SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ SSSSSSHRA | षोडश शतानि ( १६०० ) अनुत्तरोपपातिना ( पन्नरस समणसया सिद्धा) पञ्चदश श्रमणानां शतानि (१५००) सिद्धानि (तीसं अज्जियासयाई सिद्धाइं) त्रिंशत् आर्याशतानि ( ३०००) सिद्धानि ॥ (१८०)॥ *श्रीनेमिनः ( अरहओ णं अरिहनेमिस्स ) अर्हतः अरिष्ठनेमेः (दुविहा अंतगडभूमी होत्था) द्विविधा अन्तकृन्मर्यादा परिवार अभवत् (तंजहा) तद्यथा (जुगंतगडभूमी य परियायंतगडभूमी य) युगान्तकृभूमिः पर्यायान्तकृभूमिश्च(जावस. १७५अट्ठमाओ पुरिसजुगाओ जुगंतगडभूमी) अष्टमं पुरुषयुगं-पदृधरं यावत् युगान्तकृद भूमिरासीत् (दुवासपरियाए अंतमकासी ) द्विवर्षपर्याये जाते कोऽपि अन्तमकार्षीत् ।। (१८१) । (तेणं कालेणं) तस्मिन् काले ( तेणं ममएण ) तस्मिन् समये (अरहा अरिहनेमी ) अर्हन अरिष्टनेमिः (तिन्नि वाससयाई कुमारवासमझे वसित्ता) त्रीणि वर्षशतानि कुमारावस्थायां स्थित्वा (चउपन्नं राइंदियाइं ) चतुष्पश्चाशतं अहोरात्रान् ( छउमत्थपरियायं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा ( देसूणाई सस वाससयाई) किश्चिदूनानि सप्त वर्षशतानि (केवलिपरि आयं पाउणिता) केवलिपर्यायं पालयित्वा (पडिपुन्नाई सत्त वासमयाई) प्रतिपूर्णानि सप्त वर्षशतानि (सामन्न | परियायं पाउणित्ता) चारित्रपर्यायं पालयित्वा (एगं वाससहस्सं ) एक वर्षमहस्र (सव्वाउअं पालइत्ता) सर्वायुः पालयित्वा (खीणे वेयणिज्जाउयनामगुत्ते ) क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु ( इमीसे ओसप्पिणीए) अस्यामेव अवसर्पिण्यां (दृसमसुसमाए बहुविइकंताए) दुष्षमसुषमानामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति (जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे ) योऽसौ उष्णकालस्य चतुर्थो मासः अष्टमः
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy