SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ कल्प- सुबो व्या० ७ ॥१४२॥ विमलनाथस्य अर्हतः यावत् प्रक्षीणस्य ( सोलससागरोवमाई विइक्कताई ) षोडश सागरोपमाणि व्यतिक्रान्तानि ( पण्ण िच सेसं जहमल्लिस्स) पश्चषष्टिर्लक्षाः शेष मल्लिवद ज्ञेयं, श्रीविमलनिर्वाणान्नवभिः सागरैः श्री अनन्तनाथनिर्वाणं, ततश्च सप्तसागरपञ्चषष्टिर्लक्षादिना पुस्तकवाचनादि, उभयमिलनेन सूत्रोक्तं मान स्यात् ॥ (१९२ ) ॥ १३ ॥ ( वासुपुजस्स णं अरहओ जाव प्पहीणस्स ) वासुपूज्यस्य अर्हतः यावत् प्रक्षीणस्य (छायालीसं सागरोवमाई विक्कनाई ) षट्चत्वारिंशत् सागरोपमाणि व्यतिक्रान्तानि ( पन्नर्द्वि च सेसं जहा मल्लिस ) पञ्चषष्टिर्लक्षाः शेषं मल्लिवद् ज्ञेयं, श्रीवासुपूज्य निर्वाणात् त्रिंशता सागरैः श्रीविमलनिर्वाणं, ततश्च षोडशसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ ( १९३) ॥ १२ ॥ (सिजंसस्म णं अरहओ जाव प्पहीणस्स ) श्रेयांसस्य अर्हतः यावत् प्रक्षीणस्य ( एगे सागरोवमसए विकते ) एक सागरोपमशतं व्यतिक्रान्तं ( पण्णचि सेसं जहा मल्लिस्स) पञ्चषष्टिर्लक्षाः शेषं मल्लीनाथवद् ज्ञेयं । श्रीश्रेयांस निर्वाणाच्चतुष्पञ्चाशता सागरैः श्रीवासुपूज्यनिर्वाण, ततश्च षट्चत्वारिंशत्सागर पञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ ( १९४ ) ॥ ११ ॥ ( सीयलस्स णं अरहओ जाव प्पहीणस्स ) शीतलस्य अर्हतः यावत् प्रक्षीणस्य ( एगा सागरोवमकोडी ) एका सागरोपमकोटी, कीदृशी १ ( तिवास अद्धनवममासाहिअ ) त्रिवर्षसार्धाष्टमासैरधिकैः एवंविधैः ( बापालीसवास सहस्सेहिं ऊणि विकता ) द्विचत्वारिंशता वर्षसहस्रैः ऊना व्यतिक्रान्ता ( एयमि समए महावीरो निव्वुओ ) एतस्मिन् समये महावीरो निर्वृतः ( अओऽवि परं नव वाससयाई विताई ) ततोsपि परं नववर्ष - श्रीजिनानां के खनस्य चा पुस्तकलि अन्तराणि ॥१४२॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy