SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीदेवीवर्णनं मू.३६ C+++CCRACKAGAR-SCANCE | णिज्जरोमराई) रमणीया रोमराजिर्यस्याः सा तथा तां, पुनः किंवि? (नाभिमंडलसुंदरविमालपसत्थजघणं)। नाभिमण्डलेन सुन्दरं विशालं-विस्तीर्ण प्रशस्तं-लक्षणोपेतं एवंविधं जघनं-अग्रेतनकट्यधोभागो यस्याः सा तथा तां, पुनः किंचि० १ (करयलमाइअत्ति) करतलमेयो, मुष्टिग्राह्य इत्यर्थः (पसत्यतिवलिअत्ति) प्रशस्ता त्रिवलि:| तिस्रो बल्यो-रेखा यत्रैवविधो (मज्झं) मध्यभाग-उदरलक्षणो यस्याः सा तथा ता, पुनः किवि०? (नाणामणिकणगरयणत्ति) नानाजातीया मणय:-चन्द्रकान्तप्रभृतयः कनक-पीतवर्ण सुवर्ण .रत्नानि-वैडूर्यप्रभृतीनि (विम-TR लमहातवणिज्जत्ति) विमलं-निर्मलं महत्-महाजातीयं एवंविधं तपनीयं-रक्तवर्ण सुवर्ण एतत्सम्बन्धीनि यानि | (आभरणभूसणत्ति) आभरणानि-अङ्गपरिधेयानि अवेयककङ्कणादीनि भूषणानि-उपाङ्गपरिधेयानि मुद्रिकादीनि तैः (विराइअमंगुवंगि) विराजितानि अङ्गानि-शिरःप्रभृतीनि उपाङ्गानि-अगुल्यादीनि यस्याः सा तथा तां, कोऽर्थः-आभरण: श्रीदेव्या अङ्गानि भूषितानि सन्ति भूषणैश्च उपाङ्गानीति, पुनः किंवि०?(हारविरायंतत्ति)हारेण-मौक्तिकादिमालया विराजत्-शोभमानं (कुंदमालपरिणद्धत्ति) कुन्दादिपुष्पमालया परिणळू-व्याप्तं (जलजलिंतत्ति) जाज्वल्यमानं-देदीप्यमानं एवंविधं यत् (थणजुअलविमलकलस) स्तनयुगलं, तदेव महशाकारतया | विमलौ कलशौ यस्याः सा तथा तां, अनेन च अभेदरूपकालंकारेण कनककलशवत् पीनी कठिनौ वृत्तौ श्रीदेव्याः स्तनौ वर्तेते इत्यर्थः सूचितः, पुनः किंवि०? (आइणपत्तिअत्ति) आयुक्ताभिः-यथास्थानस्थापिताभिः पत्रिकाभिः-मरकतपत्रैः 'पानां' इतिलोकप्रसिद्धैः (विभूसिएणं) विभूषितेन-अलङ्कृतेन (सुभगजालुज
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy