________________
' कप्प' त्ति जिनकल्पः 'संजमतिअ'त्ति संयमंत्रिक, परिहारविशुद्धिक १ सूक्ष्मसम्पराय २ यथाख्यातचारित्रलक्षणं ३, अत्रापि कविः -- लोकोत्तरं हि सौभाग्यं, जम्बूखामिमहामुनेः । अद्यापि यं पतिं प्राप्य, शिवश्रीर्नान्यमिच्छति ॥ १ ॥ २ । (थेरस्स णं अज्जजंबूणामस्स कासवगुत्तस्स ) स्थबिरस्य आर्यजम्बूनामकस्य काश्यपगो| त्रस्य ( अज्जप्पभवे थेरे अंतेवासी कच्चायणसगुत्ते ) आर्यप्रभवः स्थविरः शिष्योऽभूत् कात्यायनगोत्रः (थेरस्स णं अज्जप्पभवस्स कच्चायणगुत्तस्स ) स्थविरस्य आर्यप्रभवस्य कात्यायनगोत्रस्य ( अजसिजंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते ) आर्यशय्यभवः स्थविरः शिष्यः कीदृशः १-- मनकस्य पिता वत्सगोत्रः, अन्यदा च प्रभवप्रभुणा स्वपदे स्थापनार्थं गणे सङ्क्षे च उपयोगे दत्ते तथाविधयोग्यादर्शने च परतीर्थेषु तदुपयोगे दत्ते राजगृहे यज्ञं यजन् शय्यं भवभट्टो दहशे, ततस्तत्र गत्वा साधुभ्यां 'अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते परम्' इति वचः श्रावितः, खड्गभाषितस्वगुरुब्राह्मणदर्शिताया यज्ञस्तम्भाधःस्थश्रीशान्तिनाथप्रतिमाया दर्शनेन प्रतिबुद्धः, प्रब्रजितः, तदनु श्रीप्रभवः श्रीशय्यं भवं स्वपदे न्यस्य स्वर्गमगादिति प्रभवप्रभुस्वरूपं ३ | तदनु श्रीशय्यंभवोsपि साधानमुक्तनिज भार्याप्रसूनमन काख्यपुत्रहिताय श्रीदशवैकालिकं कृतवान्, क्रमेण च श्रीयशोभद्रं स्वपदे संस्थाप्य श्रीवीरादष्टनवत्या (९८) वर्षेः स्वर्जगाम इति (४) । श्रीयशोभद्रसूरिरपि श्रीभद्रबाहुसम्भूतिविजयाख्यौ शिष्यौ स्वपदे न्यस्य स्वर्लोकमलञ्चक्रे (थेरस्स णं अज्जसिज्जं भवस्स मणगपिउणो बच्छसगुत्तस्स) स्थविरस्य आर्यशय्यं भवस्य मनकस्य पितुः वत्सगोत्रस्य (अज्जजस भद्दे थेरे अंतेवासी लुंगियायणसगुत्ते) आर्ययशोभद्रः स्थबिरः
श्रीजम्बू स्वामित्वक
पम्