SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ' कप्प' त्ति जिनकल्पः 'संजमतिअ'त्ति संयमंत्रिक, परिहारविशुद्धिक १ सूक्ष्मसम्पराय २ यथाख्यातचारित्रलक्षणं ३, अत्रापि कविः -- लोकोत्तरं हि सौभाग्यं, जम्बूखामिमहामुनेः । अद्यापि यं पतिं प्राप्य, शिवश्रीर्नान्यमिच्छति ॥ १ ॥ २ । (थेरस्स णं अज्जजंबूणामस्स कासवगुत्तस्स ) स्थबिरस्य आर्यजम्बूनामकस्य काश्यपगो| त्रस्य ( अज्जप्पभवे थेरे अंतेवासी कच्चायणसगुत्ते ) आर्यप्रभवः स्थविरः शिष्योऽभूत् कात्यायनगोत्रः (थेरस्स णं अज्जप्पभवस्स कच्चायणगुत्तस्स ) स्थविरस्य आर्यप्रभवस्य कात्यायनगोत्रस्य ( अजसिजंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते ) आर्यशय्यभवः स्थविरः शिष्यः कीदृशः १-- मनकस्य पिता वत्सगोत्रः, अन्यदा च प्रभवप्रभुणा स्वपदे स्थापनार्थं गणे सङ्क्षे च उपयोगे दत्ते तथाविधयोग्यादर्शने च परतीर्थेषु तदुपयोगे दत्ते राजगृहे यज्ञं यजन् शय्यं भवभट्टो दहशे, ततस्तत्र गत्वा साधुभ्यां 'अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते परम्' इति वचः श्रावितः, खड्गभाषितस्वगुरुब्राह्मणदर्शिताया यज्ञस्तम्भाधःस्थश्रीशान्तिनाथप्रतिमाया दर्शनेन प्रतिबुद्धः, प्रब्रजितः, तदनु श्रीप्रभवः श्रीशय्यं भवं स्वपदे न्यस्य स्वर्गमगादिति प्रभवप्रभुस्वरूपं ३ | तदनु श्रीशय्यंभवोsपि साधानमुक्तनिज भार्याप्रसूनमन काख्यपुत्रहिताय श्रीदशवैकालिकं कृतवान्, क्रमेण च श्रीयशोभद्रं स्वपदे संस्थाप्य श्रीवीरादष्टनवत्या (९८) वर्षेः स्वर्जगाम इति (४) । श्रीयशोभद्रसूरिरपि श्रीभद्रबाहुसम्भूतिविजयाख्यौ शिष्यौ स्वपदे न्यस्य स्वर्लोकमलञ्चक्रे (थेरस्स णं अज्जसिज्जं भवस्स मणगपिउणो बच्छसगुत्तस्स) स्थविरस्य आर्यशय्यं भवस्य मनकस्य पितुः वत्सगोत्रस्य (अज्जजस भद्दे थेरे अंतेवासी लुंगियायणसगुत्ते) आर्ययशोभद्रः स्थबिरः श्रीजम्बू स्वामित्वक पम्
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy