SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ + R-C +++++ श्रीसुधर्मखामिखरूपम् ब.५ + + अन्नसुहम्मस्स अणगारस्स आवचिज्जा) पते सर्वेऽपि आर्यसुधर्मणः अनगारस्य अपत्यानि, शिष्यसन्तानजा इत्यर्थः (अवसेसा गणहरा निरवच्चा वुच्छिण्णा) अवशेषाः गणधराः निरपत्या:-शिष्यमन्तानरहिताः, स्वस्व. मरणकाले स्वस्वगणान् सुधर्मस्वामिनि निसृज्य शिवं गताः, यदाहुः- 'मासं पाओवगया सव्वेऽवि अ सव्व लद्धिसंपन्ना । वज़रिसहसंघयणा समचउरंसा य संठाणा ॥१॥” (४)॥ (समणे भगवं महावीरे कासवगुत्तेणं) श्रमणो भगवान् महावीरः काश्यपगोत्रः (समणस्स णं भग वओ महावीरस्स कासवगुत्तस्स) श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य ( अजसुहम्मे थेरे अंतेवासी अग्गिवेमायणगुत्ते ) आर्यसुधर्मा स्थविरः शिष्यः अग्निवैश्यायनगोत्रः । श्रीवीरपट्टे श्रीसुधर्मस्वामी पञ्चमो गणधरः,तत्स्वरूपं चेदं- कुल्लागसन्निवेशे धम्मिलविप्रस्य भार्या भद्दिला,तयोः सुतश्चतुर्दशविद्यापात्रं पञ्चशद. न्तेि प्रव्रजितः, त्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणाद् द्वादशवर्षान्ते जन्मतो द्विनवकतिवर्षान्ते च केवलं, ततोऽष्टौ वर्षाणि केवलित्वं परिपाल्य शतवर्षायुर्जम्बूस्वामिनं स्वपदे संस्थाप्य शिवं गतः १ । (थेरस्स णं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स) स्थविरस्य आर्यसुधर्मणः अग्निवश्यायनगोत्रस्य ( अजजंबुनामे थेरे अंतेवासी कासवगुत्ते) आर्यज़म्बूनामा स्थविरः शिष्यः काश्यपगोत्रः। श्रीजम्बूम्वामिस्वरूपं चेदं राजगृहे श्रीऋषभधारिण्योः पुत्रः पञ्चमस्वर्गाच्च्युतो जम्बूनामा श्रीसुधर्मस्वामिसमीपे धर्मश्रवणपुरस्सरं प्रतिपन्नशीलसम्यक्त्वोऽपि पित्रोई १ मास पादपोपगताः सर्वेऽपि च सर्वलब्धिसंपन्नाः । वज्रऋषभसंहननाः समचतुरस्त्रसंस्थानाच ॥ १॥ . +++ 4ABORA96448 + +++++
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy