________________
S
कल्प.सुबोव्या०५
देवकृतो जन्मोत्सव ॥८ ॥
॥८
॥
शक्रोऽवधेात्वा, क्षमयामास तीर्थपम् ॥३२॥ संख्याऽतीताहतां मध्ये, स्पृष्टः केनापि नांहिणा । मेरुः कम्पमिषादित्यानन्दादिव ननर्त सः ॥ ३३ ॥ शैलेषु राजता मेऽभूत्, स्लाननीराभिषेकतः । तेनामी | निर्जरा हाराः, स्वाापीडो जिनस्तथा ॥ ३४ ॥ तत्र पूर्वमच्युतेन्द्रो, विदधात्यभिषेचनम् । ततोऽनु परिपाटीतो, यावच्चन्द्रार्यमादयः ॥ ३५ ॥ जलस्लाने कविघटना-श्वेतच्छन्नायमाणं शिरसि मुखशशिन्यंशपूरायमानं, कण्ठे हारायमाणं वपुषि च निखिले चीनचोलायमानम् । श्रीमजन्माभिषेकप्रगुणहरिगणोदस्तकुम्भौघगर्भादू , भ्रश्यदुग्धाब्धिपाथश्चरमजिनपतेरङ्गसङ्गि श्रिये वः ॥ ३६ ॥ चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः स्वयम् । शृङ्गाष्टकक्षरत्क्षीरैरकरोदभिषचनम् ॥ ३७॥ सत्यं ते विवुधा देवाः, यैरन्तिमजिनेशितुः । सृजद्भिः सलिलैः स्लानं, स्वयं नैर्मन्यमाददे ॥ ३८॥ समंगलप्रदीपं ते, विधायाऽऽरात्रिकं पुनः। सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥ ३९ ॥ उन्मृज्य गन्धकाषाय्या, दिव्ययाऽङ्गं हरिविभोः । विलिप्य चन्दनायैश्च, पुष्पा| चैस्तमपूजयत् ॥४०॥ दर्पणो १ वर्धमानश्च २, कलशो ३ मीनयोर्युगम् ४ । श्रीवत्सः ५ स्वस्तिको ६ नन्द्यावत७ भद्रासने ८ इति ॥४१॥ शक्रः स्वामिपुरो रत्नपट्टके रूप्यतण्डुलैः। आलिख्य मंगलान्यष्टाविति स्तोतुं प्रचक्रमे ॥ ४२ ॥ अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुणइ २त्ता वामं जाणु जाव एवं वयासी-णमोऽत्थु ते सिद्ध बुद्ध णीरय समण सामाहिअ समत्त समजोगि सल्लगत्तण णिब्भय णीरागदोस णिम्मम णीसंग निस्सल माणमूरण गुणरयण सीलसागरमणन्तमप्पमेय भविअधम्मवरचाउरन्तचक्क
AASARKARIA
AGAR