________________
CLICENCUST
भव प्रशस्तिः-आसीद्वीरजिनेन्द्र पहपदवीकल्पद्रुमः कामदः, सौरभ्योपहृतप्रवुद्धमधुपः श्रीहीरसूरी श्वरः । शास्त्रोत्कर्षमनोरमस्फुरदुरुच्छायः फलप्रापकश्वश्चन्मूलगुणः सदाऽतिसुमनाः श्रीमान् महत्पूजितः
१॥ यो जीवाभयदानडिण्डिममिषात् खोयं यशोडिण्डिम, षण्मासान् प्रतिवर्षमुग्रमखिले भूमण्डलेऽवीवदत् । भेजे धार्मिकतामधर्मरसिको मलेच्छानिमोऽकब्बरः, श्रुत्वा यददनादनाविलमतिधर्मोपदेशं शुभम् ।। २ ॥ तत्पट्टोन्नतपूर्वपर्वतशिरःस्फुर्तिक्रियाहर्मणिः, सूरिः . श्रीविजयादिसेनसुगुरुभव्येष्टचिन्तामणिः । शुभ्रर्यस्य गुणैरिवानघ (गुणैर्गुणैरिव ) घनैरावेष्टितः शोभते, भूगोलः किल यस्य कीर्तिसुदृशः क्रीडाकृते कन्दुकः ॥ ३ ॥ येनाकबरपर्षदि प्रतिभटानिर्जित्य वाग्वैभवः, शौर्याश्चर्यकृता वृता परिवृता लक्ष्म्या जयश्रीकनी । चित्रं मित्र! किमत्र मित्रमहसस्तेनास्य वृद्धा सती, कीर्तिः पत्यपमानशान्तिमना याता दिगन्तानितः॥ ४॥ विजय तिलकसूरिभूरिसूरिप्रशस्यः, समजनि मुनिनेता तस्य पट्टेऽच्छचेताः।हरहसितहिमानीहंसहारोज्ज्वलश्रीस्त्रिजगति वरिवर्ति स्फूर्तियुग् यस्य कीर्तिः ।। २ ।। तत्पट्टे जयति क्षितीश्वरततिस्तुत्यांहिपकेरुहः, सूरि रितदुःखवृन्द वि. जयानन्द क्षमाभृद्विभुः। यो गौरैगुरुभिगुणगणिवरं श्रीगौतम स्पर्द्रते, लब्धीनामुदधिर्दधीयितयशाः शास्त्राब्धिपारं गतः॥६॥ यचारित्रमखिन्नकिन्नरगणैर्जगीयमानं जगजाग्रजन्मजराविपत्तिहरणं श्रुत्वा जयन्तीपितुः। वाञ्छापूर्तिमियत्ति युग्ममथ तल्लेभे सहस्रं स्पृहावैययं गुणरागिणोऽग्रिमगुणग्रामाभिरामात्मनः ॥७॥
किश्च -श्रीहीरसूरिसुगुरोः प्रवरौ विनेयो, जातौ शुभौ सुरगुरोरिव पुष्पदन्तौ । श्रीसोमसोमविजयाभिधा