SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ कस्म-मुबो श्रीनेमिपु 96495455 ॥१४०॥ स्तकान्तरम् ॥१४०॥ -CASHASARASHRSS पक्षः ( आसाढसुद्धे ) आषाढशुद्धः (तस्स णं आसाढसुद्धस्स अट्ठमीपक्खेणं) तस्य आषाढशुद्धस्य अष्टमीदिवसे (उपि उजितसेलसिहरंसि ) उज्जयन्तनामशैलशिखरस्य उपरि (पंचहिं छत्तीसेहिं अणगारसएहिं सद्धि) पञ्चभिः पत्रिंशद्युतैः अनगारशतैः (५३६) साई (मासिएणं भत्तणं अपाणएणे) मासिकेम अनशनेन अपानकेन-जलरहितेन (चित्तानकखत्तण जोगमुवागएण) चित्रानक्षत्रे चन्द्रयोग उपागते सति (पुव्वरत्तादरत्तकालसमयंसि) मध्यरात्री (निसजिए कालगए, जाव सव्वदुक्खप्पहीणे) निषण्णः सन् कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ (१८२)॥ अथ नेमिनिर्वाणात् कियता कालेन पुस्तकलिखनादि जातमित्याह-( अरहओ णं अरिट्टनेमिस्स ) अर्हतः अरिष्ठनेमेः (कालगयस्स जाव सव्वदुक्खप्पहीणस्स) कालगतस्य यावत् सर्वदुःस्वप्रक्षीणस्य ( चउरासीई वाससहस्साई) चतुरशीतिवर्षसहस्राणि (विइकंताई ) व्यतिक्रान्तानि (पंचासीइमस्स वामसहमस्स ) पञ्चाशीतितमस्य वर्षसहस्रस्यापि (नव वाससयाई विइकंताई ) नव वर्षशतानि व्यतिक्रान्तानि (दसमस्स च वाससयस्स ) दशमस्य वर्षशतस्य ( अयं असीइमे संवच्छरे काले गच्छइ ) अयं अशीतितमः संवत्सरः कालो गच्छति ॥ (१८६) ॥ श्रीनेमिनिर्वाणाचतुरशीत्या वर्षसहस्रः श्रीवीरनिर्वाणमभूत् , श्रीपार्श्वनिर्वाणं तु वर्षाणां व्यशीत्या सहस्रैः सार्दैः सप्तभिश्च शतैरभूदिति स्वधिया ज्ञेयम् ॥ इति श्रीनेमिचरित्रम् ।। अतः परं ग्रन्थगौरवभयात् पश्चानुपूर्त्या नम्यादीनां अजितान्तानां जिनानां अन्तरकालमानमेवाह-(नमिस्स णं अरहओ कालगयस्स) नमिनाथस्य अर्हतः कालगतस्य (जाव सव्वदुक्खप्पहीणस्स) AMANA
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy