SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ कल्प- सुनो मा० ७ ॥ १४१ ॥ संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति । श्रीमलिनिर्वाणाच्चतुष्पञ्चाशद्वर्षाणां लक्षैः श्रीमुनिसुव्रतनिर्वाण, ततश्चैकादशलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, उभयमिलितं च सूत्रोक्तं मानं भवति ॥ ( १८६ ) || १९ || ( अरस्स णं अरहओ जाव पहीणस्स ) अरनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे वासकोडिसहस्से विइते ) एकं वर्षकोटीनां सहस्रं व्यतिक्रान्तं ( सेसं जहा मल्लिस ) शेषः कालः मल्लिनाथवद् ज्ञेयः ( तं च एवं ) स चायं ( पंचसट्ठि लक्खा ) पञ्चषष्टिर्लक्षाः (चरासीइं च वाससहस्साइं विइकताई ) चतुरशीतिर्वर्षसहस्राणि च व्यतिक्रान्तानि ( तंमि समए महावीरो निओ ) तस्मिन् समये महावीरो निर्वाणं गतः ( तओ परं नव वाससयाई विक्कताई ) ततः परं नव वर्ष - शतानि व्यतिक्रान्तानि ( दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य ( अयं असीहमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति ( एवं अग्गओ जाव सेयंसो ताव दट्ठवं ) अयमेव पाठः अग्रतः यावत् श्रेयांसस्तावत् द्रष्टव्यः श्रीअरनिर्वाणादर्षाणां कोटिसहस्रेण श्रीमल्लिनिर्वाण, ततश्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षानिक्रमे पुस्तकवाचनादि ॥ (१८७ ) ।। १८ ।। ( कुंथुस्स णं अरहओ जाव प्पहीणस्स ) कुन्थुनाथस्य अर्हतः यावत् प्रक्षीणस्य ( एगे च भागलिओ मे विइकंते ) एकः चतुर्थो भागः पत्योपमस्य व्यतिक्रान्तः (पंचसट्ठि च मयसहस्सा ) पश्चाषष्टिर्लक्षाः (सेसं जहा मल्लिस ) शेषं मल्लिनाथवद् ज्ञेयं, श्रीकुन्थुनिर्वाणाद्वर्षकोटिसहस्र न्यून पल्योपमचतुर्थभागेन श्रीअरनि श्रीजिनानां पुस्तकलिखनस्य चान्तराणि ॥ १४१ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy