SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ +4+4+4+ CA3%ECAM 4+ यावत् सर्वदुःखप्रक्षीणस्य (पंच वाससयसहस्साई) पञ्च वर्षाणां लक्षाः (चउरासीई वाससहस्साई ) चतुरशीतिवर्षसहस्राणि (नव य वामसयाई विइक्वंताई) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वासस- श्रीजिनानां यस्स) दशमस्य वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमः संवत्सरः कालो पुस्तकलिगच्छति । श्रीनमिर्वाणात् पञ्चभिवर्षाणां लक्षः श्रीनेमिनिर्वाणं, ततश्चतुरशीतिसहस्रनवशताशीतिवर्षाति- * खनस्य चाक्रमे च पुस्तकवाचनादि ॥ (१८४)॥ २१॥ (मुणिसुव्वयस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स) मुनि न्तराणि सुव्रतस्य अर्हतः यावत् सर्वदुःखप्रक्षीणस्य (इकारस वाससयसहस्साई) एकादश वर्षाणां लक्षाः (चउरा-18 सीई च वाससहस्साइं) चतुरशीतिवर्षसहस्राणि (नव वाससयाई विइकंताई) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य (अयं असीहमे संवच्छरे काले गच्छह ) अयं अशीतितमः संवत्सरः कालो गच्छति, श्रीमुनिसुव्रतनिर्वाणात् षष्ट्या वर्षाणां लक्षैः श्रीनमिनिर्वाणं, ततश्च पश्चलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि, अत्र च मुनिसुव्रतनमिनिर्वाणान्तरस्य नमिनिर्वाणपुस्तकवाचनान्तरस्य च मिलने सूत्रोक्तं मानं भवति, एवं सर्वत्र ज्ञेयम् ॥ (१८५)॥२०॥ (मल्लिस्स अरहओ जाव पहीणस्स )मल्लीनाथस्थ अर्हतः यावत् प्रक्षीणस्य (पण्णर्हि वाससयसहस्साई) पञ्चषष्टिवर्षाणां लक्षाः ( चउरासीइं च वामसहस्साई) चतुरशीतिवर्षसहस्राणि (नव वाससयाई विहक्कताई) नव वर्षशतानि च व्यतिक्रान्तानि (दसमस्स य वाससयस्स ) दशमस्य वर्षशतस्य ( अयं असीइमे +++ + + E R
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy