________________
NAMASHANCH
यावत् प्रक्षीणस्य (एगे सागरोवमकोडिसयसहस्से विडकते) एकः सागरोपमकोटीनां लक्षः व्यतिक्रान्तः (सेसं जहा सीअलस्स) शेषं शीतलवत् (तं च इमं तिवासअद्धनवमासाहियवायालीसवाससहस्सेंहिं ऊण
श्रीजिनानां गमिच्चाइ ) तत् कीदृशं ?-त्रिवर्षसार्डोष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रः ऊनं इत्यादि । श्रीसुमतिनिर्वाणान्नव- पुस्तकलिर तिसहस्रसागरकोटिभिः श्रीपद्मप्रभनिर्वाण, ततश्च त्रिवर्षानवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनदशकोखनस्य चाटिसहस्रसागरैः श्रीवीरनिर्वाण, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । (२००) ॥५॥ ( अभि- न्तराणि नंदणस्स ण अरहओ जाव प्पहीणस्स) अभिनन्दनस्य अर्हतः यावत् प्रक्षीणस्य (दस सागगरोवमकोडिसयसहस्सा विवंता) दश सागरोपमकोटिलक्षाः व्यतिक्रान्ताः (सेसं जहा सीअलस्स ) शेषं शीतलवत् (तं च इमं तिवासअद्धनवमासाहियवायालीसवाससहस्सेहिं ऊणगमिचाइ ) तत् कीदृशं ?-त्रिवर्षसा ष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि । श्रीअभिनन्दननिर्वाणात् सागरकोटीनां नवभिर्लक्षैः श्रीसुमतिनिर्वाणं, ततश्च त्रिवर्षार्द्धनवममासाधिकद्विचत्वारिंशद्वर्षसहस्र!नकलक्षकोटिसागरैः श्रीवीरनिर्वृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ।। (२०१) ॥४॥ (संभवस्म णं अरहओ जाव प्पहीणस्स ) सम्भवस्य
अर्हतः यावत् प्रक्षीणस्य (वीसं सागरोवमकोडिसयसहस्सा विइकंता) विंशतिः सागरोपमकोटीनां लक्षा र व्यतिक्रान्ताः (सेसं जहा सीअलस्स) शेष शीतलनाथवत् (तं च इम, तिवासअद्धनवमासाहियबायाली
सवाससहस्सेहिं ऊणगमिच्चाइ) तत् कीदृशं ?-त्रिवर्षसा ष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रैः ऊनं इत्यादि ।
ALUKASHA