति ॥ ( 6 ) | ( जहा णं जे इमे अजत्ताए समणा निग्गंथा ) यथा ये इमे अद्यतनकाले श्रमणा निर्ग्रन्थाः ( वासाणं सवीसैराए मासे विकते ) वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेंति) पर्युषणां कुर्वन्ति ( तहा णं अम्हंपि आयरिआ उवज्झाया वासाणं जाव पज्जोसविंति ) तथैव अस्माकमपि आचार्या उपाध्यायाश्च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति ॥ ( 7 ) | | ( जहा णं अम्हपि आयरिया उवज्झाया वामाणं जाव पज्जोसविंति ) यथा अस्माकं आचार्या उपाध्यायाश्च यावत् पर्युषणां कुर्वन्ति ( तहा अम्हेऽवि वासाणं सवीसहराए मासे विकते ) तथा वयमपि वर्षाकालस्य विंशत्या दिनैर्युते मासे व्यतिक्रान्ते ( वासावासं पज्जोसवेमो) पर्युषणां कुर्मः, ( अंतरावि य से कप्पर्3a ) अर्वागपि तत् पर्युषणाकरणं कल्पते (नो से कप्पर्3a तं स्यणि उवाइणावित्तए) परं न कल्पते तां रात्रि भाद्रशुक्लपञ्चमीरात्रिं अतिक्रमयितुम् ॥(8)॥ तत्र परि-सामस्त्येन उषणं वसनं पर्युषणा, सा द्वेधा-गृहस्थैः ज्ञाता अज्ञाता च तत्र गृहस्थैः अज्ञाता यस्यां वर्षायोग्यपीठफलकादौ प्राप्ते कल्पोक्तद्रव्यक्षेत्र कालभावस्थापना क्रियते सा चाषाढपूर्णिमायां, योग्यक्षेत्रा 1 एतदधिकारे उत्कृष्टत आषाढपूर्णिमायामेव पर्युषणाकरणात् तथा च वसनपर्युषणाया वार्षिकपर्युषणा न मिलदिने इति वदन्निरस्तो वादी, एवमभिवर्धिते, च विंशत्या दिनैर्वसनलक्षणैव पर्युषणा प्रोका ज्ञेया, परेषां स्वनभिवर्धितेऽभिर्वाधितत्वापत्तिदुर्वारा, यतो मासस्य यन्न वृद्धिस्तत्र - विंशत्याऽभ्यन्न तु वर्षे त्रयोदशमाख्या तेषां सांवत्सरिकमिति । अद्यतनसाधुवाचार्य स्वपर्युषणा स. 6-7-8 Page #352 -------------------------------------------------------------------------- ________________ कल्प-मुबो पर्युषणा भाद्रपद तिबद्धा ॥ 17 ॥ ॥ 17 // BRECERBIBASTI भावे तु पञ्चपञ्चदिनवृद्धया दशपर्वतिथिक्रमेण यावत् श्रावणकृष्णपश्चदश्यां एव, गृहिज्ञाता तु द्वेधा-सांवत्सरिककृत्यविशिष्टा गृहिज्ञातमात्रा च, तत्र सांवत्सरिककृत्यानि-संवत्सरप्रतिक्रान्ति 1 लञ्चनं 2 चाष्टमं tpH3| सार्हद्भक्तिपूजा 4 च, सङ्घस्य क्षामणं मिथ्ः5॥1॥ एतत्कृत्यविशिष्टा भाद्रसितपञ्चम्यां एव, कालिकाचार्यादेशाचतुर्थ्यामपि, केवलं गृहिज्ञाता तु सा यत् अभिवद्धिते वर्षे चतुर्मासदिनादारभ्य विंशत्या दिनर्वयमत्र स्थिताः स्मेति पृच्छता गृहस्थानां पुरो वन्दन्ति, तदपि जैनटिप्पनकानुसारेण, यतस्तत्र युगमध्ये पौषो युगान्ते चाषाढो वर्द्धते, नान्ये मासाः, तहिपनकं तु अधुना सम्यग् न ज्ञायते, ततः पञ्चाशतैव दिनैः पर्युषणा युक्तेति 'वृद्धाः । अत्र कश्चिदाह-ननु श्रावणवृद्धौ द्वितीयश्रावणसितचतुर्थ्यामेव पर्युषणा युक्ता, न तु भाद्रसितचातुझ्, दिनानां अशीत्यापत्तेः 'वासाणं सवीसहराए मासे वीक्कते' इति वचनबाधा स्यादिति चेत् , मैवं, अहो देवानुप्रिय ! एवं आश्विनवृद्धौ चतुर्मासककृत्यं द्वितीयाश्विनसितचतुर्दश्यां कर्त्तव्यं स्यात् , कार्तिकसितचतुदश्यां करणे तु दिनानां शतापत्त्या 'समणे भगवं महावीरे वासाणं सवीसैराए मासे वीकते सत्तरिराईदिएहिं सेसेहि' इति समवायाङ्गवचनबाधा स्यात् , न च वाच्यं चतुर्मासिकानि हि आषाढादिमासप्रतिबद्धानि, तस्मात् कार्तिकचतुर्मासकं कार्तिकसितचतुर्दश्यामेव युक्तं, दिनगणनायां त्वधिको मासः कालचूलेत्यविवक्षणादिनानां सप्ततिरेवेति कुतः समवायाङ्गवचनबाधा इति ?, यतो यथा चतुर्मासकानि आषाढादिमासप्रतिब 1 श्रावणादिवृद्धावेतत् पौषादिवृद्धिप्रसंगागतं वासापेक्ष च वाक्यं प्रदर्शयन् प्रकरणगन्धस्याप्यज्ञ इत्यपकर्णनीयः,अधिकानामविवक्षयाऽप्येतत् । AKSHARASHTRA Page #353 -------------------------------------------------------------------------- ________________ द्धानि तथा पर्युषणाऽपि भाद्रपदमासप्रतिबद्धा तत् तत्रैव कर्त्तव्या, दिनगणनायां तु अधिकमासः कालचूलेत्यविवक्षणाद् दिनानां पञ्चाशदेव कुतोऽशीतिवार्त्ताऽपि न च भाद्रपदप्रतिबद्धत्वं पर्युषणाया अयुक्तं, बहुष्वागमेषु तथा प्रतिपादनात् तथाहि - "अन्नया पज्जोसवणादिवसे आगए अज्जकालगेण सालिवाहणो भणिओ-भद्दवयजुहपंचमीए पज्जोसवणा' इत्यादि पर्युषणाकल्पचूर्णी, तथा-' तत्थं य सालिवाहणो राया, सो अ सावगो, सो अ कालगजं इज्जतं सोऊण निग्गओ अभिमुहो, समणसंघो a, महाविभूइए पविट्ठो कालगज्जो, पविट्ठेहि अ भणिअं - भद्दवयसुद्धपंचमीए पज्जोसविज्जइ, ममणसंघेण पडिवण्णं, ताहे रण्णा भणिअं तद्दिवसं मम लोगाणुवत्तीए इंदो अणुजाणेअव्यो होहित्ति साहुचेइए ण पज्जुवासिस्सं, तो छुट्टीए पज्जोसवणा किज्जौ, आय रिएहिं भणिअ-न वहति ऐक्कमिउं, ताहे रण्णा भणिअं-ता अणागयचउत्थीए पजोसविति, आयरिएहिं भणिअंएवं भवौ, ताहे चउत्थीए पज्जोसविति, एवं जुगप्पहाणेहिं कारणे चउत्थो पदत्तिआ, सा चेवाणुमया सब्ब 1 अम्यदा पयुर्षणादिवसे आगते आर्यकालकेन शालिवाहनो भणितो - भाद्रपद शुक्लपंचम्यां पर्युषणा । 2 तत्र शालिवाहनो राजा, स च श्रावकः, स च कालकार्य तमायान्तं श्रुत्वा निर्गतोऽभिमुखं श्रमणसंवश्च, महाविभूत्या प्रविष्टः कालकार्यः, प्रविधैश्च भणितं - भाद्रपदशुद्ध पञ्चम्यां पर्युध्यते, श्रमण-: संघेन प्रतिपन्नं, तदा राज्ञा भणितं तद्दिवसे मम लोकानुवृत्या इन्द्रः अनुज्ञापयितम्यो भविष्यतीति साधुचैस्यानि न पर्युपासिष्ये, तस्मात् षष्ठयां पर्युषणा : क्रियतां, आचार्यैर्भणितं-न वर्त्तते अतिक्रान्तुं तदा राज्ञा भणितं तदा अनागतचतुर्थ्यां पर्युध्यतां, आचार्यैर्भणितं एवं भवतु, तदा चतुर्थ्यां पर्युषितं, एवं युगप्रधानैः कारणे चतुर्थी प्रवर्त्तिता, सेव च अनुमता सर्वसाधूनाम् । पर्युषणा भाद्रपद्मतिबध्वा Page #354 -------------------------------------------------------------------------- ________________ कल्प-सुबोध्या09 ॥ 17 ॥ द्वितीयमाद्रपदे पर्युषणा ॥ 14 ॥ MACHARBASAN साहूण' मित्यादि श्रीनिशीथचूर्णिदशमोद्देशके, एवं यत्र कुत्रापि पर्युषणानिरूपणं तत्र भाद्रपदविशेषितमेव, न तु काप्यागमे ऽभद्दवयसुद्धपंचमीए पज्जोसविजईत्ति पाठवत् 'अभिवड्डिअवरिसे सावणसुद्धपंचमीए पज्जोसविनईत्ति पाठ उपलभ्यते, ततः कार्तिकमासप्रतिबद्धचतुर्मासककृत्यकरणे यथा नाधिकमासः प्रमाणं तथा भाद्रमासप्रतिबद्धपर्युषणाकरणेऽपि नाधिकमासः प्रमाणमिति त्यज कदाग्रह, किंच-अधिकमासः किं काकेन भक्षितः:1 किं वा तस्मिन् मासे पापं न लगति ? उत बुभुक्षा न लगति ? इत्याद्युपहसन् मा स्वकीयं ग्रहिलत्वं प्रकटय,यतस्त्वमपि अधिकमासे सति त्रयोदशसु मासेषु जातेष्वपि सांवत्सरिकक्षामणे 'बारसहं मासाणं' इत्यादिकं वदन्नधिकमासं नाङ्गीकरोषि, * एवं चतुर्मासिकक्षामणेऽधिकमाकसद्भावेऽपि 1'चउण्हं mAsANa'mityAdi पाक्षिकक्षामणेऽधिकतिथिसम्भवेऽपि 'पन्नरसण्हं दिवसाण' मिति च ब्रूषे, तथा नवकल्पविहारादि। लोकोत्तरकार्येषु 'आसाढे मासे दुपया' इत्यादिसूर्यचारे लोकेऽपि दीपालिकाऽक्षततृतीयादिपर्वसु धनकला-1 न्तरादिषु च अधिकमासो न गण्यते तदपि त्वं जानासि, अन्यच्च-सर्वाणि शुभकार्याणि अभिवर्द्धिते मासे नपुंसक इति कृत्वा ज्योतिःशास्त्रे निषिद्धानि,अपरं च--आस्तामन्योऽभिदर्द्धितो भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽपि । अप्रमाणमेव, यथा चतुर्दशीवृद्धौ प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते 1 तेरसहं मासाणं इत्यादि पंचण्डं मासाणं इत्यादि च वदन् कश्चित् शास्त्राणां स्वाचारस्यापि च विराधकः, पञ्चमासिकसाधिकमाससांवत्सरिकप्रतिक्रमणकथनापत्तेः, पझे च प्राचेण दिनानां सदैवानियमः, यवनवदगेव च प्रत्यमिवर्धितमागमनं कार्य मासे मासे । CHA Page #355 -------------------------------------------------------------------------- ________________ मासवृद्धि चर्चाकल्प व्यवस्था तथाऽत्रापि, एवं तर्हि अप्रमाणे मासे देवपूजामुनिदानावश्यकादि कार्यमपि न कार्य इत्यपि वक्तुं माऽधरौष्ठं चपलेय, यतो यानि हि दिनप्रतिवद्धानि देवपूजामुनिदानादिकृत्यानि तानि तु प्रतिदिनं कर्तव्यान्येव, यानि च सन्ध्यादिसमयप्रतिबद्धानि आवश्यकादीनि तान्यपि यं कञ्चन सन्ध्यादिसमयं प्राप्य कर्तव्यान्येव, यानि तु भाद्रपदादिमासप्रतिबद्धानि तानि तु तदद्वयसम्भवे कस्मिन् क्रियते इति विचारे प्रथमं अवगणय्य द्वितीये क्रियते इति सम्यग् विचारय । तथा च पश्य अचेतना वनस्पतयोऽपि अधिकमासं नाङ्गीकुर्वते, येनाधिकमासे ॥ प्रथमं परित्यज्य द्वितीय एव मासे पुष्प्यन्ति, यदुक्तं आवश्यकनियुक्तो-"जैइ फुल्ला कणिआरडा चूअग ! अहिमासयंमि घुटुंमि । तुह न खमं फुल्लेउं z2अह पञ्चंता करिति डमराई ॥ 1 ॥ " तथा च कश्चित् 'अभिवड्डिअंमि वीसा इअरेसु सवीसई मासे ' इति वचनबलेन मासाभिवृद्धौ विंशत्या दिनैरेव लोचादिकृत्यविशिष्टां पर्युषणां 6 करोति, तदप्ययुक्तं, येन 'अभिवडिअंमि वीसा' इति वचनं गृहिज्ञातमात्रापेक्षया, अन्यथा 'आसाढपुण्णिमासीए पज्जोसविंति एस उस्सग्गो, सेसकालं 'पज्जोसविताणं avavAu'tti श्रीनिशीथचूर्णिदशमोद्देशकवचनादाषाढपू र्णिमायामेव लोचादिकृत्यविशिष्टा पर्युषणा कर्तव्या स्यात् , इत्यलं प्रसङ्गेन ॥ तत्र कल्पोक्ता द्रव्य 1 क्षेत्र 2. काल 3 भाव 4 स्थापना चैव-द्रव्यस्थापना तृणडगलछारमल्लकादीनां परिभोगः सचित्तादीनां च परिहारः, तत्र सचित्तद्रव्यं शैक्षो न प्रव्राज्यते अतिश्रद्धं राजानं राजामात्यं च विना, अचित्तद्रव्यं च वस्त्रादि न गृह्यते, 1 किं तिथिवृद्धौ नोत्तरतिथी पाप ?, विचारय । 2 यदि पुष्पिताः कणवीराः चूत ! अधिकमासे घुष्टे । तव न क्षमं पुष्पितुं यदि प्रत्यंताः कुर्वन्ति डमरादि । EKASHISHASHA CCASIA CE Page #356 -------------------------------------------------------------------------- ________________ ध्या0 9 ॥ 175 ॥ मिश्रद्रव्यं सोपधिकः शिष्यः, क्षेत्रस्थापना सक्रोशं योजनं, ग्लानवैद्यौषधादिकारणे च चत्वारि पश्च वा योजनानि, कालस्थापना चत्वारो मासाः भावस्थापना क्रोधादीनां विवेकः ईर्यादिसमितिषु चोपयोग इति 4 ( 8 ) ( वासावासं पज्जोसवियाणं ) वर्षावासं चतुर्मासकं पर्युषितानां स्थितानां (कप्पइ) कल्पते ( निग्गंथाण वा निग्गंथीण वा ) निर्ग्रन्थानां साधूनां वा निर्मन्थीनां - साध्वीनां वा ( सम्बओ समंता सक्कोसं जोयणं उग्गहं ओगि हित्ताणं ) सर्वतः - चतसृषु दिक्षु समन्तात् - विदिक्षु च सक्रोश योजनं अवग्रहं अवगृह्य (चिट्ठिउं अहालदमवि उग्गहे ) अथेत्यव्ययं, लन्दशब्देन काल उच्यते, तत्र यावता कालेनाद्रः करः शुष्यति तावान् कालो जघन्यं लन्दं पञ्च अहोरात्रा उत्कृष्टं लन्दं, तन्मध्ये मध्यमं लन्दं, लन्दमपि कालं यावत् - स्तोककालमपि अवग्रहे स्थातुं कल्पते, न तु अवग्रहाद् वहिः, अपिशब्दात् अलन्दमपि बहुकालमपि यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, न तु अवग्रहाद् बहिः, गजेन्द्रपदादिगिरेर्मेखलाग्रामस्थितानां षट्सु दिक्षु उपाश्रयात् सार्द्धक्रोशद्वयगमनागमने पञ्चकोशावग्रहः, यत्तु विदिक्षु इत्युक्तं तद्वयावहारिकविदिगपेक्षया, नैश्वयिकविदिशां एकप्रदेशात्मकत्वेन तत्र गमनासम्भवात्, अटवीजलादिना व्याघाते तु त्रिदिको द्विदिक्को एकदिक्को वाऽवग्रहो भाव्यः ॥ ( 9 ) | (वासावासं पज्जोसवियाणं कप्पइ निग्गंथाणं वा निग्गंथीण वा) वर्षावास-चतुर्मासकं पर्युषितानां स्थितानां कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा ( सब्बओ संमता सक्कोसं जोयणं भिक्खायरियाए गंतु पडिनियत्तए) सर्वतः - चतसृषु दिक्षु समन्तात् - विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिव अवग्रहः मिक्षाद्यर्ष गमन वि चारथ स. 9-13 1188911 Page #357 -------------------------------------------------------------------------- ________________ अवग्रह मिक्षार्थ गमनविचारश्चम 9-13 BEAUCRACHA तितुम् । / (10) ॥ ( जत्थ नई निचोयगा निचसंदणा) यत्र नदी नित्योदका-नित्यं प्रचुरजला नित्यस्यन्दना। नित्यस्रवणशीला सततवाहिनीत्यर्थः ( नो से कप्पइ सवओ समंता सकोस जोयणं भिक्खायरियाए गंतुं । पडिनियत्तए) नैव तत्र कल्पते सर्वासु दिक्षु विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिवर्तितुं ॥ 11 ॥ ( एरावई कुणालाए) यथा ऐरावती नानी नदी कुणालायां पुर्यां सदा द्विक्रोशवाहिनी ताहशीं नदी लङ्घयितुं कल्प्या, स्तोकजलत्वात्, यतः (जत्थ चकिया सिया एगं पायं जले किच्चा एग पायं थले किच्चा) यत्र एवं । कर्तुं शक्नुयात् , किं तदित्याह-सिया-यदि एक चरण जले कृत्वा-जलान्तः प्रक्षिप्य एकं चरण स्थले कृत्वाजलादुपरि आकाशे कृत्वा (एवं चक्किया एवन्नं कप्पड सव्वओ समंता सक्कोसं जोयणं गंतुं पडिनियत्तए) अनया रीत्या गन्तुं शक्नुयात् एवं सति कल्पते सर्वतः समन्तात् सक्रोशं योजनं गन्तुं प्रतिनिवत्तितुम् ॥ (12) / ( एवं चे नो चकिया एवं से नो कप्पड सव्वओ समंता गतुं पडिनियत्तए) पूर्वोक्तरीत्या नैव यत्र गन्तुं शक्नुयात् एवं तस्य साधोः नो कल्पते सर्वतः समन्तात् गन्तुं प्रतिनिवर्तितु, यत्र च एवं कर्तुं न शक्नुयात् जलं विलोड्य गमनं स्यात् तत्र गन्तुं न कल्पते इतिभावः, जङ्घार्द्ध यावदुदकं दकसङ्घहो नाभि यावल्लेपो नाभेरुपरि लेपोपरि, तत्र शेषकाले मासे मासे त्रिभिर्दकसङ्घहे सति क्षेत्रं नोपहन्यते, तत्र गन्तुं कल्पते इति भावः, वर्षाकाले च सप्तभिः क्षेत्रं नोपहन्यते, चतुर्थेऽष्टमे च दकसघट्टे सति क्षेत्रं उपहन्यते एव, लेपस्तु एकोऽपि क्षेत्रं । उपहन्ति, नाभिं यावज्जलसद्भावे तु गन्तुं न कल्पते एव, किं पुनर्लेपोपरि ?-नाभेरुपरि जलसद्भावे ॥ (13) ॥ ARCOACHAR Page #358 -------------------------------------------------------------------------- ________________ कल्प-सुनो vyA0 9 ॥ 176 ॥ ( वासावासं पज्जोसवियाणं अत्थेगैयाणं ) चतुर्मासकं स्थितानां केषाञ्चित् साधूनां ( एवं वृत्तपुव्वं भवै, दावे भंते ! एवं से कप्पर्3a दावित्तए, नो से कप्पर पडिगाहित्तए) गुरुभिः एवं प्रागुक्तं भवति - ग्लानायामुकं वस्तु दापयेः भदन्त ! - हे शिष्य !, तदा तस्य साधोः कल्पते दापयितुं परं नो तस्य कल्पते स्वयं प्रतिग्रहीतुम् ॥ (14) / (वासावासं पज्जोसवियाणं अस्थेगैयाणं एवं वृत्तपुष्वं भवै) चतुर्मासकं स्थितानां केषाञ्चित् साधूनां गुरुभिः एवं प्रागुक्तं भवति ( पडिगाहे भंते ! एवं से कप्पर्3a पडिगाहित्तए, नो से कप्पर्3a दावित्तए) स्वयं प्रतिगृह्णीयाः हे शिष्य !, तदा तस्य कल्पते प्रतिग्रहीतुं परं नो तस्य कल्पते दापयितुं यद्येवमुक्तं भवति यत् त्वं स्वयं प्रतिगृह्णीयाः ग्लानाय अन्यो दास्यति तदा स्वयं प्रतिग्रहीतुं कल्पते न तु दातुं इत्यर्थः ॥ (15) | (वासावासं |पज्जो सबियाणं अत्थेगैयाणं एवं वुत्तपुष्वं भवै) चतुर्मासकं स्थितानां केषांञ्चित् साधूनां गुरुभिः एवं प्रागुक्तं भवति ( दावे भंते ! पडिगाहेहि भंते !, एवं से कप्पर्3a दावित्तएवि पडिगाहित्तएवि ) दापयेः हे शिष्य ! स्वयं प्रतिगृह्णीयाः हे शिष्य !, तदा तस्य कल्पते दापयितुमपि प्रतिग्रहीतुमपि, यदि च दद्याः प्रतिगृह्णीयाश्चेत्युक्तं |भवति तदा दातुं प्रतिग्रहीतुं चोभयमपि कल्पते ॥ ( 16 ) | ( वासावासं पज्जोसवियाणं नो कप्पर्3a निग्गंधाण वा निग्गंथीण वा ) चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां च कीदृशानां ? - ( हट्ठाणं ) हृष्टानां - तारुण्येन समर्थानां तरुणा अपि केचिद्रोगिणो निर्बलशरीराश्च भवन्ति, अत उक्तं - ( आरुग्गाणं बलियासरीराणं) आरोग्याणां बलवच्छरीराणां ईदृशानां साधूनां ( इमाओ नव रसविगईओ अभिक्खणं अभिक्खणं आहा गुर्वाज्ञया दानग्रहणव्यवस्था स. 14-6 ॥ 176 ॥ Page #359 -------------------------------------------------------------------------- ________________ हृष्टानांकि कृतीनामा कल्प्यता सू.17 3AMSADARSHSHOUSE रित्तए ) इमाः वक्ष्यमाणाः नव रसप्रधाना विकृतयोऽभीक्ष्णं-वारं वारं आहारयितुं न कल्पते (तंजहा) tadyathAPI(खोरं 1 दहिं 2 नवणीयं 3 सपि 4 तिल्लं 5 गुडं 6 महुं 7 मज्जं 8 मसं9) दुग्धं 1 दधि 2 म्रक्षण 3 घृतं 4|4 तैलं 5 गुडः 6 मधु 7 मद्यं 8 मांस 9, अभीक्षणग्रहणात् कारणे कल्पन्तेऽपि, नवग्रहणात् कदाचित् पक्वान्नं गृह्यतेऽपि, तत्र विकृतयो द्वेधा-साश्चयिका असाश्चपिकाच, तत्रासाश्चयिका या बहुकालं रक्षितुमशक्या दुग्धदधिपक्कानाख्याः, ग्लानत्वे गुरुबालाद्युपग्रहार्थं श्राद्धाग्रहाद्वा ग्राह्याः, साश्चयिकास्तु घृततैलगुडाख्यास्तिस्रः, ताश्च प्रतिलम्भयन् गृही वाच्यो-महान् कालोऽस्ति, ततो ग्लानादिनिमित्तं ग्रहीष्यामः, स वदेत्-गृह्णीत, चतुर्मासी यावत् प्रभूताः सन्ति, ततो ग्राह्या बालादीनां च देयाः, न तरुणानां, यद्यपि मधु 1 मद्य 2 मांस 3. नवनीत 4 वर्जन यावजीवं अस्त्येव तथापि अत्यन्तापवाददशायां बाह्यपरिभोगाद्यर्थ कदाचिद ग्रहणेऽपि चतुर्मास्यां सर्वथा निषेधः ॥ (17) ॥ ( वासावासं पज्जोसवियाण अत्थेगइआणं एवं वृत्तपुव्वं भवै ) चतुर्मासकं स्थितानां अस्ति एतद् एकेषां-वैयावृत्त्यकरादीनां एवमुक्तपूर्व भवति, गुरुं प्रतीति शेषः, वैयावृत्त्यकरैर्गुरवे एवं उक्तं भवतीत्यर्थः (अट्ठो भंते ! गिलाणस्स) हे भदन्त-भगवन् ! अर्थो वर्तते ग्लानस्य विकृत्या, इति वैयावृत्यकरेण प्रश्ने कृते (से अ वएज्जा) स गुरुः वदेत् ( अट्ठो) ग्लानस्य अर्थो वर्तते, (से अ पुच्छेअब्वो) ततः स ग्लानः प्रष्टव्यः (केवइएणं अट्ठो) कियता विकृतिजातेन क्षीरादिना तवार्थः 1, तेन ग्लानेन स्वप्रमाणे उक्ते (से अ वैजा) स वैयावृत्त्यकरो गुरोरग्रे समागत्य ब्रूयात्-( एवइएणं अट्ठो गिलाणस्स) एतावताऽर्थो ACCUSACREGALAEO Page #360 -------------------------------------------------------------------------- ________________ nyA09 // 177 // ग्लानार्थ । विकृत्यान सायनं सू.18 ॥ 177 ॥ NAGARSHANKAR ग्लानस्य, ततो गुरुराह-(जं से पमाणं वयह ) यत् स ग्लानः प्रमाणं वदति ( से य पमाणओ चित्तब्वे) तत्प्रमाणेन 'से' इति तद्विकृतिजातं ग्राह्यं त्वया, ततः ( से य विनविजा) स च वैयावृत्त्यकरादिः विज्ञापयेत्, कोऽर्थों ?-गृहस्थपार्थात् याचेत, विज्ञप्तिधातुरन याच्ञायां (से य विन्नवेमाणे लभिजा) स वेयावृत्त्यकरो याचमानो लभेत तद्वस्तु क्षीरादि ( से य पमाणपत्ते) अथ च तद्वस्तु प्रमाणप्राप्त-पर्याप्तं जातं ततश्च ( हौ अलाहि इय वत्तव्वं सिआ) तत्र 'हउत्ति भवतु इतिपदं साधुप्रसिद्धं इच्छमितिशब्दस्यार्थे, अलाहित्ति सूतं इत्यर्थे, इति पदद्वयं गृहस्थं प्रति वक्तव्यं स्यात् , ततो गृही ब्रूते-(से किमाहु भंते!) अथ किमाहुर्भदन्ताः!, कुतो भवन्तः सृतमिति ब्रुवते इत्यर्थः, ततः साधुराह-(एवइएणं अट्ठो गिलाणस्स) एतावतैव अर्थोऽस्तीति, ततः (सिया णं एवं वयंतं परो वैजा) स्यात्-कदाचित् ण इति वाक्यालङ्कृतौ एवं वदन्तं साधु प्रति परो-गृहस्थो वदेत् , यत् (पडिगाहेहि अन्जो ! पच्छा तुमं भोक्खसि वा पाहिसि वा ) हे आर्य ! साधो प्रतिगृहाण पश्चात्-ग्लानभोजनानन्तरं यदधिकं तत् त्वं भोक्ष्यसे-भुञ्जीथाः पक्कान्नादिकं पास्यसि-पिबेः क्षीरादिकं, कचित् 'pAhimi'ttisthAne 'dAhisi'tti दृश्यते, तदा तु स्वयं भुञ्जीथाः अन्येभ्यो वा दद्या इति व्याख्येयं, ( एवं से कप्पर्3a । पडिगाहित्तए ) एवं तेनोक्त तत् कल्पते अधिकं प्रतिग्रहीतुं, (नो से कप्पड गिलाणनीसाए पडिगाहित्तए) न च पुनग्लाननिश्रया गाआत् स्वयं ग्रहीतुं, ग्लानार्थ याचितं मण्डल्यां नानेयमित्यर्थः ॥ (28) / (वासावासं पज्जोसवियाण ) चतुर्मासकं स्थितानां (अस्थि णं थेराणं तहप्पगाराई कुलाई) अस्त्येतत् णं Page #361 -------------------------------------------------------------------------- ________________ M RECARE दृश्यवाचननिषेधा सू.19 आ इति प्राग्वत् स्थविराणां तथाप्रकाराणि-अजुगुप्सितानि कुलानि-गृहाणि, किंविशिष्टानि ?-(कडाई) तैरन्यैर्वा श्रावकीकृतानि (पत्तिआई) प्रीतिकराणि (थिजाइं) प्रीतौ दाने वा स्थैर्यवन्ति (वेसासियाई) निश्चित अत्र लप्स्येऽहमिति विश्वासो येषु तानि वैश्वासिकानि ( सम्मयाई) येषां यतिप्रवेशः सम्मतो भवति तानि सम्मतानि (बहुमयाई) बहवोऽपि साधवः सम्मता येषां अथवा बहूनां गृहमनुष्याणां साधवः सम्मता येषु तानि बहुमतानि (अणुमयाई भवंति) अनुमतानि-दानं (प्रति) अनुज्ञातानि अथवा अणुरपि-क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारणत्वात् , न तु मुखं दृष्ट्वा तिलकं कुर्वन्तीति अनुमतानि अणुमताणि वा भवन्ति ( तत्थ से नो कप्पइ अदक्खु वैत्तए) तत्र-तेषु गृहेषु 'से' तस्य साधोः याच्यं वस्तु अदृष्ट्वा इति वक्तुं न कल्पते (अस्थि ते आउसो! इमं वा) यथा हे आयुष्मन् ! इदं इदं वा वस्तु अस्ति? इति, अदृष्टं वस्तु प्रष्टुं न कल्पते इत्यर्थः ( से । किमाहु भंते!) तत् कुतो भगवन् ! इति शिष्यप्रश्ने गुरुराह-यतस्तथाविधः (सड्डो गिही गिण्हइ वा तेणियंपि कुन्जा) श्रद्धावान् गृही मूल्येन गृह्णीत, यदि च मूल्येनापि न प्राप्नोति तदा स श्रद्धातिशयेन चौर्यमपि कुर्यात, कृपणगृहे तु अदृष्ट्वाऽपि याचने न दोषः ॥ (19) / / (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (निचभत्तियस्स भिक्खुस्स) नित्यमेकाशनकारिणः भिक्षोः (कप्पर्3a एगं गोअरकालं गाहावैकुलं) कल्पते एकस्मिन् गोचरचर्याकाले गाथापतेः-गृहस्थस्य कुलंगृहं (भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) भक्तार्थ वा पानार्थ वा निष्क्रमितु वा प्रवेष्टुं HASHPERES Page #362 -------------------------------------------------------------------------- ________________ वा कल्पते, न तु द्वितीयवारं, परं (णन्नत्थ) णकारो वाक्यादौ अलङ्कारार्थः, अन्यत्र आचार्यादिवैयावृ. कल्प-सुबो. |यकरेभ्यः, तान् वर्जयित्वेत्यर्थः, ते तु यदि एकवारं भुक्तेन वैयावृत्त्यं कत्तुं न शक्नुवन्ति तदा द्विरपि भुञ्जते, गोचरचर्याव्या.98 तपसो हि वैयावृत्त्यं गरीय इति, (आयरियवेयावच्चेण वा) आचार्यवैयावृत्त्यकरान् वा ( उवज्झायवेयावच्चेण वा) वेलानियमः उपाध्यायवैधावृत्त्यकरान् वा (तवस्सिवेयावच्चेण वा) तपस्विवैयावृत्त्यकरान् वा (गिलाणयावच्चेण वा) स.20-24 ॥ 278 ॥ | ग्लानवैयावृत्त्यकरान् वा (खुडुएण वा खुड्डिआए वा अव्वंजणजायएण वा) यावत् व्यञ्जनानि-बस्तिकूर्चहै कक्षादिरोमाणि न जातानि तावत् क्षुल्लकक्षुल्लिकयोरपि द्विभुञ्जानयोन दोषः, यद्वा वैयावृत्त्यमस्यास्तीति वैयावृत्त्यो वैयावृत्त्यकर इत्यर्थः आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्त्यो, एवं उपाध्यायादिष्वपि, ततश्च आचार्य उपाध्यायतपस्विग्लानक्षुल्लकानां तद्वैयावृत्त्यकराणां च द्विभोज्ञेऽपि न दोष इत्यर्थो जातः ॥ (20) ॥ ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य ( चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे ) |एकान्तरोपवासिनः साधोरयमेतावान् विशेषो (जं से पाओ निक्खम्म ) यत् स प्रातनिष्क्रम्य गोचरचर्यार्थ । (पुवामेव वियडगं भुच्चा) प्रथममेव विकट-प्रासुकाहारं भुक्त्वा (पिञ्चा) तक्रादिकं पीत्वा (पडिग्गहगं संलिहिय संपमन्जिय ) पात्रं संलिख्य-निर्लेपीकृत्य सम्प्रमृज्य-प्रक्षाल्य (से य संथरिजा कप्पर्3a से तद्दिवसं तेणेव भत्तटेणं पज्जोसवित्तए) स यदि मंस्तरेत्-निर्वहेत् तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं-स्थातुं (से य नो संथरिजा) अथ यदि न संस्तरेत् स्तोकत्वात् ( एवं से कप्पड दुचंपि गाहावैकुलं भत्ताए वा पाणाए 54NECHECSCAR Page #363 -------------------------------------------------------------------------- ________________ वा निमित्त वा पविसित्तए वा) तदा तस्य साधोः कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्र मितुं वा प्रवेष्टुं वा ॥ (21) | ( वासावासं पज्जोम वियस्स) चतुर्मासकं स्थितस्य (छट्टभत्तियस्स भिक्खुस्स ) नित्यं षष्टकारिणः भिक्षोः (कप्पंति दो गोअरकाला गाहावैकुलं भत्ताए वा पाणाए वा निक्वमित्त वा पविसित्तए वा) कल्पेते द्वौ गोचरकालौ गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ (22) | (वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( अट्टमभत्तियस्स भिक्खुस्स ) नित्यं अष्टमकारिणः भिक्षोः (कप्पंति तओ गोअरकाला गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) कल्पन्ते त्रयो गोचरकालाः गृहस्थगृहे भक्तार्थं वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ ( 23 ) | ( वासावासं पज्जोसवियरस ) चतुर्मासकं स्थितस्य ( विभित्तियस्स भिक्खुस्स कप्पंति सव्वेऽवि गोअरकाला गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्त वा पविसित्तए वा ) नित्यं अष्टमादुपरि तपःकारिणः भिक्षोः कल्पन्ते सर्वेऽपि गोचरकालाः गृहस्थगृहे भक्तार्थं वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, यदा इच्छा भवति तदा भिक्षते, न तु प्रातर्गृहीतमेव धारयेत्, सश्चयजीव संसक्तिसर्पाघ्राणादिदोषसम्भवात् ॥ ( 24 ) ॥ एवमाहारविधिमुक्त्वा पानकविधिमाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (निञ्चभत्तियस्स भिक्खुस ) नित्यं एकाशनकारिणः भिक्षोः (कप्पंति सव्वाई पाणगाइं पडिगाहित्तए) कल्पते सर्वाणि पानकानि प्रतिग्रहीतुं सर्वाणि च आचाराङ्गोक्तानि एकविंशतिः, अत्र वक्ष्यमाणानि नव वा, तत्राचाराङ्गोक्तानि इमानि - मोचरचर्याबेलानियमः सू. 20-24 Page #364 -------------------------------------------------------------------------- ________________ कल्प, सूबो vyA0 9 ॥ 179 ॥ उस्सेइम 1 संसेइम 2 तंदुल 3 तुस 4 तिलं 5 जबोदगा 6 यामं 7 / सोवीर 8 सुद्धविग्रडं 9 अंबय 10 अंबाडग 11 कवि 12 ॥ 1 ॥ मौलिंग 13 दक्व 14 दाडिम 15 खज्जुर 16 नालिकेर 17 कयर 18 बोरजलं 19 / आमलगं 20 चिंचापागाई 21 पढमंग भणिआई ॥2॥ एषु पूर्वाणि नव तु अत्रोक्तानि ( वासावासं पज्जो सवियरस) चतुर्मासक स्थितस्य (चउत्थभत्तियस्स भिक्खुस्स ) एकान्तरोपवासकारिणः भिक्षोः (कप्पंति तओ पाणगाई पडिगाहित्तए) कल्पते त्रीणि पानकानि प्रतिग्रहीतुं (तंजही ) तद्यथा - ( उस्सेइमं संसेइमं चाउलोदगं ) उत्स्वेदिमंपिष्टादिभृतहस्तादिधावनजलं संस्वेदिमं यत्पर्णाद्युत्काल्य शीतोदकेन सिच्यते तज्जलं, तण्डुलधावनजलं ॥ ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (छट्टभत्तियस्स भिक्खुस्स) नित्यं षष्ठकारिणः भिक्षोः (कति तओ पाणगाई पडिगाहित्तए) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा ) तद्यथा - ( तिलोदगं तुसोदगं जवोदगं वा ) तिलोदकं निस्त्वचित तिलधावनजलं तुषोदकं व्रीह्यादितुषधावनजलं यवोदकं यवधावनजलं । ( वासावासं पज्जोसवियरस ) चतुर्मामकं स्थितस्य ( अट्ठमभत्तियस्स भिक्खुस्स) नित्यं अष्टमकारिणः भिक्षोः ( कप्पंति तओ पाणगाई पडिगाहित्तए) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं ( तंजहा ) तद्यथा - ( आयामं वा, सोवीरं वा, सुद्धवियडं वा ) आयामक:- अवश्रावणं सौवीरं काञ्जिकं शुद्धविकटं- उष्णोदकं ॥ ( वासावासं पज्जोसवियस्स) चतुर्मासिकं स्थितस्य ( विकिभत्तियस्स भिक्खुस्स) अष्टमादुपरि तपःकारिणः भिक्षोः (कप्पर्3a एगे उसिणवियडे पडिगाहित्तए) कल्पते एक उष्णोदकं प्रतिग्रहीतुं ( सेस्वियणं असित्थे उत्सेदिमादिजलबि धिः सू. 25 ॥ 179 ॥ Page #365 -------------------------------------------------------------------------- ________________ नोविय णं ससित्थे ) तदपि सिक्थरहितं, नैव सिक्थसहितं, यतः प्रायेण अष्टमादूर्ध्व तपस्विनः शरीरं देवो. 'धितिष्ठति ॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (भत्तपडियाइक्खियस्स भिकखुस्स) दतिविधि भक्तप्रत्याख्यानकरस्य-अनशनकारिणः भिक्षोः ( कप्पइ एगे उसिणवियडे पडिगाहित्तए) कल्पते एकस.26 उष्णोदकं प्रतिग्रहीतुं (सेविय णं असित्थे ) तदपि सिक्थरहितं, नैव सिक्थसहितं (सेविय ण परिपूए नो चेव अपरिपूए) तदपि परिपूर्त-वस्त्रगलितं नैव अगलितं, तृणादेर्गले लगनात् (सेविय णं परिमिए, नो चेव णं अपरिमिए) तदपि मानोपेतं नैव अपरिमितं, अन्यथाऽजीर्णं स्यात् (सेविय णं बहुसंपन्ने नो चेव णं । अबहुसंपन्ने ) तदपि बहुसंपूर्ण-किश्चिदूनं नैव बहुन्यूनं, तृष्णानुपशमात् ॥ (25) ॥ | (वासावासं पज्जोसवियस्स ) चतुर्मासकं स्थितस्य ( संखादत्तियस्स भिक्खुस्स ) दत्तिसङ्ख्याकारिणो मिक्षोः (कप्पंति पंच दत्तीओ भोयणस्स पडिगाहित्तए पंच पाणगस्स) कल्पन्ते पञ्च दत्तयः भोजनस्य प्रतिग्रहीतुं पश्च पानकस्य ( अहवा चत्तारि भोअणस्स पंच पाणगस्स) अथवा चतस्रः भोजनस्य पश्च पानकस्य (अहवा पंच भोअणस्स चत्तारि पाणगस्स) अथवा पश्च भोजनस्य, चतस्रः पानकस्य, तत्र दत्तिशब्देन अल्पं बहु वा यदेकवारेण दीयते तदुच्यते इत्याह-(तत्थ ण एगा दत्ती लोणासायणमित्तमवि पडिगाहिया सिया) | तत्र एका दत्तिः लवणास्वादनप्रमाणेऽपि भक्तादौ प्रतिगृहीते स्यात् , यतो लवणं किल स्तोकं दीयते, यदि तावन्मानं भक्तपानस्य गृह्णाति साऽपि दत्तिर्गण्यते, पश्चेत्युपलक्षणं तेन चतस्रस्तिस्रोढे एका षट् सप्त वा यथाभि. ACCIACOCACANCHAL Page #366 -------------------------------------------------------------------------- ________________ कल्प. सूबोव्या0 9 ॥ 180 ॥ ग्रहं वाच्याः, समग्रस्य च सुत्रस्य अयं भावः - यावत्योऽन्नस्य पानकस्य वा दत्तयो रक्षिता भवन्ति तावत्य एव तस्य कल्पन्ते, न तु परस्परं समावेश कर्त्तुं कल्पते, न च दत्तिभ्योऽतिरिक्त ग्रहीतुं कल्पते, ( कष्पर्3a से तद्दिवसं तेणेव भत्तद्वेणं पजोसवित्तए) कल्पते तस्य तस्मिन् दिने तेनैव भोजनेन अवस्थातुं ( नो से कप्पर्3a दुश्चपि गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य कल्पते द्वितीयबारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ ( 26 ) ॥ ( वासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पर्3a निग्गंधाण वा निग्गंधीण वा ) नो कल्पते साधूनां साध्वीनां वा ( जाव उवस्सयाओ सत्तघरंतरं संखडिं संनियहचारिस्स इत्तए) यावद् उपाश्रयादारभ्य सप्तगृहमध्ये संस्कृतिः - ओदनपाकः तां गन्तुं साधोर्न कल्पते, भिक्षार्थं तत्र न गच्छेदित्यर्थः, एतावता शय्यातरगृहं अन्यानि च षड् गृहाणि वर्जयेदिति तेषां आसन्नत्वेन साधुगुणानुरागितया उगमादिदोषसम्भवात् कीदृशानां साधूनां 1 - सन्निवृत्तचारिणां - 'सन्निवदृत्ति निषिद्धगृहेभ्यः सन्निवृत्ताः सन्तः चरन्तीति तथा तेषां निषिद्धगृहेभ्योऽन्यत्र भ्रमतामिति भावः अत्र बहुत्वे एकत्वं, भिक्षार्थं गन्तुं, बहवस्त्वेवं व्याचक्षते - सप्तगृहान्तरे सङ्घडिं- जनसङ्कुलजेमनवारालक्षणां गन्तुं न कल्पते, अत्रार्थे सूत्रकृत् मतान्तरा व्याह - ( एगे पुण एवमाहंसु नो कप्पर्3a जाव उवस्सयाओ परेण संखडिं संनियट्टचारिस्स इत्तए) एके पुनः एवं कथयन्ति नो कल्पते उपाश्रयादारभ्य परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थं गन्तुं संखडीवर्ज नविधिः पू. 27 ॥ 180 ॥ Page #367 -------------------------------------------------------------------------- ________________ ++S+MACH भिक्षागमनादिविधिःस. 28-31 ( एगे पुण एवमाहंसु नो कप्पर्3a जाव उवस्सयाओ परंपरेणं संखडि संनियदृचारिस्स इत्तए) एके पुनः । कथयन्ति-नो कल्पते उयाश्रयादारभ्य परम्परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थ गन्तु, द्वितीयमते ऽपरेणं ति शय्यातरगृहं अन्यानि च सप्त गृहाणि वर्जयेत् , तृतीयमते परम्परेणेति शय्यातरगृहं तातत एकं गृहं ततः परं सप्त गृहाणि वर्जयेदिति भावः । / (27 ) / / (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्म) नो कल्पते पाणिपात्रस्य-जिनकल्पिकादेर्भिक्षोः (कणगफुसियमित्तमवि बुट्टिकायंसि निवयमाणंसि) कणगफुसिआफुसारमानं एतावत्यपि वृष्टिकाये निपतति सति (गाहावैकुल भत्ताए पाणाए वा निक्खमित्तए वा । पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा । / (28) ॥ (वासावासं । पज्जोसवियस्स ) चतुर्मासकं स्थितस्य ( पाणिपडिग्गहियस्स भिक्खुस्स ) करपात्रस्य-जिनकल्पिकादेः भिक्षोः (नो कप्पइ अगिहंसि पिंडवायं पडिगाहित्ता पज्जोसवित्तए) नो कल्पते अनाच्छादिते-आकाशे पिण्डपातं-भिक्षा प्रतिगृह्य अवस्थातुं, आहारयितुं न कल्पते, (पज्जोसवेमाणस्स सहसा वुट्टिकाए निवैन्जा) यदि अनाच्छादिते स्थाने भुञ्जानस्य माधोः अकस्मात् वृष्टिकायः निपतेत् तदा (देमं भुच्चा देसमादाय से पाणिणा पाणिं परिपिहित्ता) पिण्डपातस्य देश भुक्त्वा देशं चादाय स पाणिं-आहारैकदेशसहितं हस्तं पाणिना-द्वितीयहस्तेन परिपिधाय-आच्छाद्य ( उरंसि वा णं निलिजिना.) हृदयाने वा गुप्तं कुर्यात् ( कक्खंसि वा णं समा CHECHACHCHOOLSAGES आ Page #368 -------------------------------------------------------------------------- ________________ क्रम. सूबोज्या0 9 ॥ 181 ॥ हडिज्जा) कक्षायां वा समाहरेत् -- आच्छादितं कुर्यात्, एवं च कृत्वा (अहाछन्नाणि लेणाणि वा उबागेच्छिना) यथाच्छन्नानि - गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि गृहाणि उपागच्छेत् ( रुक्खमूलाणि वा उवागच्छिना) वृक्षमूलानि वा उपागच्छेत् (जहा से तत्थ पाणिसि दए वा दगरए वा दगफुसिया वा नो परिआवज्जइ) यथा तस्य तत्र पाणौ दकं बहवो विन्दवः दकरजो-बिन्दुमात्रं दगफुसिआ-फुसारं अवश्यायः न विराध्यन्ते पतन्ति वा, यद्यपि जिनकल्पिकादेर्देशोनदशपूर्वधरस्वेन प्रागेव वर्षोपयोगो भवति, त या चार्द्धभुक्ते गमनं न सम्भवति, तथापि छद्मस्थत्वात् कदाचिदनुपयोगोऽपि भवति ॥ ( 29 ) ॥ उक्तमेवार्थ निगमयन्नाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (पाणिपडिग्गहियस्स भिक्खुस्स) पाणिपात्रस्य भिक्षोः (जंकिंचि कणगफुसियमित्तंपि निवडति ) यत्किञ्चित् कणो-लेशंस्तन्मात्रं कं- पानीयं कणकं तस्य फुसिआ - फुसारमात्रं तस्मिन्नपि । निपतति (नो से कप्पर्3a गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य जिन। कल्पिकादेः कल्पते गृहस्थगृहे भक्तार्थं वा पानार्थ वा निष्क्रमितुं वा प्रवष्टुं वा ॥ (30) ॥ उक्तः पाणिपात्रविधिः, | अथ पात्रधारिणो विधिमाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य [पडिग्गहधारिस्स भिक्खुस्स) | पात्रधारिणः - स्थविरकल्पिकादेः भिक्षोः (नो कप्पइ बग्घारियवुट्टिकायंसि ) न कल्पते अविच्छिन्नधाराभिः वृष्टिकाये निपतति-यस्यां वर्षाकल्पो नीव्रं वा श्रवति कल्पं वा भिवाऽन्तः कार्य वा आर्द्रयति तत्र [ गाहावैकुल भत्ताए वा पाणाए वा निक्खभित्तए वा पविसित्तए वा ] गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा वृष्टौ भिक्षागमनादि विधिः स 28-31 ॥ 181 ॥ Page #369 -------------------------------------------------------------------------- ________________ वृष्टौ पूर्वपचादायुक्ता 1 दिविधि: म.32-35 HASHMAH SHARPRASA प्रवेष्टुं वा, अपवादमाह-(कप्पइ से अप्पवुट्टिकायंसि संतरुत्तरंसि) कल्पते तस्य-स्थविरकल्पिकादेः अल्पवृ ष्टिकाये अन्तरेण वर्षति सति, अथवा आन्तरः-सौत्रः कल्पः उत्तरः-और्णिकस्ताम्यां प्रावृतस्याल्पवृष्टी (गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, अपवादे तु तत्रापि तपस्विनः क्षुदसहाश्च भिक्षार्थ पूर्वपूर्वाभावे और्णिकेन औष्ट्रिकेन ताणेन सौत्रेण वा कल्पेन तथा तालपत्रेण पलाशच्छन्त्रेण वा प्रावृता विहरन्त्यपि । (31) ॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (निग्गंथस्स निग्गंथोए वा गाहावैकुलं पिंडवायपडियाए अणुप्पविट्ठस्स ) निर्ग्रन्थस्य साध्व्याश्च गृहस्थगृहे पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञया-अत्राहं लप्स्ये इति |धिया अनुप्रविष्टस्य-गोचरचर्यायां गतस्य साधोः (निगिज्झिय निगिझिय बुट्टिकाए निवइज्जा) स्थित्वा स्थित्वा वृष्टिकायः निपतेत् , अथ घनो वर्षति तदा (कप्पह से अहे आरामंसि वा) कल्पते तस्य साधोः आरामस्याधो वा (अहे उबस्सयंसि वा) साम्भोगिकानां इतरेषां वा उपाश्रयस्थाधः, तदभावे (अहे वियडगिहंसि वा) विकटगृहंमण्डपिका यत्र ग्राम्यपर्षदुविशति तस्याधो वा ( अहे रुक्खमूलंसि वा) वृक्षमूलं वा-निर्गलकरीरादिमूल तस्य वा अधः ( उवागच्छित्तए) तत्रोपागंतुं कल्पते ॥ (32) ॥ (तत्थ से पुब्बागमणेण) तत्र-विकटगृहक्षमूलादौ स्थितस्य 'से' तस्य साधोः आगमनात् पूर्वकाले (पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे) युक्ता-पक्तुमारब्धः तण्डुलौवनः पश्चादायुक्तो मिलिंगसूपो-मसूरदालिषिदालिः सस्नेहसूपो vA (kappar3a CHUCTURCHASE Page #370 -------------------------------------------------------------------------- ________________ GACAS se चाउलोदणे पडिगाहित्तए) तदा कल्पते तस्य साधोः तण्डुलौदनं प्रतिग्रहीतुं (नो से कप्पड भिलिंगसूवे कल्प.सखो- पडिगाहित्तए) न कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं, अयमर्थः-तत्र यः पूर्वायुक्तः-साध्वागमनात् पूर्वमेव OM वृष्टौ पूर्वपन्या09 स्वार्थ गृहस्थैः पक्तुमारब्धः स कल्पते दोषाभावात् , साध्वागमनानन्तरं च यः पक्तुमारब्धः स पश्चादायुक्तः, चादायुक्ता॥18॥ |स न कल्पते उद्गमादिदोषसम्भवात् (33)|(त्त्थ् से पुवागमणेणं पुव्वाउत्ते भिलिंगसूबे पच्छाउत्ते चाउलोदणे)| | दिविधिः तत्र गृहे तस्य पूर्वायुक्तः मसूरादिदालि: पश्चादायुक्तः तण्डुलौदनः तदा (कप्पड सेभिलिंणसूवे पडिगाहित्तए) सू. 32.35 कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं (नो से कप्पइ चाउलोदणे पडिगाहित्तए) नो तस्य कल्पते तण्डुलौदनं ॥ 18 ॥ प्रतिग्रहीतु । (34) ॥ (तत्थ से पुवागमणेणं दोऽवि पच्छाउत्ताई एवं नो से कप्पइ दोऽवि पडिगाहित्तए) तत्र |गृहे तस्य द्वावपि पश्चादायुक्तौ तदा नो तस्य कल्पते द्वग्वपि प्रतिग्रहीतुं (जे से तत्थ पुव्वागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तए ) यत् तस्य तत्र पूर्वायुक्तं तत् कल्पते प्रतिग्रहीतु (जे से तत्थ पुवागमणेणं पच्छाउत्ते *नो से कप्पह पडिगाहित्तए) यत् तस्य तत्र पूर्व पश्चादायुक्तं न तत् कल्पते प्रतिग्रहीतुं ॥ (35) ॥ (वासावासं पज्जोसवियस्म) चतुर्मासकं स्थितस्य (निग्गंधस्स निग्गंथीए वा गाहावाकुलं पिंडवायपडियाए अणुपविट्ठस्म) साधोः साध्व्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य (निग्गिज्झिय निगिज्झिय वुट्टिकाए निवहज्जा] स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा (कप्पइ से अहे आरामंसि वा) कल्पते तस्य आरामस्याधो वा (जाव रुक्खमूलंसि वा उवागच्छित्तए) यावत् वृक्षमूले वा उपागन्तुं (नो से कप्पइ पुव्वगहिएणं भत्तपाणेणं KAKKARAKHARKS SOCIES Page #371 -------------------------------------------------------------------------- ________________ CL444444 वेलं उवायणावित्तए) नो तस्य कल्पते पूर्व गृहीतेन भक्तपानेन भोजनवेलां अतिक्रमयितुं, आरामादिस्थितस्य । साधोर्यदि वर्षा नोपरमति तदा किं कार्यमित्याह-( कप्पह से पुवामेव वियडगं भुच्चा पिञ्चा पडिग्गहगं संलिहिय वर्षत्यपिवसंलिहिय संपमन्जिय 2) कल्पते तस्य साधोः पूर्वमेव विकट-उद्गमादिशुद्धमशनादि भुक्त्वा पीत्वा च पात्रं 3आसतौ गमनं निर्लेपीकृत्य सम्प्रक्षाल्य (एगओ भडगं कटु) एकस्मिन् पार्श्वे पात्राआपकरणं कृत्वा वपुषा सह प्रावृत्य वर्ष सू.36 त्यपि मेघे ( सावसेसे सूरिए ) सावशेषे-अनस्तमिते सूर्ये ( जेणेव उवस्लए तेणेव उवागच्छित्तए ) यत्रैव उपाश्रयः तत्रैव उपागन्तुं, परं (नो से कप्पड तं रयणिं तत्थेव उवायणावित्तए) नो तस्य कल्पते तां रात्रिं वसतेबहिः गृहस्थगृहे एव अतिक्रमयितुं, एकाकिनो हि बहिर्वसतः साधो स्वपरसमुत्था बहवो दोषाः सम्भवेयुः साधवो वसतिस्था वा अधृतिं कुर्युरिति ॥ (36) ॥ ( वामावासं प्रजोसवियस्स) चतुर्मासकं स्थितस्य (निगंथस्म निग्गंथीए वा गाहावैकुलं पिंडवायपडियाए अणुपविठ्ठस्स) साधोः साध्व्याश्च गृहस्थगृहे भिक्षाग्रह-12 णार्थ अनुप्रविष्टस्य (निगिज्झिय निगिज्झिय वुट्टिकाए निवैजा) स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा (कप्पइ से आरामंसि वा जाव उवागच्छित्तर ) कल्पते तस्य आरामस्याधो वा यावत् उपागन्तुं, अग्रेतनसूत्र. युग्ममबन्धार्थ पुनरेतत्सूत्रं ॥ (37) ॥ अथ स्थित्वा 2 वर्षे पतति यदि आरामादो माधुस्तिष्ठति तदा केन । विधिनेत्याह-(तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए निग्गंधीए एगयओ चिट्टित्तए ) तत्र विकटगृहवृक्षमूलादौ स्थितस्य माधोः नो कल्पते एकस्य साधोः एकस्याः साध्व्याश्च एकत्र स्थातुं । (tattha no kappar3a Page #372 -------------------------------------------------------------------------- ________________ kalpa.खोव्या09 ॥ 183 ॥ वर्षति गृहादावकस्थानविधिः सू. 37-39 ॥ 18 ॥ TEACHEHRESTHA एगस्स निग्गंथस्स दुण्हं निग्गंथीणं एगओ चिहित्तए) तत्र नो कल्पते एकस्य साधोः द्वयोः साध्व्योश्च एकत्र स्थातुं 2 (नत्थ नो कप्पड दुण्हं निग्गंथाणं एगाए निग्गंथीए एगओ चिहित्तए) तत्र नो कल्पते द्वयोः साध्वोः एकस्याः साध्व्याश्च एकत्र स्थातुं 3 (तत्थ नो कप्पड दुहं निम्गंथाणं दुण्हं निग्गंत्थीण एगओ चिट्टि त्तए) तत्र नो कल्पते द्वयोः साध्वोः द्वयोः साध्व्योश्च एकत्र स्थातुं 4 ( अस्थि य इत्थ कोई पंचमे खुड्डए वा खुड्डिया वा) यदि स्यात् अन्न कोऽपि पञ्चमः क्षुल्लको वा क्षुल्लिका वा ( अन्नेसिं वा संलोए मपडिदुवारे) अन्येषां वा दृष्टिविषये बहुद्वारसहितस्थाने वा ( एवण्हं कप्पइ एगओ चिट्ठित्तए) तदा कल्पते एकत्र स्थातुं, भावार्थस्त्वयं-एकस्य साधोः एकया साध्या मह स्थातुं न कल्पते, एवं च एकस्य साधोआभ्यां साध्वीभ्यां सह । द्वयोः साध्वोरेकया साध्या मह द्वयोः साध्वोः द्वाभ्यां साध्वीभ्यां सह स्थातुं न कल्पते, यदि चात्र पश्चमः । कोऽपि क्षुल्लकः क्षुल्लिका वा साक्षी स्यात् नदा कल्पते, अथवा अन्येषां ध्रुवकर्मिकलोहकारादीनां वर्षयप्यमुक्त स्वकर्मणां संलोके तत्रापि सप्रतिद्वारे-सर्वतोद्वारे सर्वगृहाणां वा द्वारे, एवं पञ्चमं विनाऽपि स्थातुं क्ल्प्ते॥(38)| (वासावाम पन्जोसवियस्स) चतुर्मासकं स्थितस्य (निग्गंथरस गाहावैकुलं पिंडवायपडियाए जाव उवागच्छित्तए ) साधोः गृहस्थगृहे भिक्षाग्रहणार्थ यावत् उपागन्तुं (तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाण अगारीए गओ चिहित्तए) तत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकायाः एकत्र स्थातु ( एवं चउभंगी) एवं चत्वारो भङ्गाः (अत्थि णं इत्थ केइ पंचमे थेरे वा थेरिया वा) यदि अत्र कोऽपि पश्चमः स्थविरः स्थविरा UPER-CONGRAHASASHUN Page #373 -------------------------------------------------------------------------- ________________ HIROASARACTERACTI अपरिज्ञप्ताशनाद्यशननिषेधः सू. 40-41 वा साक्षी भवति तदा स्थातुं कल्पते ( अन्नेसिं वा संलोए सपडिदुवारे एवं कप्पड एगओ चिद्वित्तए) अन्येषां वा दृष्टिविषये बहुद्वारसहिते वा स्थाने, एवं कल्पते एकत्र स्थातुं, (एवं चेव निग्गंथीए अगारस्स य भाणियब्वं) एवमेव साध्व्याः गृहस्थस्य च चतुर्भङ्गी वाच्या, तथा एकाकित्वं च साधोः साङ्घाटिके उपोषितेऽसुखिते वा। कारणाद्भवति, अन्यथा हि उत्सर्गतः साधुरात्मना द्वितीयः साध्यस्तु ज्यादयो विहरन्ति ॥ (39) ॥ (वामावासं पज्जोसवियाण) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंधाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां वा ( अपरिन्नएणं ) मदर्थ त्वं मम योग्यमशनमानयेः इति अपरिज्ञप्तेन-अज्ञापितेन साधुना (अपरिन्नयस्स अट्ठाए असणं 4 जाव पडिगाहित्तए ) अहं त्वद्योग्यं अन्नमानयिष्यामीति अपरिज्ञापितस्य साधोः निमित्तं अशनादि 4 यावत् प्रतिग्रहीतुम् ॥ (4) ॥ अत्र शिष्यः पृच्छति-(से किमाहु भंते !) तत् कुतो भदन्त इति पृष्ट गुरुराह-(इच्छा परो अपरिन्नए भुजिजा इच्छा परो न भुजिज्जा) इच्छा चेदस्ति तदा । परोऽपरिज्ञापितः यदर्थ आनीतं स भुञ्जीत, इच्छा न चेत्तदा न भुञ्जीत, प्रत्युतैवं वदति-केनोक्तमासीत् यत्त्वया आनीतं, किं च-अनिच्छया दाक्षिण्यतश्चेद् भुङ्क्ते तदा अजीर्णादिना बाधा स्यात्, परिष्ठापने च वर्षासु स्थण्डिलदौर्लभ्याघोषः स्यात्, तस्मात् पृष्ट्वा आनेयं ॥ (41) ॥ (वासावासं पजोसवियाण ) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंधीण वा) नो कल्पते है साधूनां साध्वीनां च ( उदउल्लेण वा मसिणिद्धेण वा काएणं असणं वा 4 आहारित्तए) उदकाईण-गलद् CALCOk Page #374 -------------------------------------------------------------------------- ________________ | आद्रेकरा दावभोजनं P। सप्तस्नेहा यतनानि सू.42-43 184 ॥ | बिन्दुयुतेन तथा सस्नेहेन-ईषदुदकयुक्तेन कायेन अशनादिकं 4 आहारयितुम् । / (42) (से किमाहुभंते!) तत् कल्प. खो- कुतः पूज्या इति पृष्ट गुरुराह-(सत्त सिहाययणा पण्णत्ता) सस स्नेहायतनानि-जलावस्थानस्थानानि प्रज्ञप्तानि vyA0 9TA । जिनैः येषु चिरेण जलं शुष्यति ( तंजहा ) तद्यथा-(पाणी 1 पाणिलेहा 2 नहा 3 नहसिहा 4 भमुहा 5 ॥ 184 ॥ | अहरोहा 6 उत्तरोट्ठा 7) पाणी-हस्तौ ? पाणिरेखा-आयूरेखादयः, तासु हि चिरं जलं तिष्ठति 2 नखां अखण्डाः 3 नखशिखा:-तदग्रभागाः 4 भगृहा-भ्रनत्रोर्ध्वरोमाणि 5 अहरुट्ठा-दाढिका 6 उत्तरुट्ठा-इमश्रूणि 7 ( अह पुण एवं जाणिज्जा विगओदए मे काए छिन्नसिणेहे, एवं से कप्पइ असणं वा 4 आहारित्तए) अथ पुनः एवं जानीयात्-बिन्दुरहितः मम देहः सर्वथा निर्जलोऽभूत् तदा तस्य साधोः कल्पते अशनादिकं 4 आहारयितुं ॥ (43) / (वामावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां (इह खलु निग्गंथाण वा निग्गंथीण वा) अत्र खलु साधूनां साध्वीनां च ( इमाई अह सुहमाई जाई छउमत्थेणं निग्गंथेण वा निग्गंथीए वा ) इमानि अष्टों सूक्ष्माणि यानि छद्मस्थेन साधुना साध्या च ( अभिवणं अभिवणं जाणियब्वाइं) वारं वारं यत्रावस्थानादि करोति तत्र तत्र ज्ञातव्यानि सूत्रोपदेशेन (पासिअव्वाइं) चक्षुषा द्रष्टव्यानि (पडिलेहि अव्वाइं भवति) ज्ञात्वा दृष्वा च प्रतिलेखितव्यानि-परिहत्तव्यतया विचारणीयानि सन्ति, (तंजहा) तद्यथा-(पाणसुहुमं 1 पणगसुहुमं 2 बीअसुहुमं 3 हरियसुहुमं 4 पुप्फसुहुमं 5 अंडसुहुमं 6 लेणसुहुमं 7 सिणेहसुहुमं 8 ) सूक्ष्माः प्राणाः-कुन्थ्वादयः द्वीन्द्रियादयः 1 सूक्ष्मः पनका-फुल्लिः 2 सूक्ष्माणि बीजानि 3 मूक्ष्माणि हरितानि 4 SANAMAHASA5% Page #375 -------------------------------------------------------------------------- ________________ + + + + सूक्ष्माणि पुष्पाणि 5 सूक्ष्माणि अण्डानि 5-सूक्ष्माणि लयनानि-बिलानि 7 सूक्ष्मः स्नेहः-अप्कायः 8 (से किं तं पाणसुहमे ?) तत् के सूक्ष्मप्राणाः ?, गुरुराह-(पाणसुहुमे पंचविहे पन्नत्ते) सूक्ष्मप्राणाः पञ्चविधाः * अष्ट सूक्ष्माप्रज्ञप्ताः तीर्थकरगणधरैः (तंजहा) तद्यथा-(किण्हे 1 नीले 2 लोहिए 3 हालिद्दे 4 सुकिल्ले 5) कृष्णाः नीलाः प्राणि रक्ताः पीताः श्वेताः, एकस्मिन् वर्णे सहस्रशो भेदा बहुप्रकाराश्च संयोगास्ते सर्वे पञ्चसु कृष्णादिवर्णेष्वेव अवतरन्ति ( अत्थि कुंथू अणुद्धरी नामं जा ठिया अचलमाणा) अस्ति कुन्थुः अणुद्धरी नाम या स्थिता अचलन्ती सती (छउमस्थाण णिग्गंथाण वा णिग्गंधीण वा नो चक्खुफास हबमागच्छद) छद्मस्थानां साधूनां साध्वीनां च नो दृष्टिविषयं शीघ्रं आगच्छति (जाव छउमत्येणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं अभिक्खणं जाणियब्वा पासियव्वा पडिलेहियव्वा भवै ( यावत् छद्मस्थेन साधुना मान्या च वारंवारं ज्ञातव्या द्रष्टव्याः प्रतिलेखितव्याश्च भवन्ति (से तं पाणसुहुमे) ते सूक्ष्माः प्राणाः, ते हि चलन्त एव विभाव्यन्ते, न हि स्थानस्थाः 1 ॥ (44) ॥ (से किं तं पणगसुहमे) तत् कः सूक्ष्मः पनकः 1, गुरुराह-(पणगसुहुमे पंचविहे पन्नत्ते) सूक्ष्मपनकः पञ्चविधः प्रज्ञप्तः (तंजहा ) तद्यथा (किण्हे जाव सुकिल्ले) कृष्णः यावत् शुक्लः (अस्थि । पणगसुहुमे नहवसमाणवन्नए नामं पन्नत्ते) अस्ति सूक्ष्मः पनकः यत्रोत्पद्यते तद्र्व्यसमानवर्णः प्रसिद्धः प्रज्ञसः (जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाव पडिलेहिब्वे भवै ) यश्छद्मस्थेन साधुना साध्व्या यावत् प्रतिलेखितव्यः भवति, पनक उल्ली, सच प्रायः प्रावृषि भूकाष्ठादिषु जायते, यत्रोत्पद्यते तद्व्यस + + Page #376 -------------------------------------------------------------------------- ________________ अष्ट सूक्ष्मा कल्प.खो vyA0.9 ॥ 185 ॥ // 185 // E-SC+C+C+SONAKAMAS मवर्णश्च, नाम पन्नत्तेत्यत्र नाम प्रसिद्धौ ( से तं पणगसुहुमे ) sa suukssmpnkH||2|| (se किं तं बीअसुहमे ) अथ कानि तत् सूक्ष्मबीजानि?, गुरुराह-(बीयसुहुमे पंचविहे पन्नत्ते) सूक्ष्मबीजानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) तद्यथा-(किण्हे जाव सुकिल्ले) कृष्णानि यावत् शुक्लानि (अस्थि बीअसुहमे कणियासमाणवण्णए नाम पण्णत्ते ) सन्ति सूक्ष्मबीजानि, बीजानां मुखमूले कणिका-नखिका 'नहीं' इति लोके तत्समानवानि नाम प्रज्ञप्तानि (जेछउमस्थेणं जाव पडिलेहियव्वे भवै) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति (से तं हैवीअसुहुमे ) तानि सूक्ष्मबीजानि 3 / / ( से किं तं हरियसुहमे 1 ) अथ कानि तत् सूक्ष्म हरितानि ?, गुरुराह- (हरियसुहुमे पंचविहे पन्नत्ते) सूक्ष्महरितानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा ) तद्यथा-(किण्हे जाव सुकिल्ले) कृष्णानि यावत् शुक्लानि ( अस्थि हरिअसुहुमे पुढवीसमाणवन्नए नाम पन्नत्त) सन्ति सूक्ष्महरितानि पृथिवीममानवर्णानि प्रसिद्धानि प्रज्ञप्तानि (जे निग्गंथेण वा 2 जाव पडिलेहियब्वे भवह ) यानि साधुना साध्व्या । वा यावत् प्रतिलेखितव्यानि भवन्ति (से तं हरियसुहमे ) तानि सूक्ष्महरितानि, हरितसूक्ष्म-नवोद्भिन्नं पृथ्वीसमवर्ण हरितं, तचाल्पसंहननत्वात् स्तोकेनापि विनश्यति 3 ॥ ( से किं तं पुप्फसुहुमे ? ) अथ कानि तत् सूक्ष्मपुष्पाणि ?, गुरुराह-(पुप्फसुहुमे पंचविहे पण्णत्ते ) सूक्ष्मपुष्पाणि पञ्चविधानि प्रज्ञप्तानि, ( तंजहा) तद्यथा-(किण्हे जाव सुकिल्ले ) कृष्णानि यावत् शुक्लानि ( अत्थि पुप्फसुहुमे रुक्खसमाणवन्ने नामं पन्नत्ते) सन्ति सूक्ष्मपुष्पाणि वृक्षसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि, सूक्ष्मपुष्पाणि बटोदुम्बरादीनां, तानि चोच्चासे OMOMACHARCHANAC-%EX Page #377 -------------------------------------------------------------------------- ________________ HiA अष्ट सूक्ष्मा +SHAHARA नापि विराध्यन्ते (जे छउमत्थेणं जाव पडिलेहियब्वे भवै) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति (से तं पुष्फसुहमे ) तानि सूक्ष्मपुष्पाणि 4 ॥ (से किं तं अंडसुहमे) अथ कानि तत् सूक्ष्माण्डानि ?, गुरुराह-(अंडसुहमे पंचविहे पण्णत्ते ) सूक्ष्माण्डानि पश्चविधानि प्रज्ञप्तानि, (तंजहा) तद्यथा-(उइंसंडे 1 उक्कलियंडे 2 पिपीलि । यंडे 3 हलियंडे 4 हल्लोहलिअंडे 5) उद्देशा-मधुमक्षिकामत्कुणादयस्तेषां अण्डं उइंशाण्डं 1 उत्कलिका-लूतापूता |'कुलातरा' इति लोके तस्या अण्डं उत्कलिकाण्डं 2 पिपीलिका:-कीटिकाः तासां अण्डं पिपीलिकाण्डं 3 हलिका-गृहकोलिका ब्राह्मणी वा तस्याः अण्डं हलिकांड 4 हल्लोहलिआ-अहिलोडी सरटी 'काकिंडी' इति लोके तस्या अण्डं हल्लोहलिकाण्डं 5 (जे निग्गंथेण वा 2 जाव .पडिलेहियब्वे भवै) यानि साधुना यावत् प्रतिलेखितव्यानि भवन्ति ( से तं अंडसुहुमे ) तानि सूक्ष्माण्डानि 6 ॥ (से किं तं लेणसुहुमे ? ) अथ कानि तत् लयन-आश्रयः सत्त्वानां यत्र कीटिकाद्यनेकसूक्ष्मसत्त्वा भवन्ति तल्लयनसूक्ष्म-बिलानि?, गुरुराह-(लेणसुहमे पंचविहे पण्णत्ते ) सूक्ष्मबिलानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा ) तद्यथा-( उत्तिंगलेण 1 भिंगुलेण 2 उज्जुए 3 तालमूलए 4 संबुक्काबट्टे 5 नाम पंचमे ) उत्तिङ्गा-भुवका गईभाकारा जीवास्तेषां बिलं-भूमौ उत्कीर्ण गृहं उत्तिङ्गलयनं 1 भृगुः-शुष्कभूरेखा, जलशोषानन्तरं जलकेदारादिषु स्फुटित दालिरित्यर्थः 2 मरलं-बिलं 3 तालमृलाकारं-अधः पृथु उपरि च सूक्ष्म बिलं तालमूलं 4 शम्बुकावत-भ्रमरगृहं नाम पश्चम 5 (जे छउमत्थेणं जाव पडिलेहियब्वे भवह ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति ( से तं लेणसुहुमे ) तानि सूक्ष्म ACCIACOCCA-SCIENCE Page #378 -------------------------------------------------------------------------- ________________ आचार्याद्याज्ञया गमनादि सू.46 ॥ 186 ॥ बिलानि 7 ॥ (से किं तं सिणेहसुहमे?) अथ कः तत् सूक्ष्मस्नेहः ?, गुरुराह-(सिणेहसुहुमे पंचविहे पण्णत्ते) कास.खो-4 सूक्ष्मस्नेहः पञ्चविधः प्रज्ञप्तः, (तंजहा) तद्यथा-( उस्सा 1 हिमए महिया 3 करए 4 हरतणुए 5) vyA0 9 अवश्यायो-गगनात्पतज्जलं 1 हिमं प्रसिद्धं 2 महिका-धूमरी 3 करका:-घनोपलाः 4 ह्र्त्नुः-भूनिःसृत्तृन्नाग्र्॥186॥ बिन्दुरूपो यो यवाङ्कुरादौ दृश्यते 5 ( जे छउमत्थेणं जाव पडिलहियव्वे भवै ) यः छद्मस्थेन साधुना यावत् प्रतिलेखितव्यः भवति ( से तं सिणेहसुहमे ) सः सूक्ष्मः स्नेहः 8 ॥ / ॥ (45) // अथ ऋतुबद्धवर्षाकालयोः सामान्या सामाचारी वर्षासु विशेषेणोच्यते (वासावासं पज्जोसविए भिक्खू इच्छिन्ना) चतुर्मासकं स्थितः माधुः इच्छेत् ( गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, (नो से कप्पइ अणापुण्ठित्ता) तदा नो तस्य साधोः कल्पते अनापृच्छय, कं ? इत्याह-(आयरियं वा) | आचार्य:-सूत्रार्थदाता दिगाचार्यो वा तं 1 ( उवज्झायं वा) सूत्राध्यापक उपाध्यायस्तं : (थेरं वा स्थविरो1ज्ञानादिषु सीदतां स्थिरीकर्ता उद्यतानामुपबृंहकश्च तं 3 (पवित्तिं वा) ज्ञानादिषु प्रवर्तयिता प्रवर्तकस्तं 4 (गणिं वा ) यस्य पार्श्वे आचार्याः सूत्राद्यभ्यस्यन्ति स गणी तं 5 (गणहरं वा) तीर्थकरशिष्यो गणधरस्तं 6 | (गणावच्छे अयं वा) गणावच्छेदको यः साधून गृहीत्वा बहिः क्षेत्रे आस्ते गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधाव|नादिकर्ता सूत्रार्थोमयवित् तं 7 (जं वा पुरओ काउं विहरह) यं वाऽन्यं बयःपर्यायाभ्यां लघुमपि पुरतः CAKACHAKRIES Page #379 -------------------------------------------------------------------------- ________________ ) कृत्वा - गुरुत्वेन कृत्वा विहरन्ति ( कप्पर्3a से आपुच्छिउं आयरिय वा जाव जं वा पुरओ काउं विहरै ) कल्पते तस्य आपृच्छय आचार्यं यावत् यं वा पुरतः कृत्वा विहरति, अथ कथं प्रष्टव्यमित्याह - (इच्छामि णं भंते! तुभेहिं अन्भणुन्नाए समाणे गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा इच्छाम्यहं हे पूज्य ! भवद्भिः अभ्यनुज्ञातः सन् गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा इति, (ते य से वियरिजा एवं से कप्पइ गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए पविसित्तए वा ) ते आचार्यादयः 'से' तस्य साधोः वितरेयुः - अनुज्ञां दद्युः तदा कल्पते गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा ( ते य से नो वियरिजा एवं से नो कप्पइ गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्त वा पविसित्तए वा ) ते आचार्यादयः तस्य नो आज्ञां दद्युः तदा नो कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा, ( से किमाहु भंते ! ) तत् कुतो हेतोः हे पूज्य ! इति पृष्ठे गुमराह( आयरिया पञ्चवायं जाणंति ) आचार्याः प्रत्यपायं-अपायं तत्परिहारं च जानन्तीति ॥ (46 ) | ( एवं विहारभूमिं वा ) एवमेव विहारभूमिः - जिनचैत्ये गमिनं 'बिहारो जिनसद्मनी' तिवचनात् (वियारभूमिं वा ) विचारभूमिः - शरीरचिन्ताद्यर्थ गमनं ( अन्नं वा जं किंचि पओअणं ) अन्यद्वा यत्किञ्चित्प्रयोजनं लेपसीवन लिखनादिकं उच्छवासादिवर्ज सर्वमापृच्छयैव कर्त्तव्यमिति तवं ( एवं गामाणुगामं dRijittae) एवं ग्रामानुग्राम हिण्डितुं भिक्षाद्यर्थ ग्लानादिकारणे वा, अन्यथा वर्षासु ग्रामानुग्रामहिण्डनमनुचितमेव ॥ ( 47 ) ॥ आचार्या 4 द्याज्ञया गोचर्याविहा रभूम्यादि सू. 46-7 Page #380 -------------------------------------------------------------------------- ________________ पसरलो ॥ 187 ॥ (वासावासं पज्जोसविए भिक्खू इच्छिज्जा अन्नयरिं विगई आहारित्तए) चतुर्मासकं स्थितः भिक्षुः इच्छेत् अन्यतरां विकृतिं आहारयितुं तदा (नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव जं वा पुरओ काउं विकृतचिविहरह ) नो तस्य कल्पते अनापृच्छय आचार्य वा यावत् यं वा पुरतः कृत्वा विहरति ( कप्पह से आपुच्छित्ता कित्सातपः |संलेखनाआयरियं वा जाव आहारित्तए) कल्पते तस्य साधोः आपृच्छय आचार्य वा यावत् आहारयितुं, कथं प्रष्टव्यमि-10 विधिःस. त्याह-( इच्छामि गं भंते ! तुम्भेहिं अम्भणुन्नाए समाणे) अहं इच्छामि हे पूज्य ! युष्माभिः अभ्यनुज्ञातः सन् ( अन्नयरिं विगई आहारित्तए, तं एवैयं वा एवयखुत्तो वा) अन्यतरां विकृतिं आहारयितुं, तां एतावती । ॥ 187 ॥ एतावतो वारान् (ते य से वियरिजा, एवं से कप्पइ अन्नयरिं विगई आहारित्तए) ते आचार्यादयः तस्य यदि आज्ञां दद्युः तदा तस्य कल्पते अन्यतरां विकृति आहारयितुं (ते य से नो वियरिजा एवं से नो कप्पर्3a अन्नयरिं विगई आहारित्तए) ते आचार्यादयः तस्य नो यदि आज्ञां दद्युः तदा तस्य नो कल्पते अन्यतरां विकृति अहारयितुं (से किमाहु भंते !) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-( आयरिया पञ्चवायं जाणंति) आचार्याः लाभालाभं जानन्ति । / (48) ॥ (वासावासं पजोसविए भिक्खू इच्छिज्जा अन्नयरिं तेगिच्छं ) चतुर्मासकं स्थितः भिक्षुः इच्छेत् काश्चित् चिकित्सा, वातिक 1 पैत्तिक 2 श्लेष्मिक 3 मान्निपातिक 4 रोगाणामातुर 1 वैद्य प्रतिचारक 3 भैषज्य 4 रूपां चतुष्पादां चिकित्सा, तथा चोक्तम्-भिषग् ? द्रव्या 2 ण्युपस्थाता 3, रोगी 4 पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुगुणम् ॥ 1 ॥ दक्षो ? PORECACACAMA%A9JHAL Page #381 -------------------------------------------------------------------------- ________________ विकृतचि. कित्सातपः संलेखनाविधिः म. 18-51 RecSHAREKKISHAAES विज्ञातशास्त्रार्थो 2, दृष्टकर्मा 3 शुचि 4 भिषक् । बहुकल्पं 1 बहुगुणं 2, सम्पन्नं 3 योग्यमौषधम् 4 ॥ 2 ॥ अनुरक्तः1 शुचि 2 दक्षो 3, बुद्धिमान् 4 प्रतिचारकः । आख्यो 1 रोगी 2 भिषग्वैयो 3, ज्ञायकः सत्त्ववानपि 4 ॥ 3 ॥ (आउहित्तए) कारयितुं, आउट्टिधातुः करणार्थे सैद्धान्तिकः (तं चेव सव्वं भाणिअव्वं) तदेव सर्व भणितव्यम् । / (42) ॥ (वासावासं पज्जोसविए भिक्खू इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् ( अन्नयरं ओरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महाणुभाषं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए) किश्चित् प्रशस्तं कल्याणकारि उपद्रवहरं धन्यकरणीयं मङ्गलकारणं सश्रीकं महान् अनुभावो यस्य तत तथा एवंविधं तपःकर्म आहत्य विहत्तु (तं चेव सव्वं भाणियब्वं) तदेव सर्व भणितव्यम् । (50) / (वासावासं पज्जो सविए भिक्खू इच्छिन्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् , अथ कीदृशो भिक्षुः ?-(अपच्छिममारणंतियसं लेहणाजूसणाजूसिए) अपश्चिम-चरमं मरणं अपश्चिममरणं, न पुनः प्रतिक्षणमायुर्दलिकानुभवलक्षणं आवी चिमरणं, अपश्चिममरणमेवान्तस्तत्र भवा अपश्चिममरणान्तिकी, संलिख्यते-कृशीक्रियते शरीरकषायाद्यन येति संलेखना, सा च द्रव्यभावभेदभिन्ना 'चत्तारि विचित्ताई' इत्यादिका तस्या 'जुसणं ति जोषणं-सेवा |तया 'जुसिए' त्ति क्षपितशरीरः, अत एव (भत्तपाणपडियाइक्खिए ) प्रत्याख्यातभक्तपानः, अत एव (पाओव |गए कालं अणवकंखमाणे विहरित्तए वा) पादपोपगतः-कृतपादपोगमनः, अत एव कालं-जीवितकालं मरणकालं वाऽनवकाङ्क्षन्-अनभिलषन् विहर्तुमिच्छेत् (निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे निष्क्रमित Page #382 -------------------------------------------------------------------------- ________________ कल्पखो SAKAL वस्त्राबातापनं.52 ॥ 188 ॥ ॥ 18 // CASHISCHALASAHEBCHCS हावा प्रवेष्टुं वा ( असणं वा 4 आहारित्तए वा) अशनादिकं 4 वा आहारयितुं (उच्चारं पासवणं वा परिठा वित्तए वा ) उच्चार-पुरीषं प्रश्रवणं-मूत्रं परिष्ठापयितुं वा ( सज्झायं वा करित्तए) स्वाध्यायं वा कतुं (धम्मः । जागरियं वा जागरित्तए) धर्मजागरिकां-आज्ञा 1 'पाय 2 विपाक 3 संस्थानविचय 4 भेदधर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरितुं-अनुष्ठातुमिति (नो से कप्पइ अणापुच्छित्ता तं चेव सव्वं) नो । तस्य कल्पते अनापृच्छय तदेव सर्व वाच्यं, एतत् सर्व गुर्वाज्ञया एव कर्तुं कल्पते ॥ (51) ॥ (वासावासं पजोसविए भिक्खू इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् ( वत्थं वा पडिग्गहं वा कंबल वा पायपुच्छणं वा ) वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादप्रोञ्छनं-रजोहरणं वा ( अन्नयरिं वा उवहिं आयावित्तए वा पयावित्तए वा ) अन्यतरं वा उपधिं आतापयितुं-एकवारं आतपे दातुं प्रतापयितुं-पुनः पुनरातपे दातुं इच्छति, अनातापने कुत्सापनकादिदोषोत्पत्तेः, तदा उपधावात दत्त ( नो से कप्पइ एग वा अणेगं वा अपडिन्नवित्ता) नो तस्य कल्पते एकं वा साधुं अनेकान् वा साधून अप्रतिज्ञाप्य-अकथयित्वा (गाहावैकुलं । भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं। वा (असणं वा 4 आहारित्तए) अशनादिकं 4 वा आहारयितुं (बहिया विहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए ) बहिः विहारभूमि वा-जिनचैत्यगमनं, विचारभूमिः-शरीरचिन्ताद्यर्थ गमनं स्वाध्यायं वा कत्तुं, कायोत्सर्ग वा स्थानं स्थातुं वृष्टिभयात् (अस्थि य इत्थ केइ अहासन्निहिए एगे वा Page #383 -------------------------------------------------------------------------- ________________ CHASMC अणेगे वा) यदि स्यात् अत्र कोऽपि निकटवर्ती एकः अनेको वा साधुः, तदा (कप्पर्3a से एवं वैत्तए) कल्पते तस्य । एवं वक्तुं-( इमं ता अजो! तुम मुहुत्तगं जाणाहि) इमं उपधिं त्वं हे आर्य ! मुहूर्तमानं जानीहि-सत्यापयेः शय्यामिन(जाव ताव अहं गाहावैकुलं जाव काउसग्गं वा ठाणं वा ठाइत्तए) यावत् अहं गृहस्थगृहे यावत् कायोत्सर्ग वाहादि म, स्थान-बीरासनादि वा स्थातुं इति ( से य से पडिसुणिज्जा एवं से कप्पइ गाहावैकुलं तं चेव सव्वं भाणिय 53-54 व्वं) स चेत् प्रतिशृणुयात्-अङ्गीकुर्यात् तद्वस्त्रमत्यापनं तदा तस्य कल्पते गृहस्थगृहे गोचर्यादौ गन्तुं अशना द्याहारयितुं विहारभूमि विचारभूमि वा गन्तुं स्वाध्यायं वा कायोत्सर्ग वा कत्तुं स्थानं वा-वीरामनादिकं तास्थातुं, तदेव सर्व भणिसव्यं (से य से नो पडिसुणिजा एवं से नो कप्पर्3a गाहावैकुलं जाव ठाणं वा ठाइत्तए) सचेत् नो अङ्गीकुर्यात्तदा तस्य नो कल्पते गृहस्थगृहे यावत् स्थान वा स्थातुं ॥ (52) ॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पड निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां वा (अणभिग्गहियसिज्जासणिएणं हुत्तए) न अभिगृहीते शय्यासने येन सोऽनभिगृहीतशय्यासनः अनभिगृहीतशय्यासन एव अनभिगृहीतशय्यासनिकः स्वार्थे इकप्रत्ययः तथाविधेन साधुना 'इत्तएत्ति' भवितुं न कल्पते, वर्षासु मणिकुहिमेऽपि पीठफलकादिग्रहवतैव भान्यं, अन्यथा शीतलायां भूमौ शयने उपवेशने च कुन्थ्वादिविराधनोत्पत्तः (आयाणमेयं) कर्मणां दोषाणां वा आदान-उपादानकारणं एतद्-अनभिगृहीतशय्यासनिकत्वं, तदेव द्रढयति-( अणभिग्गहियसिज्जासणियस्स ) अनभिगृहीतश +A143 -434 ++ Page #384 -------------------------------------------------------------------------- ________________ कस.खो- शय्यामिन। हादिम. 53-54 ॥ 189 ॥ // 18 // CHOTHER य्यासनिक इति प्राग्वत् तस्य (अणुच्चाकुइयस्त्र ) उच्चा हस्तादि यावत् येन पिपीलिकादेर्वधो न स्यात् सर्पोदेर्वा दंशो न स्यात, अकुचा 'कुच परिस्पन्दे' इति वचनात् परिस्पन्दरहिता निश्चलेतियावत् ततः कर्मधारयः, एवंविधा शय्या-कम्बिकादिमयी सा न विद्यते यस्य सः अनुच्चाकुचिको-नीचसपरिस्पन्दशय्याकस्तस्य (अणहाबंधियस्स) अनर्थकबन्धिनः पक्षमध्ये अनर्थक-निष्प्रयोजनं एकवारोपरि द्वौ श्रीश्चतुरो वारान् कम्बासु बन्धान् ददाति चतुरुपरि बहूनि अडकानि वा बध्नाति, तथा च स्वाध्यायविघ्नपलिमन्थादयो दोषाः, यदि चैकाङ्गिकं चम्पकादिपर्ट लभ्यते तदा तदेव ग्राह्य, बन्धनादिपलिमन्थपरिहारात् ( अमियासणियस्स) अमिता सनिकस्य-अवद्धासनस्य मुहुर्मुहुः स्थानात्स्थानान्तरं गच्छतो हि सत्त्ववधः स्यात्, अनेकानि वा आसनानि सेवमानस्य ( अणाताविअस्स) संस्तारकपात्रादीनां आतपेऽदातुः (असमियम) ईयर्यादिसमितिषु अनुपयु क्तस्य ( अभिक्खणं अभिक्खणं अपडिलेहणासीलस्स अपमज्जणासीलस्स) वारंवारं अप्रतिलेखनाशीलस्य दृष्टया अप्रमार्जनाशीलस्य 'रजोहरणादिना (तहारूवाणं संजमे दुराराहए भवै) तथारूपाणां ईदृशस्य साधोः संयमो दुराराधो भवति ॥ (53) ॥ अत्र किरणावलीदीपिकाकाराभ्यां दुराराध्यो दुष्प्रतिपाल्य इति प्रयोगी लिखितो, तो चिंत्यो, 'दुःस्वीषतः कृच्छ्राकृच्छार्थात् खल्' इतिसूत्रेण खल्प्रत्ययागमनेन दुराराध इति दुष्पतिपाल इति च भवनात्, न च वाच्यं AGA प्रतिना च व्यवधानात् खल न भविष्यतीति 'उपसगों न vyavadhAyI'ti न्यायात, किंच-समागच्छतीत्यत्र AGA व्यवधानेन 'समो gamRcchipRcchI'tyAdinA''tmanepadA NAGAR +CE Page #385 -------------------------------------------------------------------------- ________________ CRECAS उच्चारादिभूमयःम EACHEREKHA प्राप्तः, अस्य न्यायस्यानित्यत्वादत्रोपसर्गस्य व्यवधायकत्वं भविष्यतीत्यपि न वाच्यं, न हि खल्विषये उपसर्गस्य: व्यवधायकत्वं 'उपसर्गात् खल्बो ऽश्चेतिसूत्रेण ईषत्प्रलंभं दुष्प्रलंभं इत्यादिप्रयोगज्ञापनादिति दिक । आदानमुक्त्वाऽनादानमाह-(अणायाणमेयं) कर्मणा दोषाणां वा अनादानं-अकारणं एतत्-अभिगृहीतशय्यासनि कत्वं उच्चाकुचशय्याकत्वं सप्रयोजनं पक्षमध्ये सकृच्च शय्यावन्धकत्वमिति, तदेव द्रढयति-(अभिग्गहियसि|ज्जासणियस्स) अभिगृहीतशय्यासनिकस्य (उच्चाकुर्3a अस्स) उच्चाकुचिकस्य ( अट्ठावंधिस्स) अर्थाय बन्धिनः ( मियासणियस्स ) मितासनिकस्य ( आयावियस्स) आतापिनो-वस्त्रादेरातपे दातुः ( समियस्स ) समितस्य-समितिषु दत्तोपयोगस्य ( अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमजणासीलस्स) अभीक्ष्णं अभीक्ष्णं प्रतिलेखनाशीलस्य प्रमार्जनाशीलस्य ईदृशस्य साधोः (तहा तहा संजमे सुआराहए भवै ) तथा तथा-तेन तेन प्रकारेण संयमः सुस्वाराध्यो भवति ॥ (54) ॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (कप्पइ.णिग्गंधाण वा णिग्गंथीण वा तओ उच्चारपासवणभूमीओ पडिलेहित्तए) कल्पते साधूनां साध्वीनां तिस्रः उच्चारप्रश्रवणभूम्यः, अनधिसहिष्णोस्तिस्रोऽन्तः । अधिसहिष्णोश्च बहिस्तिस्रो, दूरच्याघातेन मध्या भूमिस्तदयाघाते चासन्नेति आसन्नमध्यदूरभेदात्रिधा भूमिः प्रतिलेखितव्या (न तहा हेमंतगिम्हासु जहा णं वासासु) न तथा हेमन्तग्रीष्मयोर्यथा वर्षासु (से किमाहु भंते !) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-(वासासु णं ओसन्नं पाणा य तणा य बीया य पणगा य Page #386 -------------------------------------------------------------------------- ________________ कल्प. खो बा.9 ॥ 19 ॥ HEASHIKASHAAGRA HAGARA हरियाणि य भवंति) वर्षासु 'osannaM'ti प्रायेण प्राणाः-शङ्कनकेन्द्रगोपकृम्यादयस्तृणानि-प्रतीतानि बीजानितत्तद्वनस्पतीनां नवोद्भिन्मनि किसलयानि पनका-उल्लयो हरितानि बीजेभ्यो जातानि एतानि वर्षासुलोचविधिः बाहुल्येन भवन्ति । / (55) वासावासं पन्जोसबियाणं) चतुर्मासकं स्थितानां (कप्पड निग्गंधाण वा निग्गथीण वा तओ मत्तगाई गिण्हित्तए कल्पते साधूनां साध्वीनां त्रीणि मात्रकाणि ग्रहीतुं (तंजहा) तद्यथा V ॥ 19 ॥ | (उच्चारमत्सए पासवणमत्तए खेलमत्तए) उच्चारमात्रकं 1 प्रश्रवणमात्रकं 2 खेलमात्रकं 3 मात्रकाभावे वेलातिक्रमेण वेगधारणे आत्मविराधना वर्षति च बहिर्गमने संयमविराधनेति ॥ (56) ॥ (वासावासं पजोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंधाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ गोलोमप्पमाणमित्तेऽवि केसे) पर्युषणातः परं आषाढचतुसिकादनन्तरं गोलोमप्रमाणा अपि केशा न स्थापनीयाः, आस्तां दीर्घाः, 'धुंव लोओ उ जिणाणं, निच्चं थैराण वासावासासु' इति वचनात् (तं स्यणि उवायणावित्तए ) यावत्तां रजनी-भाद्रपदसितपञ्चमीरात्रि साम्प्रतं चतुर्थीरात्रिं नातिकामयेत् , चतुर्थ्या अर्वागेव लोचं कारयेत् , अयं भावः- समर्थस्तदा वर्षासु नित्यं लोचं । कारयेद, असमर्थोऽपि तां रात्रिं नोल्लङ्घयेत्, पर्युषणापर्वणि लोच विना प्रतिक्रमणस्यावश्यमकल्प्यत्वात् , केशेषु हि अप्कायविराधना, तत्संसर्गाच्च यूकाः संमूर्च्छन्ति, ताश्च कण्डूयमानो हन्ति, शिरसि नखक्षतं वा वो लोचस्तु जिनानां नित्यं स्थविराणां वर्षावासेषु ॥ * Page #387 -------------------------------------------------------------------------- ________________ SHEKHANAkA स्यात्, यदि क्षुरेण मुण्डापयति कर्ता वा तदाऽऽज्ञाभङ्गाद्याः दोषाः संयमात्मविराधना, यूकाश्छिद्यन्ते नापितश्च पश्चात्कर्म करोति शासनापभाजना च, ततो लोच एव श्रेयान् , यदि चासहिष्णोलोंचे कृते ज्वरा लोचविवि दिर्वा स्यात् कस्यचिद् बालो वा रुद्याद् धर्म वा त्यजेत्ततो न तस्य लोच इत्याह-(अज्जेणं खुरमुंडेण वा लुक्क काम.17 | सिरएण वा होयव्वं सिया) आर्यण-साधुना उत्सर्गतो लुनितशिरोजेन, अपवादतो बालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात् , तत्र केवलं प्रासुकोदकेन शिरः प्रक्षाल्य नापितस्यापि तेन करौ क्षालयति, यस्तु क्षुरेणापि कारयितुमसमर्थों व्रणादिमच्छिरा वा तस्य केशाः कर्तर्या क्ल्प्नीयाः। ( पक्खिया आरोवणा) 6 पक्षे पक्षे संस्तारकदवरकाणां बन्धा मोक्तव्याः प्रतिलेखितव्याश्चेत्यर्थः, अथवा आरोपणाप्रायश्चित्तं पक्षे पक्षे है ग्राह्यं सर्वकालं, वर्षासु विशेषतः, (मासिए खुरमुंडे) असहिष्णुना मासि मासि मुण्डनं कारणीयं ( अद्धमा सिए कत्तरिमुंडे ) यदि कतर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीयं, क्षुरकर्तर्योश्च लोचे प्रायश्चित्तं निशी-| थोक्तं यथासङ्घथं लघुगुरुमासलक्षणं ज्ञेयं । ( छम्मासिए लोए ) पाण्मासिको लोचः (संवच्छरिए वा थेरकप्पे ) स्थविराणां-वृद्धानां जराजर्जरत्वेनासामर्थ्याद् दृष्टिरक्षार्थ च 'संवच्छरिए वा थेरकप्पेत्ति सांवत्सरिको वा लोचः स्थविरकल्पे स्थितानामिति, अर्थात्तरुणानां चातुर्मासिक इति । (57) ॥ | (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ अहिगरणं वैत्तए) पर्युषणातः परं अधिकरणं-राटिस्तस्करं वच. ROSAROKAR RCH Page #388 -------------------------------------------------------------------------- ________________ काय, सूबो vyA0 9 ॥ 192 ॥ नमपि अधिकरणं तद् वक्तुं न कल्पते (जे णं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयह) यश्च माधुः साध्वी वा पर्युषणातः परं अज्ञानात् क्लेशकारि वचनं वदति ( से णं ' अकप्पेणं अज्जो वयसित्ति ' वत्तव्वे मिया ) स एवं वक्तव्यं, स्यात् - हे आर्य! त्वं अकल्पेन - अनाचारेण वदसि, यतः पर्युषणादिनतोऽर्वा तद्दिने एव वा यदधिकरणं उत्पन्नं तत् पर्युषणायां क्षमितं यच्च त्वं पर्युषणातः परं अपि अधिकरणं वदसि सोऽयमकल्प इति भावः ( जे णं निग्गंथो वा निग्गंधी वा परं पज्जोसवणाओ अहिगरणं वयै से णं निज्जुहियव्वे सिया ) यश्चैवं निवारितोऽपि साधुर्वा साध्वी वा पर्युषणातः परं अधिकरणं वदति स निहितव्यः - ताम्बू लिकपत्रदृष्टान्तेन सङ्घाद् बहिः कर्त्तव्यः, यथा ताम्बूलिकेन विनष्टं पत्रं अन्यपत्रविनाशनभयाद् बहिः क्रियते तद्वदयमप्यनन्तानुबन्धिक्रोधाविष्टो विनष्ट एवेत्यतो बहिः कर्त्तव्य इति भावः, तथाऽन्योऽपि द्विजदृष्टान्तो यथा - खेटवास्तव्यो रुद्रनामा द्विजो वर्षाकाले केदारान् ऋष्टुं हलं लात्वा क्षेत्रं गतो, हलं वाह्यतस्तस्य गली बलीवई उपविष्टः, तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा क्रुद्धेन तेन केदार त्रयमृत्खण्डैरे वाहन्यमानो मृत्खण्डस्थगितमुखः श्वासरोधान्मृतः, पश्चात् स पश्चात्तापं विदधानो महास्थाने गत्वा स्ववृत्तान्तं कथयन्नुपशान्तो न वेति तैः पृष्टो नाद्यापि ममोपशान्तिरिति वदन् द्विजैरपाङ्क्तेयश्चक्रे, एवं अनुपशान्तकोपतया वार्षिकपर्वणि अकृतक्षामणः साध्वादिरपि, उपशान्तोपस्थितस्यैव मूलं दातव्यं ॥ (58) / ( वासावासं पज्जोसवि या हह ग्वलु निरगंधाण वा निग्गंधीण वा ) चतुर्मासकं स्थितानां इह निश्चयेन साधूनां साध्वीनां च ( अजेव अधिकरणनिषेधः sa 58 ॥ 191 ॥ Page #389 -------------------------------------------------------------------------- ________________ S तद्दिनापरधक्षमणा म.59 CHEMICAAAAES कक्खडे कडुए विग्गहे समुप्पन्जित्था ) अयैव-पर्युषणादिने एव 'kakvaDa'tti उच्चैःशब्दरूपः कटुको-जकारमकारादिरूपो विग्रहः-कलहः समुत्पद्यते तदा (सेहे राइणि खामिज्जा ) शक्षो-लधुः रात्रिक-ज्येष्ठ क्षम यति, यद्यपि ज्येष्ठः सापराधस्तथापि लधुना ज्येष्ठः क्षमणीयो व्यवहारात्, अथापरिणतधर्मत्वाल्लधुज्येष्ठं न क्षमयति तदा किं कर्त्तव्यमित्याह--(राएणिएऽवि सेहं खामिज्जा) ज्येष्टोऽपि शंक्ष क्षमयति ( खमियव्वं खमावियव्वं उवसमियव्वं उवमामियव्वं) ततः क्षन्तव्यं स्वयमेव क्षमयितव्यः परः, उपशमितव्यं स्वयं उपशमयितव्यःपरः(सुमहसंपुच्छणाबहुलेणं होयव्वं)शोभना मतिः सुमतिः-रागद्वेषरहितता तत्पूर्व या सम्पृच्छनासूत्रार्थविषया समाधिप्रश्नो वा तहहुलेन भवितव्यं, येन महाधिकरणमुत्पन्नमासीत्तेन मह निर्मलमनसा आलापादि कार्यमिति भावः, अथ द्वयोर्मध्ये यद्यकः क्षमयति नापरस्तदा का गतिरित्याह-(जो उवसमै तस्स अस्थि आराहणा,जो न उवसमै तस्स नत्थि आराहणा) य उपशाम्यति अस्ति तस्याराधना, यो नोपशाम्यति नास्ति तस्याराधना (तम्हा अप्पणा चेव उवसमियव्वं) तस्मात् आत्मना एव उपशमितव्यं, (से किमाहु भंते !)तत् कुतो हेतोः हे पूज्य इति पृष्टे गुरुराह-(उवसमसारं खु सामन्नं) उपशमप्रधानं श्रामण्यं-श्रमणत्वं, अत्र दृष्टान्तो यथा --सिन्धुसौवीरदेशाधिपतिदशमुकुटबद्धभूपसेव्य उदयनराजो विद्युन्मालिसमर्पितश्रीवीरप्रतिमार्चनागतनीरोगीभूतगन्धारश्राद्धार्पितगुटिकाभक्षणतो जातातरूपायाः सुवर्णगुलिकाया देवाधिदेवप्रतिमायुताया अप हतारं मालवदेशभूपं चतुर्दशभूपसेव्यं चण्डप्रद्योतराजं देवाधिदेवप्रतिमाप्रत्यानयनोत्पन्नसमामे बद्ध्वा पश्चा CRECASSOCHAMKARANASI Page #390 -------------------------------------------------------------------------- ________________ कल्प,सखो ध्या .9 192 ॥ तदिनापराधक्षमणा ॥ 192 ॥ CASHAIN56454RCHURS दागच्छन् दशपुरे वर्षासु तस्थौ, वार्षिकपर्वणि च स्वयमुपवासं चक्रे, भूपादिष्टसूपकारेण भोजनार्थ पृष्ठेन चण्डप्रद्योतेन विषभिया श्राद्धस्य ममाप्यद्योपवास इति प्रोक्ते धृतसाधार्मकेऽप्यस्मिनक्षमिते मम प्रतिक्रमणं न शुद्ध्यतीति तत्सर्वस्वप्रदानतस्तद्भाले मम दासीपतिरित्यक्षराच्छादनाय स्वमुकुटपट्टदानतश्च श्रीउदयनराजेन चण्डप्रद्योतः क्षमितः, अत्र श्रीउदयनराजस्यैवाराधकत्वं, तस्यैवोपशान्तत्वात् । कचिचोभयोरप्याराधकत्वं, तथाहि--अन्यदा कौशाम्यां सूर्याचन्द्रमसौ स्वविमानेन श्रीवीरं वन्दित्वा समागच्छतः स्म, चन्दना च दक्षा अस्तसमयं विज्ञाय स्वस्थानं गता, मृगावती च सूर्यचन्द्रगमनात्तमसि विस्तृते सति रात्रि विज्ञाय भीता उपाश्रयमागत्यर्यापथिकी प्रतिक्रम्य निद्राणां चन्दनां प्रवर्तिनी क्षम्यतां ममापराध इत्युक्तवती, चन्दनापि भद्रे ! कुलीनायास्तवेदृशं न युक्तमित्युवाच, साऽप्यूचे-भूयो नेदृशं करिष्ये इति पादयोः पतिता तावता प्रवर्तिन्या निद्राऽऽगात्, तया च तथैव क्षमणेन केवलं प्राप्त, सर्पसमीपात् करापसारणव्यतिकरण प्रबोधिता प्रवर्तिन्यपि कथं सर्पोऽज्ञायीतिपृच्छन्ती तस्याः केवलं ज्ञात्वा मृगावती क्षमयन्ती केवलमाससाद, तेनेहशं मिथ्यादुष्कृतं देयं, न पुनः कुम्भकारक्षुल्लकदृष्टांतेन, तथाहि--कश्चित् क्षुल्लको भाण्डानि काणीकुर्वन् कुम्भ4 कारेण निवारिनो मिथ्यादुष्कृतं दत्ते न पुनस्ततो निवर्तते, ततः स कुम्भकारोऽपि कर्करैः क्षुल्लककर्णमोटनं । कुर्वन् पुनः पुनः क्षुल्लेन पीडयेऽहमित्युक्तोऽपि मुधा मिथ्यादुष्कृतं ददौ ॥ (51) / ' (वासावासं पज्जोमवियाणं ) चतुर्मासकं स्थितानां (कप्पइ निग्गंथाण वा निग्गंधीण वा तओ उवस्सया Page #391 -------------------------------------------------------------------------- ________________ | वसतिवि। धिः पूछा गमनं म. 60-62 गिण्हित्तए) कल्पते साधूनां साध्वीनां च त्रीन् उपाश्रयान् ग्रहीतुं (तंजहा ) तद्यथा ( वेउब्विया पडिलेहा) जन्तुसंसक्त्यादिभयात् तत्र-त्रिषु उपाश्रयेषु द्वौ पुनः पुनः प्रतिलेख्यौ, द्रष्टव्यौ इति भावः (साइजिया पमजणा) साइन्जिधातुरास्वादने, ततः उपभुज्यमानो य उपाश्रयस्तत्सम्बन्धिनी प्रमार्जना कार्या, यतो यस्मिन्नुपाश्रये साधवस्तिष्ठन्ति तं प्रातः प्रमार्जयन्ति पुनर्भिक्षां गतेषु साधुषु पुनस्तृतीयप्रहरान्ते चेति वारत्रयं । ऋतुबद्धे च वारद्वयं, असंसक्तेऽयं विधिः, संसक्ते च पुनः पुनः प्रमार्जयन्ति, शेषोपाश्रयद्वयं तु प्रतिदिनं दृशा पश्यन्ति, कोऽपि तत्र ममत्वं मा कार्षीदिति, तृतीयदिने च पादप्रोञ्छनेन प्रमार्जयन्तीति, अत उक्तं 'वेउब्बिया paDileha'tti ॥ (60) / (वासावासं पज्जोसवियाण ) चर्तमासकं स्थितानां (निग्गंधाण वा निग्गंथीण वा) साधूनां साध्वीनां च ( कप्पइ अन्नयरिं दिसि वा अणुदिसि वा अवगिज्झिय भत्तं वा पाणं वा गवेसित्तए ) कल्पते अन्यतरां । दिश-पूर्वादिकां अनुदिशं-आग्नेय्यादिकां विदिशं अवगृह्य-उद्दिश्य अहममुकां दिश अनुदिशं वा यास्यामीत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं (से किमाहु भंते !) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-(उस्सण्णं समणा भगवंतो वासासु तवसंपउत्ता भवंति ) 'ussanna'nti प्रायः श्रमणा भगवन्तो वर्षासु तपासम्प्रयुक्ताः-प्रायश्चित्तवहनार्थ संयमार्थ लिग्धकाले मोहजयार्थ वा षष्ठादितपश्चारिणो भवन्ति (तवस्सी दुम्बले किलंतेमुच्छिज्ज वा पवडिज वा) ते च तपस्विनो दुर्बलास्तपसैव कृशाङ्गाश्च अत एव वान्ताः SANCHAR Page #392 -------------------------------------------------------------------------- ________________ सत्य.सलो ॥ 19 ॥ | कल्पाराम नफलं उपसंहारो वी. रोक्तता म.6364 ॥ 193 ॥ BHUS SARKASHAK | सन्तः कदाचिन्मूछेयुः प्रपतेयुर्वा (तमेव दिसं वा अणुदिसं वा समणा भगवंतो पडिजागरंति ) ततः तस्यामेव दिशि अनुदिशि वा उपाश्रयस्थाः श्रमणाः भगवन्तः मारां कुर्वन्ति-गवेषयन्ति, अकथयित्वा गतांस्तु कुत्र गवेषयन्ति .? ॥ (61) ॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (कप्पइ निग्गं। थाण वा निग्गंथीण वा ) कल्पते साधूनां साध्वीनां च (जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्सए) वर्षाकल्पौषधवैद्यार्थ ग्लानसाराकरणार्थ वा यावच्चत्वारि पञ्च योजनानि गत्वा प्रतिनिवर्तितुं कल्पते, न तु तत्र स्थातुं कल्पते, स्वस्थान प्राप्तुमक्षमश्चेत्तदा ( अंतरावि से कप्पइ वत्थए, नो से कप्पइ तं रयणि तत्थेव उवायणा। वित्तए ) तस्यान्तराऽपि वस्तु कल्पते, न पुनस्तत्रैव, एवं हि वीर्याचाराराधनं स्यादिति, यत्र दिने वर्षाकल्पादि । लब्धं तद्दिनरात्रि तत्रैव तस्य नातिक्रमयितुं कल्पते, कार्ये जाते सद्य एव बहिर्निर्गत्य तिष्ठेदिति भावः ॥ (62) / ( इच्चेयं संबच्छरिअं थेरकप्पं ) इतिरुपप्रदर्शने तं-पूर्वोपदर्शितं सांवत्सरिक-वर्षारात्रिकं स्थविरकल्पं (अहामुत्तं ) यथा सूत्रे भणितं तथा, न तु सूत्रविरुद्धं (अहाकप्पं ) यथा अत्रोक्तं तथा करणे कल्पोऽन्यथा । त्वकल्प इति यथाकल्पं, एतत्कुर्वतश्च ( अहामग्गं) ज्ञानादित्रय लक्षणो मार्ग इति यथामार्ग ( अहातचं ) अत एव यथातथ्य सत्यमित्यर्थः (सम्म) सम्यग्-यथावस्थितं (कारण) उपलक्षणत्वात्कायवाझानसैः (फासित्ता) स्पृष्ट्वा-आसेव्य ( पालित्ता) पालयित्वा-अतिचारेभ्यो रक्षयित्वा (सोभित्ता) शोभित्वा विधिवत्करणेन (तीरित्ता) तीरयित्वा-यावज्जीवं आराध्य (किट्टित्ता ) कीर्तयित्वा-अन्येभ्य उपदिश्य (आराहित्ता) SA-CAKAKAR -* Page #393 -------------------------------------------------------------------------- ________________ HAS |कल्पाराघनफलं उपसंहारो वी रोक्तता म.63-64 HASHASHAILER आराध्य यथोक्तकरणेन ( आणाए अणुपालित्ता ) आज्ञया-जिनोपदेशेन यथा पूर्वैः पालितं तथा पश्चात् परिपाल्य ( अत्थेगइआ समणा निग्गंथा) सन्त्येके ये अत्युत्तमया तत्पालनया श्रमणा निर्ग्रन्थाः ( तेणेव । भवग्गहणेणं सिझंति) तस्मिन्नेव भवग्रहणे-भवे सिद्ध्यन्ति-कृतार्था भवन्ति ( बुज्झंति) वुद्यन्ते केवलज्ञा. नेन ( मुञ्चति ) मुच्यन्त कर्मपञ्जरात् ( परिनिब्वायंति) परिनिर्वान्ति-कर्मकृतसर्वतापोपशमनात् शीतीभवन्ति (सव्वदुक्खाणमंतं करिंति ) सर्वदुःखानां शारीरमानसानां अन्तं कुर्वन्ति, ( अत्थेगइआ दुच्चेणं भवग्गहणेणं सिझंति जाव अंतं करिंति ) सन्त्येके ये उत्तमया तु तत्पालनया द्वितीयभवग्रहणे सिद्धयन्ति यावत् अन्तं कुर्वन्ति, ( अत्थेगइआ तच्चेणं भवग्गहणेणं जाव अंत करिंति) सन्त्येके ये मध्यमया तत्पालनया तृतीयभवे । यावत् अन्तं कुर्वन्ति, ( सत्तट्ट भवग्गहणाई पुण नाइक्कमंति) जघन्ययाऽपि एतदाराधनया सप्ताट भवांस्तु पुनः नातिक्रामन्तीति भावः । / (6) ॥ अथैतत् न स्वबुद्ध्या प्रोच्यते किन्तु भगवदुपदेशपारतंत्र्येण इत्याह (तेणं कालेणं) तस्मिन् काले-चतुर्थारकपर्गन्ते ( तेणं समएणं) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः (रायगिहे नगरे ) राजगृहे नगरे समवसरणावसरे ( गुणसिलए चेइए ) गुणशैलनामचैत्ये (बहूणं समणाणं) बहना श्रमणानां (बहूणं समणीणं) बहूनां श्रमणीनां (बहूणं सावयाणं) बहनां श्रावकाणां (बहूणं सावियाणं) बहनां श्राविकाणां (बहूणं देवाणं) बहूनां देवानां (बहणं देवीणं) बहूनां देवीनां (मज्झगए चेव ) मध्यगत एव, न तु कोणके प्रविश्य प्रच्छन्नतयेति भावः ( एवमाइक्खह) Page #394 -------------------------------------------------------------------------- ________________ श्रीवीरो कता ॥ 19 ॥ ॥ 19 // CARRAISASAKACKS एवमाख्याति-कथयति (एवं भासह) एवं भाषते, वाग्योगेन ( एवं पण्णवेइ ) एवं प्रज्ञापयति फलकथनेन । ( एवं परूवे) एवं प्ररूयति, दर्पणे इव श्रोतृहृदये सङ्क्रमयति ( पज्जोसवणाकप्पो नाम अझयणं) पर्युष|णाकल्पो नाम अध्ययनं (साटुं) अर्थेन-प्रयोजनेन सहितं, न तु निष्प्रयोजनं (सहेउअं) सहेतुकं, हेतवो निमित्तानि यथा गुरून् पृष्ट्वा सर्व कर्तव्यं, तत् केन हेतुना ?, यतः आचार्याः प्रत्यपायं जानन्तीत्यादयो हेत. वस्तैः सहितं ( सकारणं ) कारणं-अपवादो यथा 'अंतराऽविय से कप्पई' त्यादिस्तेन सहितं (ससुत्तं) सूत्रसहितं (सात्थं ) अर्थसहितं (सौभयं ) उभयसहितं च (सवागरणं) व्याकरणं-पृष्टार्थकथनं तेन सहित सव्याकरणं ( भुज्जो भुज्जो उवदंसेइत्ति बेमि) भूयो भूयो उपदर्शयति, इत्यहं ब्रवीमीति श्रीभद्रबाहुस्वामी स्वशिष्यान् प्रतीदमुवाचेति ॥ (64) ॥ (इति पज्जोसवणाकप्पो दसासुअक्खधस्स अट्टममज्झयणं समत्तं ) इति श्रीपर्युषणाकल्पो नाम दशाश्रुतस्कन्धस्याष्टममध्ययनं समर्थितम् । / ACE BOOSBOSE EDC == = इति जगद्गुरुभट्टारकरीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीतिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां श्रीकल्पसूत्रसुबोधिकायां सामाचारीव्याख्यानं सम्पूर्णम् ॥ समाप्तश्चायं समाचारीव्याख्याननामा तृतीयोऽधिकार्ः॥ SEOSES SEOSES ACCOCALCCAS X Page #395 -------------------------------------------------------------------------- ________________ CLICENCUST भव प्रशस्तिः-आसीद्वीरजिनेन्द्र पहपदवीकल्पद्रुमः कामदः, सौरभ्योपहृतप्रवुद्धमधुपः श्रीहीरसूरी श्वरः । शास्त्रोत्कर्षमनोरमस्फुरदुरुच्छायः फलप्रापकश्वश्चन्मूलगुणः सदाऽतिसुमनाः श्रीमान् महत्पूजितः 1 ॥ यो जीवाभयदानडिण्डिममिषात् खोयं यशोडिण्डिम, षण्मासान् प्रतिवर्षमुग्रमखिले भूमण्डलेऽवीवदत् । भेजे धार्मिकतामधर्मरसिको मलेच्छानिमोऽकब्बरः, श्रुत्वा यददनादनाविलमतिधर्मोपदेशं शुभम् । / 2 ॥ तत्पट्टोन्नतपूर्वपर्वतशिरःस्फुर्तिक्रियाहर्मणिः, सूरिः . श्रीविजयादिसेनसुगुरुभव्येष्टचिन्तामणिः । शुभ्रर्यस्य गुणैरिवानघ (गुणैर्गुणैरिव ) घनैरावेष्टितः शोभते, भूगोलः किल यस्य कीर्तिसुदृशः क्रीडाकृते कन्दुकः ॥ 3 ॥ येनाकबरपर्षदि प्रतिभटानिर्जित्य वाग्वैभवः, शौर्याश्चर्यकृता वृता परिवृता लक्ष्म्या जयश्रीकनी । चित्रं मित्र! किमत्र मित्रमहसस्तेनास्य वृद्धा सती, कीर्तिः पत्यपमानशान्तिमना याता दिग्न्तानित्ः॥ 4 ॥ विजय तिलकसूरिभूरिसूरिप्रशस्यः, समजनि मुनिनेता तस्य प्त्त्त्तेऽच्छ्चेताः|hrhsithimaaniihNshaarojjvlshriistrijgti वरिवर्ति स्फूर्तियुग् यस्य कीर्तिः । / 2 / / तत्पट्टे जयति क्षितीश्वरततिस्तुत्यांहिपकेरुहः, सूरि रितदुःखवृन्द वि. जयानन्द क्स्स्माभृद्विभुः। यो गौरैगुरुभिगुणगणिवरं श्रीगौतम स्पर्द्रते, लब्धीनामुदधिर्दधीयितयशाः शास्त्राब्धिपारं gtH॥6॥ यचारित्रमखिन्नकिन्नरगणैर्जगीयमानं जगजाग्रजन्मजराविपत्तिहरणं श्रुत्वा ज्य्न्तीपितुः। वाञ्छापूर्तिमियत्ति युग्ममथ तल्लेभे सहस्रं स्पृहावैययं गुणरागिणोऽग्रिमगुणग्रामाभिरामात्मनः ॥ 7 ॥ किश्च -श्रीहीरसूरिसुगुरोः प्रवरौ विनेयो, जातौ शुभौ सुरगुरोरिव पुष्पदन्तौ । श्रीसोमसोमविजयाभिधा Page #396 -------------------------------------------------------------------------- ________________ प्रचरित OMA पा.9 KASHAKAKOSHOES वाचकेन्द्रः, सत्कीर्तिकीर्तिविजयाभिधवाचकश्च ॥ 8 ॥ सौभाग्यं यस्य भाग्यं कलयितुममलं कः क्षमः सक्षमस्य, |नो चित्रं यच्चरित्रं जगति जनमनः कस्य चित्रीयते स्म । चक्राणा मूर्खमुख्यानपि विबुधमणीन् हस्तसिद्धिर्य दीया, चिन्तारत्नेन भेदं शिथिलयति सदा यस्य पादप्रसादः ॥ 9 ॥ आबाल्यादपि यः प्रसिद्धमहिमा वैरङ्गि । कग्रामणीः, प्रष्ठः शाब्दिकपङ्क्तिषु प्रतिभटैजय्यो न यस्तार्किकैः । सिद्धान्तोदधिमन्दरः कविकलाकौशल्यकीयुद्भवः, शश्वत्सर्वपरोपकाररसिकः संवेगवारांनिधिः ॥ 10 ॥ विचाररत्नाकरनामधेयप्रश्नोत्तराद्यद्भतशास्त्रवेधाः । अनेकशास्त्रार्णवशोधकश्च, यः सर्वदेवाभवदप्रमत्तः ॥ 11 ॥ तस्य स्फुरदुरुकीर्तेर्वाचकवरकीर्तिविजयपूज्यस्य । विनयविजयो विनेयः सुबोधिकां व्यरचयत्कल्पे ॥ 12 ॥ चतुर्भिः कलापकम् ॥ समशोधयंस्तथैनां पण्डितसंविग्नसहृदयवतंसाः । श्रीविमलहर्षकाचकवंशे मुक्तामणिसमानाः ॥ 13 ॥ धिषणानिर्जितधिषणाः सर्वत्र प्रसृत (कान्त) कीर्तिकर्पूराः । श्रीभावविजयवाचककोटीराः शास्त्रवसुनिकषाः ॥ 14 ॥ युग्मम् ॥ रसनिधिरसशशिवर्षे (1696) ज्येष्ठे मासे समुज्ज्वले पक्षे । गुरुपुष्ये यत्नोऽयं सफलो जज्ञे द्वितीयायाम् ॥ 15 ॥ श्रीरामविजयपण्डितशिष्यश्रीविजयविबुधमुख्यानाम् । अभ्यर्थनापि हेतुर्विज्ञेयोऽस्याः कृतौ विवृतेः ॥ 16 ॥ यावद्धात्रीमृगाक्षी धरणिधर भरश्रीफलैः पूर्णगर्भ, चञ्चवृक्षौघदर्भ निषधगिरिमहाकुङ्कुमामत्रचित्रम् । जम्बूद्वीपाभिधानं हिमगिरिरजतं मङ्गलस्थालमत-द्धत्ते तावत् सुबोधा विवुधपरिचिता नन्दतात् कल्पवृत्तिः ॥ 17 ॥ यावद्वयोमतरङ्गिणी जलमिलत्कल्लोलमालाकुला, दिग्दन्तावलकीर्णपुष्करकणासेकप्रणष्टश्रमम् । ज्योतिश्चक्रम RALASAHE Page #397 -------------------------------------------------------------------------- ________________ नुक्रमेण नभसि भ्राम्यत्यजस्रं क्षिती, तावन्नन्दतु कल्पसूत्र विवृतिर्विद्वज्जनराश्रिता ॥ 18 ॥ इति श्रीकल्पसुबो-- घिकावृत्तिः सम्पूर्णा ॥ ग्रन्थानम् (805) / नवानामपि व्याख्यानानां ग्रन्थाग्रम् (6580) . (प्रत्यक्षरं गणनया, ग्रन्थमानं शताः स्मृता । चतुष्पश्चाशदेतस्यां, वृत्तौ सूत्रसमन्वितम् ॥ 1 ॥ ). इति श्रीसुबोधिकानानी कल्पसूत्रटीका समाप्ता । RRRRRRY Page #398 -------------------------------------------------------------------------- ________________ WHAGA-RENA इति श्रीकल्पसूत्रटीका समाप्ता ।