SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ षष्ठसप्तमौ गणधरौ कश्चिन्मार्दवादिगुणोपेतो मनुष्यायुःकर्म बद्ध्वा पुनरपि मनुष्यो भवति इत्यर्थनिरूपकाणि, न तु मनुष्यो मनुष्य एव भवतीति निश्चायकानि, तथा कथं मनुष्यः पशुर्भवति ? , न हि शालीवीजाद्गोधूमास्कुरः सम्भवतीति या तव चित्ते युक्तिः प्रतिभाति सापि न समीचीना, यतो गोमयादिभ्यो वृश्चिकाद्युत्पत्तेर्दर्शनात् कार्यवसदृश्यं अपि सम्भवत्येवेति पञ्चमः गणधरः ५॥ अथ बन्धभोक्षविषये सन्दिग्धं मण्डिताभिधं विबुधम् । ऊचे विभुयथास्थं वेदार्थ किं न भावयसि ?॥१॥ यतः स एष विगुणो विभुन बद्धयते संसरति वा मुच्यते मोचयति वा' त्वं तावत् एतेषां पदानां अर्थ एवं करोषि-यत् स एषः-अधिकृतो जीवः, कथम्भूतो? -विगुणः-सत्त्वादिगुणरहितो विभुः-सर्वव्यापको न बद्धयते-पुण्यपापाभ्यां न युज्यते, नकारस्य सर्वत्र योजनात् न संसरति-न संसारे परिभ्रमति, न मुच्यते कर्मणा बन्धाभावात् , नाप्यन्यं मोचयति अकर्तृकत्वात्, परं नायं अर्थः समर्थः, किन्तु स एष आत्मा, किंविशिष्टो?विगुणो-विगतच्छाद्मस्थिकगुणः, पुनः कीदृशो ?-विभु:-केवलज्ञानवान् केवलज्ञानखरूपेण विश्वव्यापकत्वात् , एवंविध आत्मा पुण्यपापाभ्यां न युज्यते इति सुस्थं, इति षष्ठः गणधरः ६ ॥ अथ देव विषयसन्देहमयुतं मौर्यपुत्रनामानम् । ऊचे विभुर्यथास्थं वेदार्थ किं न भावयसि ?॥१॥ यतः'को जानाति मायोपमान गीर्वाणान् इन्द्रयमवरुणकुबेरादीन् ' इति पदैर्देवनिषेधः प्रतीयते, ‘स एष यज्ञा. युधी यजमानोऽञ्जसा स्वर्लोकं गच्छति' इति पदैस्तु देवसत्ता प्रतीयते इति तवस न्देहः, परं अविचारितं एतत्,
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy