SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ कल्प-सुबो श्रीजन्म खामिखा न्या.८ IRCRAHA- पम् ॥१६॥ HARASHESHARACK ढाग्रहवशादष्टौ कन्याः परणीतः, परं तासां सस्नेहाभिर्वाग्भिन व्यामोहितः, यतः-सम्यक्त्वशीलतुम्बाभ्यां, भवाब्धिस्तीर्यते सुखम् । ते दधानो मुनिर्जम्बूः, स्त्रीनदीषु कथं ब्रुडेत् ? ॥१॥ ततो रात्रौ ताः प्रतियोधयंश्चीर्यार्थमागतं चतुःशतनवनवति (४९९) चौरपरिकरितं प्रभवमपि प्राबोधयत् , ततः प्रातः पञ्चशतचौरप्रियाष्टकतजनकजननीस्वजनकजननीभिः सह स्वयं पञ्चशतसप्तविंशतितमो नवनवतिकनककोटीः परित्यज्य प्रबजितः, क्रमात् केवलीभूत्वा षोडश वर्षाणि गृहस्थत्वे विंशतिः छाद्मस्थ्ये चतुश्चत्वारिंशत् केवलित्वे अशीतिवर्षाणि सर्वायुः परिपाल्यः श्रीप्रभवं स्वपदे संस्थाप्य सिद्धिं गतः, अत्र कविः-जम्बूसमस्तलारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान् साधून, चौरानपि चकार यः॥१॥ प्रभवोऽपि प्रभुर्जीयाचौर्येण हरता धनम् । लेभेऽ. नाचौर्यहरं, रत्नत्रितयमद्भुतम् ॥ २॥ तत्र-बारस वरिसेहिं गोअमु सिद्धो वीराओं वीसहि सुहम्मो । चउसट्ठीए जंबू वुच्छिन्ना तत्थ दस ठाणा ॥ ३ ॥ मण १ परमोहि २ पुलाए ३ आहार ४ खवग ५ उवसमे ६ कप्पे ७। संजमतिअ ८ केवल ९ सिज्झणा य १० जंबंमि वुच्छिन्ना ॥ ४ ॥ 'मण'त्ति मनःपर्यायज्ञानं, 'परमोहित्ति परमावधिः, यस्मिन्नुत्पन्नेऽन्तर्मुहूर्तान्तः केवलोत्पत्तिः, 'पुलाए'त्ति पुलाकलब्धिः यया चक्रवत्तिसन्यमपि चूर्णीकर्तुं प्रभुः स्यात्, 'आहारगत्ति आहारकशरीरलब्धिः 'खवगत्ति क्षपकणिः 'उवसमत्ति उपशमणि १ द्वादशसु बर्षेषु गौतमः सिद्धो वीराद् विंशत्यां सुधर्मा । चतुष्षष्टयां जम्बूयुच्छिन्नानि तत्र दश स्थानानि ॥ १॥ २ मनः परमावधिः पुलाक आहारकं क्षपक उपशमः कल्पः । संयमत्रिकं केवलं सेधना च जम्बो न्युग्छिन्नानि ॥२॥ KA4 % 9C
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy