________________
प्रचरित
ॐA
पा.९
KASHAKAKOSHOES
वाचकेन्द्रः, सत्कीर्तिकीर्तिविजयाभिधवाचकश्च ॥८॥ सौभाग्यं यस्य भाग्यं कलयितुममलं कः क्षमः सक्षमस्य, |नो चित्रं यच्चरित्रं जगति जनमनः कस्य चित्रीयते स्म । चक्राणा मूर्खमुख्यानपि विबुधमणीन् हस्तसिद्धिर्य
दीया, चिन्तारत्नेन भेदं शिथिलयति सदा यस्य पादप्रसादः ॥ ९॥ आबाल्यादपि यः प्रसिद्धमहिमा वैरङ्गि | कग्रामणीः, प्रष्ठः शाब्दिकपङ्क्तिषु प्रतिभटैजय्यो न यस्तार्किकैः । सिद्धान्तोदधिमन्दरः कविकलाकौशल्यकीयुद्भवः, शश्वत्सर्वपरोपकाररसिकः संवेगवारांनिधिः ॥१०॥ विचाररत्नाकरनामधेयप्रश्नोत्तराद्यद्भतशास्त्रवेधाः । अनेकशास्त्रार्णवशोधकश्च, यः सर्वदेवाभवदप्रमत्तः ॥ ११ ॥ तस्य स्फुरदुरुकीर्तेर्वाचकवरकीर्तिविजयपूज्यस्य । विनयविजयो विनेयः सुबोधिकां व्यरचयत्कल्पे ॥ १२ ॥ चतुर्भिः कलापकम् ॥ समशोधयंस्तथैनां पण्डितसंविग्नसहृदयवतंसाः । श्रीविमलहर्षकाचकवंशे मुक्तामणिसमानाः ॥ १३ ॥ धिषणानिर्जितधिषणाः सर्वत्र प्रसृत (कान्त) कीर्तिकर्पूराः । श्रीभावविजयवाचककोटीराः शास्त्रवसुनिकषाः ॥ १४ ॥ युग्मम् ॥ रसनिधिरसशशिवर्षे (१६९६) ज्येष्ठे मासे समुज्ज्वले पक्षे । गुरुपुष्ये यत्नोऽयं सफलो जज्ञे द्वितीयायाम् ॥ १५ ॥ श्रीरामविजयपण्डितशिष्यश्रीविजयविबुधमुख्यानाम् । अभ्यर्थनापि हेतुर्विज्ञेयोऽस्याः कृतौ विवृतेः ॥ १६ ॥ यावद्धात्रीमृगाक्षी धरणिधर भरश्रीफलैः पूर्णगर्भ, चञ्चवृक्षौघदर्भ निषधगिरिमहाकुङ्कुमामत्रचित्रम् । जम्बूद्वीपाभिधानं हिमगिरिरजतं मङ्गलस्थालमत-द्धत्ते तावत् सुबोधा विवुधपरिचिता नन्दतात् कल्पवृत्तिः ॥ १७ ॥ यावद्वयोमतरङ्गिणी जलमिलत्कल्लोलमालाकुला, दिग्दन्तावलकीर्णपुष्करकणासेकप्रणष्टश्रमम् । ज्योतिश्चक्रम
RALASAHE