________________
|र्वाणं, ततश्च वर्षसहस्रकोटिपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशतवर्षातिक्रमे पुस्तकवाचनादि ॥ (१८८)॥१७॥ PI(संतिस्स णं अरहओ जाव प्पहीणस्स) शान्तिनाथस्य अहेतः यावत् प्रक्षीणस्य (एगे चउभागूणे पलिओ
श्रीजिनानां |वमे विकते ) एवं चतुर्थभागेनोन पल्योपमं व्यतिक्रान्तं (पण्णहिँ सयसहस्सा) पञ्चषष्टिलक्षाः (सेसं जहा
(सस जहा पुस्तकलिमल्लिस्स) शेषं मल्लिनाथवद् ज्ञेयं । श्रीशान्तिनिर्वाणात् पस्योपमार्द्धन श्रीकुन्थुनिर्वाण ततश्च पल्यचतुर्थभाग- &खनस्य चा| पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, उभययसीलने च सूत्रोक्तं पादोन न्तराणि | पल्योपमं स्यात् , शेष मल्लिनाथवत् तच पश्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षरूपं ज्ञेयं, एवं सर्वत्र
॥(१८९)॥१६॥ (धम्मस्स णं अरहओ जाव प्पहीणस्स ) धर्मनाथस्य अर्हतः यावत् प्रक्षीणस्य (तिन्नि सागरो| वमाई विहकंताई ) त्रीणि सागरोपमाणि व्यतिक्रान्तानि (पन्नहिं च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः
शेषं मल्लिनाथवद् ज्ञेयम्, श्रीधर्मनिर्वाणात पुर्वोक्तपादोनपल्यन्यूनैस्त्रिभिः सागरोपमैः श्रीशान्तिनिर्वाणं, | ततश्च पादोनपल्योपमपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ (१९०) ॥१५॥ (अणंतस्स णं अरहओ जाव प्पहीणस्स) अनन्तनाथस्य अर्हतः यावत् प्रक्षीणस्य (सत्त सागरोवमाइं| विइकंताई ) सप्त सागरोपमाणि व्यतिक्रान्तानि (पन्नहि च सेसं जहा मल्लिस्स) पञ्चषष्टिलक्षाः शेषं मल्लिवद् ज्ञेयं, श्रीअनन्तनिर्वाणात् चतुर्भिः सागरैः श्रीधर्मनिर्वाण, ततश्च सागरचयपश्चषष्टिलक्षादिवर्षातिक्रमे पुस्तकवाचनादि, उभयमिलनात् सूत्रोक्त मानं स्यात् ॥ (१९१)॥ १४ ॥ (विमलस्स णं अरहओ जाव प्पहीणस्स)|
रीणि सागरोपमा जाव प्पहोणस ) चतरशीतिसहस्रनवशतामीलने च सर