________________
कल्पखो
SAKAL
वस्त्राबातापनं.५२ ॥१८८॥
॥१८॥
CASHISCHALASAHEBCHCS
हावा प्रवेष्टुं वा ( असणं वा ४ आहारित्तए वा) अशनादिकं ४ वा आहारयितुं (उच्चारं पासवणं वा परिठा
वित्तए वा ) उच्चार-पुरीषं प्रश्रवणं-मूत्रं परिष्ठापयितुं वा ( सज्झायं वा करित्तए) स्वाध्यायं वा कतुं (धम्मः | जागरियं वा जागरित्तए) धर्मजागरिकां-आज्ञा १ ऽपाय २ विपाक ३ संस्थानविचय ४ भेदधर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरितुं-अनुष्ठातुमिति (नो से कप्पइ अणापुच्छित्ता तं चेव सव्वं) नो | तस्य कल्पते अनापृच्छय तदेव सर्व वाच्यं, एतत् सर्व गुर्वाज्ञया एव कर्तुं कल्पते ॥ (५१)॥
(वासावासं पजोसविए भिक्खू इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इच्छेत् ( वत्थं वा पडिग्गहं वा कंबल वा पायपुच्छणं वा ) वस्त्रं वा पतद्ग्रहं वा कम्बलं वा पादप्रोञ्छनं-रजोहरणं वा ( अन्नयरिं वा उवहिं आयावित्तए वा पयावित्तए वा ) अन्यतरं वा उपधिं आतापयितुं-एकवारं आतपे दातुं प्रतापयितुं-पुनः पुनरातपे दातुं इच्छति, अनातापने कुत्सापनकादिदोषोत्पत्तेः, तदा उपधावात दत्त ( नो से कप्पइ एग वा अणेगं वा अपडिन्नवित्ता) नो तस्य कल्पते एकं वा साधुं अनेकान् वा साधून अप्रतिज्ञाप्य-अकथयित्वा (गाहावइकुलं | भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं| वा (असणं वा ४ आहारित्तए) अशनादिकं ४ वा आहारयितुं (बहिया विहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए ) बहिः विहारभूमि वा-जिनचैत्यगमनं, विचारभूमिः-शरीरचिन्ताद्यर्थ गमनं स्वाध्यायं वा कत्तुं, कायोत्सर्ग वा स्थानं स्थातुं वृष्टिभयात् (अस्थि य इत्थ केइ अहासन्निहिए एगे वा