________________
E
%EX
गमनं स्वमतत्फल श्रा| वणं प्रती|च्छ नं मू. ८२-८७
स्वप्नाः इत्यत आरभ्य (जाव एग महासुमिणं पासित्ताणं पडिबुज्झति) यावत् एकं महास्वमं दृष्ट्वा प्रतिबुद्धयन्ते इति पूर्वपाठः उक्तः ॥ (८४ ) ॥ (इमे य णं तुमे देवाणुप्पिए!) इमे च त्वया हे त्रिशले ! ( चउद्दस महासुमिणा दिट्ठा) चतुर्दश महास्वमाः दृष्टाः (तं उराला णं तुमे देवाणुप्पिए!) तस्मात् उदाराः त्वया हे त्रिशले! (सुमिणा दिट्ठा) स्वप्नाः दृष्टाः (जाव जिणे वा तेलकनायगे) यावत् तीर्थकरो वा त्रैलोक्यनायकः (धम्मवरचाउरंतचक्कवट्टी) धर्मवरचातुरन्तचक्रवर्ती भविष्यति ॥ (८५)॥ (तए णं सा तिसला खत्तियाणी) ततः सा त्रिशला क्षत्रियाणी ( एयमहूँ सोचा निसम्म) एनं अर्थ श्रुत्वा निशम्य ( हहतुह जावहियया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया ( करयल जाव ) करतलाभ्यां यावत् अञ्जलिं कृत्वा (ते सुमिणे सम्म पडिच्छइ) तान् स्वमान् सम्यक् प्रतीच्छति-हृदि धत्ते ।। (.८६)॥ (पडिच्छित्ता) प्रतीच्छ-य च (सिद्धत्थेण रन्ना) सिद्धार्थेन राज्ञा (अन्भणुन्नाया समाणी) अभ्यनुज्ञाता सती (नाणामणिरयणभत्तिचित्ताओ) नानामणिरत्नभक्तिचित्रात् (भद्दासणाओ अब्भुढेइ ) भद्रासनात् अभ्युत्तिष्ठति ( अन्भुट्टित्ता) अभ्युत्थाय (अतुरियमचवलं ) अत्वरितया अचपलया (जाव रायहंससरिसीए गइए ) यावत् राजहंससदृशया गया (जेणेव सए भवणे) यत्रैव स्वकं मन्दिरं (तेणेव उवागच्छइ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य ( सयं भवणमणुपविट्ठा) स्वकं मन्दिरं अनुप्रविष्टा ॥ (८७)॥
(जप्पभिई च णं समणे भगवं महावीरे) यतः प्रभृति-यस्मादिनात् आरभ्य श्रमणो भगवान महावीरः।
SHANKAR
*%
%%%