SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ हइ ) एवं वारद्वयं वारत्रयं अपि प्रशंसति (तए णं सा तिसला खत्तियाणी ) ततोऽनन्तरं सा त्रिशला क्षत्रियाणी (सिद्धत्थस्स रन्नो) सिद्धार्थस्य राज्ञः ( अंतिए एयमहं सुवा) पार्श्वे एतं अर्थं श्रुत्वा (निमम्म ) निशम्य - अवधार्य ( हट्ठतुट्ठजाव हिअया ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया ( करयलपरिग्गहियं ) करतलाभ्यां कृतं ( जाव मत्थए अंजलिं कट्टु ) यावत् मस्तके अञ्जलिं कृत्वा ( एवं वयासी) एवं अवादीत् ॥ ५४ ॥ (एवमेयं सामी !) एवं एतत् हे स्वामिन् ! ( तहमेयं सामी ! ) तत्रैतत् हे स्वामिन्! (अवितहमेयं सामी ! ) यथास्थितं एतत् हें स्वास्मिन् ! ( असंदिद्धमेगं सामी ! ) संदेहरहितं एतत् हे स्वामिन् ! (इच्छियमेयं सामी ! ) वाञ्छितं एतत् हे स्वामिन् ! ( पडिच्छ्रियमेयं सामी ! ) युग्मन्मुखात्पतदेव गृहीतं एतत् हे स्वामिन् ! (इच्छि यपडिच्छियमेयं सामी!) वाञ्छितं सत् पुनः पुनः वाञ्छितं एतत् हे स्वामिन्! (सचे णं एस अट्ठे) मत्यः एषोऽर्थः ( से जहेयं तुभे वयहत्तिकट्टु ) स यथा येन प्रकारेण इमं अर्थ यूयं वदध इति उक्त्वा ( ते सुमिणे सम्म पच्छिइ ) तान् स्वप्नान् सम्यक् प्रतीच्छति - अङ्गीकरोति ( पडिच्छित्ता ) अङ्गीकृत्य च (सिद्धत्थेणं रन्ना ) सिद्धार्थेन राज्ञा ( अन्भणुन्नाया समाणी ) अभ्यनुज्ञाता - स्वस्थानं गन्तुमनुमता ( नाणामणिरयणभत्तिचित्ताओ भासणाओ ) नानामणिरत्नभक्तिभिश्चित्रात् भद्रासनात् (अन्भुट्ठेइ ) अभ्युत्तिष्ठति, (अभुट्टित्ता ) अभ्युत्थाय च (अतुरियमचवलमसंभंताए ) अत्वरितया अचपलया असम्भ्रान्तया ( अविलंविधाए ) विलम्बरहितया ( रायहं सरिसीए गईए) राजहंससदृशया गत्या ( जेणेव सए सयणिजे ) यत्रैव स्वकं शयनीयं तथाकृतिः प्रतिजागर. णं च मू. ५५-५६
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy