SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० २ ॥३२॥ ( कुच्छिसि भत्ताए ) कुक्षौ गर्भतया ( साहराहि ) मुश्च, ( जेऽविय णं ) योऽपि च ( से तिसलाए ) तस्याः त्रिशलायाः ( खत्तिआणीए ) क्षत्रियाण्याः (गन्भे ) गर्भः ( तंपिय णं ) तं अपि ( देवाणंदाए माहणीए ) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धर गोत्रायाः (कुच्छिसि कुक्षौ (गन्भत्ताए) गर्भतया (माहराहि) मुञ्च (साहरित्ता) मुक्त (मम एअमाणत्तिअं ) मम एतां आज्ञप्तिं - आज्ञां (खिप्पामेव ) शीघ्रमेव (पञ्च पिणाहि ) प्रत्यर्पय, कार्यं कृत्वाऽऽगत्य मयैतत् कार्यं कृतं इति शीघ्रं निवेदयं इत्यर्थः ॥ (२५) ।। (तए णं से हरिणेगभेसी ) ततः स हरिणैगमेषी ( पायत्ताणियाहिवई देवे ) पदात्यनीकाधिपतिर्देवः (सक्केणं देविंदेणं) शक्रेण देवेन्द्रेण (देवरन्ना) देवराजेन ( एवं वृत्ते समाणे) एवं उक्तः सन् (हट्ट) हृष्टः (जाव ) यावत्करणात् तुचित्तमानंदिए पीड़मणे परमसोमणस्सिए हरिसवसविसप्पमाण इत्यादि सर्वं वक्तव्यं (हियए) हर्षपूर्णहृदयः, अथैवंविधः सन् हरिणैगमेषी ( करयल ) करतलाभ्यां (जाव ) यावत्करणात् परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं इति प्राग्वत् वाच्यं ( कट्टु ) तथा मस्तके अञ्जलिं कृत्वा ( जं देवो आणवेइत्ति ) यत् शक्रः आज्ञापयति इत्युक्त्वा ( आणाए विणणं वयणं पडिसुणेइ) आज्ञाया- उक्तरूपाया यद्वचनं तद्विनयेन प्रतिशृणोति - अङ्गीकरोति ( पडिणित्ता ) प्रतिश्रुत्य च - अङ्गीकृत्य च ( उत्तरपुरच्छिमं दिसि १ यदा संहरणस्य कल्याणकता तदा इन्द्रः स्वयमेव तदकरिष्यत् न पदात्यनीकाधिपेनाकारविध्यत् श्रेयःप्रकर्षाभिलाषयुक्तःप्रात्तस्य, जम्नादिकल्याणकवत्, ऋषभराज्याभिषेक: स्वयं कृत इन्द्रेणेति तस्य विशेषेण खाद्येन कल्याणकता स्वीकार्या । संहरणं सू. २६ ॥३२॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy