________________
वैक्रियकरणं
GARSA ALASKAABLISSE
भागं) ईशाणकोणनामके दिग्विभाग इत्यर्थः तत्र ( अवक्कमह) अपक्रामति गच्छतीत्यर्थः (अवकमित्ता) अपक्रम्य-गत्वा च (बिउब्विअसमुग्घाएणं समोहणइ ) वैक्रियममुदघातेन समुद्धन्ति, वैक्रियशरीरकरणार्थ |प्रयत्नविशेषं करोतीत्यर्थः (समोहणित्ता) प्रयत्नविशेषं कृत्वा (संखिजाई जोअणाई) संख्येययोजनप्रमाणं | (दंडं ) दण्डाकारं शरीरबाहल्यं ऊर्ध्वाधआयतं जीवप्रदेशकर्मपुद्गलसमूह (निस्सिरह) शरीरादहिः निष्कास
यतीत्यर्थः, तत्कुर्वाणस्तु एवंविधान् पुद्गलान् आदत्ते, (तंजहा) तद्यथा-(रयणाणं ) रत्नानां-कर्केतनादीनां |१, यद्यपि रत्नपुद्गला औदारिका वैक्रियशरीरकरणे असमर्थाः, तत्र वैक्रियवर्गणापुद्गला एव उपयुज्यन्ते, तदपि | रत्नानां इव सारपुद्गला इति ज्ञेयं (वयराणं ) वज्राणां-हीरकाणां २ (वेरुलिआणं ) वैडूर्याणां-नीलरत्नानां ३ (लोहिअक्खाणं) लोहिताक्षाणां ४ (मसारगल्लाणं) मसारगल्लानां ५ (हंसगम्भाणं) हंसगर्भाणां ६ (पुलयाणं) | पुलकानां ७ (सोगंधिआणं) सौगन्धिकानां ८ (जोइरसाणं) ज्योतीरसानां ९ ( अंजणाणं) अञ्जनानां |१० (अंजणपुलयाणं) अञ्जनपुलकानां ११ (जायरूवाणं) जातरूपाणां १२ (सुभगाणं) सुभगानां १३ (अंकाणं) अङ्कानां १४ (फलिहाणं ) स्फटिकानां १५ (रिहाणं) रिष्ठानां १६, एताः षोडश रत्नजातयस्तेषां च (अहाबायरे) यथाबादरान-अत्यन्तं असारान् , स्थूलान् इत्यर्थः (पुग्गले)तान् पुद्गलान ( परिसाडेइ ) परित्यजति,
SANSAR
, लब्ध्याऽन्यवर्गणापुद्गलानामन्यवर्गणास्वेन परिणतेरौदारिकाण्यपि वा सन्तु २ उदितवैक्रियनामकर्मपुद्गलानिति श्रीहरिभद्राचा आचार्या: