SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ S कल्प.सुबोव्या०५ देवकृतो जन्मोत्सव ॥८ ॥ ॥८ ॥ शक्रोऽवधेात्वा, क्षमयामास तीर्थपम् ॥३२॥ संख्याऽतीताहतां मध्ये, स्पृष्टः केनापि नांहिणा । मेरुः कम्पमिषादित्यानन्दादिव ननर्त सः ॥ ३३ ॥ शैलेषु राजता मेऽभूत्, स्लाननीराभिषेकतः । तेनामी | निर्जरा हाराः, स्वाापीडो जिनस्तथा ॥ ३४ ॥ तत्र पूर्वमच्युतेन्द्रो, विदधात्यभिषेचनम् । ततोऽनु परिपाटीतो, यावच्चन्द्रार्यमादयः ॥ ३५ ॥ जलस्लाने कविघटना-श्वेतच्छन्नायमाणं शिरसि मुखशशिन्यंशपूरायमानं, कण्ठे हारायमाणं वपुषि च निखिले चीनचोलायमानम् । श्रीमजन्माभिषेकप्रगुणहरिगणोदस्तकुम्भौघगर्भादू , भ्रश्यदुग्धाब्धिपाथश्चरमजिनपतेरङ्गसङ्गि श्रिये वः ॥ ३६ ॥ चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः स्वयम् । शृङ्गाष्टकक्षरत्क्षीरैरकरोदभिषचनम् ॥ ३७॥ सत्यं ते विवुधा देवाः, यैरन्तिमजिनेशितुः । सृजद्भिः सलिलैः स्लानं, स्वयं नैर्मन्यमाददे ॥ ३८॥ समंगलप्रदीपं ते, विधायाऽऽरात्रिकं पुनः। सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥ ३९ ॥ उन्मृज्य गन्धकाषाय्या, दिव्ययाऽङ्गं हरिविभोः । विलिप्य चन्दनायैश्च, पुष्पा| चैस्तमपूजयत् ॥४०॥ दर्पणो १ वर्धमानश्च २, कलशो ३ मीनयोर्युगम् ४ । श्रीवत्सः ५ स्वस्तिको ६ नन्द्यावत७ भद्रासने ८ इति ॥४१॥ शक्रः स्वामिपुरो रत्नपट्टके रूप्यतण्डुलैः। आलिख्य मंगलान्यष्टाविति स्तोतुं प्रचक्रमे ॥ ४२ ॥ अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुणइ २त्ता वामं जाणु जाव एवं वयासी-णमोऽत्थु ते सिद्ध बुद्ध णीरय समण सामाहिअ समत्त समजोगि सल्लगत्तण णिब्भय णीरागदोस णिम्मम णीसंग निस्सल माणमूरण गुणरयण सीलसागरमणन्तमप्पमेय भविअधम्मवरचाउरन्तचक्क AASARKARIA AGAR
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy