________________
कल्प.मुबो
व्या०६ ॥११६॥
चतुर्थपशम गणधरौ
लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धोन्यं पश्यन्ति धीरा यतयः संयतात्मान इत्यादि' अस्यार्थ:-गष ज्योतिर्मयः शुद्ध आत्मा सत्येन तपसा ब्रह्मचर्येण लभ्यः-ज्ञेय इत्यर्थः, एभिस्तु वेदपदैर्भूतेभ्य: पृथक आत्मा प्रतीयते, ततस्तव सन्देहः यदुत यच्छरीरं स एवात्मा अन्यो वेति, परं अयुक्तं एतत्, यस्मात् 'विज्ञानघनेत्यादिभिरपि पदैः अस्मदुक्तार्थप्रकारेण आत्मसत्ता प्रकटैव, इति तृतीयः गणधर:३॥
पश्चसु भूतेषु तथा सन्दिग्धं व्यक्तसंज्ञकं विबुधम् । ऊचे विभूयथास्थं वेदार्थ किंन भावयसि ? ॥१॥ 'येन स्वनोपमं वै मकलं इत्येष ब्रह्मविधिरञ्जसा विज्ञेय' इति, अस्यार्थ:-वै-निश्चित सकलं-एतत् पृथिव्यादिकं स्वप्नोपमं असत्, अनेन वेदवचसा तावतानां अभावः प्रतीयते, 'पृथ्वी देवता आपो देवता' इत्यादिभि|स्ति भूतसत्ता प्रतीयते इति सन्देहः, परं अविचारितं एतत्, यस्मात् ' स्वप्नोपमं वै सकलं' इत्यादीनि पदानि अध्यात्मचिन्तायां कनककामिन्यादिसंयोगस्य अनित्यत्वसूचकानि, न तु भूतनिषेधपराणीति चतुर्थ: गणधर:४॥
यो यादृशः स तादृश इति सन्दिग्धं सुधर्मनामानम् । ऊचे विभुर्यथास्थं वेदाधु किं न भावयसि ? ॥१॥ यत:-' पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वं' इत्यादीनि भवान्तरसादृश्यप्रतिपादकानि, तथा 'शगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादीनि भवान्तरवैसदृश्यप्रतिपादकानि वेदापदानि दृश्यन्ते, इति तव मन्देहः, परं नायं सुन्दरो विचारो, यस्मात् 'पुरुषो वै पुरुषत्वमश्नुते' इत्यादीनि यानि पदानि तानि मनुष्योऽपि
SPECARRORESCRIBCN