________________
करप-सुबो
श्रीनेमिनः | परिवार म. १७५१८२
|॥१३९॥
SHRSHASHANCE+
SANK
इओ णं अरिट्टनेमिस्स) अर्हतः अरिष्ठनेमेः (अञ्जजक्खिणीपामुक्खाओ) आर्ययक्षिणीप्रमुखाणि (चत्तालीसं अज्जियासाहस्सीओ) चत्वारिंशत् आर्यासहस्राणि (४००००) ( उक्कोसिया अज्जियासंपया हुत्था) उत्कृष्टा एतावती आर्यासम्पदा अभवत् ॥ (१७७)॥ (अरहओ णं अरिट्टनेमिस्स) अर्हतः अरिष्ठनेमेः (नंदपामुक्खाणं समणोवासगाणं) नंदप्रमुखाणां श्रावकाणां (एगा सयसाहस्सी) एकः लक्षः (अउणत्तरिं च सहस्मा) एकोनसप्ततिश्च सहस्राः ( १६९०००) (उक्कोसिया समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् ।।(१७८)। ( अरहओ णं अरिहनेमिस्स ) अर्हतः अरिष्ठनेमेः (महासुठवयापामुक्खाणं समणोवासिआणं) महासुव्रताप्रमुखाणां श्राविकाणां (तिन्नि सयसायस्सीओ) त्रयः लक्षाः (छत्तीसं च सहस्सा) षट्त्रिंशच ( ३६०००) सहस्राः (उक्कोसिआ समणोवासिआणं संपया हुत्था) उत्कृष्टा एतावती श्राविकाणां सम्पदा अभवत् ।।(१७९)।। (अरहओ ां अरिट्टनेमिस्स) अर्हतः अरिष्ठनेमेः (चत्तारि सया चउद्दसपुवीणं) चत्वारि शतानि (४००) चतुर्दशपूर्विणां (अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलितुल्यानां (जाव संपया हुत्था) यावत् सम्पदा अभवत् (पण्णरस सया ओहिनाणीणं) पञ्चदश शतानि (१५००) अवधिज्ञानिवां (पन्नरस सया केवलनाणीणं) पञ्चदश शतानि (१५००) केवलज्ञानिनां (पन्नरस सघा वेउव्विआणं ) पश्चदश शतानि (१५००) वैक्रियलब्धिमतां ( दस सया विउलमईणं ) दश शतानि (१०००) विपुलमतीनां ( अट्ट सया वाईणं ) अष्टौ शतानि (८००) वादिनां (सोलस सया अणुत्तरोववाइआणं )
ॐॐॐॐLOACHAR