SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ सिंहासनरचनादि देशः सू. ACANCCES लिप्तां छगणादिना, ततः पदयस्य कर्मधारयः, (सुगंधवरपंचवण्णपुप्फोवयारकलियं) सुगन्धानां वराणां पश्चवर्णानां च पुष्पाणां य उपचारस्तेन कलितां (कालागुरुपवरकुंदुरुकतुरुकडझंतधूवमघमघंतगंधुद्धृयाभिराम) तथा दह्यमाना ये कृष्णागुरुपवरकुन्दुरुष्कतुरु कधूपास्तेषां मघमघायमानो यो गन्धस्तेन उद्धृताभिरामा (सुगंधवरगंधियं ) तथा सुगन्धवराणां-चूर्णादीनां गन्धो यत्र सा तथा तां (गंधवहिभूयं) गन्धद्रव्यगुटिकासमानां (करेह ) एवंविधां उपस्थानशालां कुरुत स्वयं ( कारवेह ) अन्यैः कारयत (करित्ता कारवित्ता य) कृत्वा कारयित्वा च तत्र (सीहासणं रयावेह रयावित्ता) सिंहासनं रचयत रचयित्वा (मम एयमाणत्तियं खिप्पा| मेव पचप्पिणह ) मम एतां आज्ञां शीघ्रमेव प्रत्यर्पयत ॥ (५८)॥ | (तए णं ते कोडंबियपुरिसा) ततोऽनन्तरं ते कौटुम्बिकपुरुषाः ( सिद्धत्थेणं रन्ना) सिद्धार्थेन राज्ञा (एवं वुत्ता समाणा) एवं उक्ताः सन्तः ( हहतुट्ठजावहिअया) हृष्टास्तुष्टा इत्यादि पूर्ववत् हर्षपूर्णहृदयाः (जाव | अंजलिं कटु) यावत् अञ्जलिं कृत्वा ( एवं सामित्ति) हे स्वामिन् ! यथा यूयं आदिशथ तत्तथैव अस्माभिरवश्यं कर्त्तव्यं इत्युक्त्वा (आणाए विणएणं वयणं पडिसुणंति) आज्ञया विनयेन वचन प्रतिशृण्वन्ति (पडिसुणित्ता) प्रतिश्रुत्य च (सिद्धत्थस्स खत्तियस्म अंतिआओ) सिद्धार्थस्य क्षत्रियस्य पाचात् ( पडिनिक्खमंति) बहिस्तान्निष्कामन्ति (पडिनिवमित्ता)तथा कृत्वा (जेणेव बाहिरिआ उवहाणसाला) यत्रैव बाह्या उपस्थानशाला ( तेणेव उवागच्छन्ति ) तत्रैव उपागच्छन्ति (उवागच्छित्ता) उपागत्य (खिप्पामेव ) शीघ्र एव *****45* 484-%
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy