________________
लो
खमाले प्रश्नो पुत्रसम्म
मा.
ब.७-८
॥१३॥
LOCARECHANCHAHas
(तेसिं सुमिणाणं अत्थुग्गहं करेइत्ति) तेषां स्वप्नानां अर्थनिश्चयं करोति ( अत्थुग्गहं करित्ता) तं कृत्वा | ( देवाणंदं माहणिं ) देवानन्दां ब्राह्मणी ( एवं बयासीत्ति ) एवं अवादीत (७) ॥ किं तदित्याह-(उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा) उदारात्वया देवानुप्रिये ! स्वप्ना दृष्टाः ( कल्लाणा णं जाव सस्मिरीयत्ति) कल्याणकारकाः यावत् सश्रीकाः (आरोग्गत्ति) आरोग्य-नीरोगत्वं (तुट्टित्ति) तुष्टिः-संतोषः (दीहाउत्ति) दीर्घायु:-चिरजीवित्वं (कल्लाणत्ति) कल्याण-उपद्रवाभावः (मङ्गलकारगा गं तुमे देवाणुप्पिए! सुमिणा दिहा) मङ्गलं-वाञ्छितावाप्तिः, एतेषां वस्तूनां कारकास्त्वया हे देवाणुप्रिये ! स्वप्ना दृष्टाः (तंजहत्ति) तद्यथा ( अत्यलाभो देवाणुप्पिएत्ति) अर्थलाभो भविष्यति हे देवानुप्रिये ! ( भोगलाभो देवाणुप्पिएत्ति) भोगानां लाभः हे देवानुप्रिये ! (पुत्तलाभो देवाणुप्पिएत्ति ) पुत्रस्य लाभः हे देवानुप्रिये ! (सुक्खलाभो देवाणुप्पिएत्ति) सौख्यलाभो हे देवानुप्रिये ! भविष्यतीति सर्वत्र योज्यं, ( एवं खलु तुम देवाणुप्पिएत्ति) पवं खलु त्वं देवानुप्रिये ! (नवण्हं मामाण बहुपडिपुन्नाणंति ) नवसु मासेषु बहुप्रतिपूर्णेषु ( अट्ठमाण राइंदिआणं विइक्कंताणं) सार्द्धसप्ताहोरात्राधिकेषु अतीतेषु, एतादृशं दारकं-पुत्रं ( पयाहिसित्ति) प्रजनिष्यसीति सम्बन्धः, किंविशिष्टं दारकं ? ( सुकुमालपाणिपायंति) सुकुमालं पाणिपादं यस्यैवंविधं, किंवि. (अहीणत्ति) अहीनानि-लक्षणोपेतानि ( पडिपुन्नपश्चिन्दिअसरीरत्ति) स्वरूपेण प्रतिपूर्णानि पश्चेन्द्रियाणि | यत्र तादृशं शरीरं यस्य स तथा तं, तथा (लखणवंजणगुणोववेअंति) लक्षणानि व्यञ्जनानि च लक्षणव्य