SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ मीट AAACHARC+C45 शतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स) दशमस्य च वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीशीतलनिर्वाणात् षष्टिलक्षषड्विंशतिसहस्रवर्षा- श्रीजिनाना घिकसागरशतोनया एकया सागरकोट्या श्रीश्रेयांसनिर्वाणं, ततोऽपि वर्षत्रयसार्धाष्टमासाधिकद्विचत्वारिंश- पुस्तकलिवर्षसहस्रन्यनैः षट्पष्टिलक्षषड्विंशतिसहस्रवरधिके मागरशते व्यतिक्रान्ते श्रीवीरो निर्वृतः ततः परं नव- *खनख चाशताशीतिवर्षातिक्रमें पुस्तकवाचनादि ॥ (१९५) ॥१०॥ (सुविहिस्स पं अरहओ जाव पहीणस्स ) सुविधिना न्तराषि थस्य अर्हतः यावत् प्रक्षीणस्य (दस सागरोवमकोडीओ विइयंताओ) दश सागरोपमाणां कोट्यः व्यति क्रान्ताः ( सेसं जहा सीअलस्स) शेषः पाठः शीतलनाथवत् (तं च इमं-तिवासअदनवमासाहिअ ) तच्चेत्थंदश कोव्यः, कीदृश्यः ?-त्रिवर्षसार्धाष्टमासाधिकाः ( बायालीसंवाससहस्सेहिं ऊणिआ विहरता इच्चाइ) द्विचत्वारिंशद्वपमहौः ऊना इत्यादिकः, श्रीसुविधिनिर्वाणान्नवभिः सागरकोटिभिः श्रीशीतलनाथनिर्वाणं, | ततश्च त्रिवर्षार्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनसागरकोटथतिक्रमे श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९६)॥९॥ (चंदप्पहस्स णं अरहओ जाव प्पहीणस्स) चन्द्रप्रभस्य अर्हतः यावत् प्रक्षीणस्य ( एगं सागरोवमकोडिसयं विइकंत) एकं सागरो मकोटिशतं व्यतिक्रान्तं सेसं जहा सीअलस्स) शेषं शीतलवद ज्ञेयं ( तं च इम-तिवासअद्धनवममासाहिय) तच इत्थं-कीश सागरकोटिशतं ?-त्रिवर्षसार्धाष्टमासाधिकं (बायालीसवाससहस्सेहि ऊणगमिच्चाइ) द्विचत्वारिंशता वर्षसहौ ऊनं
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy