SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ३ ॥ ५५ ॥ ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य च ( एवं वयासी) एवं अवादीत् - (५५) ॥ ( मा मे एए उत्तमा ) मा इति निषेधे, लोके 'रखे' इति, मम एते उत्तमाः-स्वरूपतः सुन्दराः ( पहाणा ) सत्फलदायकत्वात् प्रधानाः, अत एव (मंगल्ला ) मङ्गलकारिण: ( सुमिणा दिट्ठा ) स्वमाः दृष्टाः ( अन्नेहिं पावसुमिणेहिं ) अन्यैः पापस्वप्नैः ( पडिहम्मिस्संतित्तिकट्टु ) मा प्रतिहन्यन्तां विफलीक्रियन्तां इतिकृत्वा ( देवयगुरुजणसंबद्धाहिं ) देवगुरुजनसम्बद्धाभिः, अत एव ( पसस्थाहिं ) प्रशस्ताभिः ( मंगल्लाहिं ) मङ्गलकारिणीभिः ( धम्मियाहिं) धार्मिकाभिः ( कहाहिं ) कथाभिः ( सुमिणजागरियं जागरमाणी ) स्वमजागरिकां स्वसंरक्षणार्थं जागरिका स्वमजागरिका तां जाग्रती (पडिजागरमाणी विहरइ ) तान् स्वप्नानेव स्व.पनिवारणेन प्रतिचरन्ती आस्ते इत्यर्थः ॥ ( ५६ ) ॥ (तए णं सिद्धत्थे वत्तिए) ततः सिद्धार्थः क्षत्रियः ( पच्चूसकालसमयंसि ) प्रभातकालसमये ( कोडुंबि यपुरिसे सहावेह ) कौटुम्बिकपुरुषान् - सेवकान् आकारयति ( सदावित्ता) आकार्य च ( एवं वयासी) एवं अवादीत् ॥ ( ५७ ) । किमित्याह (विप्पामेव भी देवाणुपिया ! ) क्षिप्रमेव- शीघ्रमेव अरे सेवकाः ! (अज्ज सविसेसं) अद्य उत्सवदिनत्वात् विशेषप्रकारेण (बाहिरियं उबट्ठाणसालं ) बाह्यां उपस्थानशालां, ' कचेरी ' इति लोके, किंविशिष्ठां ? (गंधोदयसितं ) सुगन्धोदकेम सिक्तां ( सुइसंमजिओवलित्तं ) शुचि- पवित्रां संमार्जितां कचवरापनयनेन उप कौटुम्बि काकारणं सू. ५७ ।। ५५ ।।
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy