SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ CHASMC अणेगे वा) यदि स्यात् अत्र कोऽपि निकटवर्ती एकः अनेको वा साधुः, तदा (कप्पड़ से एवं वइत्तए) कल्पते तस्य | एवं वक्तुं-( इमं ता अजो! तुम मुहुत्तगं जाणाहि) इमं उपधिं त्वं हे आर्य ! मुहूर्तमानं जानीहि-सत्यापयेः शय्यामिन(जाव ताव अहं गाहावइकुलं जाव काउसग्गं वा ठाणं वा ठाइत्तए) यावत् अहं गृहस्थगृहे यावत् कायोत्सर्ग वाहादि म, स्थान-बीरासनादि वा स्थातुं इति ( से य से पडिसुणिज्जा एवं से कप्पइ गाहावइकुलं तं चेव सव्वं भाणिय ५३-५४ व्वं) स चेत् प्रतिशृणुयात्-अङ्गीकुर्यात् तद्वस्त्रमत्यापनं तदा तस्य कल्पते गृहस्थगृहे गोचर्यादौ गन्तुं अशना द्याहारयितुं विहारभूमि विचारभूमि वा गन्तुं स्वाध्यायं वा कायोत्सर्ग वा कत्तुं स्थानं वा-वीरामनादिकं तास्थातुं, तदेव सर्व भणिसव्यं (से य से नो पडिसुणिजा एवं से नो कप्पड़ गाहावइकुलं जाव ठाणं वा ठाइत्तए) सचेत् नो अङ्गीकुर्यात्तदा तस्य नो कल्पते गृहस्थगृहे यावत् स्थान वा स्थातुं ॥ (५२)॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पड निग्गंथाण वा निग्गंथीण वा) नो कल्पते साधूनां साध्वीनां वा (अणभिग्गहियसिज्जासणिएणं हुत्तए) न अभिगृहीते शय्यासने येन सोऽनभिगृहीतशय्यासनः अनभिगृहीतशय्यासन एव अनभिगृहीतशय्यासनिकः स्वार्थे इकप्रत्ययः तथाविधेन साधुना 'इत्तएत्ति' भवितुं न कल्पते, वर्षासु मणिकुहिमेऽपि पीठफलकादिग्रहवतैव भान्यं, अन्यथा शीतलायां भूमौ शयने उपवेशने च कुन्थ्वादिविराधनोत्पत्तः (आयाणमेयं) कर्मणां दोषाणां वा आदान-उपादानकारणं एतद्-अनभिगृहीतशय्यासनिकत्वं, तदेव द्रढयति-( अणभिग्गहियसिज्जासणियस्स ) अनभिगृहीतश +A143 -434 ++
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy