SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ %AGAR देवकतो जन्मोत्सव A स्वामिपादान्तमैयरुः ॥ २४ ॥ दश वैमोनिकाः विंशतिभवनपतयः द्वात्रिंशद्वयन्तराः द्वौ ज्योतिष्को इति चतुःPषष्टिरिन्द्राणां ।। सौवर्णा राजता रानाः, स्वर्णरूप्यमया अपि । स्वर्णरत्नमयाश्चापि, रूप्यरत्नमया अपि ॥ २५ ॥ स्वर्णरूप्यरत्नमया,अपि मृत्लामया अपि । कुम्भाः प्रत्येकमष्टाढ्य,सहस्र योजनाऽऽननाः॥२६॥ यतः-पंणविसजोअण तुङ्गो वारस य जोमणाई वित्थारो । जोअणमेगं नालुअ इगकोडिअ सहिलक्ग्वाइं ॥ २७ ।। एवं भृङ्गारदर्पणरत्नकरण्डकसुप्रतिष्ठकस्थालपात्रिकापुष्पचङ्गेरिकादिपूजोपकरणानि कुम्भवदष्टप्रकाराणि प्रत्येकमष्टोत्तरसह |समानानि,तथा मागधादितीर्थानां मृदं,जलं च गङ्गादीनां,पद्मानि च जलं च पद्महदादीनां,क्षुल्लहिमवद्वर्षधरवैताठ्यविजयवक्षस्कारादिपर्वतेभ्यः सिद्धार्थपुष्पगन्धान सर्वोषधींश्च आभियोगिकसुरैरच्युतेन्द्र आनाययत् ,क्षीरनीरघटेर्वक्षःस्थलस्थैस्त्रिदशा बभुः। संसारौघं तरीतुं द्रग, धृतकुम्भा इव स्फुटम् ॥ २८ ॥ सिश्चिन्त इव भावदु, क्षिपन्तो वा निज मलम् । कलश स्थापयन्तो वा, धर्मचैत्ये सुरा बभुः ॥ २९ ॥ संशयं त्रिदशेशस्य, मत्वा वीरोऽमराचलम् । वामाङ्गुष्ठाङ्गसम्पर्कात्, समन्तादप्यचीचलत् ॥ ३०॥ कम्पमाने गिरौ तत्र, चकम्पेऽथ | वसुन्धरा । शृङ्गाणि सर्वतः पेतुश्चुक्षुभुः सागरा अपि ॥ ३१ ॥ ब्रह्माण्डस्फोटसदृशे, शब्दाद्वैते प्रमपति । रुष्टः 1 नवमदशमयोरेकादशद्वादशयोश्चकैकेन्द्रस्वामिकत्वात् २ किन्नराचा अष्ट अणपण्णीप्रभृतयोऽष्टेतिषोडशभेदानां तेषां द्विद्वीन्द्रस्वामित्वात् ३ पञ्चविंशति योजनान्युच्चत्वं द्वादश योजनानि विस्तारः योजनमेकं नाल कोठेय का षष्टि लक्षाः ॥ १ ॥ कलशाः सौवर्णायाः प्रत्येकं सहस्रं, तथा च ८०००, अष्टवारा ६५०००, अभिषेकाः २५०, तथा च १६०००००० । साधं शतद्वयमभिषेकाणामेवं ६२ इन्द्राः १३२ चन्द्रसूर्याः १ सामानिकः ३३ त्रायस्त्रिंशाः ३ पार्षद्याः १ आत्मरक्षकः ४ लोकपालाः . अनीकाधिपाः । प्रकीर्णकः ५ इन्द्राण्यः १ आभियोगिकः सजाय + C + K
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy