SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीवीरो कता ॥१९॥ ॥१९॥ CARRAISASAKACKS एवमाख्याति-कथयति (एवं भासह) एवं भाषते, वाग्योगेन ( एवं पण्णवेइ ) एवं प्रज्ञापयति फलकथनेन | ( एवं परूवे) एवं प्ररूयति, दर्पणे इव श्रोतृहृदये सङ्क्रमयति ( पज्जोसवणाकप्पो नाम अझयणं) पर्युष|णाकल्पो नाम अध्ययनं (सअटुं) अर्थेन-प्रयोजनेन सहितं, न तु निष्प्रयोजनं (सहेउअं) सहेतुकं, हेतवो निमित्तानि यथा गुरून् पृष्ट्वा सर्व कर्तव्यं, तत् केन हेतुना ?, यतः आचार्याः प्रत्यपायं जानन्तीत्यादयो हेत. वस्तैः सहितं ( सकारणं ) कारणं-अपवादो यथा 'अंतराऽविय से कप्पई' त्यादिस्तेन सहितं (ससुत्तं) सूत्रसहितं (सअत्थं ) अर्थसहितं (सउभयं ) उभयसहितं च (सवागरणं) व्याकरणं-पृष्टार्थकथनं तेन सहित सव्याकरणं ( भुज्जो भुज्जो उवदंसेइत्ति बेमि) भूयो भूयो उपदर्शयति, इत्यहं ब्रवीमीति श्रीभद्रबाहुस्वामी स्वशिष्यान् प्रतीदमुवाचेति ॥ (६४)॥ (इति पज्जोसवणाकप्पो दसासुअक्खधस्स अट्टममज्झयणं समत्तं ) इति श्रीपर्युषणाकल्पो नाम दशाश्रुतस्कन्धस्याष्टममध्ययनं समर्थितम् ।। ACE BOOSBOSE EDC == = इति जगद्गुरुभट्टारकरीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीतिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां श्रीकल्पसूत्रसुबोधिकायां सामाचारीव्याख्यानं सम्पूर्णम् ॥ समाप्तश्चायं समाचारीव्याख्याननामा तृतीयोऽधिकारः॥ SEOSES SEOSES ACCOCALCCAS X
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy