________________
नुक्रमेण नभसि भ्राम्यत्यजस्रं क्षिती, तावन्नन्दतु कल्पसूत्र विवृतिर्विद्वज्जनराश्रिता ॥ १८ ॥ इति श्रीकल्पसुबो-- घिकावृत्तिः सम्पूर्णा ॥ ग्रन्थानम् (८०५)। नवानामपि व्याख्यानानां ग्रन्थाग्रम् (६५८०) . (प्रत्यक्षरं गणनया, ग्रन्थमानं शताः स्मृता । चतुष्पश्चाशदेतस्यां, वृत्तौ सूत्रसमन्वितम् ॥१॥).
इति श्रीसुबोधिकानानी कल्पसूत्रटीका समाप्ता ।
RRRRRRY