________________
कल्प-सुबो
व्या० ७ ॥१४३॥
इत्यादि । श्रीचन्द्रप्रभनिर्वाणान्नवति सागरकोटिभिः श्रीसुविधिनाथनिर्वाणं, ततोऽपि त्रिवर्षांर्धनवमासाधिद्विचत्वारिंशद्वर्षसहसैर्न्यूनासु दशसु सागरकोटिषु व्यतिक्रान्तासु श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (११७) ||८|| ( सुपासस्स णं अरहओ जाव प्पहीणस्स ) सुपार्श्वस्य अर्हतः यावत् प्रक्षीणस्य ( एगे सागरोव मकोडसहस्से विकते ) एकं सागरोपमकोटीनां सहस्रं व्यतिक्रान्तं ( सेसं जहा सीयलस्स) शेषं शीतलवत् (तं च इमं - निवास अद्धनवममासाहि अबायालीसवाससहस्सेहिं ऊणिआ इच्चाइ ) तच्चेदं कीदृशं १ - त्रिवर्षसार्द्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीसुपार्श्वनिर्वाणात्सागराणां नवशतकोटिभिः श्रीचन्द्रप्रभनिर्वाणं ततश्च वर्षत्रयसाद्वष्टिमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैकशतकोटिसागरैः श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९८) ||७|| ( पउमप्पहस्स णं अरहओ जावप्पहीणस्स ) पद्मप्रभस्य अर्हतः यावत् प्रक्षीणस्य ( दस सागरोवमकोटिसहस्सा विकंच ) | दश सागरोपमकोटीनां सहस्राणि व्यतिक्रान्तानि सेसं जहा सीदलस्स ) शेषं शीतलवत् ( तं च इमं तिवासअद्धनवममासाहियवायाली सवाससंहस्सेहिं ऊगगमिच्चाइ ) तचेदं, कीदृशं १ - त्रिवर्षसार्घाष्टमासाधिक द्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीपद्मप्रभनिर्वाणात् सागरकोटीनां नवभिः सहस्रैः श्रीतुपार्श्वनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्र न्यू नै क कोटिसहस्र सागरैः श्रीवीरनिर्वृतिस्ततो नवशताशी|तिवर्षातिक्रमे पुस्तकवाचनादि | (१९९ ) ॥ ६ ॥ ( सुमइस्स णं अरहओ जाब पहीणस्स) सुमतिनाथस्य अर्हतः
श्रीजिनानां पुस्तकलिखनस्य चान्तराणि
॥ १४३॥