________________
कल्प. सुबो
व्या० २
॥४२॥
लेणं ) सुभगानि - दृष्टिसुखकराणि यानि जालानि - मुक्तागुच्छानि तैः उज्ज्वलेन एवंविधेन (मुत्ताकलाबएणं) मुक्ताकलापकेन - मौक्तिकहारेण शोभितां, अत्र शोभितां इतिपदं सूत्रे अनुक्तं अपि अध्याहार्य, एवं अग्रे विशेषणद्वयेऽपि, पुनः किंवि० ? (उरत्थदीणार मालविरइएणं) उरःस्थया - हृदयस्थितया दीनारमालया - सौव - णिकमालमालया विराजितेन (कंठमणिसुत्तएणं) कण्ठमणिमूत्रकेण च - कण्ठस्थरत्नमयदवरकेण, शोभितां इति पूर्ववत्, पुनः किंवि० ? ( कुंडलजुअलुल्लसंत अंसोव सत्तसो भंतसप्प मेणं ) तत्र ईदृशेन शोभागुणसमुदयेनकान्तिगुणप्राग्भारेण शोभितां इति योजना, अथ कीदृशेन शोभागुणसमुदयेन ?, अत्र ' अंसोवसत्त ' इति पदं प्राकू योज्यं ततः ' असोवसत्त'त्ति अंसयोः - स्कन्धयोः उपसक्तं - लग्नं यत् कुण्डलयोर्युगलं तस्य ' उल्लसं त'त्ति उल्लसन्ती 'सोभंत'त्ति शोभमाना अत एव 'स'त्ति सती-समीचीना 'पभ'त्ति प्रभा - कान्तिर्यस्मिन् एवंविधेन ( सोभागुणसमुदयेणं) शोभागुणसमुदयेन, पुनः कीदृशेन शो० ? ( आणणकुटुंबिएणं ) आननस्य – मुखस्य कौटुम्बिकेनेव, यथा राजा कौटुम्बिकैः- सेवकैः शोभते एवं श्रीदेव्या आननं तेन शोभागुणसमुदयेनेति भावः, अत्र 'उल्लसंत'त्ति 'सोभन्ते 'त्यादीनि शोभागुणसमुदयस्य विशेषणानि 'असोवसत्ते' ति च कुण्डलयुगलविशेषणं, ननु तर्हि प्रभागुणसमुदयविशेषणयोर्मध्ये कुण्डलयुगलविशेषणं कथं न्यस्तं ? तथा 'अंसोवसत्ते' त्यस्य कुण्डलयुगलात् परनिपातश्च कथं ? अंसोवसत्त कुंडलजुयलुल्लसंतेति पाठः कथं न कृत इति चेदू, उच्यते, प्राकृतत्वात् अन्यविशेषणमध्येऽप्यन्यविशेषणावतारो विशेषणस्य परनिपातश्च भवति, एवं
श्रीदेवीर्णनं सू. ३६ ॥४२॥