________________
शौर्यादिवर्णनं सू. ५३ ॥५४॥
पादपः-वृक्षः (कुलविवद्धणकरं) कुलस्य विवर्धनं-सर्वतो वृद्धिस्तस्य कर-कारक (सुकुमालपाणिपायं) कल्प: सुबो
सुकुमालं पाणिपादं यस्य स तथा तं (अहीणपडिपुन्नपंचिंदियसरीरं ) लक्षणोपेतानि तथा स्वरूपेणापि पूर्णानि व्या०३ एवंविधानि पञ्चेन्द्रियाणि यन्त्र एवंविधं शरीरं यस्य स तथा तं (लक्खणवंजणगुणीववेयं) लक्षणानां व्यञ्जमानां ॥५४॥ च ये गुणाः तैः उपपेतं-सहितं (माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंग) मानेन उन्मानेन प्रमाणेन
च प्रतिपूर्णानि तथा सुजातानि-शोभायुक्तानि एवंविधानि सर्वाणि अङ्गानि यत्र एवंविधं सुन्दरं अङ्गं-शरीरं यस्य स तथा तं (ससिसोमागारं ) चन्द्रवत् सौम्याकारं (कंत) वल्लभं (पियदंसणं) प्रियं दर्शनं यस्य स तथा तं (सुरूपं ) शोभनरूपं (दारयं) एवंभूतं पुत्रं (पयाहिसि) प्रजनिष्यसि ।। (५२)
(सेऽविय णं दारए) सोऽपि च बालकः ( उम्मुक्कबालभावे) उन्मुक्तो बालभावो येन सः (विनायपरिणयमित्ते) विज्ञातं-विज्ञानं तत् परिणतमात्रं यस्य स तथा, परिपक्वविज्ञान इत्यर्थः (जुव्वणगमणुपत्ते) यौवनं अनुप्राप्तः सन् (सूरे) शूरः, दाने अङ्गीकृतनिर्वाहे च समर्थ इत्यर्थः ( वीरे) वीरः, संग्रामे समर्थः (विकते) विक्रान्तः-परमण्डलाक्रमणसमर्थः, पराक्रमवानित्यर्थः (विच्छिण्णविउलबलवाहणे) विस्तीर्णादपि विपुले
अतिविस्तीर्णे इत्यर्थः एवंविधे बलवाहने यस्य स तथा, तत्र बलं-सेना वाहनं-गवादिकं ( रजवई राया भविMIस्सइ) राज्यस्य स्वामी एवंविधो राजा भविष्यति ॥ ५३॥
(तं उराला णं जाव सुमिणा दिट्ठा) तस्मात् प्रशस्ताः यावत् त्वया स्वप्नाः दृष्टाः (दुचंपि तचंपि अणुव
CARRCE
%