SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ कस.खो- शय्यामिन| हादिम. ५३-५४ ॥१८९॥ ॥१८॥ CHOTHER य्यासनिक इति प्राग्वत् तस्य (अणुच्चाकुइयस्त्र ) उच्चा हस्तादि यावत् येन पिपीलिकादेर्वधो न स्यात् सर्पोदेर्वा दंशो न स्यात, अकुचा 'कुच परिस्पन्दे' इति वचनात् परिस्पन्दरहिता निश्चलेतियावत् ततः कर्मधारयः, एवंविधा शय्या-कम्बिकादिमयी सा न विद्यते यस्य सः अनुच्चाकुचिको-नीचसपरिस्पन्दशय्याकस्तस्य (अणहाबंधियस्स) अनर्थकबन्धिनः पक्षमध्ये अनर्थक-निष्प्रयोजनं एकवारोपरि द्वौ श्रीश्चतुरो वारान् कम्बासु बन्धान् ददाति चतुरुपरि बहूनि अडकानि वा बध्नाति, तथा च स्वाध्यायविघ्नपलिमन्थादयो दोषाः, यदि चैकाङ्गिकं चम्पकादिपर्ट लभ्यते तदा तदेव ग्राह्य, बन्धनादिपलिमन्थपरिहारात् ( अमियासणियस्स) अमिता सनिकस्य-अवद्धासनस्य मुहुर्मुहुः स्थानात्स्थानान्तरं गच्छतो हि सत्त्ववधः स्यात्, अनेकानि वा आसनानि सेवमानस्य ( अणाताविअस्स) संस्तारकपात्रादीनां आतपेऽदातुः (असमियम) ईयर्यादिसमितिषु अनुपयु क्तस्य ( अभिक्खणं अभिक्खणं अपडिलेहणासीलस्स अपमज्जणासीलस्स) वारंवारं अप्रतिलेखनाशीलस्य दृष्टया अप्रमार्जनाशीलस्य 'रजोहरणादिना (तहारूवाणं संजमे दुराराहए भवइ) तथारूपाणां ईदृशस्य साधोः संयमो दुराराधो भवति ॥ (५३) ॥ अत्र किरणावलीदीपिकाकाराभ्यां दुराराध्यो दुष्प्रतिपाल्य इति प्रयोगी लिखितो, तो चिंत्यो, 'दुःस्वीषतः कृच्छ्राकृच्छार्थात् खल्' इतिसूत्रेण खल्प्रत्ययागमनेन दुराराध इति दुष्पतिपाल इति च भवनात्, न च वाच्यं आङा प्रतिना च व्यवधानात् खल न भविष्यतीति 'उपसगों न व्यवधायी'ति न्यायात, किंच-समागच्छतीत्यत्र आङा व्यवधानेन 'समो गमृच्छिपृच्छी'त्यादिनाऽऽत्मनेपदा NAGAR +CE
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy